________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
सीताया इत्यादि ॥३॥सान्त्वयिता अनुनेता ॥२॥ सत्रियच्छति निरुणद्धि । द्रवतः धावतः । अमार्गमिति च्छेदः ॥३॥ वामः प्रतिकूलः । मनुष्याणां प्राणिनाम् । अनुक्रोशः कृपा । परिभवादिप्रदानेन मनुष्याणां प्रतिकूलः कामः यस्मिन् जने निबद्धयते तस्मिंस्त्वनुक्रोशः स्नेहश्च जायते किल ॥४॥
सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः। प्रत्युवाच ततः सीता विप्रियं प्रियदर्शनाम् ॥१॥ यथायथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा। यथा यथा प्रियं वक्ता परिभूतस्तथा तथा ॥२॥ सन्नियच्छति मे क्रोधं त्वयि कामः समुत्थितः। द्रवतोऽमार्गमासाद्य हयानिव सुसारथिः ॥ ३॥ वामः कामो मनुष्याणां यस्मिन् किल निबद्धयते । जने तस्मिस्त्वनुक्रोशः स्नेहश्च किल जायते ॥४॥ एतस्मात्कारणान्न त्वां घातयामि वरानने । वधार्हामवमानाहीं मिथ्या प्रवजिते रताम् ॥५॥ परुषाणीह वाक्यानि यानि यानि ब्रवीषिमाम् । तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः॥६॥ एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः। क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत् ॥७॥ द्वौ मासौ
रक्षितव्यो मे योऽवधिस्ते मया कृतः। ततः शयनमारोह मम त्वं वरवणिनि ॥८॥ मिथ्या प्रत्रजिते कपटेन बन्यवृत्तिभाजि रामे । रतां सताम्॥५॥६॥क्रोधसंरम्भसंयुक्तः क्रोधप्रणयाभ्यां संयुक्तः॥७॥ द्वौ मासाविति । ते मया योऽवधिः
सीताया इत्यस्य वास्तवार्थस्तु राक्षसाधिपः सीतायाः परुषम् अत एव विप्रियं वचनं श्रुत्वा प्रत्युवाचेति सम्बन्धः ॥ १ ॥ सान्त्वयिता अनुनेता । वश्यः वशं गतः॥२॥ सन्नियन ति सानिरुपद्धियतः धावतः । अमार्गमिति छेदः । वस्तुतस्तु-इष्टदेवतायां समुस्थितः कामः इच्छा, समुत्पन्ना भक्तिरित्यर्थः । मे क्रोधं राक्षसजातेर्मम सर्वदा वितामानं ने क्रोधम, क्रोधशब्देन कामक्रोधाधरिषहर्ग उच्यते । तं संनियच्छतीति सम्बन्धः ॥३॥ मनुष्याणां वामः प्रतिकूल यस्मिन जने कामो निबध्यते तस्मिन जने शिक्षणीये तस्मिन् जने अनुक्रोशश्च स्नेहश्च जायते किलेति योजना ॥ ४ ॥ मिथ्या प्रनजिते रता कपटवृत्ते रामे सक्ताम् । एतस्मादित्यादिश्लोकदरस्य वास्तवार्थस्तु-ननु भद्वधोयुक्तः स्त्रीघातकश्च त्वं न संभाष्य इत्यत्राह-पतस्मादिति । एतस्मात्कारणात त्वद्भर्तकारणात प्रनजिते मत्स्वामिनि, राम इति शेषः । रतां त्वा ममेष्टदेवतां त्वां न घातयाम्येव, वधार्हामवमानामिपि त्रियं घातयामीति मिथ्येति सम्बन्धः ॥५॥ परुषाणीति । तव मां त्वदीयभृत्यं मामित्यर्थः । यानि यानि परुषवाक्यानि ब्रवीषि तेषु नेषु तेभ्यस्तेभ्यः दारुणो वधो युक्तः, ममेति शेषः ॥६॥७॥ द्वो मासाविति । ते मया योऽवधिः कृतः " शृणु मैथिलि मद्वाक्यं मासान् द्वादश भामिनि" इत्यारण्यकाण्डे । द्वौ मासौ तत्र अवशिष्टौ द्वौ मासौ मे मया रक्षितव्यो परिपालनीयौं, ततः तस्मात्कारणात मम शयनमारोहेति योजना ॥८॥
For Private And Personal