________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
पराधेन कथं मामङ्गीकरिष्यतीत्येवं त्वया न चिन्तनीयम्, आनुकूल्यलेशे सति सर्वमपराधं विस्मरिष्यति पुरुषधौरेयत्वात् । मित्रकरणप्रकारमाह साप्रसादयस्वेति । त्वं चेत्यनेनाइमपि प्रसादयिष्यामीति सिद्धम् । प्रयतो भूत्वा मनःकालुष्यं त्यक्त्वेत्यर्थः। निर्यातयितुं प्रत्यर्पयितुम् ॥ १९-२१॥ एवमिति । सम्प्रदाय, स्थितायेति शेषः ॥ २२ ॥ उत्सृष्टम् इन्द्रमुक्तं वज्रम्, अन्तकश्व त्वद्विधं वर्जयेत् । राघवस्त्वद्विषं न वर्जयेदिति सम्बन्धः ॥२३॥
एवं हि ते भवेत् स्वस्ति सम्प्रदाय रघूत्तमे। अन्यथा त्वं हि कुर्वाणो वधं प्राप्स्यसि रावण ॥२२॥ वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम् । त्वद्विधं तु न संक्रुद्धो लोकनाथः स राघवः ॥२३॥ रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् । शतक्रतुविसृष्टस्य निर्घोषमशनेरिव ॥ २४ ॥ इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः । इषवो निप तिष्यन्ति रामलक्ष्मणलक्षणाः॥२५॥ रक्षांसि परिनिघ्नन्तः पुर्यामा समन्ततः । असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः॥२६॥राक्षसेन्द्रमहासान स रामगरुडो महान् । उद्धरिष्यति वेगेन वैनतेय इवोरगान् ॥२७॥ अपनेष्यति मा भर्ता त्वत्तः शीघ्रमरिन्दमः । असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः ॥ २८ ॥ जनस्थाने हतस्थाने निहते रक्षा बले । अशक्तेन त्वया रक्षः कृतमेतदसाधु वै ॥२९॥ महास्वनं महानादम्, नादो नाम स्वरावयवविशेषः ॥ २४ ॥ रामलक्ष्मणलक्षणाः रामलक्ष्मणनामाङ्काः ॥ २५ ॥ असम्पातम् अनवकाशम् ॥ २६ ॥ राक्षसेन्द्रमहासपानिति रूपकोक्तमेवोपमयाप्याह बैनतेय इति ॥२७॥ न चापि मम हस्तात्त्वां प्राप्तुमईतीत्युक्तस्योत्तरमाह-अपनेष्यतीति ॥२८॥ जनस्थान इति । एतत् युद्धं विना चौर्येणापहरणम् ॥ २९॥ एवमिति । मामित्यनुवर्तते । मा रघूत्तमे संप्रदाय दत्त्वा, स्थितायेति शेषः ॥२२॥ वर्जयेदिनि । उत्सृष्टप इन्द्रमुक्तं वचं कई, स्वाद्विधं वर्जयेत, संक्रुद्धो राघवस्तु ।
न वर्जयेत् ॥ २३ ॥ महास्वनं महानादम, नादो नाम कबिन्दधर्मः ॥ २४ ॥ इहेनि । रामलक्ष्मणलक्षणाः रामलक्ष्मणनामाङ्काः असंपातम् अनवकाशम॥२५॥ IM॥२६॥राक्षसेन्द्ररूपान् महासपोन् । उद्धरणशेध्ये उपमा पेनतप इवेति ॥२७॥ “न चापि मम हस्तारखा भातुमर्हति राघवः" इत्यस्पोत्तरमाह-अपनेष्यतीति M२८॥ जनस्थान इति । एतत युद्धं विना चौयेणापहरणम् ॥ २९॥
।
For Private And Personal