SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir वा-रा.भ. संबन्धः । नैनं जानामीति। “विवाहकाले रतिसंप्रयोगे प्राणात्यये सर्वधनापहारे। ( विप्रस्य) मित्रस्य चाप्यनृतं वदेयुः पञ्चावृतान्याहुरपातकानि ॥" ARTH अहमप्यस्य भीताऽस्मि नैनं जानामि कोन्वयम्। वेनि राक्षसमेवैनं कामरूपिणमागतम् ॥ १०॥ वैदेह्या वचनं. श्रुत्वा राक्षस्यो विद्वता दिशः। स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम् ॥ ११॥ रावणस्य समीपे तु राक्षस्यो विकृताननाः। विरूपं वानरंभीममाख्यातुमुपचक्रमुः ॥ १२॥ अशोकवनिकामध्ये राजन् भीमवपुः कपिः। सीतया कृतसंवादास्तष्ठत्यमितविक्रमः॥१३॥न च तं जानकी सीता हरि हरिणलोचना। अस्माभिबहुधा पृष्टा निवेदयितुमिच्छति॥१४॥ वासवस्य भवेद्दतो दूतो वैश्रवणस्य वा। प्रेषितो वाऽपि रामेण सीतान्वेषण कांक्षया ॥ १५॥ तेन त्वद्धतरूपेण यत्तत्तव मनोहरम । नानामृगगणाकीर्ण प्रमृष्टं प्रमदावनम् ॥ १६॥ न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः। यत्र सा जानकी सीता स तेन न विनाशितः ॥ १७॥ जानकीरक्षणार्थ वा अमाद्रा नोपलाम्यते । अथवा कः श्रमस्तस्य सैव तेनाभिरक्षिता ॥ १८॥ चारुपल्लवपुष्पाढ्यं यं सीता स्वय मास्थिता। वृद्धः शिंशपावृक्षः स च तेनाभिरक्षितः॥ १९॥ तस्योग्ररूपम्योग त्वं दण्डमाज्ञातुमर्हसि । सीता संभाषिता येन तद्नं च विनाशितम् ॥२०॥ इति स्मरणासन्योक्तिः ।।८-१०॥ देह्या इति । दिशः दिशु, वनस्य पार्वेष्पित्यर्थः । विद्रुताः विलीनाः। निवेदितुं निवेदयितुम् ॥ ११-१५॥ प्रमृष्टं भनामे यर्थः॥१६-१९॥ स्पेति ! हे उग्र ! त्वम् आज्ञानुम् आज्ञापयितुम् ॥२०॥२१॥ प्रकारे न्यति तमंद जानीतेति सम्बन्धः ॥९॥ अस्य अस्मात् भीताऽस्मि ॥१०॥ वेदेह्या वचनम् अज्ञानप्रतिपादकम्, अनेनात्मत्राणादो मृषावादी न दोषायेति ध्वनितम् । काश्चिद्विद्वताः काश्चिदृढं स्थिता पर काश्चिद्रावणाय निवेदितुं गताः॥११-१३॥न निवेदयितुमिच्छति प्रायेणेयं तं जानातीति तासामाशयः॥१४-१६॥ उदेशः पदशः।। १७-१२ ॥ आज्ञातुम् आज्ञापयितुम् ॥ २०॥ TAL॥२१॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy