________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
सानास्ति, मारुतादप्यतिशयितगतिप्रमाण इत्यर्थः । अतस्तरसा यया कयापि दिशा समागम्य प्रहरि न वज्रं किञ्चित्करमिति भावः। यदि समीपमाग सामिष्यति तदा मुष्टचादिभिरेव निहन्यत इत्याशङ्याहन चेति । अग्निकल्पो हनुमान करणेन मुष्टचादिना हन्तुं न शक्यः। अग्नितुल्य मुष्टयादिप्रहारा पप्रवृत्तेरिति भावः ॥१२॥ तहि कथं कर्तव्यम् ? तबाह-तमिति । तं पूर्वोक्तमर्थम् एवं सम्यक् प्रसमीक्ष्य विचार्य । स्वकर्मसाम्यात्स्वकार्यसिद्धयर्थम् । फल
तमेवमर्थ प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा । स्मरंश्च दिव्यं धनुषोऽस्त्रवीर्य व्रजाक्षतं कर्म समार
भस्व ॥ १३॥ न खल्वियं मतिः श्रेष्ठा यत्त्वां संप्रेषयाम्यहम् । इयं च राजधर्माणां क्षत्रस्य च मतिमंता ॥ १४ ॥ स्यापि हेतुत्वात्पञ्चमी। साम्यं समत्वम् अन्यूनातिरिक्तत्वम् । समाहितात्मा एकाग्रचित्तः। दिव्यं धनुस्सम्बन्धि अस्त्रवीर्यमस्त्रबलं स्मरन व्रज । अखबलं विलास निग्रहीतुमशक्यः । तेन तन्मन्त्रं स्मरनेव गच्छति भावः॥ १३॥न खल्विति । अहं त्वां संप्रेषयामीति यत् इयं मतिःन श्रेष्ठा खलु नोचितेत्यर्थः । इयं मतिः त्वत्प्रेषणविषया मतिः। राजधर्माणां राजनीतिस्वरूपधर्माणाम् । क्षत्रस्य तदनुष्ठातुः क्षत्रियस्य च मता उचिता वन्तीति पाठे सङ्घशोपि नावन्ति । तत्र हेतुः नेति । मारुतस्य मारुतेः। गतः परसेनाक्रमणार्यगमनस्य । प्रमाणम् इयत्ता नास्ति । मारुतेः सर्वदिग्गमनशीलतया कया दिशासमागत्य सेनाः प्रहरिप्यतीति न ज्ञायत इति भावः। यद्वा अस्य हनुमतो गते प्रमाणं मारुतस्य वायोरपि नास्ति, ततोऽप्यधिक इत्यर्थः । किश्च अग्नि कल्पः अग्निसदृशः अत एव करणेनमुष्टचादिना हन्तुं न, शक्य इति शेषः। अतः वजं वज्रप्रायमप्यायुधम् अलसारं कुण्ठितधारम, तदादाय न विश रणं न प्रविश
१२ ॥ तर्हि किं कर्तव्यमित्यत आह-तमिति । तमर्थ पूर्वोक्तमर्थम् एवं प्रसमीक्ष्य उक्तप्रकारेण निरूप्य स्वकर्मसाम्यात् स्वकार्याजिताद्धेतोः समाहितात्मा समा Ka हितमनाः सन दिव्यमनवीर्य धनुषश्च वीर्य स्मरन् अक्षतं यथा भवति तथा कर्म समारभस्व बजेति योजना ॥ १३ ॥ अहं त्वां प्रेषयामीति यत् इयं मतिर्न श्रेष्ठा
खलु नोचितत्यर्थः । इयं मतिः त्वत्प्रेषणविषया मतिः। राजधर्माणां राजनीतिरूपधर्माणी क्षत्रियस्य तदनुष्ठातुः क्षत्रियस्य च । मता उचितेत्यर्थः॥१४॥ MI स०-एवम् एवंविधं तं हनुमन्तम् अर्थ त्वत्प्रयोजन च प्रसमीक्ष्य स्वकर्मसाम्यात् स्वब्यापारानुगुण्यात् । समाहितात्मा अस्य हनुमतः अस्प धनुषो वीर्य चस्मरन् बज । ते कर्म म्यापारः अक्षतं फलपर्यवसायि यथा
स्यात्तथा समारभस्व ॥१३॥ मतिश्रेष्ठ बुद्धया वरिष्ठ! यदित्यव्ययं तृतीयार्थे । यया मन्या त्वां प्रेषयिष्यामि इयं मतिनेत्यर्थः । अथवा संप्रेषयिष्यामीति यत् इयं प्रेरणान, नोचितेत्यर्थः । इयं प्रेरणविषया मतिः राज्ञां धर्माः राजधर्माः एषां सन्तीति राजधर्माः तेषामस्माकम् । क्षत्रियस्य च मता उनिता, नान्येषामिति मावः। अतो नानिप्रसक्तिः । एतेन स्वस्थ क्षत्रियत्वामावेपि क्षत्रधर्मानुष्ठानात् पुत्रप्रेषण युक्तमिति सूचयति॥१४॥
For Private And Personal