SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पा.रा.भू. ११३७॥ समीक्ष्येत्यादि । समीक्षणोक्तिकियाभेदात्तच्छन्दद्वयम् ॥ १ ॥ अहं रामदूत एव, सन्देशस्तु सुग्रीवस्येति भावः । सुग्रीवसन्देशात् सुग्रीवसन्देशाटी ..को. देतोः, सन्देशपापणार्थमित्यर्थः । “सन्देशवाग्वाचिकं स्यात् " इत्यमरः । इह लङ्कायाम् । भ्राता भ्रातृवद्धितकरः । अब्रवीत् अप्राक्षीत् । यद्यपिस०५१ तं समीक्ष्य महासत्त्वं सत्त्ववान हरिसत्तमः। वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ॥ १॥ अहं सुग्रीवसन्देशा दिह प्राप्तस्तवालयम् । राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् ॥ २॥ भ्रातुःशृणु समादेशं सुग्रीवस्य महा त्मनः । धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम् ॥ ३॥ राजा दशरथो नाम रथकुञ्जरवाजिमान् । पितेव बन्धुलोकस्य सुरेश्वरसमद्युतिः ॥ ४॥ ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः। पितुर्निदेशानिष्क्रान्तः प्रविष्टो दण्डकावनम् ॥५॥ लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया । रामो नाम महातेजा धय पन्थानमाश्रितः ॥६॥ तस्य भार्या वने नष्टा सीता पतिमनुव्रता।वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ॥७॥ सुग्रीवण न सन्दिष्ट तथापि दूतोक्तं सबै स्वाम्युक्तमेवेत्याशयेनोक्तम् ॥२॥ भ्रातुरिति । समादेशं सन्देशरूपमिति वाक्यविशेषणम् । इह अस्मिल्लोके ।। अमुत्र परलोके । क्षमम् अभ्युदयसाधनम् ॥३-५॥ रामानु०-रावणहृदयपरिज्ञानार्थं तत्कालोदितप्रतिभया सुग्रीवसन्देशं कल्पयित्वा बदति भ्रातुरिति । समादेश सन्देशम् । सुग्रीवसन्देशस्य रामप्रयोजनपरत्वात्सन्देशोपयोगितया रामसुग्रीवयोस्सख्पादिकं राजा दशरथ इत्यारभ्य-भ्रमता च मया दृष्टा गृहे ते जनकात्मजेत्यन्तेन प्रतिपादयन् तद्भवानित्यादिना कृत्वा सुखमवाप्नुयादित्यन्तेन सुग्रीवसन्देश बदति ।। ३-५ ॥ धम्य धर्मादनपेतम् । “धर्मपथ्यर्थन्यायादनपेते" इति यत्प्रत्ययः ॥६॥७॥ रामानु-धर्मादनपेतम् । “धर्मपथ्यर्थन्यायादनपेते " इति यत्पत्ययः ॥ ६॥ अथ सुग्रीवसन्देशकथनव्याजेन सामदण्डान्यतरविषयत्वनिश्चयाय न्यायानुसारी न वेति जिज्ञासति-तमित्यादि ॥१॥ अहमिति । वालिरावणयोस्सखित्वसम्बन्धी । त्वाद्धातृत्वम् । कुशलमब्रवीत अप्राक्षीदित्यर्थः ॥ २ ॥ समादेशं सन्देशरूपं वाक्यमिति सामानाधिकरण्यम् ॥ ३ ॥ ननु किं तत्सुग्रीवसन्दिष्टमित्याकाङ्कायां ॥१३॥ स-राक्षसेम हरीश: इति. पाठः । हे राक्षसभ राक्षसश्रेष्ठ ! बालिरावणयोनांतूसोहादात्तत्प्रकाशिका मृतितिति । हरीशः कुशलमजवीत् त्वरकुशलमुदिश्व पृच्छति मामबीत । राक्षसभहरीशा, ने शृणोषि तेनोक चेत्तव हननमनायासन कृत्वा सीता नेपतात्यान्तरङ्गिकोऽर्थः राक्षसमस्य हरीश: महासिंह इत्येकपदत्तायां शेयः । तथा प्रातेत्यनेन त्वद्राव्यग्रहणेऽपि योग्यता तस्यास्तीति सूचयति ॥२॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy