SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir टी.. . चा.रा.भू. ताविति । पूर्ववद्वैश्वदेवीवृत्तम् । समुद्रतरणे सुरसानिरसनादिकम् अक्षघलङ्कादहनादिकं सजातीयेभ्यः पूर्वमुक्तमपि प्रभुसन्निधावात्मश्लापायां पर्यवस्थे । atmदिति नोक्तमिति ध्येयम् । स्ववृत्तान्तं सर्वमाख्यातवानिति सामान्येन वक्तुं युक्तत्वेऽप्यङ्गदसन्निधौ प्रपञ्चनं गोप्यविशेषगोपनार्थम् । अत्र त्वप्रपञ्चनम् तौजाताश्वासौराजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय । देव्या चाख्यातं सर्वमेवानुपूर्व्याद्वाचा सम्पूर्ण वायुपुत्रः शशंस ॥२७॥ इत्यार्षे श्रीरामायणे वाल्मी० आदि० श्रीमत्सुन्दरकाण्डे पञ्चषष्टितमः सर्गः ॥६५॥ एवमुक्तो हनुमता रामो दशरथात्मजः । तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः ॥१॥ तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः। नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ॥२॥ यथैव धेनुः सवति स्नेहादत्सस्य वत्सला। तथा ममापि हृदयं मणिरत्नस्य दर्शनात् ॥३॥ मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे । वधूकाले यथाबद्धमधिकं मूर्ध्नि शोभते ॥४॥ अयं हि जलसम्भूतो मणिः सज्जनपूजितः । यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता ॥५॥ अकथनीयाकथनार्थ चेति ज्ञेयम् । अस्मिन्सर्गे सार्घसप्तविंशतिधोकाः ॥२७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चषष्टितमः सर्गः ॥६५॥ एवमित्यादि ॥१॥२॥ यथा वत्सला वत्से वेदवती धेनुः । वत्सस्य वेदाइत्सविषयकनेदात् ।। सवत्येव द्रवत्येव । तथा मणिरत्नस्य मणिश्रेष्ठस्य दर्शनान्मम हृदयं द्रवति ॥३॥ मगेरागतिमाइ-मणिरत्नमिति । मे श्वशुरेण जनकेन । वधूकाले वधूप्रतिग्रहकाले, विवाहकाल इत्यर्थः । यथा शोभते तथा बदमित्यन्वयः॥४॥ जनकेनापि कुतस्तब्धम् ? तबाइ-अयं हीति॥५॥ ॥२७॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्वदीपिकारूपायो तुन्दरकाण्डव्याख्यायो पञ्चषष्टितमः सर्गः ॥६५॥॥१॥तमिति । नेत्राभ्यामश्वपूर्णा भ्याम् उपलक्षिनः ॥२॥ नवति द्रवति । वत्सस्येत्यत्रापि दर्शनादिति सम्बध्यते । हदयमित्यत्रापि स्नेहाइवतीति सम्बन्धः ॥३॥ अव सीताया मणेरागति माह-मणिरत्नमिति । मे श्वशुरेण जनकराजेन । वधूकाले विवाहकाले । वैदेया मय शाभतेति सम्बन्धः ॥४॥ जनकस्यापि कुन आगनोऽत आइ-अयं हीति ॥५॥ | ति०-वधूकाले वधूत्वसम्पादके काळे । सीतामातृहस्तागृहीत्वा दशरथहस्ते दत्तम् । तब तस्मिन् काळे य वाऽधिकं शोभते तथा बिदमित्यर्थः । स०-वधूकरगकाळे वैदेखा मानवं यथा अधिक शोमत तथा इदानीमपि शोमते । कालतस्तत्प्रकाशतिरोधाने नास्तीति महत्वं एनस्य जन्यते ॥॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy