________________
Shri Mahavir Jain Aradhana Kendra
www.batth.org
Acharya Shri Kalashsagarsur Gyarmandir
वा मकान्वयम् । आसवभाजनं मद्यपात्रम् । पात्राणि भोजनपात्राणि । आर्षभाणि चर्माणि ऋषभचर्मपिनद्धानि खेटकानि । त्सरुः मुष्टिबन्धनम् ॥२३॥ ॥२४॥ कृतेति । कृतकण्ठगुणाः कृतकण्ठम्रजः । क्षीबाः मत्ताः । रक्ताक्षाः मधुपानात् । पुष्कराक्षाः स्वभावत इत्यर्थः ॥ २५ ॥ हारेति । पारिहार्य वलयम् । तस्थुः तस्थुश्च ॥ २६ ॥ दर्शयन्तः प्रयोजयन्तः। महाविद्याम् अणिमाद्यष्टमहासिद्धिम् । विद्याधरमहर्षयः विद्याधराः महर्षय इवेत्युपमित
लेह्यानुच्चावचान भक्ष्यान मांसानि विविधानि च । आर्षभाणि च चर्माणि खगांश्च कनकत्सरून् ॥२४॥ कृतकण्ठ गुणाः क्षीवा रक्तमाल्यानुलेपनाः। रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ॥ २५॥ हारनूपुरकेयूरपारिहार्यधराः स्त्रियः। विस्मितास्सस्मितास्तस्थुराकाशे रमणैस्सह ॥२६॥ दर्शयन्तो महाविद्या विद्याधरमहर्षयः । सहितास्तस्थु राकाशे वीक्षांचक्रुश्च पर्वतम् ॥२७ ॥ शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम् । चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे ॥२८॥ एष पर्वतसङ्काशो हनूमान मारुतात्मजः । तितीर्षति महावेगस्समुद्रं मकरालयम्
॥२९॥ रामाथै वानरार्थं च चिकीर्षन कर्म दुष्करम् । समुद्रस्य परं पारं दुष्प्रापं प्रातुमिच्छति ॥ ३०॥ समासः।" उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" इत्यनुशासनात् । विद्याधरश्रेष्ठा इत्यर्थः। विद्याधरा महर्षयश्चति द्वन्द्वसमासो न युक्तः, इति विद्याधराः श्रुत्वेत्युपरितनलोके विद्याधराणामेवोपादानात् ॥२७॥ शुश्रुबुरिति । सा पुनरत्राकाशस्थितिः । शुश्रुवुः, विद्याधरा इति शेषः । इति । विद्याधराः श्रुत्वेत्युपसंहारात् ॥२८॥२९॥ रामानु- एष इति । तितीति महावेगमिति पाठे क्रियाविशेषणम् ॥ २९॥ समुद्र तितीपतीत्युक्तम् । तस्य प्रयोजन कथनायोक्तमनुवदति-रामार्थमिति ॥३०-३२॥ आर्षभाणि ऋषभचर्मपिनद्धानि । चर्माणि फलकानि । कनकत्सरून सुवर्णखगमुष्टीन् ॥ २१ ॥ कण्ठगुणाः कण्ठम्रजः। क्षीवा मत्ताः ॥ २५ ॥ हारेति । पारिहार्य वलयः “ आवापकः पारिहार्यः कटकं वलयोऽस्त्रियाम्" इत्यमरः ॥ २६॥ विद्याधरमहर्षयः विद्याधर श्रेष्ठा इत्यर्थः । महाविद्याम् अणिमादिसिद्धिम् ॥ २७॥ शब्द वाक्यम् ॥ २८ ॥ तमेवाह-एष इत्यादि ॥२९॥रामार्थमिति । वानरार्थ तेषां रामकार्ये तथाभिमानात ॥ ३०-३२ ॥
For Private And Personal