________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
चा.रा.भ.
स०१
-पत्नीनां नदीनां त्रिकूटोत्पत्रानाम् । आ स्वशरारम् । मतिं चकार मेन इति यावत् ॥ १९३ ॥ १९४॥ कथं मेन इत्यत्राह-कायबादामतिवाटी.यु.का
१९५ ॥ तत इति । पुनः प्रकृतिमापेदे पुनर्निजाकारं प्राप्तवान् ॥ १९६॥ उक्तं शरीरसंक्षेपं दृष्टान्तार्थमनुवदति-तद्रूपमिति ॥ १९७॥ स चारिति । प्रतिपन्नरूपः प्रतिपन्नस्वभावशरीरः, अभूदिति शेषः। समीक्षितात्मा समीक्षितदेहः। समवेक्षितार्थः निरूपित कार्यः। पूर्वोक्तोपसंहारशोक एषः॥१९८॥
कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः । मयि कौतूहलं कुर्युरिति मेने महाकपिः॥ १९५ ॥ ततः शरीरं संक्षिप्य तन्महीधरसन्निभम् । पुनः प्रकृतिमापेदे वीतमोह इवात्मवान्॥१९६॥ तद्रूपमतिसंक्षिप्य हनुमान पकृती स्थितः। तीन क्रमानिव विक्रम्य बलिवीर्यहरो हरिः॥ १९७॥ स चारुनानाविधरूपधारी परं समासाद्य समुद्रतीरम् । परै रशक्यः प्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्थः ॥ १९८॥ ततस्स लम्बस्य गिरेस्समृद्धे विचित्रकूटे निपपात कूटे। सकेतकोद्दालकनालिकेरे महाद्रिकूटप्रतिमो महात्मा ॥ १९९ ॥ ततस्तु संप्राप्य समुद्रतीरं समीक्ष्य लङ्का गिरिवर्यमूर्ध्नि । कपिस्तु तस्मिन्निपपात पर्वते विधूय रूपं व्यथयन्मगद्विजान् ॥२०॥ रामानु०-स चाविति । पूर्वोक्तार्थसदश्लोकोऽयम्। चारुनानाविधरूपधारी तत्तत्वार्यानुगुण्येन परिगृहीतरमणीर, लसूक्ष्मादिरूपः परैः । सिंहिकादिभिः अशक्यः अप्रधृष्पः। सः परं समुद्रतीरमा मासाद्य समीक्षितात्मा समालोकितातिप्रमाणस्वशरीरः। समवेक्षिताः समालोचितकार्यः। प्रतिपन्नरूपः अङ्गीकृता तर, अभूदिति शेषः ॥१९८॥ तत इति । लम्बस्य लम्बमान स्येव स्थितस्य, अविज्ञाताग्रस्येत्यर्थः । विचित्रकूटे विविधाश्चर्यसमूहे । "कूटस्वस्त्रियां पुत्रपालयोः" इति दर्पणः । उद्दालकाः श्लेष्मातकाः॥१९९॥ व्यथयन् मृगद्भिजानित्यादिविशेषं वक्तमुक्तमर्थमनुवदति-ततस्विति । समुद्रतीरं तीरोपर्याकाशम् । विधूय रूपं पूर्वरूपं विहाय । वृत्तमुपजातिः॥२०॥ तामेवाइ-कायवृद्धिमित्यादि । कौतूहलम् आश्चर्यधिया दिक्षाम् ॥ १९५ ॥ प्रकृति निजाकारम् । बीतमोहः निवृत्ताविद्यः ॥ ९६ ॥ उक्तशरीरसंक्षेपं दृष्टान्तकथ नार्थमनुवदति-तदूपमिति ।। ९७ ॥ नानाविधरूपधारी परैः शत्रुभिः अशक्यः अप्रघृष्यः । समीक्षितात्म, समालोकितातिप्रमाणस्वशरीरः । समवेक्षितार्थः आलो चितानन्तरकार्यः । प्रतिपन्नरूपः अङ्गीकृतपृषदंशदेहः, अभूदिति शेषः ॥९८ ॥ लम्बस्य लम्बारूपस्य गिरेः । विचित्रको विचित्राः कूटाः अवान्तरशिखराणि यस्मिन तस्मिन् । कटेशृढ़े निपपातेति सम्बन्धः ॥ ९९ ॥ उक्तार्थ पुनः श्लोकद्वयेनाह-तनस्त्वित्यादि॥ २०० ॥
For Private And Personal