SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir पा.रा.भ. १४१॥ स०५३ अस्माच्छ्लोकात्परं स सोवेति श्लोकः। तस्य तद्वचनमितिकस्तु उत्तरसगादिः। अत्र सप्रमादाक्लिखितः॥४६॥ इति श्रीगोविन्दराजविरचिते टी.सु.का श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकपञ्चाशः सर्गः ॥५१॥ तस्य तद्वचनं श्रुत्तेति लोकस्सर्गरस्य प्रथमः ॥ १॥ दोत्यं । स सौष्ठवोपेतमदीनवादिनः कपेनिशम्याप्रतिमोऽप्रियं वचः । दशाननः कोपवित्तलोचनः समादिशत् तस्य वधं महाकः ॥ ४६॥ इत्या श्रीरामायण वाल्मांकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकपञ्चाशः सर्गः ॥ ५॥ तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः। आज्ञापयध तस्य रावणः क्रोधमूञ्छितः॥१॥ वधेतस्य समाशते रावणेन दुरात्मना। निवेदितवता दोत्यनानुमेने विभीषणः ॥२॥ तं रक्षोधिपति क्रुद्धं तच्च कायमुपस्थितम् । विदित्वा चिन्तयामास कार्य कार्यविधौ स्थितः ॥३॥ दूतकर्म । ब्राह्मणादेराकृतिगणत्वात् ष्यत् । तत्रिवेदितवतः उक्तवतः । नानुमने, वमित्यनुवतनाथम् । निवेदितमतौ दूत्यमिति पाटान्तरम् । मन्यत । इति मतिः कार्यम् । निवेदितमतो निवेदितकार्याशे यथार्थवादित्वेनावध्य इनुमति दूत्यं दूतसंबन्धितया रावणादिष्टं वधम् । “दूतवणिग्भ्यां चेतिर वक्तव्यम्" इति भावकर्मणोविहितो यप्रत्ययः अर्थानुगुण्यात्सम्बन्धमाने गमयितव्यः ॥२॥ तच्च कार्य दूतवधरूपकार्यम् । कार्यम् अनन्तरानु। ठयम् । कार्यविधी कार्यकरणे । स्थितः निश्चितार्थः, साध्वसाधुविवेकनिश्चितकार्य इत्यर्थः ॥३॥ रञ्जयतीति नादात्मकत्वाद्रः । यद्वा रुता नादेन प्रणवरूपण वेदरूपेण वा दापयतीति इष्टमर्थ गमयतीति वा रुद्रः । यद्वा रुतं संसारदुःखं दुःखहेतुं वा द्रावय तीति रुद्रः। तदुक्तम्-"भदुःखं दुःखहेतुं वा तट्टावयति यः प्रभुः । रुद्र इत्युच्यते तस्माच्छिवः परमकारणम् ॥” इति । एवं व्युत्पत्तियुक्तरुद्रत्वशत्रुभस्मीकरणसमर्थ फाललोचनयुक्तत्वत्रिपुरान्तकत्वादिधर्मविशिष्टो महेश्वरो वा । बृंहति व्हयतीति वा ब्रह्मा । स्वयम्भूः स्वयमेव स्वतन्त्रो भवति न परतन्त्र इति स्वयम्भूः। बृहत्त्व नित्यस्वतन्त्रत्वबहुमुखत्वकार्यनिर्वाहकत्वादिधर्मविशिष्टो विरिविर्षा युधि रामवध्यं त्रातुं न शक्ता इत्यर्थः ॥ ४५ ॥४६॥ इति श्रीमहेश्वरतीर्थविरचितायां ॥१४॥ श्रीरामायणतन्वदीपिकाख्यायो सुन्दरकाण्डव्याख्यायाम् एकपचाशः सर्गः ॥५१॥१॥ वध इति । निवेदितमती इति पाठः । मन्भत इति मनि कार्यम् । निवेदित 71 स्वागमन कार्ये हनुमति। अनेनास्य यथादिष्टार्थवादित्वनानपराधित्वादयध्यत्वमुक्तम् । अतोऽस्मिन्विषये दूत्यं दूतसम्बन्धिनं रावणनिर्दिष्टं वर्ष नानुमेने ॥२॥तच Rogeroine For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy