SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailashsagarsuri Gyarmandir प्रास्तमन्त्रः। अतस्सचिवैरित्यपनरुक्तिः ॥११-१७॥ अयं रावणकतः अधर्मः बलवान स्याहादि । तदाऽयं राक्षसे भारः समाकस्य सरलोकस्यापि रक्षिता स्यात् ॥ १८॥ अस्येति । तेल कर्मभिः कतेन प्रवक्तेनाधर्मेण हेतुना ॥ १९॥२०॥ इति श्रीगोविन्दराजटिरचित श्रीरामायणभूषणे शृङ्गार । सुखोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैः । कृत्स्न परिवृतं लोकं चतुभिरिव सागरैः ॥ १२ ॥ सचिवैर्यत्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिः।अन्वास्यमानं रक्षोभिः सुरिव सुरेश्वरम् ॥ १३॥ अपश्यदाक्षसपतिं हनुमानतितेजसम् । विष्ठितं मेरुशिखरे सतोयमिव तोयदम् ॥ १४ ॥ स तैः संपीड्यमानोऽपि रक्षोभिीमविक्रमैः। विस्मयं परमं गत्वा रक्षो धिपमवैक्षत ॥१५॥ भ्राजमानं ततो दृष्ट्वा हनुमान राक्षसेश्वरम् । मनसा चिन्तयामास तेजसा तस्य मोहितः ॥१६॥ अहो रूपमहो धैर्यमहो सत्त्वमहोद्यतिः। अहो राक्षसराजस्य सर्वलक्षणयुक्तता ॥ १७॥ यद्यधर्मो न बलवान स्यादयं राक्षसेश्वरः। स्यादय सुरलोकस्य सशकस्यापि रक्षिता ॥१८॥ अस्य क्रूरैर्नृशंसैश्च कर्मभिलोककत्सितैः । तेन बिभ्यति खल्वस्माल्लोकाः सामरदानवाः ॥ १९॥ अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत् । इति चिन्तां बहुविधामकरोन्मतिमान हरिः। दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः॥२०॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनपञ्चाशः सर्गः॥४९॥ तिलकाख्याने सुन्दरकाण्डव्याख्याने एकोनपञ्चाशः सर्गः ॥ १९ ॥ सचिवः कार्यसहायः ॥ १३ ॥ १५॥ रक्षोधिपमवेक्षत न तु रक्षाकतपीढामित्यर्थः ॥१५-१७॥ अयमधर्मः रावणकृतोऽधर्मः न स्याद्यदि अयं राक्षसेश्वरः बलबार स्यात सशक्रस्य सुरलोकस्य रनितापि स्यादिति सम्बन्धः ॥ १८ ॥ क्रूरी भीषणैः । नुशंसः परदोहाचरणशीलेः । तेन पूर्वोक्तिनाधर्मेण च ॥ १९ ॥२०॥ इति श्रीमहेश्वरतीविरचिताय श्रीरामायणतत्वदीपिकारुणयां सुन्दरकाण्डब्याख्यायाम् एकोनपनामः सर्गः ॥४१॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy