________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
AFT
बा.रा.भू.
मित्यादि । त्रिजटा विभीषणपुत्री । शयानेत्यनेन स्वप्रवृत्तान्तकथनत्वरोच्यते ॥४-७॥ निशीत्यनन्तरमितिकरणं द्रष्टव्यम् । काले उषःकाले यस्स्वमटी ..को तत्संश्रितम् ॥८॥९॥ आगतः, लङ्कामिति शेषः ॥ १० ॥११॥ राघवश्चेति । महागजमारूढ इति, शिबिकात इति शेषः । तथोक्तम् स्वप्राध्याये
आत्मानं खादतानार्या न सीतां भक्षयिष्यथ। जनकस्य सुतामिष्टां स्नुषां दशरथस्य च ॥५॥ स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः। राक्षसानामभावाय भर्तुरस्या भवाय च ॥६॥ एवमुक्तास्त्रिजटया राक्षस्यः क्रोध मूञ्छिताः । सर्वा एवाब्रुवन भीतास्त्रिजटां तामिदं वचः । कथयस्व त्वया दृष्टः स्वप्नोऽयं कीदृशो निशि ॥७॥ तासां श्रुत्वा तु वचनं राक्षसीनां मुखाच्युतम् । उवाच वचनं काले त्रिजटा स्वप्नसंश्रितम् ॥ ८॥ गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् ॥ ९॥ युक्तां हंससहस्रेण स्वयमास्थाय राघवः । शुक्लमाल्याम्बरधरो लक्ष्मणेन सहा गतः ॥१०॥ स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता। सागरेण परिक्षिप्तं श्वेतं पर्वतमास्थिता। रामेण सङ्गता सीता भास्करण प्रभा यथा ॥११॥ राघवश्च मया दृष्टश्चतुर्दन्तं महागजम् । आरूढः शैलसङ्काशं चचार सह लक्ष्मणः ॥ १२॥ ततस्तौ नरशार्दूलौदीप्यमानौ स्वतेजसा । शुक्लमाल्याम्बरधरौ जानकी पर्युपस्थितौ ॥ १३॥
ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः। भर्चा परिगृहीतस्य जानकी स्कन्धमाश्रिता ॥ १४॥ "आरोहणं गोवृषकुञ्जराणां प्रासादशैलाग्रवनस्पतीनाम् । विष्ठानुलेपो रुदितं मृतं च स्वप्नेष्वगम्यागमनं च धन्यम् ॥” इति । चचार, सीतां प्रतीति शेषः॥१२॥१३॥ ततस्तस्य नगस्याय इति। अत्र द्वादशसहस्रं श्लोका गताः,त्रयोदशसहस्रस्यादिमोऽयं श्लोकः। गायत्र्यास्त्रयोदशमक्षरमत्र बोध्यम् ॥१४॥ स्वम इति । राक्षसानामभावाय विनाशाय । भवाय अभ्युदयाय ॥ ६॥ पूर्व क्रोधमूञ्छिताः पश्चात्रिजटावचनाद्रीता इत्यर्थः । काले प्रातःकाले । स्वमसंश्रितं । प्रातःकालदृष्टस्वप्नदृष्टार्थविषयकम्, अनेन स्वमस्य शीघ्रफलदत्वं सूचितम् ॥ ७-१०॥ सागरेण क्षीरसागरेण । परिक्षिप्तमावृतम् । सङ्गता, तत्रैव पर्वत इति शेषः । एतेन लङ्कायामेव रामस्य सीतादर्शनं सूचितम् ॥ ११-१३ ॥ तत इति । जानकी पर्युपस्थिती जानकीसमीपस्थितौ । तस्य इति गायत्र्यास्त्रयोदशाक्षर ततस्तस्येत्यस्य श्लोकस्य चतुर्थाक्षरेण स्य इत्यनेन सङ्ग्रहाति । तस्य नगस्य पूर्वोक्तस्य श्वेतपर्वतस्येत्यर्थः। भ; परिगृहीतस्य रामेणाधिष्ठितस्य ॥ १४॥
ता
॥८
॥
For Private And Personal