________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyarmandir
बा.रा.भू. भावः । सीतेति अप्राकृतसौन्दर्याद्यनुसंधानेन वासनावशादिलपति । मधुरा वाणीम् वासनावशाद्विलपत्यपि शब्दस्वभावासना जलस्यन्दिनी भवती टी.तु.का. १६॥ त्यर्थः। प्रतिबुद्धयते केशहीनदशाविगमात्पुनरपि बाधकोद्दीपनसन्दर्शनेन बाधाईः स्थित इत्यर्थः ॥४४-४६ ॥ सा रामेति । रामसद्भावातिशया
कश्चिच्छोकः सीतायाः रामविहरेण कश्चिच्छोकः। तत्राद्यो हनुमदुक्त्या निवृत्तः, द्वितीयस्तु वर्तत इत्याह रामस्य शोकेन समानशोका । तद्विरकृत ।।
स देवि नित्यं परितप्यमानस्त्वामेव सीतेत्यभिभाषमाणः। दृढवतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः ॥४६॥सा रामसङ्कीर्तनवीतशोका रामस्य शोकेन समानशोका। शरन्मुखे साम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव ॥४७॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्त्रिंशः सर्गः ॥ ३६॥
सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना । हनूमन्तमुवाचेदं धर्मार्थसहितं वचः॥१॥ अमृतं विषसंसृष्टं त्वया वानर भाषितम् । यच्च नान्यमना रामो यच्च शोकपरायणः ॥२॥
ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे। रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ॥३॥ वेन तत्तुल्यशोका। अधिक शोकस्तु निवृत्त इति भावः। यद्वारामसङ्कीर्तनेन वीतशोकापि नैव दंशान मशकान्' इत्यादिश्रवणेन रामतुल्यशोका प्रकाशा प्रकाशशरन्मुखनिशेवाभूदित्यर्थः॥४७॥ इति श्रीगोविन्दराज श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पदत्रिंशः सर्गः॥३६॥ सीतेत्यादि ॥ १॥ अमृतमिति । यच्च नान्यमना इत्यमृतत्वे हेतुः । यच्च शोकपरायण इति विषसंसृष्टत्वे ॥२॥ रामवियोगो न स्वबुद्धिकृत सा रामेति । रामसङ्कीर्तनवीतशोका 'अनिद्रः सततं रामः' इति रामसङ्कीर्तनेन वीतशोका । 'न मांसं राघको भुते' इत्युक्तशोकेन हेतुना समानशोका सा
साम्बुदशेषः चन्द्रो यस्यास्सा साम्बुदशेषचन्द्रा प्रकाशाप्रकाशयुक्ता निशव बभूवेत्यर्थः ॥ ४७ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायो MI॥१०॥ Kसुन्दरकाण्डव्याख्यायो पशिः सर्गः ॥२६॥॥१॥ यच्च अनन्यमना इति वाक्यमाख्यायते तदमृतं, यच शोकपरायण इति वाक्यमाख्यायते तद्विषम् ॥२॥
कृतान्तः देवम् ॥ ३ ॥
For Private And Personal