________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
मा.रा.भू.
टी.सु.का.
१५१॥
ये केचिदिति । सच्छवाः सविताना इत्यर्थः। सवितर्दिकाः सवेदिकाः। सौवर्णवेदिकाः पितर्दिकारोहणार्थ सुवर्गमयसोपानोदिकायुक्ताः ॥३६-३९॥ तामिति । काञ्चनैस्तरुगणैः उपलक्षितां तां शिशुपाम् । किङ्किणीशतनिर्योपाम्, किङ्किण्यः क्षुद्रवण्टिकाः तासां निर्धेपो यस्थाः । यदा किङ्किणीभिः विविधैर्मुगसङ्घश्च विचित्रां चित्रकाननाम् । प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा ॥ ३४ ॥ काननैः कृत्रिमैश्चापि सर्वतः समलंकृताम् ॥ ३५॥ ये केचित् पादपास्तत्र पुष्पोपगफलोपगाः । सच्छवाः सवितर्दीकाः सर्वे सौवर्ण वेदिकाः ॥ ३६ ॥ लताप्रतानैर्बहुभिः पर्णेश्च बहुभिर्वृताम् । काञ्चनीं शिशुपामेकां ददर्श हनुमान कपिः । वृतां हेममयीभिस्तु वेदिकाभिः समन्ततः॥३७॥ सोऽपश्यद्भुमिभागांश्च गर्तप्रस्रवणानि च। सुवर्णवृक्षानपरान् ददर्श शिखिप्सन्निभान् ॥३८॥ तेषां द्रुमाणां प्रभया मेरोरिव दिवाकरः । अमन्यत तदा वीरः काञ्चनोऽस्मीति वानरः ॥ ३९ ॥ तां काञ्चनैस्तरुगणैर्मारुतेन च वीजिताम् । किङ्किणीशतनि?षां दृष्ट्वा विस्मयमागमत् ॥४॥ स पुप्पितानां रुचिरा तरुणाङ्करपल्लवाम् । तामारुह्य महाबाहुः शिंशुपां पर्णसंवृताम् ॥४१॥ इतो द्रक्ष्यामि वैदेही रामदर्शनलालसाम् । इतश्चेतश्च दुःखार्ती संपतन्तीं यदृच्छया ॥ ४२ ॥ अशोकवनिका चेयं दृढं रम्या दुरा त्मनः । चम्पकैश्चन्दनैश्चापि वकुलैश्च विभूपिता ॥ ४३ ॥ शतमनन्ताः निर्घोपा यस्याः सा ताम् ॥४०॥ स पुष्पितायामित्यायासर्गसमाप्त्येकं वाक्यम् ॥४१॥ इतो द्रक्ष्यामि इमामारुह्य द्रक्ष्यामि । ल्यब्लोपे पञ्चमी ।। ४२॥ दुरात्मनः रावणस्य ॥४३-४५॥ सच्छत्रा इत्येतत शयनामनादीनामप्युपलक्षणम् । सवितःकाः सौवर्णवेदिकाश्चेति महावेदिकोपरिकृतकाश्चनवेदिकाः, आसन्निति शेषः ।। ३६ ॥ लताप्रताने रिति सार्धश्लोकमेकं वाक्यम् ॥ ३७ ॥ ३८ ॥ तेषामिति । मेरोः प्रभयेव दुमाणां प्रभया काश्चनः काशनमयोऽस्मीत्यमन्यत ॥ ३९ ॥ तामिति । कांचने स्तरुगणरुपलक्षिता शिशुपां दृष्ट्वा ॥ ४० ॥ स पुष्पितायामिति । शिशुपामारुह्य वक्ष्यमाणमचिन्तयदिति शेषः ॥४१॥ चिन्ताप्रकारमेवाद-इतो द्रक्ष्यामीत्या दिना ॥ ४२ ॥ चन्दनादिभिर्भूषिता रम्येयमशोकवनिका दुरात्मनो रावणस्य रावणसम्बन्धिनी । दृढं ध्रुवम् ॥४३॥
५१
For Private And Personal