Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
Catalog link: https://jainqq.org/explore/600011/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आचार्यभगवद्-याकिनीमहत्तराधर्मसूनु-श्रीहरिभद्रसूरिविरचित श्रीमुनिचन्द्रसूरिविरचितवृत्तिसमलकृतं । धर्मबिन्दुप्रकरणम् -: सम्पादकः :पूज्यपाद-गुरूदेव-मुनिराजश्रीभुवनविजयान्तेवासी मुनिश्रीजम्बूविजयः - प्रकाशक :'श्री जिनशासन आराधना ट्रस्ट, मुंबई Jan Education Intenational ___ Page #2 -------------------------------------------------------------------------- ________________ आचार्यभगवद्-याकिनीमहत्तराधर्मसूनु-श्री हरिभद्रसूरिविरचितं श्री मुनिचन्द्रसूरिविरचितवृत्तिसमलङ्कृतं धर्मबिन्दुप्रकरणम् । संपादक:पूज्यपादाचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरपट्टालङ्कार पूज्यपादाचार्यदेवश्रीमद्विजयमेघसूरीश्वरशिष्यपूज्यपाद-गुरुदेव-मुनिराजश्रीभुवनविजयान्तेवासी मुनि जम्बूविजयः सहायकौ :- मुनि धर्मचन्द्रविजय-पुण्डरीकरत्नविजयौ प्रकाशक : श्री जिनशासन आराधना ट्रस्ट, मुंबइ Jan Education Internal Page #3 -------------------------------------------------------------------------- ________________ પૂજ્યપાદ સુવિશાલ ગચ્છાધિપતિ શાસનેકનિક, સુવિશુદ્ધ બ્રહ્મવ્રતધારી, સિદ્ધાન્તમહોદધિ સ્વ. આચાર્યદેવ શ્રીમદ્ વિજયપ્રેમસૂરીશ્વરજી મહારાજાની દિવ્યકૃપા તથા તેઓશ્રીના પટ્ટપ્રભાવક ન્યાયવિશારદ, ઉગ્રતપસ્વી, વર્તમાન ગચ્છનાયક આચાર્યદેવ શ્રીમદ્ વિજ્યભુવનસૂરીશ્વરજી મહારાજાના શુભાશીષ, તેઓશ્રીના જ વિજ્ઞાનશિષ્યરત્ન સમતાસાગર સ્વ. પંન્યાસજીશ્રી પદ્મવિજયજીગણિવર્યશ્રીના શિષ્યરત્ન પરમ પૂજ્ય વૈરાગ્ય દેશન દક્ષ આચાર્યદેવ શ્રીમદ્ વિજ્યહેમચંદ્રસૂરીશ્વરજી મહારાજાની પ્રેરણાથી ચાલતા શ્રુતભક્તિના કાર્યમાં ખૂબ-ખૂબ પ્રગતી થાય અને વિશેષ લાભ મળતા રહે એ જ શ્રુતાધિષ્ઠાયિકા સરસ્વતી દેવીને ભાવભરી પ્રાર્થના. પ્રકાશક :-શ્રી જિનશાસન આરાધના ટ્રસ્ટ વતી ટ્રસ્ટીઓ (૧) ચંદ્રકુમાર બાબુભાઇ જરીવાલા (૩) નવિનચંદ્ર ભગવાનદાસ શાહ (૧) જિનશાસન આરાધના ટ્રસ્ટ ૮૨, બદ્રિકેમ્પ સોસાયટી, વીર સં. મરીનડ્રાઇવ, ઇ રોડ, મુંબઇ - ૪૦૦ ૦૦૨. ૨૫૦ વિ.સં. (૨) લલિતકુમાર રતનચંદ કોઠારી (૪) પુંડરીક અંબાલાલ શાહ, પ્રાપ્તિસ્થાન ૨૦૫૦ (૨) જિનશાસન આરાધના ટ્રસ્ટ ચંદ્રકાન્ત એસ. સંઘવી કનાસાનો પાડો, પાટણ (ઉ.ગુ.) ૩૮૪ ૨૬૫ ફોન : ૨૦૫૩૪. મૂલ્ય રૂ. ૧૫૦/ = Page #4 -------------------------------------------------------------------------- ________________ DHARMABINDU PRAKARANA OF ACARYA SRI HARIBHADRASURI With the commentary by Acarya Śri Municandrasūri Editor : Muni Jambuvijaya the disciple of H. Holiness Muniraja Śri Bhuvanavijayaji Mahārāja Page #5 -------------------------------------------------------------------------- ________________ ग्रन्थानुक्रमः पत्राङ्का: १-3. 1-3. १-४१. ४२-४७. १-६ પ્રકાશકીય નિવેદન. FORE WORD. प्रस्तावना (गुजराती). आमुखम् (संस्कृत). सम्पादनोपयुक्तग्रन्थसूचिः विषयानुक्रमः धर्मविन्दुप्रकरणं वृत्तिसहितम् सप्त परिशिष्टानि प्रथमं परिशिष्टम् धर्मबिन्दुसूत्राणि द्वितीयं परिशिष्टम् धर्मबिन्दुसूत्राणामकारादिक्रमः तृतीयं परिशिष्टम् धर्मबिन्दुवृत्तावुद्धृतानां पाठानामकारादिक्रमः चतुर्थं परिशिष्टम् कतिपयानि विशिष्टानि टिप्पणानि पञ्चमं परिशिष्टम् विशेषनामानि षष्ठं परिशिष्टम् मरुदेव्यादिकथाः सप्तमं परिशिष्टम् हरिभद्रसूरेर्मुनिचन्द्रसूरेश्व किञ्चिद् जीवनवृत्तम् १-१६० १६१-३०५ १६१-१७४ १७५-१८५ १८६-१९५ १९६-२७६ २७७-२७९ २८०-२९५ २९६-३०५ Page #6 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १८-१९ १९-२० २०-२१ २ ५-२३ २४ २५-४९ धर्मबिन्दुप्रकरणस्य सवृत्तिकस्य विषयानुक्रमः । धर्मबिन्दुप्रकरणम् १-१६० भोजनविधि: प्रथमोऽध्यायः २-२४ अदेशकालचर्यापरिहारः, लोकयात्रा मङ्गलाचरणम् अतिसङ्गत्यागः, वृत्तस्थज्ञानवृद्धसेवा, त्रिवर्गप्रतिपत्तिः धर्मस्य फलं स्वरूपं भेदौ च ३-४ प्रत्यहं धर्मश्रवणम्, अभिनिवेशत्यागः सामान्यतो गृहस्थधर्मः गुणपक्षपात:, अष्टौ धीगुणाः न्यायसम्पन्नविभवनिरूपणम् ५-८ धर्मस्यैव करणीयत्वम् योग्यविवाहनिरूपणम् द्वितीयोऽध्यायः (विशेषतो गृहस्थधर्मविधि:) अष्टौ विवाहभेदाः धर्मदेशनाहः दृष्टादृष्टबाधाभीतता शिष्टचरितप्रशंसा इन्द्रियजयः धर्मदेशनाविधिः उपपूतस्थानत्याग- स्वयोग्याश्रयण- साधुपरिग्रहाः आक्षेपणीकथास्वरूपम् योग्यगृहवर्णनम् १२-१३ ज्ञानाद्याचारा: उचितवेष- व्ययनिरूपणम् आचारपालनफलम् देशाचारपालनम् अनुचितप्रवृत्ति- अवर्णवाद असदाचारनिन्दा- तत्स्वरूप- फलादि अनुचितसंसर्गत्यागाः सज्ज्ञान-पुरुषकारशंसादि मातापितृपूजा, उद्वेगकारकप्रवृत्तित्यागः श्रुतधर्मपरीक्षायां कष-च्छेद-तापप्ररूपणम् वरबोधिलाभप्ररूपणा, उपसंहार: देवातिथिदीनप्रतिपत्तिः तृतीयोऽध्यायः 24 १० २५-४८ २८-३२ ३२-३३ ३३-३६ ३६-३७ ३७-४६ ४६-४९ ५०-८५ पोष्यपोषणम् Page #7 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ५३-५६ ५६ ५६-५८ ५८-७२ १०० १०१-११७ १०२ १०६ १०८-११० ११७-११९ ७३ विशेषतो गृहस्थधर्मनिरूपणे सद्धर्मग्रहणार्हः धर्मप्रदानविधि:- आदौ सम्यग्दर्शनमनन्तरमणुव्रतादिदानं गृहपतिपुत्रमोक्षज्ञातात् गृहपतिपुत्रमोक्षज्ञातम् विधिस्वरूपम् अणुव्रतादिस्वरूपम् अतिचारस्वरूपं तद्भेदाश्च अतिचारजयोपायः अत्यन्तमुपयोगिनी हितशिक्षा (कर्तव्योपदेश:) गृहस्थधर्मोपसंहारः चतुर्थोऽध्यायः यतिः कथं भवतीत्यस्य वर्णनम् यतिवर्णनाधिकारे प्रव्रज्यार्हस्य गुणा: गुरुपदार्हस्य गुणाः गुणसंख्याविषये वायुप्रभृतिप्रवादिनां मतानि प्रव्रज्यादानविधिः प्रव्रज्याग्रहणविधिः प्रव्राजकगतो विधि: उपसंहारः पञ्चमोऽध्यायः ७३-८४ ८४-८५ ८६-९९ यतित्वस्य फलमुपायश्च सापेक्ष-निरपेक्षयतिभेदेन यतिधर्मद्वैविध्यम् सापेक्षयतिधर्मस्वरूपम् त्रिविधा भिक्षा अप्रव्राज्या: ब्रह्मचर्यस्य नव गुप्तयः निरपेक्षयतिधर्मस्वरूपम् यतिधर्मराधनफलम् षष्ठोऽध्यायः सापेक्ष- निरपेक्षयतिधर्मयोर्विषयविभाग: उचितानुष्ठानस्य श्रेयस्करत्वम् त्रिविधे ज्ञाने भावनामयज्ञानस्य तात्त्विकत्वम् भगवत्स्मरणस्य फलम् अकालौत्सुक्यं त्यक्तव्यम् क्वचित् प्रवृत्तिमात्रमपि गोविन्दवाचकादीनामिव सफलम् उपदेशसाफल्यम् मासादिपर्यायवृद्धया सुखाभिवृद्धिः सप्तमोऽध्यायः विस्तरेण यतिधर्मफलवर्णनम् अनन्तरफलम् ८७-८८ ८८-८९ ८९-९२ ९३ ९३-९६ ९६-९८ ९८-९९ १००-११९ १२०-१३६ १२१-१३३ १२३-१३५ १२६-१२९ १२८-१२९ १३०-१३१ १३१-१३२ १३२-१३४ १३५-१३६ १३७-१४६ १३७-१४६ १३८ For Private & Personal use only Page #8 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ परम्पराफलम् १३८-१४२ परिणामस्यैव बन्धकारणत्वं मोक्षकारणत्वं च १४३-१४५ सर्वं शुभं धर्मस्य फलम् १४५-१४६ अष्टमोऽध्यायः १४७-१६० शेषमुदग्रं धर्मफलम् १४७-१५९ सामान्यचरमजन्मनि धर्मफलम् १४८-१५१ क्षपकश्रेणिनिरूपणम् १४९ तीर्थकृत्त्वलक्षणधर्मफलवर्णनम् १५१-१५३ तीर्थकरातीर्थकरयोः साधारणं धर्मफलम् १५३-१५९ मोक्षसुखस्य निरुपमत्वम् १५५-१५९ मूलग्रन्थसमाप्तिः १५९ वृत्तिसमाप्तिः, J. लेखकप्रशस्तिः १६० सप्त परिशिष्टानि १६१-२९७ प्रथमं परिशिष्टम्- धर्मबिन्दुसूत्रपाठः १६१-१७८ द्वितीयं परिशिष्टम्- धर्मबिन्दुसूत्राणामकारादिक्रमः १७५-१८५ तृतीयं परिशिष्टम्- धर्मबिन्दुवृत्तावुद्धतानां पाठानामकारादिक्रमः १८६-१९५ चतुर्थं परिशिष्टम्- कतिपयानि विशिष्टानि टिप्पणानि १९६-२७६ पञ्चमं परिशिष्टम्- धर्मबिन्दौ वृत्तौ च निर्दिष्टानां विशेषनाम्नामकारादिक्रमः २७७-२७९ षष्ठं परिशिष्टम्- धर्मबिन्दुवृत्तावुल्लिखितानां मरुदेवीकथा स्थूलभद्रकथा मेतार्यमुनिकथा गोविन्दवाचककथा सुन्दरीनन्दकथा आर्यसुहस्तिदीक्षितद्रमककथा भवदेवकथा शालिभद्रकथा भरतचक्रवर्तिकथा सप्तमं परिशिष्टम् उपदेशवृत्तौ विद्यमान आचार्यश्री हरिभद्रसूरि-मुनिचन्द्रसूरिविषयका उल्लेखा: प्राभातिकजीवानुशास्तिकुलके आचार्यश्रीवादीदेवसूरिविरचिता मुनिचन्द्राचार्यस्तुतिः वादिदेवसूरिविरचितो गुरुविरहविलाप: गुरुविरहविलापस्य गुर्जरभाषायामनुवाद: २८०-२९५ २८०-२८१ २८१-२८१ २८२-२८३ २८३ २८३-२८५ २८५-२८६ २८६-२९३ २९३-२९५ २९५ २९६-३०५ २९६-२९७ २९७-२९९ २९९-३०२ ३०२-३०५ . Page #9 -------------------------------------------------------------------------- ________________ Jan Education International Page #10 -------------------------------------------------------------------------- ________________ पूज्यपाद प्रात:स्मरणीय संघस्थविर श्री १००८ आचार्यदेवश्री विजयसिद्धिसूरीश्वरजी (बापजी) महाराजना पट्टालंकार - पूज्यपाद आचार्यदेवश्री विजयमेघसूरीश्वरजी महाराजना शिष्यरत्न पूज्यपाद गुरुदेव मुनिराजश्री भुवनविजयजी महाराज जन्म :- विक्रमसंवत् १९५१, श्रावणवदि ५, शनिवार ता. १०-८-१८९५, मांडल. दीक्षा :- विक्रमसंवत् १९८८, जेठवदि ६, शुक्रवार, ता. २४-६-१९३२ अमदावाद. स्वर्गवास :- विक्रमसंवत् २०१५, महासुदि ८, सोमवार, ता. १६-२-१९५९ शंखेश्वरजी तीर्थ. ElainEducation international For Private Personal use only Page #11 -------------------------------------------------------------------------- ________________ श्री सद्गुरुदेवाय नमः । श्री सद्गुरुः शरणम् । पूज्यपाद अनन्तउपकारी गुरुदेव मुनिराज श्री १००८ भुवनविजयजी महाराज! बहुपुण्याश्रितं दत्त्वा दुर्लभं नरजन्म मे । लालनां पालनां पुष्टिं कृत्वा वात्सल्यतस्तथा ॥१॥ वितीर्य धर्मसंस्कारानुत्तमांश्च गृहस्थितौ । भवद्भिः सुपितृत्वेन सुबहूपकृतोऽस्म्यहम् ॥२॥ ततो भवद्भिर्दीक्षित्वा भगवत्यागवर्त्मनि । अहमप्युद्धृतो मार्ग तमेवारोह्य पावनम् ॥३॥ तत: शास्त्रोक्तपद्धत्या नानादेशविहारतः । अचीकरन् भवन्तो मां तीर्थयात्रा: शुभावहाः ॥४॥ अनेकशास्त्राध्ययनं भवद्भिः कारितोऽस्म्यहम् । ज्ञानचारित्रसंस्कारैरुत्तमैर्वासितोऽस्मि च ॥५॥ ममात्मश्रेयसे नित्यं भवद्भिश्चिन्तनं कृतम् । व्यापृताश्च ममोन्नत्यै सदा स्वाखिलशक्तयः ।।६।। ममाविनयदोषाश्च सदा क्षान्ता दयालुभिः । इत्थं भवदनन्तोपकारैरुपकृतोऽस्म्यहम् ॥७|| मोक्षाध्वसत्पान्थ ! मुनीन्द्र ! हे गुरो ! वचोऽतिगा व: खलु मय्युपक्रियाः । असम्भवप्रत्युपकारसाधनाः स्मृत्वाहमद्यापि भवामि गद्गदः ॥८॥ - तत्रभवदन्तेवासी शिशुर्जम्बूविजयः JanEducation international For Private Personal use only www nebo Page #12 -------------------------------------------------------------------------- ________________ पूज्यपाद साध्वीजीश्री लाभश्रीजी महाराज (सरकारी उपाश्रयवाळा)ना शिष्या पूज्यपाद साध्वीजीश्री मनोहरश्रीजी महाराज जन्म :- विक्रमसंवत् १९५१, मागशर वदि २, शुक्रवार, ता. १४-१२-१८९४, झींझुवाडा. दीक्षा :- विक्रमसंवत् १९९५, महावदि १२, बुधवार, ता. १५-२-१९३९ अमदावाद. JanEducation international For Private Personale Only Page #13 -------------------------------------------------------------------------- ________________ 国 પૂજ્યપાદ પરમઉપકારી સંસારી પિતાશ્રી ગુરૂદેવ મુનિરાજશ્રી ભુવનવિજયજી મહારાજ ! તથા પૂજ્યપાદ સંસારી માતાશ્રી સાધ્વીજીશ્રી મનોહરશ્રીજી મહારાજ ! પરમ વાત્સલ્ય તથા પરમ કૃપાથી બાલ્યાવસ્થાથી જ આપે મને આપેલા ધર્મસંસ્કારોનું અત્યંત કૃતજ્ઞતા તથા બહુમાન પૂર્વક સ્મરણ કરીને આ ધર્મબિંદુ ગ્રંથને પુષ્પરૂપે આપના કરકમળમાં પ્રભુપૂજાર્થે અર્પણ કરીને આજે અત્યંત આનંદ અને ધન્યતા અનુભવું છું. - આપનો શિશુ જંબૂવિજય સં. ૨૦૫૦, કાર્તિક સુદિ ૧, શ્રી ગૌતમસ્વામિ કેવલજ્ઞાન કલ્યાણક દિન, રવિવાર, તા. ૧૪-૧૧-૯૩ ઝીંઝુવાડા. (વાયા-વિરમગામ) Page #14 -------------------------------------------------------------------------- ________________ वृत्तिके धर्मबिन्दौ १ પ્રકાશકીય ચૌદસો ચુમ્માલિસ ગ્રંથના રચયિતા પૂજ્યપાદ શ્રી હરિભદ્રસૂરિ. મ. કૃત અને પૂ. શ્રી મુનિચંદ્રસૂરિ મ. કૃત ટીકાસહિત શ્રી ધર્મબિંદુ ગ્રંથનું અમો સહર્ષ પ્રકાશન કરીએ છીએ. અનેક તાડપત્રીય તથા હસ્તલિખિત પ્રતોના આધારે ભારે પરિશ્રમપૂર્વક સંશોધન કરી ઉપરોક્ત ગ્રંથનું સંપાદન પૂજ્યપાદ બહુશ્રુત શ્રી જંબૂવિજયજી મ. સાહેબે કરેલ છે. પૂજ્યશ્રીની શ્રુતોપાસના જૈન સંઘમાં અત્યંત પ્રસિદ્ધ છે. ભારે પરિશ્રમપૂર્વક અનેક આગમ ગ્રંથોના સંપાદન કરીને પૂજ્યશ્રીએ શ્રી સંઘને સમર્પિત કરેલ છે. તેના કારણે માત્ર વર્તમાન જ નહીં પરંતુ ભાવિ જૈન સંઘ પણ પૂજ્યશ્રી પ્રત્યે ઋણી રહેશે. પૂજ્યશ્રીના પ્રસ્તુત સંપાદનને પ્રકાશિત કરવાનો લાભ અમને મળ્યો છે તે બદલ અમો પણ પૂજ્યશ્રીના ઋણી છીએ. ભવિષ્યમાં પણ જૈન વાડ્મયના પ્રકાશનનો લાભ આપવાની અમારી પૂજ્યશ્રીને ભાવભરી વિનંતી છે. માર્ગાનુસારીથી ચારિત્રધર્મસુધીના મોક્ષમાર્ગને પ્રતિપાદન કરતા પ્રસ્તુત ગ્રંથનો સ્વાધ્યાય ચતુર્વિધસંઘમાં ખૂબ જ પ્રચલિત બને અને અનેક આત્માઓ એના પઠન-પાઠન દ્વારા કર્મનિર્જરા કરી શીઘ નિવાર્ણપદને પામે એજ શુભાભિલાષા રાખીએ છીએ. પૂજ્યપાદ સિધ્ધાન્તમહોદધિ સ્વ.આચાર્ય ભગવંત શ્રીમદ્વિજય પ્રેમસૂરીશ્વરજી મહારાજાની દિવ્ય કૃપા, પૂજ્યપાદ વર્ધમાન તપોનિધિ ગચ્છાધિપતિ આચાર્યદેવ શ્રીમદ્વિજય ભુવનભાનુસૂરિશ્વરજી મ.ના શુભાશિષ, પૂજ્યપાદ સ્વ. પંન્યાસ શ્રી પદ્મવિજયજી ગણિવર્યશ્રીના શિષ્યરત્ન પ. પૂ. આ. દેવ શ્રીમદ્વિજય હેમચંદ્રસૂરિ મ. સા.ની શુભપ્રેરણાથી ચાલતા શ્રુતભક્તિના કાર્યમાં વધુને વધુ લાભ મળતો જાય એવી શ્રુતાધિષ્ઠાયિકા શ્રી શારદા દેવીને અમારી અંત:કરણની પ્રાર્થના છે. લિ :- શ્રી જિનશાસન આરાધના ટ્રસ્ટના ટ્રસ્ટીઓ (૧)ચંદ્રકુમાર બાબુભાઇ જરીવાલા (૩) નવિનચંદ્ર ભગવનદાસ શાહ (૨) લલિતકુમાર રતનચંદ કોઠારી (૪) પુંડરીકભાઇ અંબાલાલ શાહ પ્રકાશકીય १ Page #15 -------------------------------------------------------------------------- ________________ સવૃત્તિ | धर्मबिन्दौ । પ્રકાશકીય આચાર્ય રાજેન્દ્રસૂરિ તથા આચાર્ય હેમચંદ્રસૂરિ તરફથી વિનયાદિ ગુણગણોપેત પન્યાસજી / મુનિશ્રી આદી સૌ જોગ અનુવંદના સુખશાતા – અત્રે દેવગુરુ પસાય કુશળતા છે. તમે સૌ પણ કુશળ હશો... ચૈત્ર વદ ૧૩ સોમવારના એ કલંકિત દિવસે દૂર કાળે આપણા સૌના આધાર ગુરુદેવશ્રી ને ખુંચવી આપણને સૌને નિરાધાર બનાવ્યા. અણચિંતવ્ય અને અકલ્પનીય એ પ્રસંગ વજઘાત સમો બની ગયો.... હવે આપણું કોણ ? ગુરુદેવ સિદ્ધાંત મહોદધિ આચાર્ય ભગવંતશ્રીમદ્વિજય પ્રેમસૂરીશ્વરજી મહારાજાના અનન્ય કૃપા પાત્ર અને મહાન વારસદાર એવા પૂજ્યશ્રી ની વિદાયે આપણે શિરછત્ર વિનાના થયા, શું કરવું ... ક્યાં જવું ... કાંઈજ સમજણ પડતી નથી. ૫૮ વર્ષના દીર્ધ સંયમ પર્યાયમાં જીવનની છેલ્લી ક્ષણ સુધીની એમની જાગૃતિ આરાધના અવર્ણનીય હતી. હવે એ સાક્ષાત્ અપ્રમત્તમૂર્તિના દર્શન ક્યારે મળશે ? શું ક્યારેય નહીં મળે ? એ કલ્પના જ હૃદયને ધ્રુજાવી દે છે. સ્વ. પરમગુરુદેવની હાજરી અને ગેરહાજરી બંન્નેમાં પૂજ્યપાદશ્રીએ શાસન અને સમુદાયના ગૌરવની ખુબ વૃદ્ધિ કરી. આવા પૂજ્યશ્રીની ખોટ વર્તમાન વિષમ કાળમાં ઘણી આકરી લાગે તેવી છે. આમ છતાં હવે બન્યું ન બનનાર નથી. આપણે સૌ એ પૈર્ય ધારણ કરીને સ્વસ્થ બનવું જ પડશે. અને શાસન પરના પડકારોને ઝીલવા પડશે. પૂજ્યપાદશ્રીએ જેમ પોતાના ગુરુદેવનું તથા સમુદાય અને શાસનનું ગૌરવ વધાર્યું તે રીતે આપણે સૌએ પણ વ્યવસ્થિત ભેગાં થઇ શાસનનું સમુદાયનું અને પૂજ્યપાદશ્રીનું ગૌરવ વધારવું પડશે. તેઓશ્રીના આશ્રિત આપણે દ્વિશતાધિક મુનીઓએ સંગઠીત રહીને સમુદાય અને શાસનના કાર્યોમાં આગળ વધવું પડશે. પરસ્પર પ્રેમ વાત્સલ્યની વૃદ્ધિ થતી રહે તે આજના વિષમ કાળે જરૂરી છે. પૂજ્યશ્રીના સંયમશુદ્ધિના, રત્નત્રયીની આરાધનાના, સ્વપરકલ્યાણના, સિદ્ધાંતરક્ષા અને સંઘસમાધિના વગેરે કાર્યોને આપણેજ આગળ વધારવા રહ્યા. આપણે જ્ઞાનાદિગુણોની વૃદ્ધિ, સંયમ અને જ્ઞાનયોગમાં પરસ્પર પણ પ્રેરક-સંરક્ષક અને સહાયક બનીએ. પૂજ્યશ્રીનો આત્મા દેવલોકમાંથી આપણને સહાય કરે તેમજ શાસનદેવો પણ આપણને સહાય કરે તેવી પરમાત્માને પ્રાર્થના. રત્નત્રયીની આરાધનામાં ઉજમાળ રહેશો. દેવદર્શનાદિમાં યાદ કરશો. વિશેષ જણાવવા યોગ્ય જણાવશો. દ: આ. રાજેન્દ્રસૂરિની અનુવંદના. હેમચંદ્રસૂરિની અનુવંદના સુખશાતા. www.janelibrary.org Page #16 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ પ્રકાશકીય ધન્ય ધૃતભકિત. સટીક ધર્મબિંદુ ગ્રંથના પ્રકાશનનો સંપૂર્ણ લાભ પૂજ્યપાદ પ્રશાંતમૂર્તિ આચાર્યદેવશ્રીમદ્વિજય રાજેન્દ્રસૂરિ મ.સા. તથા પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્વિજય હેમચંદ્રસૂરિ મ.સા. ની પ્રેરણાથી “શ્રી ઘાટકોપર જૈન શ્વેતામ્બર મૂર્તિપૂજક તપગચ્છ સંઘ” ના જ્ઞાનનિધિમાં થી લેવામાં આવેલ છે. શ્રી સંઘની શ્રુતભક્તિની ભાવભરી અનુમોદના કરીએ છીએ. લી. શ્રી જિનશાસન આરાધના ટ્રસ્ટ, Page #17 -------------------------------------------------------------------------- ________________ FORE WORD If affords me immense pleasure to lay the critical edition of the Dharmabinduprakarana of Ācārya Haribhadrasüri with the commentary of Municandrasuri on it by the grace of Almighty Supreme Lord Arihanta Paramātmā and my revered Gurudeva and father Muniraja Sri. Bhuvanavijayaji Mahārāja before the people who are interested to know the real nature of true religion. The author of the Dharmabinduprakarna is Ācārya Haribhadrasuri who is well known as the religious son of Yakini Mahattarā a jain nun. This Haribhadrasuri flourished in the sixth century of Vikrama era according to the tradition. But research scholars believe that he flourished in the 8th century of Vikrama era. He was a very great scholar. He composed an immensely big number of works on many topics. The number of his works was 1400 or 1444 according to others. The author of the commentary is Acarya Manicandrasuri who flourished in th 12th century of Vikrama era. He expired in the year 1178 of Vikrama Samvat in Anahilpura Pattana in North Gujarāt. He was a great scholar and commented on many works of Haribhadrasuri. He was the guru of the well known Acārya Devasuri the author of the Pamāṇanayatattvāloka with the commentary Syādvādaratnākara. The Dharmabindu throws considerable light on the different aspects of true religion. Hence it holds unique position, not only in the jain literature but in the Indian literature also, dealing with the nature of true religion. It was published nearly a century ago. Since that many other editions have also appeared. This present edition is based on six palm-left Mss. written approximately in th 13th century A.D. as follows: an Education Integral Page #18 -------------------------------------------------------------------------- ________________ 2 J1. J. This ms. also belongs to the same Bhandara. It bears No. 225. The folio-number is 1 to 155. This ms. contains both the commentary and the text in it. K1. This ms. belongs to sri Santinatha Jaina Jñanabhandara, Cambay. It bears No. 276. The folio-number is 1 to 50. This contains the text of the Dharmabindu only. This ms. also belongs to the same Bhandara. It bears No.276. The folio-number is 1 to 221. This contains both the commentary and the text in it. K. L. This ms. belongs to the Lalbhai Dalpatabhai Bharatiya Sanskriti Vidyamandira, Ahmedabad. It bears No.25. The folionumber is 1 to 272. The first folio contains the begining part of the text only. The remaining 26 folios are in D. From the 2nd folio the commentary begins. This ms. belongs to the Muktābāi Jnanamandira, Dabhoi. The folio-number is 2 to 26 and 1. Really D. and L. are one ms. which contains the text in the begining 1 to 27 folios, then the commentary begins in the same ms. which contains the commentary in the folios 1 to 272. The first folio of the text and 2 to 272 folios of the commentary are in L. while D. contains 2 to 27 folios of the text and the 1s folio of the commentary. Only God knows how this has happenned. This ms. is preserved in the Jinabhadrasuri Jaina Jňanabhandāra, Jeselmer. It bears No.224(8). The folio-number of this ms. is from 43 to 64. This ms. contains the text of the Dharmabindu only. D. 2 Page #19 -------------------------------------------------------------------------- ________________ In editing this work my disciples Muni Dharmacandravijaya and Muni Pundarikaratnavijaya have helped me very much in many ways. Sadhavi Jinendraprabhaśrī the disciple of my mother nun sadhvi śri Manoharaśriji has also done much help by proof-reading etc. This work is composed on computer. All the computer-work has been carried out by Mayurbhai, the son of Mr.V. T. Shah at Pātana. He has taken much labour to print this work as good as he can. This is the fruit of the labour of many others that this edition has seen the sun-light. I am indeed very much grateful to all these. ZINZUWĀDĀ (Via-Viramgam) Gujarat Rajya. INDIA. Pin 382755 Date: 09/07/1993 Muni Jambuvijaya the son and disciple of His Holiness Munirājā Sri Bhavanavijayaji Maharaja Page #20 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १ श्री सिद्धाचलमण्डन ऋषभदेवस्वामिने नमः ॥ श्री शङ्खेश्वरपार्श्वनाथाय नमः ॥ श्री महावीरस्वामिने नमः ॥ श्री गौतमस्वामिने नमः ॥ पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादाचार्य महाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्मेभ्यो नमः । पूज्यपाद - सद्गुरुदेव - मुनिराजश्री भुवनविजयजीपादपद्मेभ्यो नमः । પ્રસ્તાવના અનંતઉપકારી પરમકૃપાળુ શ્રી અરિહંત પરમાત્મા તથા પરમ ઉપકારી પ્રાત:સ્મરણીય પૂજ્યપાદ સદ્ગુરુદેવ અને પિતાશ્રી મુનિરાજશ્રી ભુવનવિજયજી મહારાજની અસીમ કૃપાથી, યાકિનીમહત્તરાધર્મસૂનુ પૂજ્યપાદ આચાર્યભગવાનશ્રી હરિભદ્રસૂરિમહારાજ વિરચિત ધર્મબિંદુપ્રકરણને પૂજ્યપાદ આચાર્યભગવાન શ્રીમુનિચંદ્રસૂરિમહારાજવિરચિત વૃત્તિ સાથે પ્રાચીનતમ હસ્તલિખિત આદર્શ આદિ સામગ્રીને આધારે સંશોધિત-સંપાદિત કરીને ધર્મપ્રેમી જગત સમક્ષ રજુ કરતાં આજે અમને અત્યંત આનંદનો અનુભવ થાય છે. આ.ભ.શ્રી હરિભદ્રસૂરિમહારાજના સર્વે ગ્રંથો વર્તમાનમાં ઉપલબ્ધ પ્રાચીન હસ્તલિખિત આદર્શો આદિ સામગ્રીને આધારે નૂતન પદ્ધતિથી સંશોધિત-સંપાદિત થઇને પ્રકાશિત થાય તો ઘણું સારૂં એવી મારી ઘણા સમયથી ભાવના હતી, એ દષ્ટિએ ઇસવીય સન ૧૯૮૬માં વૃત્તિસહિત પંચસૂત્રક ભોગીલાલ લહેરચંદ સંસ્કૃતિ સંસ્થાન (B.L.Institute of Indology) તરફથી પ્રકાશિત થયું છે. હવે વૃત્તિસહિત આ ધર્મબિંદુપ્રકરણ શ્રી જિનશાસનઆરાધના ટ્રસ્ટ (મુંબઇ) દ્વારા પ્રકાશિત થાય છે એ મારા માટે ઘણો આનંદનો વિષય છે. રચિયતા સંસ્કૃત ભાષામાં રચેલા આ ધર્મબિન્દુ પ્રકરણના રચયિતા યાકિનીમહત્તરાધર્મસૂનુ આચાર્યભગવાન શ્રીહરિભદ્રસૂરિ મહારાજ છે. પ્રસ્તાવના १ www.jainlibrary.g Page #21 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ગ્રન્થના અંતે (પૃ. ૧૫૯) તિરાવાશ્રીમકી એમJ તથા K?પ્રતિમાં લખેલું છે. ધર્મબિન્દુના અંતમાં છેલ્લા શ્લોકમાં તત્ર દુઃવિરાહત્વનામુલત: એમ લખેલું છે. તેમાં જે વિદર શબ્દ છે તે પણ યાકિનીમહારાધર્મસૂનુ આ.શ્રીહરિભદ્રસૂરિની આ રચના છે એમ સૂચવે છે. વૃત્તિના રચયિતા આ.શ્રી મુનિચંદ્રસૂરિમહારાજ છે એ વાત તો પ્રત્યેક અધ્યાયની વૃત્તિના અંતમાં આવતા ઉલ્લેખથી સ્પષ્ટ છે. ધર્મબિન્દુનું સ્વરૂપ ધર્મબિન્દુના આઠ અધ્યાય છે. પ્રત્યેક અધ્યાયના પ્રારંભમાં તથા અંતમાં ત્રણ ત્રણ શ્લોકો છે. એ રીતે એક એક અધ્યાયમાં છ શ્લોકો છે. આઠે પ્રસ્તાવના અધ્યાયના મળીને કુલ ૪૮ શ્લોકો છે. શ્લોકોની વચમાં ગઘ સ્વરૂપમાં બધાં સૂત્રો છે. પ્રથમ અધ્યાયમાં ૫૮, બીજા અધ્યાયમાં ૭૫, ત્રીજા અધ્યાયમાં ૯૩, ચોથા અધ્યાયમાં ૪૩, પાંચમા અધ્યાયમાં ૯૮, છઠ્ઠા અધ્યાયમાં ૭૬, સાતમા અધ્યાયમાં ૩૮, આઠમા અધ્યાયમાં ૬૧ એમ બધા મળીને ૫૪૨ સૂત્રો છે. ધર્મ એ ભારત વર્ષનો અત્યંત મહત્વનો અને અતિપ્રિય વિષય છે. ધર્મ વિશે ભારત વર્ષમાં જેટલી જેટલી વિચારણા થઇ છે તેટલી વિચારણા બીજા કોઇ દેશમાં થઇ નથી. ભિન્ન ભિન્ન દર્શનકારોએ તથા દર્શનના અનુયાયીઓએ ધર્મ વિશે ઘણી ઘણી વિચારણાઓ કરી છે. તેમાં જૈનદર્શને ધર્મની જે અત્યંત વિશિષ્ટ રજુઆત કરી છે તે સર્વને માટે ખાસ અભ્યાસ અને પરિશીલન કરવા યોગ્ય વિષય છે. જીવનના સર્વ ક્ષેત્રોમાં સુખ-શાંતિ-સમૃધ્ધિ-ઉન્નતિ-કલ્યાણને આપનારા ધર્મની વ્યાપકતા કેવી સુંદર છે એ વાંચીને-વિચારીને કોઇ પણ સહૃદય મનુષ્ય આશ્ચર્યચકિત થઇ જાય એવું ધર્મનું નિરૂપણ જૈનગ્રંથોમાં જોવા મળે છે. તેમાં પણ આ.ભ.શ્રી હરિભદ્રસૂરિમહારાજના ગ્રંથો, રજુઆત અને ચિંતનની દષ્ટિએ અત્યંત મહત્વનું સ્થાન ધરાવે છે. ભારતીય સાહિત્યમાં ધર્મબિન્દુનું સ્થાન જૈન સાહિત્યમાં તો ધર્મબિન્દુનું સ્થાન અત્યંત મહત્વનું છે જ, પણ ભારતીય સાહિત્યમાં પણ ધર્મબિન્દુનું સ્થાન અત્યંત મહત્વનું છે. ભારતીય સાહિત્યમાં ધર્મ વિશે ઘણી ઘણી રીતે વિચારણા કરવામાં આવી છે. ભારતમાં ધાર્મિક મનુષ્યનું સ્થાન ઘણું જ ઉચ્ચકક્ષાનું સ્વીકારવામાં આવ્યું છે. સારા વિશિષ્ટ ધાર્મિક થતા પહેલાં સારા ગૃહસ્થ થવાની-સારા માનવ થવાની ઘણી જ મોટી જરૂરીયાત છે, આ વાત સ્પષ્ટ શબ્દોમાં આ ભ.શ્રી હરિભદ્રસૂરિ મહારાજે ધર્મબિન્દુના સામચિતો પૃષર્નવિધિ નામના પ્રથમ અધ્યાયમાં અત્યંત વિસ્તારથી જણાવી છે. સારા ગૃહસ્થ થવા-સુખી ગૃહસ્થ થવા જે ગુણોની અત્યંત આવશ્યકતા છે તેનું વિસ્તારથી વર્ણન ધર્મબિન્દુના પ્રથમ અધ્યાયમાં છે, તેના ઉપર વૃત્તિકાર આ.ભ.શ્રી મુનિચંદ્રસૂરિમહારાજે વિસ્તારથી વિશદ વિવેચન કરીને ઘણોજ પ્રકાશ પાડયો છે. વ્યાપાર કેવી રીતે કરવો જોઈએ, લગ્ન કયારે કરવું, લગ્ન કોની સાથે કરવું, લગ્નનું ફળ શું, ખર્ચ કેટલો કરવો જોઇએ, વસ્ત્રો કેવાં પહેરવાં જોઇએ, શું ખાવું, કેવી રીતે ખાવું, ઘર કેવું હોવું જોઇએ, ઘર ક્યાં બાંધવું જોઇએ, તાવ આવે ત્યારે તથા અતિસાર (અનેકવાર મલોત્સર્ગ) થાય ત્યારે લાંઘણ કરવી જોઇએ(પૃ.૭), સંનિપાતના રોગીને કરિયાતાનો કાઢો (વાથ) પીવરાવવો જોઈએ(પૃ.૨૭), માતા-પિતાની ત્રિકાળ પૂજા કરવી જોઈએ, માતા-પિતાની laluaanણા | "ર:/y "મા" SS : or Privale & Personal use Page #22 -------------------------------------------------------------------------- ________________ सवत्तिके धर्मबिन्दौ પ્રસ્તાવના ભક્તિ કેવી રીતે કરવી જોઇએ, વગેરે વગેરે ઘણી ઘણી જીવન ઉપયોગી વાતો આ ધર્મબિન્દુ તથા તેની વૃત્તિમાં વાંચવા મળશે. માટે પ્રત્યેક વ્યક્તિએ આનું ગંભીરતાપૂર્વક અત્યંત મનન કરવા જેવું છે. આ ગુણોથી યુક્ત માનવ જગતમાં ખૂબ સૂખ-શાંતિપૂર્વક તથા ગૌરવપૂર્વક જીવી શકે છે, અને ધર્મનો ઉત્તમ અધિકારી બની શકે છે, આ લોકમાં સુખ-શાંતિ-ઉન્નતિ અને પરલોકમાં સદ્ગતિ આટલું તો ધર્મની આરાધનાનું ફળ તેને નિયમાનું મળે છે. ધર્મબિન્દુનો આધાર લઈને આ વાતને યોગશાસના પ્રથમ પ્રકાશમાં કલિકાલસર્વજ્ઞ આ.ભ.હેમચંદ્રસૂરિ મહારાજે ૩૫ ગુણો રૂપે વર્ણવી છે. આ ૩૫ ગુણો માર્ગાનુસારીના ૩૫ ગુણો તરીકે જૈનસંધમાં સુપ્રસિદ્ધ છે. આના ઉપર આ.ભ.શ્રી હેમચંદ્રસૂરિમહારાજે જે સ્વોપર્શવૃત્તિ રચેલી છે તેમાં પણ ધર્મબિન્દુ ઉપર આ.ભ.મુનિચંદ્રસૂરિમહારાજે રચેલી વૃત્તિનું શબ્દથી તથા અર્થથી સ્પષ્ટ પ્રતિબિંબ પડેલું છે. જુઓ અહીં ચોથા પરિશિષ્ટમાં (પૃ. ૧૯૭) આપેલું વિસ્તૃત ટિપ્પણ. યોગશાસ્ત્રમાં વર્ણવેલા ૩૫ ગુણો તથા ધર્મબિન્દુમાં વર્ણવેલા ગુણો વચ્ચે કેવી સમાનતા છે તે નીચે કરેલી તુલના ઉપરથી સ્પષ્ટ સમજાશે. (ચાર-પાંચ ગુણો એવા છે કે જેની સ્પષ્ટ તુલના થાય તેમ નથી. તેના પાસે અમે ? પ્રશ્નચિહ્ન મૂકેલું છે.). योगशास्त्रे धर्मबिन्दौ १ न्यायसम्पन्नविभवः तत्र सामान्यतो गृहस्थधर्मः कुलक्रमागतमनिन्द्यं विभवाद्यपेक्षया न्यायतोऽनुष्ठानम् ३ । न्यायोपात्तं हि वित्तमुभयलोकहिताय ४ । अनभिशङ्कनीयतया परिभोगाद् विधिना तीर्थगमनाच्च ५ । अहितायैवान्यत् ६ । तदनपायित्वेऽपि मत्स्यादिगलादिवद् विपाकदारुणत्वात् ७ । न्याय एवं ह्याप्त्युपनिषत् परेति समयविदः ८। ततो हि नियमतः प्रतिबन्धककर्मविगम: ९ । सत्यस्मिन्त्रायत्यामर्थसिद्धिः १० । अतोऽन्यथापि प्रवृत्ती पाक्षिकोऽर्थलाभो नि:संशयस्त्वनर्थ इति ११ । २ शिष्टाचारप्रशंसकः शिष्टचरितप्रशंसनम् १४ । ३ कुलशीलसमैः सार्धं कृतोद्वाहोऽन्यगोत्रजैः समानकुलशीलादिभिरगोत्रजैर्वैवाह्यमन्यत्र बहुविरुद्धेभ्यः १२ । ४ पापभीरुः दृष्टादृष्टबाधाभीतता १३। ५ प्रसिद्धं च देशाचारं समाचरन् प्रसिद्धदेशाचारपालनम् २६ । ६ अवर्णवादी न कापि राजादिषु विशेषतः सर्वेष्ववर्णवादत्यागो विशेषतो राजादिषु २८ । For Private & Personal use only Page #23 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ પ્રસ્તાવના ७ अनतिव्यक्तगुम्ने च स्थाने सुप्रातिवेश्मिके। स्थाने गृहकरणम् १९ । अतिप्रकटातिगुप्तमस्थानमनुचितप्रातिवेश्यं च २० । लक्षणोपेतगृहवास: २१ । अनेकनिर्गमद्वारविवर्जितनिकेतनः ॥ निमित्तपरीक्षा २२ । अनेकनिर्गमादिवर्जनम् २३ । ८ कृतसङ्गः सदाचारैः असदाचारैरसंसर्ग: २९ । संसर्गः सदाचारैः ३० । ९ मातापित्रोच पूजकः मातापितृपूजा ३१ । आमुष्मिकयोगकारणम्, तदनुज्ञया प्रवृत्तिः, प्रधानाभिनवोपनयनम्, तद्भोगे भोगोऽन्यत्र तदनुचितात् ३२। १० त्यजन्नुपप्पुतं स्थानम् उपप्तस्थानत्याग: १६।। ११ अप्रवृत्तश्च गर्हिते गर्हितेषु गाढमप्रवृत्ति: २७। १२ व्ययमायोचितं कुर्वन् आयोचितो व्यय: २५। १३ वेषं वित्तानुसारतः विभवाद्यनुरूपो वेषो विरुद्धत्यागेन २४। १४ अष्टभिर्धीगुणैर्युक्तः ऊहापोहादियोग इति ५८। १५ शृण्वानो धर्ममन्वहम् प्रत्यहं धर्मश्रवणम् ५५। अजीर्णे भोजनत्यागी अजीर्णे अभोजनम् ४३ । बलापाये प्रतिक्रिया ।। १७ काले भोक्ता च सात्म्यतः सात्म्यत: कालभोजनम् ४१ । लौल्यत्यागः ४२ । १८ अन्योन्याप्रतिबन्धेन त्रिवर्गमपि साधयन् परस्परानुपघातेनान्योन्यानुबद्धत्रिवर्गप्रतिपत्ति: ५० । अन्यतरबाधासम्भवे मूलाबाधा ५१ । १९ यथावदतिथौ साधौ दीने च प्रतिपत्तिकृत् देवातिथिदीनप्रतिपत्ति: ३९ । तदौचित्याबाधनमुत्तमनिदर्शनेन ४० । २० सदानभिनिविष्टश्च सर्वत्रानभिनिवेश: ५६। २१ पक्षपाती गुणेषु च गुणपक्षपातिता ५७। २२ अदेशाकालयोश्चर्यां त्यजन् अदेशकालचर्यापरिहार:४५ । २३ जानन् बलाबलम् बलाबलापेक्षणम् ५२। २४ वृत्तस्थज्ञानवृद्धानां पूजक: वृत्तस्थज्ञानवृद्धसेवा ४९। For Private & Personal use only Page #24 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના सवृत्तिके २५ पोष्यपोषक: भर्तव्यभरणम् ३४ । यथोचितं विनियोगः ३५ । तत्प्रयोजनेषु बद्धलक्ष्यता ३६/अपायपरिरक्षोद्योगः ३७ । गर्दो धर्मबिन्दौ ज्ञान-स्वगौरवरक्षे ३८ २६ दीर्घदर्शी अनुबन्धे प्रयत्न: ५३। २७ विशेषज्ञः कालोचितापेक्षा ५४। २८ कृतज्ञः गुणपक्षपातिता ५७(?)। २९ लोकवल्लभः यथोचितं लोकयात्रा ४६ । हीनेषु हीनक्रम: ४७ । अतिसगवर्जनम् ४८ । ३० सलजः गुणपक्षपातिता ५७(?)। ३१ सदय: प्रधानसाधुपरिग्रहः १८(?)। ३२ सौम्यः अनुद्वेजनीया प्रवृत्तिः ३३ । ३३ परोपकृतिकर्मठः गुणपक्षपातिता ५७(?)। ३४ अन्तरङ्गारिषड्वर्गपरिहारपरायणः । अरिषड्वर्गत्यागेन अविरुद्धार्थप्रतिपत्त्या इन्द्रियजय: १५ । ३५ वशीकृतेन्द्रियग्रामः આ.ભ.શ્રી હરિભદ્રસૂરિ મહારાજે તેમના ગ્રંથોમાં શાસ્ત્રીય પદાર્થો ઉપર ડગલે ને પગલે જે ચિંતન રજુ કર્યું છે તે અદભુત છે. પ્રથમ અધ્યાયમાં ગૃહસ્થના સામાન્ય ધર્મ ઉપરના અદ્ભુત નિરૂપણને કારણે આ ધર્મબિન્દુ ખાસ વ્યાખ્યાન ઉપયોગી ગ્રંથ બન્યો છે. પરંતુ તે પછીના અધ્યાયો પણ વિવિધ રીતે અત્યંત રસપ્રદ છે. બીજા અધ્યાયમાં ધર્મની દેશના કોને અને કેવી રીતે આપવી જોઇએ એનું વર્ણન પણ અદ્ભુત છે. આ.ભ.શ્રી હરિભદ્રસૂરિમહારાજ મહાનું માનસશાસ્ત્રી હોય એવું દેખાઇ આવે છે. તે પછીના અધ્યાયોમાં શ્રાવકધર્મનું વર્ણન, યતિ(સાધુ) કોને કહેવાય, યતિધર્મને અધિકારી કોણ વગેરે વગેરે વર્ણન ઘણું જ આકર્ષક, ગંભીરતાથી મનનીય તથા વિચારપ્રેરક છે. ઉંડાણથી વિચારવામાં આવે તો આમાં અનેક અનેક અદ્ભુત વિચારો જોવા મળશે. પ્રત્યેક ગૃહસ્થ તથા સાધુ-સાધ્વીઓએ અત્યંત મનન કરવા લાયક તથા જીવનમાં ઉતારવા જેવો આ ગ્રંથ છે. દીક્ષા લેનારમાં કેવા ગુણો હોવા જોઈએ, દીક્ષા આપનાર ગુરૂમાં પણ કેવા ગુણ હોવા જોઇએ તથા દીક્ષા આપવાની વિધિ વગેરે વગેરે ચોથા અધ્યાયમાં કરેલું વર્ણન ખૂબ જ ગંભીરતાથી લક્ષમાં લેવા જેવું છે. Jan Education International For Private Personal use only Page #25 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ પ્રસ્તાવના દીક્ષા લેનાર શિષ્ય તથા દીક્ષા દેનાર ગુરૂના ગુણોનું વર્ણન ચોથા અધ્યાયના પ્રારંભમાં (પૃ૦ ૮૭-૮૮) છે. એ ગુણો કેટલા હોવા જોઇએ એ વિષયમાં આ.ભ.શ્રી હરિભદ્રસૂરિમહારાજે વાયુ, વાલ્મીકિ, વ્યાસ, સમ્રા, નારદ, વસુ, ફીરકદંબ, વિશ્વ, સુરગુરૂ (બૃહસ્પતિ), તથા સિદ્ધસેન આ દશ પ્રવાદિઓના મતોનું– અભિપ્રાયોનું વર્ણન (પૃ૦ ૮૯-૯૨) કર્યું છે. ખરેખર આ પ્રવાદિઓએ કયા કયા ગ્રંથમાં આ વાતોની ચર્ચા કરી છે, એનું અન્વેષણ કરવાની ખાસ જરૂર છે. અમે તો સામાન્ય તપાસ કરી છે, અમને કંઈ મળ્યું નથી. પણ ભારતીય ધર્મસાહિત્ય ધણું વિશાળ છે. તપાસ કરતાં ક્યાંક મળી પણ આવે. આ.