SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir ग.रा.भ. टी.मुं.का स० ततःस इत्यादि । कर्मणा तस्य विस्मितः, युद्धार्थ रावणेनागन्तव्यामति भया यत्नः कृतः। स तु नीतिज्ञ आसनस्थ एव इन्द्रजिन्मुखेन मां निबध्यानीतवा नित्यानयनकर्मणा जातविस्मय इत्यर्थः ॥ १॥ भ्राजमानमित्यादि । वज्रसंयोगसंयुक्तैः वज्रकीलनेन संबद्धैः। अत्र भ्राजमानमित्यनुपज्यते ॥२॥३॥ ततः स कर्मणा तस्य विस्मितो भीमविक्रमः । हनुमान् रोषताम्राक्षो रक्षोधिपमवैक्षत ॥१॥ भ्राजमानं महा हेण काञ्चनेन विराजता। मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम् ॥२॥ वजसंयोगसंयुक्तैर्महार्हमणिविग्रहैः। हैमै राभरणश्चित्रमनसेव प्रकल्पितैः॥३॥ महार्हक्षौमसंवीतं रक्तचन्दनरूषितम् । स्वनुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः॥४॥ विवृतैर्दर्शनीयैश्च रक्ताःीमदर्शनैः । दीप्ततीक्ष्णमहादंष्ट्रः प्रलम्बदशनच्छदैः ॥५॥ शिरोमि दशभिवीरं भ्राजमानं महौजसम् । नानाव्यालसभाकीणेः शिखरैरिव मन्दरम् ॥६॥ नीलाञ्जनचयप्रख्यं हारेणोरसि राजता । पूर्णचन्द्रामपक्रेण सबलाकामिवाम्बुदम् ॥७॥ बाहुभिर्बद्धकेयूरेश्चन्दनोत्तमरूषितैः। भ्राज मानाङ्गदैः पीनैः पञ्चशीरिवोरगैः ॥८॥महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते । उत्तमास्तरणास्तीर्ण सूपविष्टं वरासने ॥९॥ अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततः। वालव्यजनहस्ताभिरारात् समुपसेवितम् ॥१०॥ दुर्धरण प्रहस्तेन महापार्श्वन रक्षसा । मन्त्रिभिमन्त्रतत्त्वज्ञैनिकुम्भेन च मन्त्रिणा ॥ ११॥ भक्तिभिः पतिभिः । इत्थंभूतलक्षण तृतीया । यथा पझ्या भवन्ति तथाऽनुलित इत्यर्थः ॥४-६॥ पूर्णचन्द्राभवक्रेण पूर्णचन्द्रतुल्यनायकरत्नेन । वर्क नायकरत्नम् अभितोलममुक्तामाणमण्डलम् ।। ७॥ केयूरं भुजोपरि धार्यमाणमाभरणम् । अङ्गद बाहुमध्यस्थाभरणम् ॥ ८-१०॥ मन्त्रिभिः तत इति । कर्मणा तस्य विस्मितः स्वयं सिंहासनावचलित एव ब्रह्मास्त्रेण स्वबन्धनकमविस्मित इत्यर्थः ॥ १ ॥२॥ वजसंयोगसंयुक्तैः वञ्चकीलन सम्ब आभरणैाजमानमित्यनुषङ्गः ॥ ३॥ मक्तिभिः कस्तूयादिरचनाविशेषः॥४-१०॥ मन्त्री बुद्धिसहायः ॥ ११ ॥ १२ ॥ सा-तस्प रावणस्य। क मण( स्वव महाराज इति साक्षादसम्भाष्य मन्त्रिमुखन वाचयाभासेल्यवरूपकमणेत्यर्थः।। कतक०-तस्य रन्द्रजितः । यत्तु रावणस्येति सन्न । तेन हनूमवि कस्यापि कर्मणोऽस्तत्वात् ॥१॥ र २॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy