________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyarmandir
टी.वं.का,
३१२९॥
स०४७
शव पाठे बाणान् क्षिपञ्चकाकार कार्मुकं यस्य सः ॥ १८ ॥ १९-२२ ॥ स तानिति । विमोक्षयन् शरीरे असंयोजयन् । लाघवातिशयेनेति भावः ॥२३॥ आस्तृणन्तम् आच्छादयन्तम् । विशिखैः विविधशिखैः । चिन्तां जगाम कथमेतादृशमेनं वधिष्यामीत्येवम् ॥ २४ ॥ इदमेवोपपादयति-ततश्शरैरित्या
स बालभावाद्युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः । समाससादाप्रतिमं कपि रणे गजो महाकूपमिवावृतं तृणैः ॥२०॥ स तेन बाणैः प्रसभं निपातितैश्चकारनादं घननादनिस्वनः। समुत्पपाताशु नभः स मारुतिर्भुजोरु विक्षेपणधोरदर्शनः ॥२१॥ समुत्पतन्तं समभिद्रवदलीस राक्षसानां प्रवरः प्रतापवान् । रथी रथिश्रेष्ठतमः किरन शरैः पयोधरः शैलमिवाश्मवृष्टिभिः ॥२२॥ स तान शरांस्तस्य हरिविमोक्षयंश्चचार वीरः पथि वायु सेविते । शरान्तरे मारुतवदिनिष्पतन् मनोजवः संयति चण्डविक्रमः ॥२३॥ तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विशिखैः शरोत्तमैः । अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां च स मारुतात्मजः॥२४॥ ततः शरैभिन्नभुजान्तरः कपिः कुमारवीरेण महात्मना नदन । महाभुजः कर्मविशेषतत्त्वविदिचिन्तयामास रणे परा क्रमम् ॥२५॥ अबालवद्वालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः । न चास्य सर्वाहवकर्मशोभिनः प्रमापणे मे मतिरत्र जायते ॥ २६ ॥ अयं महात्मा च महांश्च वीर्यतः समाहितश्चातिसहश्च संयुगे । असंशयं कर्मगुणो दयादयं सनागयक्षमुनिभिश्च पूजितः ॥ २७॥ पराक्रमोत्साहविवृद्धमानसः समीक्षते मा प्रमुखागतः स्थितः।
पराक्रमो ह्यस्य मनांसि कम्पयेत् सुरासुराणामपि शीघ्रगामिनः ॥२८॥ दिना ॥ २५ ॥२६ ॥ अतिसहः अतिसोढा । कर्मगुणोदयात् युद्धकर्मोत्कर्षाभिवृद्धः ॥ २७-२९ ॥ तृणरावृतं महाकूपं गजपातनार्थ कृतगर्तम् ॥ २० ॥ घननादनिस्वनः मेघशब्दसदृशशब्दः । भुजयोरूबोंर्विक्षेपणेन घोरं दर्शनं यस्य सः ॥ २१ ॥ समभिद्रवद अभ्यद्रवत् ॥ २२ ॥ शरान विमोक्षयन् व्यर्थीकुर्वन् । तदुपायः शरान्तरे इति ॥ २३ ॥ आस्तृणन्तम् आच्छादयन्तम् ॥२४॥२५॥ प्रमापणे हनने ॥२६॥ समाहितः
॥१२९॥
For Private And Personal