SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir सूचितः सः न ततापेत्युच्यते ॥ १३॥ समाधिसंयोगविमोक्षतत्त्ववित् समाधिः लक्ष्यवेदनं संयोगः शरसन्धानं विमोक्षः तद्विसर्गः तेषां तत्त्ववित् यथार्थ वित॥ ११॥ रक्तसिक्तत्वे दृष्टान्तः नदोदितेति । शराचितत्वे दृष्टान्तः आदित्य इवांशुमालिक इति ॥ १५॥ आपूर्यत व्यवर्धत ॥ १६॥ मन्दराग्रस्थः ततः स वीरः सुमुखान् पतत्रिणः सुवर्णपुवान् सविषानिवोरगान् । समाधिसंयोगविमोक्षतत्त्वविच्छरानथ त्रीन कपिमूर्त्यपातयत् ॥ १४॥ स तैः शरैमूर्ध्नि समं निपातितैः क्षरन्नमृदिग्धविवृत्तलोचनः । नवोदितादित्यनिमः शरांशुमान व्यराजतादित्य इवांशुमालिकः ॥१५॥ ततः स पिङ्गाधिपमन्त्रिसत्तमः समीक्ष्य तं राजवरात्मजं रणे। उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः ॥१६॥ स मन्दराग्रस्थ इवांशुमालिको विवृद्धकोपो बलवीर्यसंयुतः। कुमारमक्ष सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा ॥ १७॥ ततः स बाणासनचित्रकार्मुकः शरप्रवर्षों युधिराक्षसाम्बुदः शरान मुमोचाशु हरीश्वराचले वलाहको वृष्टिमिवाचलोत्तमे ॥ १८॥ ततः कपिस्तं रणचण्ड विक्रम विवृद्धतेजोबलवीर्यसंयुतम् । कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद्घनतुल्यविक्रमः॥१९॥ मन्दरो नाम भूमध्यपर्वतः । तदये मध्याह्ने वर्तत इत्यौय्योक्तिः ॥ १७॥ रामानु० मन्दराग्रस्थः मन्दरो नाम सालग्रामपर्वतोत्तरभागे भारतखण्डमध्ये वर्तमानः कश्चन | पर्दतः तदग्रस्थः । अनेन उत्तरायणे मध्याहागतत्वमुक्तं भवति ॥ १७ ॥ ततस्स बाणासनेति । बाणासनचित्रकार्मुकः बाणाः अस्यन्ते क्षिप्यन्तेऽनेनेति बाणासनः बाण विमोक्षकचित्रकामुक इत्यर्थः ॥ १८॥ रामानु०-तत इति । बाणासनचित्रकार्मुकः बाणानामासनं बाणान् क्षिपत् चित्रं च कार्मुकं यस्य स तथोक्तः । वाणासनचक्रकामुक देशान्तरस्थोऽपि सूर्यः एतज्ज्ञात्वा न ततापेति भावः ॥१३॥ समाधिसंयोगविमोक्षतत्त्ववित समाधिः लक्ष्ये दृष्टिः, संयोगः शरसन्धानम्, विमोक्षः तद्विसर्गः तेषां । मातत्ववित् तेषु विशारद इत्यर्थः ॥ १४ ॥ असृन्दिग्धश्चासौ विवृत्तनेत्रश्च । विवृत्तलोचन इति पाठे अवसरोचितचक्षुरित्यर्थः । नवोदितादित्यनिभा रक्तवर्ण, इत्यर्थः । शरांशुमान स्वभस्तकस्धशररूपांशुमान् । अंशुमालावान् सूर्य इव व्यराजत ॥ १५ ॥ आपूर्यत व्यवर्द्धत ॥ १६ ॥ मन्दराप्रस्थः मन्दराले मध्याह । कालीनः सूर्यः इत्यर्थः ॥ १७ ॥ याणासनचित्रकार्मुकः बाणानामासनं बाणान् क्षिपञ्चित्रं कार्मुकं यस्य स तथोक्तः । वाणासनचक्रकार्मुक इत्यपि पाठः॥१८॥१९॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy