________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
तन्नयनरागपर्यन्तैवेति भावः। किं न सागरमेखलामित्यपि पाठः । काकुत्स्थः कुशली यदि तदा महीं किं न दहति । शक्तश्चेदहत्येव, न दहति । अतो न शक्त इत्यर्थः ॥ १३ ॥ पक्षान्तरमाह-अथवेति ॥ १४ ॥ कञ्चिदिति । न व्यथितः न कृशः । उत्तराणि कार्याणि मत्प्राप्तिसाधकानि
अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे। ममैव तु न दुःखानामस्ति मन्ये विपर्ययः॥ १४॥ कच्चिन्न व्यथितो रामः कच्चिन्न परितप्यते । उत्तराणि च कायोणि कुरुते पुरुषोत्तमः॥ १५॥ कच्चिन्न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति । कच्चित् पुरुषकार्याणि कुरुते नृपतेः सुतः॥१६॥ द्विविधं त्रिविधोपायमुपायमपि सेवते । विजिगीषुः सुहृत् कच्चिन्मिनेषु च परन्तपः॥ १७॥ कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते । कच्चित् कल्याणमित्रश्च । मित्रश्चापि पुरस्कृतः ॥१८॥ कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः। कच्चित् पुरुषकारं च दैवं च प्रतिपद्यते
॥ १९॥ कच्चिन्न विगतस्नेहः प्रसादान्मयि राघवः । कच्चिन्मा व्यसनादस्मान्मोक्षयिष्यति वानर ॥२०॥ कञ्चित्कुरुते ॥ १५॥ न दीनः कच्चित् सम्भ्रान्तः सन् कार्येषु न मुह्यति कच्चिदित्यन्वयः । पुरुषकार्याणि पुरुषेण कर्तव्यानि ॥ १६ ॥ तान्येवाह-13 द्विविधमिति । परन्तपो रामः मित्रेषु विषये सुहृत्सन् द्विविधं सामदानरूपमुपायमपि सेवते कच्चित् । चकारेणामिबास्समुच्चीयन्ते । अमित्रेषु विषये राविजिगीषुस्सन् त्रिविधोपायं दानभेददण्डान सेवते प्रयुक्ते कञ्चित् ।। सुहृत्सु कदाचिदपि भेददण्डोन कार्यों, शवषु न सामेति भावः । योजनान्तरे| विजिगीषुसुहृत्पदयोः प्रयोजनं मृग्यम् ॥ १७॥ अभिगम्यते लभ्यते । मित्रस्य कंचिदुपकारं कृत्वा स्वयमुपकार मित्रादपेक्षते कच्चिदित्यर्थः ।। कल्याणमित्रः पुरस्कृतमित्र इत्यर्थः ॥ १८॥ आशास्ति आशास्ते । पुरुषकारं स्वबलम् । एकैकस्यानर्थहेतुत्वादिति भावः ॥१९॥२०॥ कञ्चिदिति । उत्तराणि च कार्याणि पुरुषकारान् ॥ १५ ॥ दीनो न सम्भ्रान्त इत्यनुषङ्गः॥ १६ ॥ द्विविधमिति । सुहत् परंतपो रामः विजिगीषुः सन विविधोपायं सामदानभेदरूपमुपायम् । उपायमपि दण्डोपायमपि । मित्रेषु चकारादमित्रेषु च द्विविधं यथा भवति तथा सेवते कञ्चित् । मित्रेषु सामदाने, अमिवेषु भेददण्डो
विभज्य प्रयले कचित॥१७॥ मित्राणि लभते स्वयत्नेन मिश्च स्वयत्नतोऽभिगम्यते । कल्याणमियः सििमत्रः मित्र पुरस्कृतः बहुमता कथित ॥१८॥ आशास्ति आशास्ते, प्रार्थयत इत्यर्थः ॥ १२ ॥२०॥
For Private And Personal