________________
Shri Mahavir Jain Aradhana Kendra
www.kobarth.org
Acharya Shri Kailashsagarsun Gyarmandie
॥
चैव भवेत् । पूर्व नीलादीनामेव गतिरुता । अब त्वन्येषामित्युक्तिश्चिन्ताप्रकारविशेषः॥ १६॥ १७॥ गमानु-विवस्वत इति । अत्र इयमित्यनुपश्यते । विवस्वत | जस्तनूजस्य कुशपर्वणो हरेश्च ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत् विषयो भवेत् । मम चेति पश्चानिर्देशेन सर्वोत्तरेणापि हनुमता खनस्यमनुसंहितामित्यवगम्यते ॥ १६ ॥ समीक्ष्येति भाविकान्तं विक्रमम् । भावे निष्ठा । प्रीतिमानभवत्, रामलक्ष्मणाभ्यामनायासेन जेतुं शक्येति मत्वा प्रीतिमानभूदित्यर्थः ॥ १७ ॥ तां रनेत्यत्र ददर्शत्यपकृष्यते । न त्वेक वाक्य
समीक्ष्य तु महाबाहू राघवस्य पराक्रमम् । लक्ष्मणस्य च विक्रान्तमभवत्प्रीतिमान कपिः॥ १७॥ तां रत्नवस नोपेतां गोष्ठागारावतंसकाम् । यन्त्रागारस्तनीमृद्धा प्रमदामिव भूषिताम् ॥ १८॥ तां नष्टतिमिरां दीप्तर्भास्वरैश्च महागृहैः। नगरी राक्षसेन्द्रस्य ददर्श समहाकपिः॥१९॥ अथसाहरिशार्दूलं प्रविशन्तं महाबलम् । नगरीस्वेन रूपेण ददर्श पवनात्मजम् ॥२०॥सा तं हरिवरं दृष्ट्वा लङ्का रावणपालिता । स्वयमेवोत्थिता तत्र विकृताननदर्शना ॥२१॥ पुरस्तात्कपिवर्यस्य वायुमूनोरतिष्ठत । मुश्चमाना महानादमब्रवीत्पवनात्मजम् ॥ २२॥ कस्त्वं केन च कार्येण इह प्राप्तो वनालय । कथयस्वेह यत्तत्त्वं यावत्प्राणा धरन्ति ते ॥ २३ ॥ न शक्यं खल्वियं लङ्का प्रवेष्टुं
वानर त्वया । रक्षिता रावणबलैरभिगुप्ता समन्ततः ॥ २४ ॥ श्लोकद्वयम्, तच्छब्दद्यप्रयोगात्प्रथमे श्लोके स्त्रीसाम्योक्तेश्च॥१८-२३॥ रामानु०-तामिति । अत्र ददशेत्यपकृष्यते । यदा एकस्य तस्छब्दस्य प्रसिद्धिपरत्वेन श्लोकद्वय मेकं वाक्यम् ॥ १८ ॥ १९ ॥ अयेति । स्वेन रूपेण अधिदेवतारूपेण ॥ २० ॥ पुरस्तादिति । अतिष्ठत तस्मै स्वात्मानं प्रदर्शितवती । " प्रकाशनस्येयाख्ययोश्च " इत्यात्मनेपदम् | ॥ २२ ॥ क इति । ते तव प्राणाः यावदरन्ति प्रियन्ते तावयत्तत्वं तत्कथयस्व कथय । “धृह, अवस्थाने विकरणादिप्रत्यय आर्षः । यावत् प्राणान् हरामि त इति वा पाठः ॥ २३ ॥ नेति । प्रसिद्धा दुष्प्रवेशत्वेन प्रसिद्धेयं नगरी कुमुदागदादीनामपि भूमिः विषयः भवेत् । विवस्वतस्तनूजस्य सुग्रीवस्य कुशपर्वणः मम च गतिर्भवेत गम्पा भवेत ॥ १५॥ १६ ॥ विक्रान्तं विक्रमम् । रामलक्ष्मणाभ्यामनायासेन जेतुं शक्येति मत्वा प्रीतिमानभूदित्यर्थः ॥ १७ ॥ तो रत्नेत्यादिलोकद्वयमेकं वाक्यम् । तत्रैकस्त च्छब्दः प्रसिद्धिपर अपर प्रकृतपरामर्शी ॥ १८॥ १९ ॥ अवेति । स्वेन रूपेण अधिदेवतारूपेण ॥२०॥२१॥ पुरस्तादिति । अनिष्ठत स्वात्मानं प्रकाशितवती॥२२॥ ते तव प्राणा यावद्धरन्ति प्रियन्ते तावत् यत्तत्वं तत्कथयस्व ॥ २३-२७॥
मवात्पवनामावता तत्र विकासन रूपे
For Private And Personal