________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyarmandir
वा.रा.भ. ॥५०॥
धूर्ताः अक्षधूर्ताः॥ १५॥ १६ ॥ स्कन्धमात्राश्रयाः पुष्पादीनामनाश्रया इत्यर्थः । अत एव अगमाः अगम्याः, असेव्या इत्यर्थः । निर्वृताः कम्पिताः|टी..का. ॥१७॥ निघृतेति । मृदितवर्णका मृष्टाङ्गरागा। " अङ्गरागस्समालम्भो वर्णकश्च विलेपनम्" इत्युक्तेः। निष्पीतशुभदन्तोष्ठी निष्पीततया शुभदन्त स. वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विधैः । रराज वसुधा तत्र प्रमदेव विभूषिता ॥ १३ ॥ तरस्विना ते तरव स्तरसाऽभिप्रकम्पिताः। कुसुमानि विचित्राणि ससृजुः कपिनातदा ॥१४॥ निर्धूतपत्रशिखराःशीर्णपुष्पफलद्रुमाः। निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः ॥ १५॥ हनूमता वेगवता कम्पितास्ते नगोत्तमाः । पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः ॥ १६ ॥ विहङ्गसङ्घहीनास्ते स्कन्धमात्राश्रया द्रुमाः । बभूवरगमाः सर्वे मारुतेनेव निर्धताः ॥ १७॥ निधूतकेशी युवतिर्यथा मृदितवर्णका । निष्पीतशुभदन्तोष्ठी नखैर्दन्तैश्च विक्षता ॥१८॥ तथा लागूल हस्तैश्च चरणाभ्यां च मर्दिता। बभूवाशोकवनिका प्रभग्नवरपादपा ॥ १९॥ महालतानां दामानि व्यधमत्तरसा कपिः । यथा प्रावृषि विन्ध्यस्य मेघजालानि मारुतः ॥२०॥ स तत्र मणिभूमीश्च राजतीश्च मनोरमाः । तथा काञ्चनभूमीश्च ददर्श विचरन् कपिः॥२१॥ वापीश्च विविधाकाराः पूर्णाः परमवारिणा। महामणिसोपानरुपपन्ना स्ततस्ततः ॥२२॥ मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्टिमाः। काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः॥२३॥ फुल्लपद्मोत्पलवनाश्चक्रवाकोपकूजिताः । नत्यूहरुतसंपुष्टा हंससारसनादिताः ॥ २४॥ दीर्घाभिर्द्धमयुक्ताभिः
सरिद्भिश्च समन्ततः। अमृतोपमतोयाभिः शिवाभिरुपसंस्कृताः ॥२५॥ तुल्योष्ठी ॥ १८ ॥ १९ ॥ महालतानामिति । लतानां दामानि प्रतानानि ॥२०-२३॥ नत्यूहाः दात्यूहाः ॥२४॥२५॥ नि तेति । धूर्ताः अक्षधूर्ताः॥ १५ ॥ १६॥ स्कन्धमात्राश्रयाः स्कन्धानामेवाश्रयाः न तु पत्रपुष्पादीनाम् । अत एवागमाः अगम्याः, असेच्या इति यावत् । निर्धताः कम्पिताः ॥ १७ ॥ मुदितवर्णका मुदितागरागा ॥ १८॥ १९ ॥ दामानि समूहान् ॥ २०॥ २१॥ वापीरित्यादि सार्धश्लोकचतुष्टयमेकं वाक्यम् ।
For Private And Personal