SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir Fel श.रा.भू. ॥१४३॥ तस्येत्यादि । देशकालहितं देशकालोचितमिति विभीषणवचनविशेषणम् ॥ १॥ दूतबध्या दूतवधः ॥२॥३॥ तत इति । समिति । मित्राणि टी.सु.का आप्ताः, समसुखदुःखा वा सहाया वा । ज्ञातयः भ्रात्रादयः । बान्धवाः सम्बन्धिनः । सुहृजनाः स्निग्धजनाः॥४॥ आज्ञापयदिति । प्रदीप्तेन लाइयूलेना तस्य तद्चनं श्रुत्वा दशग्रीवो महाबलः। देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ॥३॥सम्यगुक्तं हि भवता दूतवध्या विगर्हिता । अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ॥२॥कपीनां किल लागूलमिष्टं भवति भूष णम् । तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ॥३॥ ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकार्शितम् । समित्र ज्ञातयः सर्वे बान्धवाः ससुहृजनाः ॥ ४ ॥ आज्ञापयद्राक्षसेन्द्रः पुरं सर्व सचत्वरम् । लागूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ॥५॥ तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्शिताः । वेष्टयन्ति स्म लाङ्ग्रलं जीर्णः कासकैः पटैः ॥६॥ संवेष्टयमाने लागृले व्यवर्धत महाकपिः । शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः । तैलेन परि षिच्याथ तेऽग्निं तत्राभ्यपातयन् ॥ ७॥ लाशूलेन प्रदीप्तेन राक्षसांस्तानपातयत् । रोषामर्षपरीतात्मा बालसूर्य समाननः ॥८॥ लाशूलं संप्रदीप्तं तु द्रष्टुं तस्य हनूमतः । सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः ॥९॥ स भूयः सङ्गतैः क्रूरै राक्षसैहरिसत्तमः । निबद्धः कृतवान् वीरस्तत्कालसदृशी मतिम् ॥ १० ॥ युक्तो हनुमान् सचत्वरं सर्वं पुरं परिणीयतां परितो नीयताम् इत्याज्ञापयदित्यन्वयः ॥५-७ ॥ लाशूलेनेति । अपातयत् लाशूलधामणेन । तस्य विभीषणस्थ ॥ १॥ दूतबध्या इतक्षधः २॥ दग्धेन लागलेनोपलक्षितो गच्छतु, स्वस्वामिसमीपमिति शेषः ॥ ३ ॥ मित्राण्याप्ताः ये समसुखदुःखाः, ज्ञातयः भ्रात्रादयः, बान्धवाः सम्बन्धिनः, सुहृजनाः स्निग्धजनाः ॥ ४॥ परिणीयतामित्याज्ञापयदिति योजना ॥ ५ ॥ ६ ॥ शुष्कमिति । आरण्यका यथा शुष्क मिन्धनमासाद्य हुताशनमुत्पादयन्ति तथा जीर्णपटवेष्टितं लाइगृलं तेलेन परिषिच्य तत्र तेऽग्निमुपपादयन् । हुताशन इति पाठे-वृद्धो दृष्टान्तोऽयम् । उपपादयन्नि त्यस्य समयोजयन्नित्यन्ये । तान् बद्ध्वा नेतून ॥ ७-९॥ सङ्गतः मिलितः राक्षसैः स भूयः निबद्ध इति सम्बन्धः । बन्धसंहारशक्तावपि स नोचित इत्यचिन्तय Open ॥yan For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy