SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir AN मा.रा.भू. ॥२८॥ संवन्धः । नारीप्रवेक नारीश्रेष्ठः । "प्रवेकानुत्तमोत्तमाः" इत्यमरः । अर्यमान, सबैरिति शेषः । हंसप्रवेकः खे वाह्यमानं सुकृतां विमानमिवेत्यन्वयः । बाह्यमानम् उह्यमानम् । आषः स्वायें | शणिच् । अत एव संप्रसारणाभावः । यहा इंसप्रवेकाधमानं स्वामिनति शेषः । युक्तीकृतमेघचित्रं समूहीकृतनानावर्णमेघचित्रमित्यर्थः । विमानरलं पुष्पकम् ॥५-८॥ महीति । यत्रोतिर शेषः । यत्र विमाने पर्वतराजिपूर्णा मही कृता चित्ररूपेण लिखिता । एवमुत्तरत्रापि बोध्यम् । अत्र पूर्वपूर्व प्रत्युत्तरोत्तरस्य विशेषवत्त्वादधिका मही कृता पर्वतराजिपूर्णा शैलाः कृता वृक्षवितानपूर्णाः । वृक्षाः कृताः पुष्पवितानपूर्णाः पुष्पं कृतं केसरपत्रपूर्णम् । ॥९॥ कृतानि वेश्मानि च पाण्डुराणि तथा सुपुष्पाण्यपि पुष्कराणि । पुनश्च पद्मानि सकेसराणि धन्यानि चित्राणि तथा वनानि ॥१०॥ पुष्पाह्वयं नाम विराजमानं रत्नप्रभाभिश्च विवर्द्धमानम् । वेश्मोत्तमानामपि चोच्चमानं महाकपिस्तत्र महाविमानम् ॥११॥ कृताश्च वैडूर्यमया विहङ्गा रूप्यप्रवालैश्च तथा विहङ्गाः। चित्राश्च नानावसुभिभुजङ्गा जात्यानुरूपास्तुरगाः शुभाङ्गाः ॥ १२॥ लकारः॥ ९ ॥ रामानु-महीत्यादि । यत्रेति शेषः । ददशेत्यनुषज्यते । मही कृतेत्यारभ्य पद्मिनि पद्महस्तेत्यन्तमेकं वाक्यम् । यत्र मह्यादयो लक्ष्म्यन्ताः पदार्थाः कृताः तत्पुष्पाइयं नाम महाविमानं ददर्शति संबन्धः। मही कृता मही निर्मिता । एवमुत्तरत्रापि कृतशब्दार्थः ॥ ९॥ कृतानीति । अत्रापि यत्रेत्यध्याहार्यम् । पुष्कराणि पुष्करिण्यः॥१०॥ Mपुष्पाह्वयं पुष्पकम् । उच्चमानम् अधिकमानम् । सर्वत्र ददशेत्यन्वयः॥ ११॥ रामानु०-वेश्मोत्तमानामिति पञ्चम्यर्थे षष्ठी । वेश्मोत्तमभ्योऽप्युञ्चमानम् । यद्वा पूर्व गृहोत्तमं ह्यप्रतिरूपरूपमिति पुष्पकस्य गृहोत्तमत्वप्रतिपादनेन सजातीयत्वानिर्धारणे षष्ठी। तेषां मध्ये उच्चमानम् उन्नतामति यावत् । आपिचोति निपातसमुदायो विशेषणान्तरसमुच्चयपतः ॥११॥ कृताश्चेति । यत्रेति शेषः। नानावसुभिः नानारत्रेः । जात्यानुरूपाः जात्या सदृशाः, स्पष्टजातिस्वभावा इत्यर्थः ॥१२॥ रामानु० जात्यानुरूपाः आरट || 51 मित्यर्थः । यद्वा इन्द्रचापमिश्रीकृतमेघचित्रम् । विमानरत्नं पुष्पकम् ॥ ८॥ महीत्यादि । यति शेषः। ददशेत्यनुपज्यते। मही कृतेत्यारभ्य पग्निनि पद्महस्तेत्यन्तमेक वाक्यम् । यत्र मह्यादयो लक्ष्मयन्ताः पदार्थाः कृताः तत पुष्पादयं नाम विमानं ददर्शति सम्बन्धः। यव पुष्पके पर्वतराजैः पूर्णामही कृता चित्ररूपेण लिखिता, तत्र पण लिखिता, तब शेलादयोप्येवं लिखिताइति ज्ञेयाः॥९॥१०॥पुष्पाइयमिति । वेश्मोत्तमानामिति पञ्चम्पर्षे षष्ठी। तेभ्योप्युच्चमानम् उन्नतप्रमाणम् ॥ ११ ॥ तत्र कृत्रिमाः पक्ष्यादयश्च ॥२८॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy