________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
वा.रा.भ.बारामानुस इति । बभूवावस्थितर तदा तस्मिन् काले स्वस्थोऽभूदित्यर्थः । प्रतिप्रयाणवेलायामाप "पर्वतेन्दं सुनाभं च समुपस्पृश्य वीर्यवान्" इति मैनाकावस्थानाभिधानात् । सागर मैनाकाधिष्ठित टी.सु.का. सागरप्रदेशम् ॥ १४४ ॥ १४५॥१४६ ॥ रामानु०-अयमिति । श्रीमान् अत्र श्रीशब्देन अतिदूरसमुद्रलानेप्युपर्युपरिचलाभिवृद्धिमयुक्ता पमोच्यते ॥ १४६ ॥१४७-१५३॥
स०१ स वै दत्तवरः शैलो बभूवावस्थितस्तदा । हनुमांश्च मुहर्तेन व्यतिचक्राम सागरम् ॥१४४ ॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । अब्रुवन सूर्यसङ्काशां सुरसां नागमातरम् ॥ ४५ ॥ अयं वातात्मजः श्रीमान प्लवते सागरोपरि। हनुमानाम तस्य त्वं मुहूर्त विनमाचर ॥ १४६॥ राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् । दंष्ट्रा करालं पिङ्गाक्षं वक्रं कृत्वा नभस्समम् ॥ १४७॥ वलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् । त्वां विजेष्य त्युपायेन विषादं वा गमिष्यति ॥ १४८॥ एवमुक्ता तु सा देवी देवतैरभिसत्कृता । समुद्रमध्ये सुरसा विभ्रती M राक्षसंवपुः ॥ १४९॥ विकृतं च विरूपं च सर्वस्य च भयावहम् । प्लवमानं हनूमन्तमावृत्येदमुवाच ह ॥ १५॥ ममभक्ष्यः(क्षः)प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ। अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम् ॥ १५॥ एवमुक्तःसुरसया प्रालिवानरर्षभः । प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत् ॥ १५२॥ रामो दाशरथिनाम प्रविष्टो दण्डकावनम् । लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥ १५३ ॥ अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः। तस्य सीता हृता भार्या रावणेन यशश्विनी ॥५४॥ तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ।कर्तुमर्हसि रामस्य साह्यं विषय
वासिनी ॥ ५५॥ अथवा मैथिली दृष्ट्वा रामं चाक्लिष्टकारिणम् । आगमिष्यामि ते वकं सत्यं प्रतिगृणोमि ते ॥५६॥ अन्येति । अन्यकार्यविषक्तस्य मारीचमृगग्रहणव्यासक्तस्य ॥ १५४ ॥ तस्या इति । विषयवासिनी रामराज्यवासिनी ॥ १५५ ॥ १५६ ॥ सम्बन्धः॥४१-४३॥सागरं मैनाकाधिष्ठितसिन्धुप्रदेशम्।।४४-४७॥वामुपायेन विजेष्यति वा विषादं दैन्यं गमिष्यति वेति ज्ञातुमिच्छामह इति सम्बन्धः॥४८-१५०॥ ईश्वरैः दैवतैः ।।५१-५३ ।। अभ्योति पाठः । कार्यविषक्तस्य मायामृगवधप्रस्थितस्य ॥ ५४ ॥ विषयवासिनि रामराज्यवासिनि ! त्रैलोक्यनाथत्वाद्रधनाथस्येति ।
For Private And Personal