________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
अद्रावयदित्यर्थः ॥ ८-१० ॥ न मे शक्ताः न मे पर्याप्ता इत्यर्थः । मम निग्रहे न समर्था इति यावत् ॥ ११ ॥ यदीति । भर्तृहितार्थाय रामहिता र्थाय । चरन्तं प्रवर्तमानम्, मामिति शेषः । भर्तृशासनात् रावणशासनात् यदि बनन्ति तावता मे निष्कृतिः प्रतिक्रिया न कृता । इदं बन्धनमकिञ्चित्करमिति भावः ॥ १२ ॥ रामस्य प्रीत्यर्थमिदं विपहिये । रावणादिवधस्य स्वनैव कर्तव्यत्वेन रामाभिमतत्वाद्राक्षसानामहमीदृशं कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः । छित्त्वा पाशान समुत्पत्य हन्यामहमिमान पुनः ॥ ११ ॥ यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात् । बधन्त्येते दुरात्मानो न तु मे निष्कृतिः कृता ॥ १२ ॥ सर्वेषामेव पर्याप्तो राक्षसानामहं युधि । किं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् ॥ १३ ॥ लङ्का चारयितव्या वै पुनरेव भवेदिति । रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः ॥ १४ ॥ अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये ॥ १५ ॥ कामं वदस्य मे भूयः पुच्छ स्याद्दीपनेन च । पीडां कुर्वन्तु रक्षांसि न मेऽस्ति मनसः श्रमः ॥ १६ ॥ ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् । परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् ॥ १७ ॥
बन्धनाकर्षणादिरूपं परिभवं सहिष्य इति भावः । रामस्य प्रीत्यर्थमित्यत्र च्छन्दोभन आर्षः ।। १३ ।। लङ्केति । लङ्का रात्रौ दुर्गकर्मविधानतः दुर्ग | कर्मविधानाद्धेतोः । न हि सुदृष्टा नैव सुदृष्टा । यद्वा दुर्ग कर्मविधानतः नगरगुतिविशेपज्ञानपूर्वकमित्यर्थः । न दृति हेतोर्मया लङ्का पुनश्वारयितव्या भवेत् । विचरित्वा द्रष्टव्या भवेदित्यर्थः । अयं च प्रातःकालः न तूपः कालः । प्रातःकालेऽपि तथा व्यवहारोपपत्तेः ॥ १४ ॥ १५ ॥ काममिति । मनसः श्रम इत्यनन्तरमितिकरणं बोध्यम् ||१६|| संवृताकारं गूढस्वभावम् । महाकपिमिति बुद्धया महत्त्वम् । कपिकुञ्जरमिति सजातीयश्रेष्टयम् ॥१७ | दित्याह कृतवानिति ॥ १०॥ निबद्धस्थापि मे न शक्ताः भम निग्रहे न समर्था इत्यर्थः ॥ ११ ॥ भर्तुः स्वामिनो रामस्य । भर्तृशासनात् रावणशासनात् । निष्कृतिः प्रतिक्रिया न कृता मया कृतस्य कार्यस्य बन्धनमात्रं प्रतिक्रिया न भवतीति भावः ॥ १२॥ सर्वेषां हनन इति शेषः । अहं पर्याप्तः, रामस्य प्रीत्यर्थम् ईदृशमत्रमानं विषहिप्ये, सर्वराक्षस संहारस्य रामेण प्रतिज्ञातत्वादिति भावः ॥ १३ ॥ दुर्गकर्मविधानतः विधानाद्धेतोः रात्रौ लङ्का न हि तुष्टा, अतो मे मया लङ्का पुनधाराये तव्या भवेत शोधयितव्या भवेदिनि योजना । यद्वा दुर्गकर्मविधानतः नगर गुनिविशेष ज्ञान पूर्वकमित्यर्थः । अनेन उषःकालः सम्प्राप्त इत्यवगम्यते ॥ १४ ॥ १५॥ मनसः
For Private And Personal