________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
पा.रा.भ.
पास०१९
3929
अत्र पूजाशब्देन पूजाद्रव्यमुच्यते ॥ १३ ॥ विध्वस्तां हिमादिहताम् । तमोघ्वस्तां तमस्संवृताम् । उपशीणां स्वल्पजलामित्यर्थः ॥ १४ ॥ परामृष्टा, टी.सं.का. शूद्रादिभिरिति शेषः ॥ १५॥ उत्कृष्टपर्णकमलाम् उद्धृतपत्रकमलाम् ॥ १६॥ विस्राविता रोधोभङ्गादिना अन्यनिर्गमितजलामित्यर्थः । मृजया उद्वर्तनाद्यङ्गशोधनेन ॥ १७ ॥ सुजाताङ्गी सुन्दराङ्गीम् ॥ १८॥ आलितां बद्धाम् ॥ १९ ॥२०॥ अल्पाहारां तोयमात्राहारामित्यर्थः । यद्वा । पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव । प्रभामिव तमोध्वस्तामुपक्षीणामिवापगाम् ॥ १४॥ वेदीमिव परामृष्टां शान्तामग्निशिखामिव । पौर्णमासीमिव निशा राहुग्रस्तेन्दुमण्डलाम् ॥ १५॥ उत्कृष्टपर्णकमलां वित्रासित विहङ्गमाम् । हस्तिहस्तपरामृष्टामाकुलां पद्विानीमिव ॥ १६॥ पतिशोकातुरां शुष्का नदीं विनावितामिव । परया मृजया हीनां कृष्णपक्षनिशामिव ॥ १७॥ सुकुमारी सुजाताङ्गी रत्नगर्भगृहोचिताम् । तप्यमानामिवोष्णेन मृणाली मचिरोद्धृताम् ॥ १८॥ गृहीतामालितां स्तम्भे यूथपेन विनाकृताम् । निःश्वसन्ती सुदुःखाती गजराजवधूमिव ॥ १९॥ एकया दीर्घया वेण्या शोभमानामयत्नतः । नीलया नीरदापाये वनराज्या महीमिव ॥२०॥ उपवासेन शोकेन ध्यानेन च भयेन च । परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम् ॥२१॥ आयाचमाना दुःखार्ता प्राञ्जलिं
देवतामिव । भावेन रघुमुख्यस्य दशग्रीवपराभवम् ॥ २२॥ अल्पाहारा मितभोजिनीमित्युत्तमस्त्रीलक्षणमुच्यते ॥ २१ ॥ आयाचमानामिति । रघुमुख्यस्य कर्तुः दशग्रीवपराभवं भावेन मनसा आयाचमानां प्रार्थयन्तीमिव स्थिताम् ॥२२॥ परामुष्टाम् अपवित्रैरुपहताम् ॥ १५ ॥ उत्कृष्टपर्णकमलाम् उदृतपत्रपद्माम् ॥ १६ ॥ विस्राविता रोधोभङ्गादिना निर्जलीकृताम् । मूजया उद्वर्तनाद्यनपरिशोधनेन |॥१७॥१८॥ आलिता बढाम् ॥ १९-२१ ॥ आयाचमानामिति । प्राञ्जलिं बद्धाञ्जालम् । रघुमुख्यस्थ कतु। दशग्रीवविषपकपराभवं भावेन मनसा देवता
॥६६॥ | स-शोकेन रामविश्लेषजेन । ध्यानेन पत्युः। भयेम रावणजन्येन । अल्पाहार पत्युश्छिष्ट विनाऽन्यस्य स्वीकारायोग्यत्वाश्रीरयात्रार्थ नीरस्पाशितानशितत्वोलेस्तग्रहणस्यादोषत्वात् । पत्यु रामानारोन तत्र तत्सानिध्यविशेषात्तवपदो युक्तः । उपेन्द्रावतारवादामस्थ, इन्द्रस्य तदप्रजत्वात्तदत्तपायसाशनं गौरवतः स्वामित्वाच भोजन युक्तमिति मन्तव्यम् ॥ २१ ॥
For Private And Personal