SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir बा.रा.भू.IN १३३॥ मोषयन वितथीकुर्वन् । मोहयान्नति पाठे विपर्यासयान्नत्यर्थः । लक्ष्यमग्रह लक्ष्यसंग्रहणम , लक्ष्यविषयष्णिमिति यावत् ॥ ३१ ॥ समाभिवर्तत समभ्यवर्तत उत्पपाताटी.म.कां. चित्यन्वयः ॥ ३२ ॥ मनोग्राहि मनआकर्षकम् ॥ ३३ ॥ अन्तरं छिद्रम् ॥ ३४ ॥ अमोघेषु शरेषु संपतत्स्वपि लक्ष्ये लक्ष्यभते इनमति विहन्यमाने । स०४८ शराणामग्रतस्तस्य पुनः समभिवर्तत । प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः ॥ ३२ ॥ तावुभौ वेगसम्पनी रणकर्मविशारदो। सर्वभृतमनोग्राहि चक्रतुयुद्धमुत्तमम् ॥ ३३ ॥ हनूमतो वेद न राक्षसोऽन्तरं न मारुतिस्तस्य महात्मनोऽन्तरम् । परस्परं निर्विषही बभूवतुः समेत्य तौ देवसमानविक्रमौ ॥ ३४॥ ततस्तु लक्ष्ये सविहन्यमाने शरेष्वमोघेषु च संपतत्सु। जागम चिन्तां महती महात्मा समाधिसंयोगसमाहितात्मा ॥३५॥ ततो मतिं राक्षस राजसूनुश्चकार तस्मिन हरिवीरसुख्ये। अवध्यतां तस्य कणेः समीक्ष्य कथं निगमलेदिति लिग्रहार्थम ॥ ३६ ॥ ततः पैतामहं वीरः सोऽसमस्त्रदिदां वरः। सन्दधे सुग्रहातेजास्तं हरिप्रवरं प्रति॥ ३७॥ स्वयं तेभ्यो विमुच्यमाने सति । हन्तेर्गत्यर्थात्कर्मकर्तरि लटइशानजादेशः। समाधिसंयोगसमाहिताना सम्यगाधीयत इति समाधिः लक्ष्यं तस्मिन् । संयोगे शरसन्धाने समाहितात्मा अग्रमत्तनित्तः। स महात्मा इन्द्रजित । महतीं चिन्तां जगाम ॥ ३० ॥ रामान-अमोघेष शरेण संपतस्मपि लक्ष्ये लक्ष्यभूते ॥॥ हनुमात विहन्यमाने स्वयमेव तेभ्यो विमुच्यमाने सति । इन्तर्गत्यर्थात कर्मकर्तरि लटइशानजादेशः। समाधिसंयोगसमाहितात्मा समाधीयत इति समाधिः लक्ष्य तस्मिन संयोगे शरसन्धाने | च समाहितारमा अप्रमत्तचित्तः महात्मा म इन्द्रजित् महत्ती चिन्तां जगामेति योजना । शरेषु मोरेष्ठिति राहे-संपतत्स शरेष मोघेष सत्स लक्ष्ये लक्ष्यभते हुनमात बिहन्याने च सति | सः चिन्तां जगामेति संवन्धः ॥ ३५ ॥ अवध्यता तस्य कपेस्समीक्ष्य निग्रहाणे कथं निगच्छेत नीचतां गच्छेदिति मर्ति चकार ॥३६॥३७॥ घा॥१३३॥ दृष्टिमिति यावत । मोघयन वितथीकर्वन । मोहयत्रिति पाठे-विपर्यासयन व्यवर्ततेति सम्बन्धः ॥ ३१॥ अभिवर्तत अभ्यवर्तत । ततः सारमोक्षसमये पुनरुत्पपान ॥३२॥३॥ अन्तरं रन्धम् ॥३४॥ अमोघेषु शरेष मम्पनत्म्वपि लभ्ये लक्ष्यभते हनमति विहन्यमाने स्वयमेव गरेभ्यो नियमाने सति, गौरभिदा माने सती त्य: । हन्तेर्गत्यर्थात्कर्मकर्तरि लटः शानजानेकाः । समाजियोगसमाहितात्मा समाधीपत इति समाधिला शकिपन संयोगे कारसमक्षाने समाहितारमा अप्रमत्त || | चित्तः लक्षासन्धानकारसम्धानलचित्त इत्यर्थः । कारण मोरेखित्यति पातः ॥ ३५॥ राक्षमणाजसता लम्ण को अवगत समीक्षा निग्रहार्य बन्धनार्थम कथ।। For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy