SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir पृथक्पदम् । कार्मुकस्येत्यत्र स्वनमिति वा अध्याहारः ॥२१॥२२॥ तस्मिस्तत इति । संपति युद्धे । जातहो जातोत्साहे ॥२२॥ चकचराः सङ्ग चारिणः॥२४॥२५॥ तडिदूर्जितनिःस्वनम् । अत्र तडिच्छब्देन तत्सङ्घातोऽशनिरुच्यते । विद्युत्सवातनिखनामिति पूर्वमुक्तत्वात् । अशनिवद तस्मिस्ततः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ । दिशश्च सर्वाः कलुषा बभूवुर्मुगाश्च रौदा बहुधा विनेदुः ॥२३॥ समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः। नभः समावृत्य च पक्षिसङ्घा विनेदुरुच्चैः परम प्रहृष्टाः॥२४॥ आयान्तं सरयं दृष्ट्वा तूर्णमिन्द्रजितं कपिः । विननाद महानादं व्यवर्धत च वेगवान् ॥२५॥ इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः । धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम् ॥२६॥ ततः समेतावति तीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्को । कपिश्च रक्षोधिपतेश्च पुत्रः सुरासुरेन्द्राविव बद्धवैरौ ॥ २७॥ स तस्य वीरस्य महारथस्य धनुष्मतः संयति संमतस्य । शरप्रवेगं व्यहनत् प्रवृद्धश्चचार मार्गे पितुरप्रमेये ॥२८॥ ततःशरा नायततीक्ष्णशल्यान सुपत्रिणः काञ्चनचित्रपुडान् । मुमोच वीरः परवीरहन्ता सुसन्नतान वचनिपातवेगान् ॥२९॥ ततस्तु तत्स्यन्दननिःस्वनं च मृदङ्गभेरीपटहस्वनं च । विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात ॥३०॥ शराणामन्तरेष्वाशु व्यवर्तत महाकपिः। हरिस्तस्याभिलक्ष्यस्य मोघJल्लक्ष्यसंग्रहम् ॥ ३३ ॥ दृढनिस्वनमित्यर्थः॥२६॥ तत इति । सुरासुरेन्द्राविव समेतावित्यन्वयः ॥२७॥ स तस्येति । झरप्रवेगं व्यइनत् चचार चेत्यन्वयः ॥ २८-३०॥ रामानु-सुपत्रिण इति । पत्रिणः प्रशस्तपत्राः । शोभनाश्च ते पत्रिणश्चेति विग्रहः ॥ २९ ॥ शराणामिति । अभिलक्ष्यस्य लक्ष्योधने प्रसिद्धस्य । लक्ष्यसंग्रह लक्ष्यसंग्रहणम्, लक्ष्यविषयदृष्टिमिति यावत् । मोषयन वितथयन् ॥३१॥ रामानु-शराणामन्तरेवाशु व्यवर्तत महाकपिरिति पाठः । आभिलक्ष्पस्प लक्ष्यवेधप्रसिदस्य। ५ पक्षिराजोपमः तुल्यवेगैः अन्योन्यसमवेगैश्च । व्याले हिनपशुभिः ॥१९-२३॥ चकचराः ज्योनिश्चक्रप्तवारिणः ॥२४॥२५ ॥ तडिजितनिस्वनं नदिच्छम्देनाशनि रुच्यते ॥२६-२८॥ मुपविणः प्रशस्तपत्राः॥२९॥३०॥ अभिलक्ष्यस्य लक्ष्यवेधनप्रसिद्धस्य । तस्य इन्द्रजितः । लक्ष्यसंग्रह लक्ष्यसाडणम । लक्ष्यविषय For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy