SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir अहो इति खेदे । खेदहेतुमाइ-रूपान्तरमिति । वर्तत इति शेषः ॥१०॥ यद्यपि पूर्व शिंशुपाशाखावलम्बनयुक्तं तथापि शिशुपाशाखा अशोक संवलितति क्वचिच्छिशुपेत्युच्यते क्वचिदशोक इति । अतो न कश्चिदोषः ॥ ११ ॥ भयवित्रस्ता भयहेतुना वित्रस्ता ॥ १२ ॥ १३॥ मायावी तामशोकस्य शाखां सा विमुक्त्वा शोककर्शिता। तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् ॥ ११॥ हनुमानपि दुःखाती तां दृष्ट्वा भयमोहिताम् । अवन्दत महाबाहुस्ततस्तां जनकात्मजाम्। सा चैनं भविस्ता भूयो नैवाभ्युदैक्षत ॥१२॥ तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना। अब्रवीदीर्घमुच्छत्य वानरं मधुरस्वरा ॥ १३ ॥ मायां प्रविष्टो मायावी यदि त्वं रावणःस्वयम् । उत्पादयसि मे भूयः सन्तापंतन शोभनम् ॥१४॥ स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत् । जनस्थाने मया दृष्टस्त्वं स एवासि रावणः ॥ १५॥ उपवासकृशां दीनां कामरूप निशाचर । सन्तापयसि मां भूयः सन्ततां तत्र शोभनम् ॥ १६ ॥ अथवा नैतदेवं हि यन्मया परिशङ्कितम् । मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात् ॥ १७॥ यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते। पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे । गुणान् रामस्य कथय प्रियस्य मम वानर ॥ १८॥ चितं हासि मे सौम्य नदीकूलं यथा रयः॥ १९॥ स्वत एव मायावान् । “अस्मायामेधास्रजो विनिः" इति विनिप्रत्ययः । इदानी मायां प्रविष्टः आश्रितः। स्वयं रावगस्मन् मम सन्तापमुत्पादय सीति यदि उत्पादयसीति यत् तत्सन्तापोत्पादनं ते न शोभनम् । ताप्पीएपिरहसन्तापो भविष्यतीत्यर्थः ॥ १४-१६॥ हनुमन्तं रावणमाशय तजनितमनःप्रसादमालोच्य तां शङ्का निराचरे-अथवेति । मया यत् परिशाम् एतौ हि नैवमेव । कुत इत्यत आह मनस इति ॥१७-१९॥ रावणः रूपान्तरमुपागम्प, वर्तन इति शेषः॥१०॥ तामिति । अशोकस्य अशोकानस्थशिशुपावृक्षस्पेत्यर्थः ॥ ११॥ तो धरण्युपविष्टाम् । अवन्दत नमस्कृत वान् । पनं दृष्ट्वा भयसन्वस्ता भूयः पुनरेनं नापश्यद ॥ १२-१६॥ एवं रावणदारात्म्याइनुमन्तं रावणमाशाच तदर्शनजनितमनःप्रसादमालोच्य तो शङ्का For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy