SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir है ..को. पा.रा.भ. ॥२५॥ रामानु०-अप्पकति । रूप्यकापहिता जतावहितः । कम्पाभिः प्रकोष्ठः । * कल्या प्रकोष्ठे हादः " इत्यमरः । गजास्थितरिति । महामात्रै प्रशनैः । “महामात्राः प्रधानानि" इत्यमरः असंहार्यः संहमशक्पा, अवध्याति यावत् ॥४॥२॥ सिंहव्याघ्रतनुत्राणैः सिंहव्याघ्रचर्मपरिवृतरित्यर्थः। महारथसमावासं महारथाना रक्षसामाकरम् । महा रथमहास्वनं महारथानां महान् स्वनः यस्मिन् ॥६-८॥ रामानु-सिंहव्याघ्रतनुत्राणः सिंहय्यात्र वर्मतनुत्राणः । महारथसमावासं गर्थिकविशेषाणामावासस्थानम् । महा स्यसमावापमिति पाठपि महारथाना रथिकविशेषाणाम् आवापम् आवासभूतमित्यर्थः । महास्थमहासनमिति पाठः । महारथं च तन्महासनं च महारथमहामनम ॥ ६॥७॥ दृश्यः दर्शनीयः। सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः। घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः ॥६॥ बहुरत्नसमाकीर्ण परार्ध्या सनभाजनम् । महास्थसमावासं महारथमहास्वनम् ॥ ७ ॥ दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः । विविधै बहुसाहस्रैः परिपूर्ण समन्ततः ॥ ८॥ विनीतैरन्तपालेश्च रक्षोभिश्च सुरक्षितम् । मुख्याभिश्च वरखीभिः परिपूर्ण समन्ततः॥ ९॥ मुदितप्रमदारनं राक्षसेन्द्रनिवेशनम् । वराभरणसंहादैः समुद्रस्वननिस्वनम् ॥ १० ॥ तद्राजगुण संपन्नं मुख्यैश्चागुरुचन्दनैः। महाजनैः समाकीर्ण सिंहरिव महद्रनम् ॥११॥ भेरीमृदङ्गाभिरुतं शङ्खघोषनिनादितम् । नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा ॥ १२॥ परमोदारः अतिमहद्भिः । “ उदारो दातृमहतीः" इत्यमरः ॥ ८ ॥ अन्नपालैः बाह्यरक्षिभिः । गक्षसेन्द्रनिवेशनं राक्षसन्द्रा राक्षसश्रेष्ठाः निविशन्ते समीपे निवसन्स्य स्मिन्निति राक्षसेन्द्रनिवेशनमित्यर्थः । अन्यथा वक्ष्यमाणवेश्मपदेन पुनरुक्तिः स्यात् । संहादः शब्दः । समुद्रस्वनवनिस्वनतीति समुद्रस्वननिस्वनम् । पचाद्यच॥९-१०॥रामानु० अन्तपाल: बाह्यरक्षकः ॥ ॥ गसमेन्द्रनिवेशनं गनसन्द्राणां निवंशनानि यस्मिन् नत् । समुद्रस्वननिस्वनं समुद्रस्वनयुक्तम् ॥ १० ॥ तत। प्रसिद्धम् । राजगुणसंपन्न राजोपचारधूंपादिभिः संपन्नम् । अगुरुचन्दनरित्यत्रापि संपन्नमिति संबध्यते । पर्व हुतं होमो यास्मिन् तत् पर्वहुतम् ११॥१२ प्रधानानि" इत्यमरः । असंहार्यः अवार्यः ॥ ५॥ सिंहव्याघ्रतनवाणेः नञ्चर्मनिर्मितवर्मभिरित्यर्थः ॥६॥ महारथसमावासं महारथानां रधिकविशेषाणां समाई वासं स्थानम् । समावापमिति पाठेऽप्ययमेवार्थः । महारथं च तन महासनं च महारथमहासनम् ॥ ७॥ दृश्यैः दर्शनीयैः । परमोदारः अतिमहद्भिः । “उदारो दातृ महतोः" इत्यमरः ॥ ८॥ अन्तपालैः बाह्यरक्षकः ॥२॥राक्षसेन्द्रनिवेशनम् निवासभूतम् । राजगुणाः राजोपचारा: तैः सम्पन्नम् ॥१०॥ ११॥ नित्यार्चित 1 स०-"एको दशपदसाणि योपवेद्यस्नु धन्धिनान् । अनशनप्रवीगक्ष स मरा उपते ॥” इत्युक्तलक्षणानां यत्समायापः उपपेशनारिका म यस्मिन् " आवापः परिक्षेपालवालयो: " रति विश्वः । महो। जरथानाम् उक्तलक्षणानामपि शत्रणां महन मन गनिनिवृत्तिस्मिन् । “भमने पानानितिः" इति विश्वः ॥ ७॥ ॥२५॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy