SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailashsagarsur Gyarmandie टी.सं.का. बा.रा.भ. वानरसिंहस्य' इत्युक्तरछायाचितं परिमाणान्तरं सुरमादर्शनापूर्व संक्षिप्तवानित्यवगम्यते । चकार सुरसा चास्य विशयोजनगायतमित्यतः परं इनमस्तु ततः कस्तिशयोजनमायत इत्यादिक्रमेण । चकार सुरसा वर्क शतयोजनमायतमित्येष पाठक्रमः । एते श्लोकाः केपुचित्कोशेषु लेखकपमादात्यतिताः । सप्ततीयांजनीच्छ्रित इत्यादी दीर्घ आर्षः ॥ १५७ ॥ प्रकृतं विलिख्यते-तवा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान् । सुसंक्षिप्यात्मनः कार्य बभूवाष्ठमात्रकः इति ॥१५८॥ रामानु०-तदृष्ट्वा व्यादितं त्वास्यस. १ मिति । व्यादित व्यात्तम् । इदागमस्वार्षः । अतिविस्तृतं वकं सूक्ष्मरूपेण प्रविश्वाशन निगन्तुमयं समीचीनः समय इति शानयागात् मुवुद्धिमानिति विशेषणम् ॥ १५८ ॥ चकार सुरसा चास्यं विंशद्योजनमायतम् । तां दृष्ट्वा विस्तृतास्यां तु वायुपुत्रःसुबुद्धिमान् ॥६॥ हनूमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः । चकार सुरसा वक्रं चत्वारिंशत्तथोच्छ्रितम् ॥७॥ बभूव हनुमान् वीरः पञ्चाशयोजनो च्छ्रितः । चकार सुरसा वक्रं षष्टियोजनमायतम् ॥ ८॥ तथैव हनुमान वीरः सप्ततीयोजनोच्छ्रितः। चकार सुरसा वक्रमशीतीयोजनायतम् ॥ ९॥ हनुमानचलप्रख्यो नवतीयोजनोच्छ्रितः । चकार सुरसा वकं शतयोजन मायतम् ॥ १० ॥ ] तददृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान् । [दीर्घजिह्यं सुरसया सुघोरं नरकोपमम् ।] सुसंक्षिप्यात्मनः कायं बभूवाङ्गुष्टमात्रकः ॥ १५८ ॥ सोऽभिपत्याशु तद्वकं निप्पत्य च महाजवः । अन्तरिक्ष स्थितः श्रीमानिदं वचनमब्रवीत् ॥ १५९ ॥ प्रविष्टोऽस्मि हि ते वकं दाक्षायणि नमोऽस्तु ते । गमिष्ये यत्र वैदेही सत्यश्चासीदरस्तव ॥ १६०॥ तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव । अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम् ॥ १६ ॥ अर्थसिद्धये हरि श्रेष्ठ गच्छ सौम्य यथासुखम् । समानयस्व वैदेही राघवेण महात्मना ॥ १६२॥ तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् । साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम् ॥ १६३ ॥ 1॥ १५९ ॥ प्रविष्टोस्मीति । दक्षस्थापन्यं दाक्षायणी, तत्त्वं च पूर्व वरप्रदानकथनसमये तयैव कथितमित्यनुवादात् कल्प्यते॥१६॥रामानु० प्रविष्टोस्मि होति । दाक्षायणीरयनुवादात् स्ववरप्रदानकथनसमये हनुमन्तमरिश्य स्वकीय दाक्षायणीत्वमाप तयैव कवितमित्यवगन्तव्यम् । सत्यं चासीदरं तब, स्वदास्यं प्रविश्य निर्गमनात् ब्रह्मणा दत्तो man वरम्मत्य आमीटिन्यर्थः । बरशब्दस्य नघुमकन्यमार्षम ॥ १६॥ १६॥ १६२॥ रामानु०--अर्थेति । समानयवेति पाटः। समानय मंगमय ॥ १६२॥ १६३॥ १६४॥ तिमिति । एवमिति । विषदिप्यमे अभिभविष्यसि प्रसिष्पपीत्यर्थः५१-१०॥] तद् दृष्ट्येति । सुरसया ब्यादितमास्यन् ॥१५८-१६१॥समानय संयोजय ॥६२॥ तृतीयं I For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy