________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
भा.रा.भू.
अनवस्थितचित्ता । उपावृत्ता श्रमापनोदनाथै वेष्टिता । किशोरीव बडवेय ॥ १॥२॥ राघवस्येत्यादि । प्रमत्तस्य अनवहितस्य ॥ ॥४॥न हीति।
मे टी . जीवितैर्जीवनः कोऽप्यों नास्ति । केवलजीवितस्यानपेक्षितत्वेप्यर्थसहितत्वेन तदपेक्षा स्यात् नेत्याह नैवानं च भूषणैः। भूषणेरफैश्च सहितैर्जीवनैमस.स नार्थः । कुत इत्यत्राह वसन्त्या इति । राक्षसीमध्यवासादामावरहाच्च सर्वोपकरणसहितमपि जीवितं नापेक्षितमित्यर्थः ॥५-१०॥ प्रत्याख्यातं प्रत्या
राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा।रावणेन प्रमथ्याहमानीताकोशती बलात् ॥३॥राक्षसीवशमापना भत्र्य । माना सुदारुणम् । चिन्तयन्ती सुदुःखाता नाहं जीवितुमुत्सहे ॥ ४॥ नहि मे जीवितैरर्थो नैवार्थेन च भूषणैः। वसन्त्या राक्षसीमध्ये विना रामं महारथम् ॥५॥ अश्मसारमिदं नूनमथवाप्यजरामरम्। हृदयं मम येनेदं न दुःखेनावशीर्यते॥६॥ धिङ्मामनार्यामसती याऽहं तेन विना कृता । मुहूर्तमपि रक्षामि जीवितं पापजीविता॥७॥ का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना । भर्तारं सागरान्ताया वसुधायाः प्रियंवदम् ॥८॥ भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् । न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता॥९॥ चरणेनापि सव्येनन स्टशेयं निशाचरम् । रावणं किं पुनरहं कामयेयं विगर्हितम् ॥१०॥ प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् । यो नृशंसस्वभा वेन मां प्रार्थयितुमिच्छति ॥ ११॥ छिन्ना भिन्ना विभक्ता वा दीप्तेवाग्नौ प्रदीपिता । रावणं नोपतिष्ठेयं किं प्रलापेन
वश्चिरम् ॥१२॥ख्यातःप्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः। सद्वत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् ॥ १३॥ ख्यानम् । भावे निष्ठा । आत्मानं स्वस्वरूपम् ॥११॥ छिन्नेति । छिन्ना द्विखण्डतया कृता । भिन्ना दलिता। विभक्ता अवयवशः कृता । दीप्तेव अग्रो प्रदीपिता वा ॥ १२ ॥ एवं पातिव्रत्यदाढयमुत्तवा रामस्यानागमने कारणानि बहुधा शङ्कते-ख्यात इत्यादिना । प्राज्ञः दोपवत्यपि गुणदर्शी । “न तेऽम्बा मध्यमा माता गर्हितव्या कथंचन" इत्युक्तम् । कृतज्ञः "कथंचिदुपकारेण कृतेनैकेन तुष्यति" इत्युक्तरीत्या स्वाश्रितैः कृतं किंचित्कारं सर्वदा मनसि | प्रमत्तस्य अनवहितस्य ॥३॥४॥ अर्थैः धनैः ॥ ५॥ ६॥ असतीम् असतीवत्परगृहस्थाम् ॥ ७-१०॥ प्रत्याख्यातं निराकरणम् ॥ ११॥ छिन्ना लूना । भिन्ना विदारिता। विभक्ता शीर्णा ॥ १२ ॥ प्राज्ञत्वादिगुणो रामः मद्भाग्यसंक्षयात्रिरनुक्रोश इति शह इति सम्बन्धः ॥१३-१८॥
For Private And Personal