SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir ...IVाजगुप्सितो भवति । अयं तु शयनावस्थायामेव नीराजना कर्तव्या दृष्टिदोषपरिहारायेत्येवं स्थितः ॥२४॥ वितुन दारिताम् ॥२५॥ पञ्चवक्रेणी IMIटी.सु.कार व्यातमुखेन । “ पनि विस्तारे" इत्यस्मात्पचायच् । कार्यातिशयद्योतनार्थं वा पञ्चसङ्ख्याकवक्रत्वोक्तिः । जागनासोरु नागहस्तोरु । कुपितञ्च 19स०३८ समादृष्ट्वा महाबाहुवितुन्नां स्तनयोस्तदा। आशीविष इस क्रुद्धः श्वसन वाक्यमभाषत ॥ २५॥ केन ते नागनासोरु विक्षतं वै स्तनान्तरम् । कः क्रीडति सरोषेण पञ्चवक्रेणभोगिना ॥ २६॥ वीक्षमाणस्ततस्तं वै वायसं समुदक्षत। नखैः समधेिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ॥ २७ ॥ पुत्रः किल स शक्रस्य वायसः पततां वरः । धरान्तरगतः शीघ्र पवनस्य गतौ समः ॥२८॥ ततस्तस्मिन् महाबाहुः कोपसंवर्तितेक्षणः। वायसे कृतवान करां मति मतिमतां वरः ॥ २९॥ स दर्भ संस्तराद् गृह्य ब्राह्मणास्त्रेण योजयत्। स दीप्त इव कालाग्निज्वालाभिमुखो द्विजम् ॥३०॥ सतं प्रदीप्तं चिक्षेप दर्भ तं वायसं प्रति। ततस्तं वायसं दर्भः सोऽम्बरेऽनुजगाम है ॥३१॥ अनुसृप्तस्तदा काको जगाम विविर्धा गतिम् । लोककाम इमं लोकं सर्व वै विचचार ह ॥ ३२॥ स पित्रा च परित्यक्तः मुरैश्च समहर्षिभिः । त्रील्लोकान संपरिक्रम्य तमेव शरणं गतः॥३३॥ वनक्रीडासमं तव स्तनविदारणमिति भावः ॥२६॥२७॥ ननु वायसमाने किमर्थमस्त्रं मुक्तमित्याशङ्कयाह-पुनः किलेति इदं रक्षणानन्तरं तेनैवोक्त मिति ज्ञेयम् । किलेति प्रसिद्धौ । इन्द्रपुत्रत्वेन प्रसिद्धो जयन्त एव वायसरूपेणागत इत्याहुः । वायसरूपोऽन्यः पुत्र इत्यप्याहुः ॥ २८ ॥२९॥ सदर्भमिति । संस्तरात् आस्तरणात् । गृह्य गृहीत्वा । अत्रेण अस्त्रमन्त्रेण । योजयत् अयोजयत्, अभिमन्त्रितवानित्यर्थः । द्विगं काकम् ॥३०॥३॥ अनुमृप्तः अनुमृतः। विविध गति विविध स्थानम् । लोककामः लोकयितृकामः रक्षकापेक्षीत्यर्थः ॥ ३२ ।। भगवद्यतिरिक्ता बन्यवाभासा न रक्षका इत्याह-म पित्रेति । सः पुरुषकारभुतायामपि कृतापराधः सः आपराधः। पित्रा च परित्यक्तः अनशतिर्भाततथा प्रथम पितरं रक्षक विददार व्यलिखत ॥ २२-२६ । वीक्षमाण इतस्ततः, प्रान्तदेशमित्यर्थः ।। २७ ॥ धरान्तरगतः भूमि प्राप्तः १२८॥ कोपेन संवर्तिते विवर्तिते ईक्षणे येन सः ॥२२॥ दर्भ संस्तरात गृह पदीस्वा योजयत् अयोजगत । द्विजं काकम् ।। ३० ॥ ३१॥ अनुमृप्तः अनुसृतः । लोककामः रक्षकानाशाली ॥३२॥ पिया परित्यकः । ॥१११॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy