________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
चा.रा.भू.
॥११॥
को ...
राजतामलपाण्डुरैः अवयवैः॥९॥रामानु०-जाम्बूनदमपैदारित्युपलक्षणे तृतीया । राजहंसनिषेवितरित्यन्तविशेषणविशिष्टेदाररुपलक्षितां लकां नगरी समीक्ष्योति संबन्धः । वन स्फटिकमुक्ताभिः, भूषितौरति शेषः । तप्तहाटकनिर्यहै: तप्तहेममयमत्तवारणः । राजतामलपाण्डुरैः रजतमयामलपाण्डुरोपरिप्रदेशैरित्यर्थः ॥ ९॥ स्फाटिकान्तरपांसुभिः स्फटिक मयाङ्गणपासुभिः । सञवनं चतुश्शालम् ॥ १०॥११॥ रामानु०-स्फाटिकान्तरपांसुभिः, अन्तरमवकाशः, अङ्गणमिति यावत् । स्फाटिकाः अन्तरपांसवो येषां तैः । चारुसच
वैडूर्यकृतसोपानःस्फाटिकान्तरपांसुभिः । चारुसञ्जवनोपेतैः खमिवोत्पतितैः शुभैः॥ १० ॥ क्रौञ्चबहिणसंघुष्टै राजहंसनिषेवितैः।तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम् ॥ ११॥ वस्वोकसाराप्रतिमां तां वीक्ष्य नगरी ततः । खमिवोत्पतितुंकामा जहर्ष हनुमान कपिः ॥ १२ ॥ तां समीक्ष्य पुरी रम्या राक्षसाधिपतेः शुभाम् । अनुत्तमा मृद्धियुतां चिन्तयामास वीर्यवान् ॥ १३॥ नेयमन्येन नगरी शक्या धर्षयितुं बलात् । रक्षिता रावणबलैरुद्यतायुध धारिभिः॥ १४ ॥ कुमुदाङ्गदयोऽपि सुषेणस्य महाकपेः। प्रसिद्धेयं भवेद्भूमिर्मेन्दद्विविदयोरपि ॥१५॥ विवस्वत स्तनूजस्य हरेश्च कुशपर्वणः । ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत् ॥ १६ ॥ बनोपेतः रमणीयचतुःशालोपेतः । “ सभा सञ्जबन विदम् । चतुःशालम् " इत्यमरः ॥ १० ॥ वस्वोकसारा अलका । यद्वा वस्वोकसारा पूर्वदिगवस्थिता शक्रपुरी । “वस्वोकसारा शकस्य पूर्वस्यां दिशि वै पुरी" इति पुराणवचनात् ॥१२-१४॥ वस्वोकसाराप्रतिमां, यथैव विटपावतीमित्पत्रालकासाम्यस्य पूर्वमुक्तत्वा वत्र वस्त्रोकसारामतिमामिति पूर्वदिगवस्थितशकपुरीसाम्पमुच्यते । " वस्वोकसारा शकस्प याम्या संयमनी तथा । पुरी मुखा जलेशस्य सोमस्य च विभावती ॥” इति श्रीविष्णु पुराणवचनात् वस्वाकसाराशब्दस्य शक्रपुरीबाचकत्वम् ॥ १२ ॥ प्रसिद्धेयमिति । इयं लड़ा विदिता भवेत् ॥ १५॥ रामानु-कुमदेति । प्रसिद्धा दुष्प्रवेशत्वेन प्रसिद्धेयं नगरी कुमुदाङ्गदयोः महाकपेः सुषेणस्यापि मैन्दादिवियोरपि भूमिर्भवोदिषयो भवेत् ॥ १५ ॥ विवस्वत इति । गतिस्तु सुग्रीवस्य कुशपर्वणः केतुमालस्य मम मयेररित्युपलक्षणे तृतीया। राजहंसनिषेवितरित्यन्तविशेषणविशिष्टाररुपलक्षितो लङ्कानगरी समीक्ष्य हनुमान् जहति सम्बन्धः । वस्फटिकभुक्ताभिः भूपितेरिति शेषः । राजतामलपाण्डः रजतमयामलपाण्डरोपरिप्रदेशः । चारुसनवनोपेतेः रमणीयचतुश्शालोपतेः । “सभा सञ्जवनं त्विदम् । चतुःशालम्" इत्यमरः ॥९-११॥ वस्वोकसारा पूर्वदिक्स्थेन्द्रपुरी। उत्पतितुकामाम् उत्पतितुमिव स्थिताम्॥१२-१४॥ अन्येषामसाध्यत्वेऽप्येतेषां साध्येत्याह-कुमुदाङ्गदयोरिति।
॥१७॥
For Private And Personal