________________
Shri Mahavir Jan Aradhana Kendra
www.batth.org
Acharya Shei Kailashsagarsun Gyarmandir
वा.रा.भ.
१२३९॥
अवध्यतायां सत्यामपि । अयं वक्ष्यमाणः। हेतुः भवहधहेतरस्ति । महान् अपरिहार्यः ॥२६॥ तमेव हेतुमाह-सुग्रीव इति । न च राक्षस इतिटी .सु.का: पाठस्सम्यक । न च मानुप इति पाठे प्रतिषेधप्रसक्तिरपि नास्तीत्युच्यते । " तृणभूता हि मे सर्वे पाणिनो मानुपादयः" इत्युत्तरश्रीरामायणे मनुष्यासा दिभिरवध्यत्वस्याप्रार्थितत्वात् । न च तिर्यञ्च इति न प्रसज्य च प्रतिपिठ्यत इति भावः। तस्मात्सुग्रीवात् ॥२७॥ ननु किमनेनोपदेशन, कृतानि ।
सुग्रीवो न हि देवोऽयं नासुरो न च राक्षसः। न दानवो न गन्धर्वो न यक्षो न च पन्नगः । तस्मात प्राणपरित्राणं कथं
राजन् करिष्यसि ॥ २७॥ न तु धर्मोपसंहास्यधर्मफलसंहितस् । तदेव फलपन्देति धर्मश्वाधीनावानः ॥२८॥ मया पापानि तैश्वावश्यं फलप्रदर्भवितव्यमित्याशङ्याह-न विति । तुझब्द उक्तशहाव्यावर्तकः। धर्मः उपसंह्रियतेऽनेनेति धर्मोपसंहारं धर्मफलम् । फलेन धर्मस्योपसंह्रियमाणत्वात् । क्लीबत्वमार्षम् । तत् अधर्मफलसहितं न भवति । कुत इत्यत्राह-तदेव फलमन्वेतीति । धर्मफलमेवानुवर्तते । नन्वधर्मं च विद्यमाने कथं तत्फलाननुवृत्तिस्तत्राह धर्मश्चाधर्मनाहान इति । च उक्ताङ्कानिवृत्त्यर्थः। विरोधिनि धर्म जाग्रति कथ्मधर्मवार्ताऽपीत्यर्थः। "धर्मेण पापमपनुदति" इति श्रुतेः। यदा व्यत्ययो वा किं न स्यात्तत्राह धर्म शेति । चोऽवधारणे । धर्म एवाधर्मनाशनः तथा श्रुतेः। न त्वधर्मः॥ कोऽसौ हेतुस्तगह-मुग्रीव इत्यादि । यद्यपि मानुषादवध्यत्वं न प्रार्थितम तथाप्पड़ीकरणेत्तरमाह-नच मानव इति । नासरो नच राक्षसः इति पाठः सम्यक । फलितमाह-तम्मादिति ॥ २७ ॥ नन महता पर्वसक्षितेनेव धर्मेण मम वाणं भविष्यतीत्याशय रोगराज्यादिबद्धर्माधर्मफलयोः सम्भानुभवसिद्धेरात्मत्राण सिद्धिः, उताधर्मवाधेन धर्मफलानुभवञ्चेति द्वेधा विकल्प्यादास्थासम्भवमाह-न त्विति । धर्मोपसंहारं धर्मस्य फलविनाश्यत्वात धर्मः उपसहियतेऽनेनेति धर्मोप all संहारं धर्मफलं सुखं तत अधर्मफलसंहितं न भवति. अधर्मेण सह भोग्यं न भवतीत्यर्थः । तीनतपःपरदारापरणभवदीयधर्माधर्मफलयोरवध्यत्ववध्यत्वयोः जीवनतावणेः सहावस्थानविरोधात रोगराज्यादिवत्तम्भयानभवो न सम्भवतीति भावः। द्वितीयं दृपयति तदेवेति । तत धर्मफलमेवान्वेति-धर्मफलं धर्मफलेन । सह तिष्ठतीति यावत् । धर्मो नाधर्मनाशनः अधर्मगान धर्मणलातभगे न घरत इति भावः । यहा नत, येभ्योऽवध्यत्वं न प्रार्थितं तेभ्योपि पूर्वोपार्जितो
॥१३९॥ महासकृतसवय एवं रक्षिष्यतीत्श य पवक्षेनुल्यन्यायतण त्वकतोऽधर्मनिलयोणि त्वां नाशयिष्यतीत्याह न विलि। धर्मोएवंहारं धर्मस्य फलविनाश्यत्वात धर्मः उपसंहियतेऽनेनेति धर्मोपसंहारं धर्मफलं मल, तत अधर्मफलसहितं तिकडलारणकत्साहनसहितं न भवतीत्यर्थः । किन्त तदेव फलमन्वेति महमेव फलत्वे नानुवर्तते । तः चार्थे। तेन अधर्मफलमपि धर्मफलसहितं न भवति. अधर्मफलमेव फलत्वेनानवर्तत इति लगते । नन्वधमै धर्मो नाकामिष्यतीत्याकालचाही धर्मश्चेति । अत्र न अनुवर्तते । धर्मोऽधर्मनाशनो न भवति । पर्वकतो धर्मः इदानी कताधर्मनाकानो न भवतीत्यर्थः । चकारादेवमधोपि धर्मनानो ना
For Private And Personal