________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
विगार्हतात् कर्मणस्त्वां निवारयति स चापि नास्ति नूनमिति योजना । तवेष्टप्रापकः अनिष्टनिवारकश्च नास्तीत्यर्थः॥ १३॥ १४॥ तस्य मोक्ष्यसेला तस्मान्मोक्ष्यसे ॥ १५॥ यथा मातङ्गः शशश्च, सहितः युयुत्सादिना संगतः तथाऽन्योन्यसङ्गतो रामस्वं च । अब रावणः स्वस्य मातङ्गसाम्यमुक्त
मां हि धर्मात्मनः पत्नी शचीमिव शचीपतेः । त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसाऽपि कः ॥ १४॥ राक्षसाधम रामस्य भार्याममिततेजसः। उक्तवानसि यच्छापं व गतस्तस्य मोक्ष्यसे ॥ १५॥ यथा दृप्तश्च मातङ्गः शशश्च सहितो वने । तथा द्विरदवद्रामस्त्वं नीच शशवत् स्मृतः ॥ १६॥ स त्वमिक्ष्वाकुनाथं वैक्षिपनिह न लज्जसे। चक्षुषोर्विषयं तस्य न तावदुपगच्छसि ॥ १७॥ इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले । क्षितौ न पतिते कस्मान्मा मनार्य निरीक्षतः॥१८॥ तस्य धर्मात्मनः पत्नी स्नुषां दशरथस्य च । कथं व्याहरतो मां ते न जिह्वा व्यव शीर्यते ॥ १९ ॥ असन्देशात्तु रामस्य तपसश्चानुपालनात् । न त्वां कुर्मि दशग्रीव भस्म भस्मार्ह तेजसा ॥२०॥ नापहर्तुमहं शक्या तस्य रामस्य धीमतः। विधिस्तव वधार्थाय विहितोनात्र संशयः ॥ २१॥ शूरेण धनदभ्रात्रा
बलैः समुदितेन च । अपोह्य रामं कस्माद्धि दारचौर्य त्वया कृतम् ॥२२॥ Hमिति भ्राम्येदिति परिहरति-तथेति । तत्र गज इव रामः । शश इव त्वम् ॥१६॥ इक्ष्वाकुनाथं क्षिपन मायामृगव्याजेन दूरं निस्सारयन् । इह स्व जनेषु न तावदुपगच्छसि । यद्युपगच्छसि तदा तत्प्रभावं वेत्स्यसीत्यर्थः॥१७-१९॥ असन्देशादिति। रामस्य भर्तुः। असन्देशात् अपकारिषु शपेथा इति सन्देशाभावात् । तपसः पातिव्रत्यरूपस्य । कुर्मि करोमि । उत्त्वविकरणप्रत्ययलोपावापों । भस्माई भस्मीकरणाई ! । तेजसा पातिव्रत्यप्रभावेन | ॥२०॥तस्य रामस्य तस्मात् रामात् । विधिः चौर्येणापहरणम् । विहितः, देवेनेति शेषः ॥२॥बलैस्समुदितेन बलेन सर्वश्रेष्ठेनेत्यर्थः। अपोझ रामं मृग मनसापि का प्रार्थयेत् ? किं पुनर्वचसेति भावः॥१४॥ तस्य तस्मात्॥१५॥प्तो मातङ्गशशश्च यथा वने देवात् । साहती इति पाठः, युयुत्सू भवतः तयोश्च शशो
यथाऽतिदस्तथा रामेण संयुगे त्वं शशवत् क्षुद्रः रामो गजवदित्यर्थः ॥ १६॥ उपगच्छसि । व्यत्ययेन भूते लट् ॥१७-१९॥ रामस्य असन्देशात रामानुज्ञाभावावN शतपसः पातिव्रत्यतपसः । भस्मार्हा भस्मीकरणाऱ्या । कुर्मि करोमि । भस्मा भस्म इति पाठः ॥२०॥ नेति । रामस्याई रामसम्बन्धिन्यहम् । विधिः विधान
मदपहरणरूपम् विहितः, देवेनेति शेषः ॥२१॥ शूरेणेति । अपोह्य मायामृगच्छमना अन्यत्र नीत्वा ॥ २२-२५॥
For Private And Personal