________________
Shri Mahavir Jain Aradhana Kendra
www.batth.org
Acharya Shri Kailashsagarsuri Gyarmandie
टी.सु.का.
वेदविदा वेदार्थज्ञानवताम् ॥ ३ ॥ ४ ॥ सति । प्रीतिसंदृष्टसर्वाङ्गी प्रीत्या पुलकितसर्वाङ्गी ॥ ५ ॥ दुःखबाहुल्येपि रामदर्शनप्रत्याशया KI कृच्छ्रेण जीवन्त्याः देव्याः जीवनफलस्य लन्धत्वात्तत्संवादिनी गाथां स्तौति-कल्याणीति । कल्याणी सत्यार्था । मा प्रतिभाति मा प्रतिभाति । वर्ष
शतादपीत्यन्ते इतिकरणं बोद्धयम् ॥६॥ तया सीतया तस्मिन् हनुमति विषये अद्भुता प्रीतिरुत्पादिता । परस्परेणेत्यादिकं वक्ष्यमाणस्य ४
सा तयोः कुशलं देवी निशम्य नरसिंहयोः । प्रीतिसंहृष्टसर्वाङ्गी हनुमन्तमथाब्रवीत् ॥५॥ कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा। एति जीवन्तमानन्दो नरं वर्षशतादपि ॥६॥ तया समागते तस्मिन् प्रीतिरुत्पादिता ऽद्धता। परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः ॥ ७॥ तस्यास्तद्रचनं श्रुत्वा हनुमान हरियूथपः । सीतायाः शोकदीनायाः समीपमुपचक्रमे ॥८॥ यथा यथा समीपं स हनुमानुपसर्पति। तथा तथा रावणं सा तं सीता परि
शङ्कते॥९॥ अहो धिग् दुष्कृतमिदं कथितं हि यदस्य मे। रूपान्तरमुपागम्य स एवायं हि रावणः ॥१०॥ सर्गस्य संग्रहः ॥७॥ तस्या इति । उपचक्रमे, गन्तुमिति शेषः । प्रापेति वाऽर्थः ॥ ८॥ यथा यथेति । रावणं परिशङ्कते-समकुशलकथनेन सात रावणमायास्मरणा पुनः शङ्कितवतीत्यर्थः ॥९॥ मे मया अस्य पुरतः यत्कथितं तत् दुष्कृतम् अनुचितं कृतम् । इदम् अनालोच्य कथनं धिक। प्रीतिसंहृष्टसर्वाङ्गी पुलकिनसर्वगात्री ॥५॥ जीवितहारिदुःखबाहुल्येपि रामदर्शनप्रत्याशया कृच्छ्रेण जीवन्न्या देव्या जीवाफलस्य लब्धत्वात्तत्संवादिनी गाया आस्तीति-कल्याणीति । जीवन्तं नरं वर्षशतादपि वर्षशतमध्ये वा आनन्द एतीनि इयं लौकिकी गाथा जनवार्ता मा मां प्रति कल्याणी सत्यार्था प्रतिभाति । बतेनि हर्षे ॥६॥ समागते तस्मिन हनुमति तया कल्याणी बतेत्यादि बदन्त्या देव्या अद्भुता प्रीनिरुत्पादितेति सम्बन्धः ॥ ७ ॥ तस्या इति । समीपमुपचक्रमे, गन्तुमिति शेषः ॥ ८॥९॥ रामकुशलकथनेन सातविश्वासापि रावणमायाबाहुल्यं स्मृत्वा पुनरविश्वसन्न्याह-अहो इति । मे अस्य पुरतः यत्कथितं कथनं तदुष्कृतम अनुचितं कृतम् इदमनालोच्य कथनं धिक् । अहो इति खेदे । खेदे हेतुमाह रूपान्तरमिति । यः पूर्व मायया मामुपाहरत, स एवायं का सा-जीवन्तं नरम् भानन्दः वर्षशतादेतीति लौकिकी लोकसिद्धा गाथा या सेयं मा मा प्रति कल्याणी कल्याणसूचिका प्रतिभाति । बत हर्षः विस्मयो वा । "जीवनरो भद्रशतानि पश्यति" इत्युक्तेः । अस्व
सविषये सीतयोदाढतत्वानीवन्ती स्त्रियमिति वक्तव्यम् । तथापि नरं जीवन्तमित्युक्तिः सर्वा अपि योषितः पुरुषे परतन्त्राः, तत्राप्यहं सदा तन्मात्रापत्तमङ्गलेति सूचवितुमिति मन्तव्यम् ॥ ॥
॥९
॥
For Private And Personal