________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
टी.सं.का.
चा.रा.भ. पवियुद्रूपस्येत्यादि । विद्युजिह्वेन्द्रजिह्वानामिति बहुवचनं तन्नामां बहूनां सत्त्वात् ॥ २३-२८॥ रावणस्येति । उपशायिन्यः पर्यायशायिनीः । रावणे
शयाने जाग्रतीरित्यर्थः॥२९॥३०॥ रामानु०-ददर्शति । गुल्मान् सेनाः। “मुल्मो रुकुस्तम्बसेनासु" इत्यमरः ॥३०॥ सितान बद्धान् । “पिन बन्धने" विद्यद्रूपस्य भीमस्य घनस्य विधनस्य च ॥ २३॥ शुकनासस्य वक्रस्य शठस्य विकटस्य च । ब्रह्मकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः॥२४॥ युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः । विद्युजिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च ॥२५॥ करालस्य पिशाचस्य शोणिताक्षस्य चैव हि। क्रममाणः क्रमेणैव हनुमान् मारुतात्मजः ॥ २६॥ तेषु तेषु महार्हेषु भवनेषु महायशाः। तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः॥२७॥ सर्वेषां समतिक्रम्य भवनानि समन्ततः। आससादाथ लक्ष्मीवान राक्षसेन्द्रनिवेशनम् ॥२८॥रावणस्योपशायिन्यो ददर्श हरिसत्तमः। विचरन् हरिशार्दूलो राक्षसीर्विकृतेक्षणाः । शूलमुद्गरहस्ताश्च शक्तितोमरधारिणीः ॥ २९ ॥ ददर्श विविधान् गुल्मस्तिस्य रक्ष-पतेहे । राक्षसांश्च महाकायान्नानाप्रहरणोद्यताम् ॥ ३०॥ रक्तान् श्वेतान् सिताश्चैव हरी श्वापि महाजवान । कुलीनान रूपसम्पन्नान गजान परगजारुजान ॥३१॥ निष्ठितान गजशिक्षायामैरावतसमान युधि । निहन्तन् परसैन्यानां गृहे तस्मिन् ददर्श सः ॥ ३२॥ क्षरतश्च यथा मेघान स्रवतश्च यथा गिरीन् ।
मेघस्तनितनिर्घोषान दुर्घषान् समरे परैः॥ ३३ ॥ । इत्यस्मात् क्तः । हरीन् अश्वान् । परगजानारुजन्ति पीडयन्तीति परगजारुजान् । क्षरतश्चेति श्लोकः पूर्वोक्तगजविशेषकः । क्षरतः किंचिद्वर्पतः ।। सवन्मदत्वे दृष्टान्तः। संवतः निझरिणः ॥ ३१-३३॥ विद्युजिह्वेन्द्रजिह्वानामिति बहुवचनमार्षम् । यद्वा तन्नामानो बहवः सन्ति॥२५--२८॥ उपशाचिन्यः समीपशायिन्यः॥२९॥ ददर्शति । गुल्मान सेनाः। “गुल्मो रुक स्तम्बसेनासु" इत्यमरः॥३०॥ हरीन् अश्वान् । कुलीनान् परगजारुजान परगजाना मञ्जकान् ॥३१॥निष्ठितान गजशिक्षायां गजविद्याभ्यासे शिक्षितान ॥३२-३५॥
A
॥२६॥
For Private And Personal