________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
बा.रा.भू. ॥१४॥
स.५२
कालपाशेन यमपाशेन । अतस्सीतां रामाय देहीति हृदयम् ॥ ३५॥ अट्टः जहालः । प्रतोलिका वीथिका ॥३६॥ स्वानीति । मन्त्रीन् मन्त्रिणःटी .मुं.का. इकारान्तत्वमार्यम् ॥ ३७॥ सत्यमिति । रामदासस्येत्यनेन रामसामर्थ्यपरिज्ञानभुक्तम् । दूतस्येत्यनेन हितोपदेशाधिकारः। वानरस्येति माध्यस्थ्यम् । ॥३८॥ सर्वानिति । लोकान् सूरादीन् । सभूतान पृथिव्यतेजोवाय्वाकाशरूपपञ्चमहाभूतयुक्तान् । सचराचरान चतुर्मुखद्वारा मुटजङ्गमाजङ्गमा
सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् । दह्यमानामिमां पश्य पुरी सादृप्रतोलिकाम् ॥ ३६ ॥ स्वानि मित्राणि मन्त्रींश्च ज्ञातीन भ्रातन् सुतान् हितान । भोगान् दारांश्च लङ्कां च मा विनाशमुपानय ॥ ३० ॥ सत्य राक्षसराजेन्द्र शृणुष्व वचनं मम। रामदासस्य दूतस्प वातरस्य विशेषतः ॥ ३८ ॥ सर्वान् लोकान् सुमंहत्य सभूतान सचराचरान । पुनरेव तथा स्रष्टुं शक्तो रामो मायशाः॥ ३९॥ देवासुरनरेन्देषु यक्षरक्षीगणेषु च । विद्याधरेषु सर्वेषु गन्धर्वेपूरगेषु च ॥४०॥ सिद्धेषु किन्नरेन्द्रेषु पतत्रिषु च सर्वतः ॥४१॥ सर्वभूतेषु सर्वत्र सर्व कालेषु नास्ति सः। यो रामं प्रतियुद्धयेत विष्णुतुल्यपराक्रमम् ॥४२॥ सर्वलोकेश्वरस्यैवं कृत्वा विप्रियमुत्तमम् । रामस्य राजसिंहस्य दुर्लभं तव जीवितम् ॥ ४३ ॥ देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्वविद्याधरनागयक्षाः । रामस्य लोकत्रयनायकस्य स्थातुं न शक्ताः समरषु सर्वे ॥४४॥ ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिनेत्र त्रिपुरान्तको वा । इन्द्रो महेन्द्रः सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम् ॥ ४५॥ युक्तान् । संहृत्य प्रलयावसाने रुद्रद्वारा स्वयं च संहृत्य पुनः कल्पादौ तथैव "धाता यथापूर्वमकल्पयत्" इति श्रुत्युक्तरीत्या स्रष्टुं समर्थः । तत्र प्रमाणमाह महायशा इति । “न तस्येशे कश्चन तस्य नाम महद्यशः " इति हि श्रुतिः । श्रुतिस्मृतिषु तथा प्रसिद्ध इत्यर्थः ॥ ३९-४४ ॥ रामानु० सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः । इति पाठस्नाधुः ॥ ४२ ॥ मा भूवन् शक्तास्सामान्यदेवाः, ईश्वराश्शताः स्युरित्याशङ्कयाह-ब्रमति । अब १४॥ प्रतालिका रथ्या ॥ ३६ ॥ मन्त्रीन मंत्रिणः ॥३७ ।। सत्यमिति । रामदासस्येत्यादिविशेषणत्रयेण स्वस्य रामसामर्थ्य परिक्षानं हितोपदेशाधिकार भायस्थ्यं च सूचि तम् ॥३८-४४॥ ब्रह्मति । ब्रह्मा स्वयम्भूरित्यादिविशेषणानि तेषां सामथ्यविशेषद्योतनार्थम् । इन्द्रः परमेश्वर्यवानिन्द्रः। "इदि परमेश्य "दति धातु स०-अमेस्वादिरादपि त्रिवारमुक्तिदर्याय, महिकाव्ये-"जहिहि जहीहि जहाहि रामभार्याम्" इतिवन । यदा ब्रह्मा बृहस्पतिः " ब्रह्मापि तन्न जानाति " पति गीतामध्यनमयदी पिकाची '
For Private And Personal