________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalashsagarsur Gyarmandir
ततः पक्षीत्यादि ॥१-४॥ ततस्तमित्यादि । उतशब्दो वार्थे । "उताप्यर्थविकल्पयोः" इत्यमरः । संवादो वा कथं कृत इति पप्रच्छुरिति पूर्वेण | सम्बन्धः। कः किनामकः । कस्य कस्य सम्बन्धी पुरुषः । कुतः कस्माद्देशादागतः । किनिमित्तं किं प्रयोजनमुद्दिश्य । संवादं किं कृतवान् किमुद्दिश्य
ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च । बभूवुवाससंभ्रान्ताः सर्वे लङ्कानिवासिनः ॥१॥ विद्वताश्च भयत्रस्ता विनेदुर्मुगपक्षिणः। रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ॥२॥ ततो गतायां निद्रायां राक्षस्यो विकृताननाः। तदनं ददृशुर्भग्नं तं च वीरं महाकपिम् ॥ ३॥ स ता दृष्ट्वा महाबाहुर्महासत्त्वो महाबलः । चकार सुमहदूपं राक्ष सीनां भयावहम ॥ ४ ॥ ततस्तं गिरिसङ्काशमतिकार्य महाबलम् । राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ॥५॥ कोऽयं कस्य कुतो वाऽयं किंनिमित्तमिहागतः । कथं त्वया सहानेन संवादः कृत इत्युत ॥६॥ आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् । संवादमसितापाने त्वया किं कृतवानयम् ॥ ७ ॥ अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गसुन्दरी। रक्षसां भीमरूपाणां विज्ञाने मम का गतिः ॥ ८॥ यूयमेवाभिजानीत योऽयं यदा
करिष्यति । अहिरेव ह्यहेः पादान विजानाति न संशयः ॥९॥ कृतवान् । सर्वस्यापि पप्रच्छुरिति पूर्वेणान्वयः ॥५-७॥ अथाब्रवीदित्यादि । अयं यः यादृशः। यदा कार्य करिष्यति तद्यूयमेवाभिजानीतेति
१॥ प्रतिपेदिरे प्राप्तानि ॥२॥ गतायां निद्रायाम्, वनभङ्गध्वनिनेत्यर्थः ॥ ३-५॥ कोयमिति । उतशब्दो वार्थे । संवादो वा कथं कृत इति पप्रच्छुरिति पूर्वेण सम्बन्धः ॥ ६॥ आचक्वेति । त्वया संवाद किं कृतवान् किमुदिश्य संवादं कृतवान । पप्रच्छरिति पूर्वेण सम्बन्धः ॥७॥ का गतिः क उपायः॥८॥ योऽयं यद्वा RAM ति-स्वयाऽनेन कथं संवादः कृत इति च पप्रच्छुः । यद्यपि ता निद्विताः बनभङ्गायनिना जागरिता इति संवादबानस्यैवाभावात् कथं प्रश्नो निवसरः । तथापि निद्रामध्ये किचिनागरेणेवत्संवादभवणेपित
देवमायया पुननिद्रेति तत्प्रश्नोपपत्तिरिल्याहुः । सीतायास्तदर्शनेऽपि निर्भयप्रसनमुमतयाऽवस्थानदर्शनादयं कबिदेतापरिचित एतद्वृत्तान्तज्ञानार्थमेव प्रायेणागत इति सम्भाव्यानया संवादकरणं च सम्भाव्य तान निर्वाह इति कतकः ॥६॥
For Private And Personal