________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
Mस लम्बेत्यादि । लम्बे लम्बाख्ये । लम्बशिखरे लम्बगिरिशिखरे इति चाहुः । यद्रा लम्बे लम्बमान इस स्थिते । लम्बशिखरे त्रिकूटशिखरे। सत्वं व्यवसायम् ॥१॥ धेियमिति यावत् । विवेश प्राप ॥ १-३॥ रामानु० पूर्वसगाक्तं लङ्गाप्रवेशोपक्रम विस्तरेणाह--स लम्चशिखर इत्यादिना । सः सागराक्लेशतरणेन प्रसिद्धः । महासवः समुद्र ।
स लम्बशिखरे लम्बे लम्बतोयदसन्निभे । सत्त्वमास्थाय मेधावी हनुमान्मारुतात्मजः॥१॥ निशि लङ्का महासत्त्वो विवेश कपिकुञ्जरः । रम्यकाननतोयाढ्यां पुरी रावणपालिताम् ॥ २॥ शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् । सागरोपमनिर्घोष सागरानिलसेविताम् ॥३॥ सुपुष्टबलसंघुष्टां यथैव विटपावतीम् । चारुतोरणनि!हां पाण्डुर द्वारतोरणाम् ॥४॥ भुजगाचरितां गुप्तां शुभां भोगवतीमिव । तां सविद्युद्घनाकीर्णी ज्योतिर्मार्गनिषेविताम् ॥५॥ मन्दमारुतसञ्चारां यथेन्द्रस्यामरावतीम् । शातकुम्भेन महता प्राकारेणाभिसंवृताम् ॥६॥ किङ्किणीजालघोषाभिः पताकाभिरलंकृताम्। आसाद्य सहसा हृष्टःप्राकारमभिपेदिवान्॥७॥ विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः॥८॥
जाम्बूनदमयैरवडूर्यकृतवेदिकैः। वज्रस्फटिकमुक्ताभिर्मणिकुट्टिमभूषितैः । तप्तहाटकनियू है राजतामलपाण्डुरैः॥९॥ लखनादावप्रतिहत्तशक्तिः हनुमान् । लम्ब लम्चमानाकार । लम्चतोयद्सन्निभे लम्वशिखरे लम्बपर्वत शिखरे । मेधावी तत्कालोचितकर्तव्यविषयमज्ञायुक्तः सन् । सत्वमास्थाय लकाप्राप्तिमात्रो पयुक्तलङ्घनशक्तिमास्थाय निशि विवेशेति सम्बन्धः ॥ १ ॥२॥ सागरेति । सागरोपमनिषा सागरनि?पोपमनिर्धेषाम् ।।३॥ विटपावतीम् अलकाम् । नियूहो मत्तवारणः । पाण्डुरद्वारतोरणां पाण्डुरे द्वारतोरणे यस्यास्ताम् ॥४-७॥ रामानु०-विटपावतीम् अलकाम् । “ क्षयः पुण्यजनानां स्यादलका विटपावती" इति वचनात् । चारुतोरणनिर्वृहां निर्ग्रही मत्तवारणः, तोरणस्य नियूहः तोरणनियूहः, चामः तारणनि!हो यस्पास्ताम् । पाण्डरद्वारतोरणां पाण्डुरे सुधाधवलिते द्वारतोरणे यस्यास्ताम् । शातकुम्भेन स्वर्णविकारेण । प्राकार मभिपेदिवानिति । प्राकारशब्देन प्राकारसमीपो लक्ष्यते ।' अद्वारेण महाबाहुः प्राकारमभिपुप्लुवे ' इत्युपरि वक्ष्यमाणत्वात् ॥४-७ ॥ विस्मयाविष्टहृदयः, अभूदिति शेषः ॥८॥ पुनहर्षहेतूनाह-जाम्बूनदमयरित्यादिना । जाम्बूनदमयीररित्यादौ सहयोगे तृतीया । वज्रस्फटिकमुक्ताभिरित्यत्रापि कृतवेदिकैरिति सम्बध्यते । स इति । लम्बे लम्बाकारे । लम्बशिखरे लम्बगिरिशते । सत्वमास्थाय बलमास्थाय ॥१-३॥ सुपुष्टेति । विटपावतीम् अलकापुरीम् । चारुतारेणनि!हो नि!ह मत्तवारणः, तोरणस्य निर्यह: तोरणनिपहा, चारुः तोरणनिहो एस्यो ताम्। पाण्डरदारतोरणाम् पाण्डरे सुपाधवलिते द्वारे तोरणं यस्यां ताम् ॥४-८॥ जाम्घूनद ।
For Private And Personal