SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वा.रा.भू. ॥४५॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रसह्य । बलाद्धता नागकन्या इत्यभिधानादत्र वन्दीकृतानां ग्रहणम् । पूर्वश्लोके ऊढानां नागकन्यानामित्यपुनरुक्तिः ॥ २२-२५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्वादशः सर्गः ॥ १२ ॥ विमानादित्यादि । इदानीं विमानादव तरणोक्त्या मध्ये विमानमधिरूढ इत्यवगम्यते । वेगवस्वे दृष्टान्तमाह-विद्युदिति ॥ १ ॥ सम्परिक्रम्येति । संपरिक्रम्य, प्राकारमिति शेषः । उद्योगं वानरेन्द्राणां प्लवनं सागरस्य च । व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागमत् ॥ २४ ॥ अवतीर्य विमानाच्च हनु मानू मारुतात्मजः । चिन्तामुपजगामाथ शोकोपहतचेतनः ॥ २५ ॥ इत्यार्षे • श्रीमत्सुन्दरकाण्डे द्वादशः सर्गः ॥ १२ विमानात्तु सुसंक्रम्य प्राकारं हरियूथपः । हनुमान वेगवानासीद्यथा विद्युद्र घनान्तरे ||१|| संपरिक्रम्य हनुमान रावणस्य निवेशनात् । अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः ॥ २ ॥ भूयिष्ठं लोलिता लङ्गा रामस्य चरता प्रियम् । न हि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम् ॥ ३ ॥ पल्वलानि तटाकानि सरांसि सरितस्तथा । नद्यो पवनान्ताश्च दुर्गाश्च धरणीधराः । लोलिता वसुधा सर्वा न तु पश्यामि जानकीम् ॥ ४॥ इह सम्पातिना सीता रावणस्य निवेशने । आख्याता गृध्रराजेन न च पश्यामि तामहम् ॥ ५ ॥ किन्नु सीताऽथ वैदेही मैथिली जनका त्मजा । उपतिष्ठेत विवशा रावणं दुष्टचारि ॥ ६ ॥ अब्रवीत् स्वयमिति शेषः ॥ २ ॥ लोलिता बहुशोऽन्विष्टेत्यर्थः ॥ ३ ॥ सरितः क्षुद्र नद्यः । अनूपवनान्ताः जलप्रायवनप्रदेशाः ॥ ४ ॥ ५ ॥ किंन्विति । सीता अयोनिजा । वैदेही जन्मभूमिप्रयुक्तातिशयवती । मैथिली आचारप्रधानकुलोत्कर्षवती । अथशब्दस्समुच्चये । एवंभूता जनकात्मजा ग्रहणम् । पूर्व तूढानां नागकन्यानाम् अतो न पुनरुक्तिः ॥ २२-२४ ॥ अवतीर्य विमानाच्चेति पुनरारुह्यावरुह्य चेत्यर्थः । विमान एवैतत् सर्वदर्शन मिति तत्त्वम् ॥ २५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतस्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां द्वादशः सर्गः ॥ १२ ॥ विमानादिति । स वेगवान् हनुमान् विमानात प्राकारं संक्रम्य घनान्तरे विद्युदिवासीदित्यन्वयः । अनेनौपम्येन प्राकार इन्द्रनीलकृत इत्यवगम्यते ॥ १ ॥ निवेशनात्संपरिक्रम्य, माकारमिति शेषः ॥ २ ॥ भूयिष्ठं लोलिता बहुशोऽन्विष्टेत्यर्थः ॥ १ ॥ सरितः क्षुद्रनद्यः । अनूपवनान्ताः जलमचुर प्रदेशाः ॥ ४ ॥ नन्वनुपलब्धिप्रमाणाभावनिश्चय एवास्त्वित्यत आहइहेति । रावणनिवेशन एवाख्याता तद्वचश्च प्रमाणम् न तु दृश्यतेऽत्र किमिदमिति ॥ ५ ॥ किंन्विति । सीतेत्यनेन अयोनिजत्वमयुक्तं वैशिष्टयं द्योत्यते । अथशब्द For Private And Personal टी. सुं.की. स० १३ ॥४५॥
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy