________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
पा.रा.भू.
टी.मुं.कास | स०२७
८२॥
आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम् । उत्तर दिशमालोक्य जगाम पुरुषोत्तमः । एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः। लक्ष्मणन सह भ्रात्रा सीतया सह भार्यया ॥ इति पाठक्रमः । विमाने पुष्पके स्थितः। साण्डं त्रिभुवनमित्यारभ्य रामः सत्यपराक्रम इत्यन्तो ग्रन्थः प्रक्षिप्तः प्रकृतासङ्गतश्च । विष्णुरेव स्वयं भूत्वेति प्रक्षिप्तवचनस्य विष्णुपराक्रम इत्यनेन विरोधात् ।। १८-२१॥ रावणश्चेति । पिबन्निति । तैलसमुक्षित इत्यनेन तैलमित्युप]
न हि रामो महातेजाः शक्यो जेतुं सुरासुरैः। राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव ॥ २१ ॥ रावणश्च मया दृष्टः क्षितौ तैलसमुक्षितः । रक्तवासाः पिबन मत्तः करवीरकृतस्रजः ॥२२॥ विमानात् पुष्पकाय रावणः पतितो भुवि । कृप्यमाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः ॥२३॥ रथेन खरयुक्तेन रक्तमाल्यानुलेपनः । पिवंस्तैलं हसन नृत्यन् भ्रान्तचित्ताकुलेन्द्रियः । गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः ॥२४॥ पुनरेव मुया दृष्टो रावणो राक्षसेश्वरः । पतितोऽवाविछरा भूमौ गर्दभाद्भयमोहितः ॥ २५॥ सहसोत्थाय सम्भ्रान्तो भयातों मदविह्वलः । उन्मत्त इव दिग्वासा दुर्वाक्यं प्रलपन बहु ॥ २६ ॥ दुर्गन्धं दुस्सहं घोरं तिमिरं नरकोपमम् । मलपङ्कं प्रविश्याशु मनस्तत्र स रावणः ॥२७॥ कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी । काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रक षति ॥ २८॥ एवं तत्र मया दृष्टः कुम्भको निशाचरः। रावणस्य सुताः सर्वे दृष्टास्तैलसमुक्षिताः॥ २९ ॥ वरा हेण दशग्रीवः शिंशुमारेण चेन्द्रजित् । उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम् ॥३०॥ एकस्तत्र मया दृष्टः
श्वेतच्छनो विभीषणः ॥३॥ शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः। शङ्खदुन्दुभिनिघोषzत्तगीतैरलंकृतः॥३२॥ स्थाप्यते । करवीरकृतम्रज इत्यकारान्तत्वमार्षम् । “ हलन्तादा" इत्यापो विधानात् सक्छब्दस्याबन्तत्वेन वा निर्वाहः ॥ २२-३० ॥ एवं रावण शेलारोहणादीन शुभावेदकत्वम्-" आरोहण गोषकुञ्जराणाम् " इत्यादिशावादवगन्तव्यम् ॥ १७--२१ ॥ रावणश्चेति । करवीरकृतम्रज इत्येतद्रयविशेष णम् ॥२२-२६ ॥ मलानि पङ्कानि यस्मिन् तत् तिमिरम् ॥ २५-३२॥ स-कावीस्कृतसज इति राबणविशेषणम् । कसरः रक्तकरीरपुः कृता सजा माला यम्य स तथा । "टापव" इत्यायुक्तः । विमानविशेषणवेबपृथक्साक्षादपशकुनाचावतीत्यस्वारस्यम् । नच
वाच्यम्, बहुप्रयोगविप्लवापत्तेः साहसमा तदित्यवयम् । रक्तमाल्यानुलेपन इत्युत्तरमन्यानुगुण्याच ॥ २२ ॥ त्रिया सह मुण्डस्तया कृष्यमाण इस्सन्वयः । सुवासिनीकर्षणस्य हपहेतुत्वात् । अत उभयत्र तथाविधता युक्ता । अपशकुनान्तरलाभाम । अथवा स्त्रिया नीलवासोदन्तादिमल्या ॥ २३ ।।
IN॥१॥
मरवायादेः शन्देन्दसरे
सई मुण्डस्तवा
For Private And Personal