ભ. શ્રી હરિભદ્રસરિમહારાજના સમયમાં તે તે ગ્રંથો વિદ્યમાન હશે જ કે જેના આધારે તેમણે તે તે મતો દર્શાવ્યા છે. જેમ જેમ અમે આ ગ્રંથનું વાંચન-મનન કરતા ગયા તેમ તેમ અમને લાગ્યું કે પ્રત્યેક ગૃહસ્થ તથા સાધુ-સાધ્વીઓએ આ ગ્રંથના અનેક અનેક શબ્દો ખૂબ જ ખૂબ મનન કરવા લાયક છે. ધર્મબિંદુમાં ગૃહસ્થો તથા સાધુઓનાં કર્તવ્યનું સુંદર નિરૂપણ કરવામાં આવ્યું છે. તે જોઈને આકથિલા મણીલાલ નથુભાઈ દોશીએ તૈયાર કરેલું ઇસવીય સન ૧૯૧૨માં વૃત્તિસહિત ધર્મબિંદુનું ગુજરાતી ભાષાંતર જૈન પત્રે પ્રસિદ્ધ કર્યું હતું. એ જ ભાષાંતર પ.વજસેનવિજયજી મહારાજે થોડાં વર્ષ પૂર્વે સંપાદિત કરીને શાહ પ્રેમજી કોરસી દ્વારા પ્રકાશિત કર્યું છે. તેમાં પ્રારંભમાં જ મણિલાલ નથુભાઈ દોશીએ જે લખાણ લખ્યું છે તે જ જરૂરી સ્વલ્પ શબ્દપરિવર્તન કરીને) અહીં આપવામાં આવે છે. “ગ્રંથ અંગે ટૂંક વિવરણ” શ્રીમદ્ હરિભદ્રસૂરિએ રચેલા ગ્રંથોમાં ઘણી ખ્યાતિ પામેલો આ ધર્મબિંદુ ગ્રંથ છે. આ ગ્રંથ વિશેષ લોકપ્રિય થવાનું ખાસ કારણ એ છે કે એમાં શ્રાવક તથા સાધુ બન્ને વર્ગના કર્તવ્યોનું યથાર્થ નિરૂપણ કરવામાં આવ્યું છે. આ ગ્રંથના આઠ અધ્યાયરૂપી આઠ પ્રકરણ પાડવામાં આવ્યાં છે. તેમાંના પ્રથમનાં ત્રણ પ્રકરણમાં શ્રાવક સંબંધી વૃત્તાન્ત છે. અને છેવટનાં પાંચ પ્રકરણમાં સાધુઓનાં કર્તવ્ય અને છેવટે તીર્થંકર પદ પ્રાપ્તિ સુધીના ઉપાયો સૂચવેલ છે. આ ગ્રંથમાં દરેક વસ્તુ તેના ક્રમમાં ગોઠવવામાં આવી છે. તેથી પ્રથમથી છેવટ સુધી મનુષ્ય કેમ વર્તવું તે પદ્ધતિસર બતાવવામાં આવ્યું છે. અને એક પછી બીજું સૂત્ર અમુક નિયમાનુસાર આવેલું છે તેથી તે સ્વાભાવિક લાગે છે. અને વાંચનારને વિષયની ખુબી તરતજ સમજાઇ જાય છે. આ ગ્રન્થ ઉપદેશક ગ્રન્થ છે. એટલે કે તેમાં લખેલી સૂચનાઓ કેવળ વાંચીને બેસી રહેવાનું નથી, પણ તે સૂચનાઓ પ્રમાણે વર્તવામાં આવે તો મનુષ્ય ઐહિક તેમજ પારમાર્થિક લાભ ઘણી સુગમતાથી મેળવી શકે. દરેક ઉપદેશ વામનું ફળ પણ સાથેજ બતાવવામાં આવ્યું છે. અર્થાત્ તમે આ પ્રમાણે વર્તશો તો તમને અવશ્ય આ પ્રમાણે ફળ મળશે. આ ગ્રન્થમાં નાનાં વાક્યો-સૂત્રો આપેલાં છે. અને તે ઉપર શ્રી મુનિચંદ્રસૂરિએ ટીકા લખેલી છે. સૂત્રોની ભાષા પણ એવી સ્પષ્ટ છે કે જો કોઇ મનુષ્ય For Private Personal use only Page #26 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ પ્રસ્તાવના તેના ઉપર શાંત ચિત્તથી મનન કરે તો તે સુત્રનું રહસ્ય આપો-આપ સમજાઈ જાય. પ્રથમ વિવેચન વાંચ્યા પહેલાં જે સૂત્રનો અર્થ વિચારી તે પર મનન કરવામાં આવે તો પોતાના બુદ્ધિબળ પ્રમાણે જ્ઞાનના ક્ષયોપશમ પ્રમાણે ઘણો પ્રકાશ મળશે. આ રીતે મનન કર્યા પછી વિવેચન વાંચવું. અંતે પોતે વિચારેલા અર્થમાં અને વિવેચનમાં કેટલું સામ્ય છે અથવા કેટલું અંતર છે તે તપાસવું. અને વિવેચનમાં વિશેષ શું આપેલું છે તે સમજવા પ્રયત્ન કરવો. આ રીતે જો આ ગ્રંથ વાંચવામાં આવે તો ઘણા થોડા સમયમાં તે મનુષ્યની વિચાર કરવાની શક્તિ સારી રીતે ખીલે. અને ગ્રન્થનું સ્વરૂપ પણ યથાર્થ સમજવામાં આવે. અને આવી રીતે સમજપૂર્વક મેળવેલું જ્ઞાન કાર્યરૂપે પરિણમે અર્થાત્ તે વાંચીને તે પ્રમાણે વર્તન થાય. જો આમ થાય તો પછી આ પુસ્તકના ઉપકારની કેટલી મહત્તા! આટલું ઉપોદ્ઘાતરૂપે જણાવેલ, હવે આ ગ્રંથના આઠ પ્રકરણમાં શી-શી બાબતો આવેલી છે તેનું ટુંકુ સ્વરૂપ અત્રે આપવા ઇચ્છા છે. પ્રથમ પ્રકરણનું નામ ગૃહસ્થધર્મવિધિ છે. આ પ્રકરણનો પ્રારંભ ધર્મની વ્યાખ્યા આપીને કરવામાં આવ્યો છે. મૈત્રી, પ્રમોદ, કારૂણ્ય અને માધ્યસ્થ આ ચાર ભાવના સહિત જે સદનુષ્ઠાન કરવામાં આવે તે ધર્મ છે. ચાર ભાવનાઓ એ ધર્મના બીજ સ્વરૂપે છે. જેનામાં ચાર ભાવનાઓ નથી તે ખરી રીતે ધર્મની પ્રાપ્તી માટે અનધિકારી છે, એમ કહીએ તો તેમાં ખોટું નથી. તે પછી ધર્મના બે વિભાગ પાડવામાં આવ્યા છે. (૧) ગૃહસ્થધર્મ અને (૨) યતિધર્મ. ગૃહસ્થ ધર્મના પણ બે વિભાગ પાડવામાં આવ્યા છે. (૧) સામાન્ય ગૃહસ્થધર્મ અને (૨) વિશેષ ગૃહસ્થધર્મ. આ વિભાગમાંથી આ પ્રથમ પ્રકરણમાં સામાન્ય ગૃહસ્વધર્મનું વર્ણન કરવામાં આવ્યું છે. શ્રાવકે ન્યાયથી જ ધન પેદા કરવું એ સંબંધમાં ઘણી સારી દલીલોથી જ વિષયને બહુ સારી રીતે પ્રતિપાદન કરવામાં આવેલ છે. તે પછી લગ્ન સંબંધ કેવા કુટુંબ જોડે બાંધવો અને સ્ત્રીઓ પોતાનો ધર્મ કેવી રીતે પાળે તેને માટે ચાર સાધનો બતાવવામાં આવ્યાં છે. અંતરંગ છ શત્રુઓનો વિનાશ કરવા મથવું જોઇએ. તે છ અંતરંગ શત્રુઓનું વર્ણન અને તેમને જીતવાના ઉપાયો સંબંધી પુષ્કળ લખવામાં આવ્યું છે. કેવા ઘરમાં રહેવું, ભોજન કેમ કરવું, શરીર કેમ સાચવવું, ઉચિત પહેરવેશ રાખવો, શક્તિના પ્રમાણમાં વ્યય કરવો, કોઇને ઉદ્વેગ થાય તેવી પ્રવૃત્તિ કરવી નહીં, પોતાના હાથ નીચેના મનુષ્યોનું પાલન-પોષણ કરવું, માતા-પિતાની ભક્તિ કરવી, આ રીતે પાંત્રીસ માગનુસારી-અર્થાત્ સત્ય માર્ગને અનુસરવા, અધિકારી બનાવનારા-ગુણોનું વર્ણન આપી, દરરોજ ધર્મશ્રવણ કરવાની આવશ્યકતા બતાવી, આ પ્રકરણ સમાપ્ત કરવામાં આવ્યું છે. બીજા પ્રકરણનું નામ દેશનાવિધિ છે અને તેના પ્રારંભમાં ઉપદેશકમાં કયા ગુણોની આવશ્યકતા છે, અને ઉપદેશકે દ્રવ્ય, ક્ષેત્ર, કાળ અને ભાવ વિચારી કેવા અધિકારી પાસે કેવી રીતે બોધ આપવો તેનું ઘણું સુંદર અને બોધક વર્ણન કર્યું છે. જે બાબતમાં પોતે ઉપદેશ આપતો હોય તે ગુણ તો ઉપદેશકમાં હોવો જ જોઇએ, અર્થાત્ ઉપદેશક નું ઉપદેશ પ્રમાણે વર્તન હોવું જોઈએ તે સંબંધમાં બહુ ભાર મુકવામાં આવ્યો છે. પ્રસંગોપાત જ્ઞાનાચાર, દર્શનાચાર, Far Private Personal use only www.janelibrary.org Page #27 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના सवृत्तिके તપઆચાર, વીર્યાચાર અને ચારિત્રાચારનું વર્ણન કરેલું છે. તે પછી પુણ્યફળરૂપે દેવની સમૃદ્ધિ, શુદ્ધ કુળમાં જન્મ, સર્વ બાબતને અનુકૂળ સામગ્રી, તથા धर्मबिन्दौ પાપના ફળ રૂપે નરકનાં દુ:ખ, ખરાબ કુળમાં જન્મ વગેરે દુ:ખની પરંપરા ઉપદેશકે જણાવવી. પ્રસંગે પ્રસંગે જ્ઞાનની પ્રશંસા કરવી, પુરૂષાર્થનું માહાત્મ બતાવવું. આ પ્રમાણે પ્રથમ ધર્મના સામાન્ય તત્ત્વોનું નિરૂપણ કરવું અને જ્યારે કોઇ પણ જિજ્ઞાસુની વિશેષ જ્ઞાન પ્રાપ્ત કરવાની ઇચ્છા થાય ત્યારે સિદ્ધાંતની વાત તેના આગળ કહેવી. તે પછી સુવર્ણની ત્રણ કસોટીઓ કષ, છેદ અને તાપ ધમનિ કેમ લગાડી શકાય તે બતાવી આત્માને કેવળ નિત્ય માનવામાં તેમજ કેવળ અનિત્ય માનવામાં શાં શાં દૂષણો આવે છે તે જણાવી સ્યાદ્વાદ શૈલી પ્રમાણે આત્મા નિત્યા-નિત્ય છે, એમ સિદ્ધ કરવામાં આવ્યું છે. તે પછી બાર ભાવનાઓનું વર્ણન કરેલું છે અને ભાવનનાઓ રાગ-દ્વેષનો ક્ષય કરવામાં મુખ્યત્વે કારણભૂત છે એમ જણાવવામાં આવ્યું છે. આ ગ્રન્થમાં આપેલું બાર ભાવનાઓનું સ્વરૂપ પ્રતિદિન મનન કરવા યોગ્ય છે. ત્રીજું પ્રકરણ ગૃહસ્થના વિશેષ ધર્મને લગતું છે. જ્યારે મનુષ્ય ઉપર પ્રમાણે ધર્મનું સ્વરૂપ સમજી વૈરાગ્ય આવવાથી કંઇક વ્રત લેવાની રૂચીવાળો થાય ત્યારે કેવી રીતે વ્રત આપવાં તે બતાવી બારવ્રતનું સ્વરૂપ કહેવામાં આવ્યું છે. પાંચ આણવ્રત, ત્રણ ગુણવ્રત અને ચાર શિક્ષાવ્રત, એ રીતે બાર વ્રતનું વર્ણન કરી દરેક વ્રતને લગતા પાંચ-પાંચ અતિચારોનું કથન કરી, તે અતિચારો ત્યાગવાપૂર્વક શ્રાવકે બાર વ્રત કેવી રીતે પાળવાં તે આ પ્રકરણમાં જણાવવામાં આવ્યું છે. અતિચાર ન લાગે તે માટે કેવી ભાવના રાખવી, અને ગૃહસ્થનો વિશેષ ધર્મ જાળવવાવાળાનાં સામાન્ય કામો પણ કેવા પ્રકારનાં હોય તથા તેની દિનચર્યા કેવી હોય તે બધું વર્ણવવામાં આવ્યું છે. છેવટમાં મૈત્રી વગેરે ચાર ભાવનાનું સ્વરૂપ બહુ વિચારવા યોગ્ય છે. ચોથા પ્રકરણમાં વિશેષ ગૃહસ્થધર્મ પાળી દીક્ષા લેવાને આવનાર શિષ્યમાં કયા સોળ ગુણો જોઇએ તથા તેને દીક્ષા આપનાર ગુરમાં કયા પંદર ગુણો જોઈએ તે બાબતમાં શાસકારે ખુલ્લી રીતે પોતાના વિચારો દર્શાવ્યા છે. તે વિચારોનું અનુકરણ કરવામાં આવે તો કલેશ-કંકાસનાં કારણો ઓછાં ઉદ્દભવે, માટે એ વિષય જૈન કોમના ભાવી હિતને ખાતર ખૂબ ધ્યાનમાં રાખવા યોગ્ય છે. આ સંબંધમાં જુદા-જુદા આચાર્યોના અભિપ્રાયો આપી ગ્રંથકાર પોતાનો અભિપ્રાય સ્પષ્ટ શબ્દોમાં આપે છે. દીક્ષા લેવા આવનારે માતા-પિતાની તથા વડીલોની અનુમતી લેવી જોઇએ. દીક્ષા સર્વ જનને હિતકારી છે. તેથી જે દીક્ષા માતાપિતાને ઉદ્વેગ કરનારી હોય તે ન્યાય યુક્ત ગણાય નહીં, એવું શ્રી હરીભદ્રસૂરીએ અકજીમાં માતૃપિતૃભકિતમાં લખેલું છે. તે પણ આ સ્થળે સ્મરણ રાખવા યોગ્ય છે. દીક્ષા આપતી વખતે મુહૂર્ત વગેરે તપાસવું. ત્યાર પછી નવદીક્ષિતે કેમ વર્તવું તે બતાવવામાં આવ્યું છે. અને આ પ્રમાણે જે શાસ્ત્રાધારે નથી વર્તતો તે યતિ પણ ના કહેવાય તેમ ગૃહસ્થ પણ ના કહેવાય એમ જણાવી આ પ્રકરણ સમાપ્ત કરવામાં આવ્યું છે. યતિપણે એ તરવારની ધાર પર ચાલવા જેવો દુષ્કર માર્ગ છે. છતાં જો મનુષ્ય સંસારનું સ્વરૂપ યથાર્થ જાણ્યું હોય, તેના પર વૈરાગ્ય આવ્યો હોય અને મોક્ષ તરફ ખરી ભક્તિ જાગૃત થઇ હોય તો યતિધર્મ યથાર્થ પાળી શકાય. આ પ્રમાણે જણાવી યતિ વ્રતના સાપેક્ષ અને નિરપેક્ષ એમ બે વિભાગ For Private & Personal use only Page #28 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ પ્રસ્તાવના પાડવામાં આવ્યા છે. તે પછી સાપેક્ષ યતિધર્મના યતિએ કેવી રીતે ભિક્ષા ગ્રહણ કરવી, કોઇને પણ ઉગ ના થાય તેમ કેવી રીતે પ્રવર્તવું, તથા વિકથાનો ત્યાગ કરવો વગેરે બાબતોનું વર્ણન કરવામાં આવ્યું છે. તે પછી દીક્ષા લેવાને કેટલી જાતના પુરૂષો, કેટલી જાતની સ્ત્રીઓ, અને કેટલી જાતના નપુંસકો અયોગ્ય છે, તેનું લંબાણથી વર્ણન કરેલું છે. તે પછી યતિએ બ્રહ્મચર્યની નવવાડોનું રક્ષણ કરી શીલ વ્રતને અતિશુદ્ધ રીતે પાળવું જોઇએ, એ ઉપર અતિશય ભાર મુકવામાં આવ્યો છે. તે પછી સંખનાનું સ્વરૂપ પણ આપવામાં આવ્યું છે. અને છેવટે નિરપેક્ષ યતિધર્મનું સ્વરૂપ કહેવામાં આવ્યું છે. આ રીતે પાંચમું પ્રકરણ સમાપ્ત થાય છે. છઠ્ઠા પ્રકરણનો પ્રારંભ સાપેક્ષ યતિ ધર્મ તથા નિરપેક્ષ યતિ ધર્મ પાળવાને કેવા કેવા ગુણવાળા પુરૂષો લાયક છે, તે સંબંધમાં બહુ સારી રીતે સમજાવેલું છે, અને શાસનની સ્થિરતા માટે તથા લોકોને જ્ઞાન મળતું રહે તે માટે સાપેક્ષ યતિધર્મની વિશેષ આવશ્યકતા બતાવવામાં આવી છે. અને અમુક પુરૂષો જેઓ વિશેષ ઉપકાર કરવાને સમર્થ હોય તેમને માટે તો નિરપેક્ષ યતિધર્મ પાળવાનો નિષેધ પણ કરવામાં આવ્યો છે. તે પછી ભાવના એ જ મોક્ષનું પરમ કારણ છે. તે સંબંધમાં વિસ્તારથી લખવામાં આવ્યું છે. દ્રવ્ય અને ભાવથી ભગવંત ભક્તિ કરવા સંબંધી ઉલ્લેખ છે. અમક કામ કરવા માટે આપણે ઉત્સુક હોઇએ. તે ઉપરથી તે કામ કરવાનો તે પ્રવૃત્તિકાળ છે, એમ માની શકાય નહીં. તે સંબંધમાં પણ કેટલુંક વિવેચન કરી જેમ ઉચિત લાગે તેમ પ્રવર્તવું, એવો નિર્ણય કરવામાં આવ્યો છે, ચારિત્ર લીધા પછી ભાવ સ્થિર રહે તે માટે સાધુએ શું શું ભાવના ભાવવી તથા કેમ વર્તવું તે બતાવી આ પ્રકરણ સમાપ્ત કરવામાં આવ્યું છે. ધર્મનું ફળ બીજા પ્રકરણમાં કાંઇક કહેવામાં આવ્યું હતું, પણ આ સાતમા પ્રકરણમાં તે વિસ્તારથી કહેવામાં આવ્યું છે. ધર્મ ફળના બે ભેદ છે, એક અનંતર ફળ અને બીજું પરંપરા ફળ છે. તરત મળે તે અનંતર ફળ કહેવાય અને એ ફળ બીજા ઉત્કૃષ્ટ ફળનું કારણ થાય તે વળી ત્રીજાનું થાય તે પરંપરા ફળ છે. આ પ્રમાણે વ્યાખ્યા આપી ધર્મથી મનુષ્ય આગળને આગળ કેવા સંજોગોમાં વધતો જાય છે, તેનું લંબાણથી વર્ણન આપવામાં આવ્યું છે. શુભ પરિણામ એ જ મોક્ષનું ઉત્તમોત્તમ કારણ છે, એમ પ્રતિપાદન કરવામાં આવ્યું છે, અને છેવટમાં તેટલે સુધી કહેવામાં આવ્યું છે કે આ જગતમાં જે કાંઇ શુભ મળે છે તે સર્વ ધર્મના પ્રભાવે મળે છે, માટે આ મનુષ્યભવ જેવો ઉત્તમભવ મેળવી મનુષ્ય ધર્મ સાધવો એ જ આ પ્રકરણનો સાર છે. આઠમું છેલ્લું પ્રકરણ ગયા અધ્યાયમાં જણાવેલા વિષયને જ વધારે સમર્થન કરતાં જણાવે છે કે જગતને હિતકારી તીર્થંકર પદને પણ ધર્માભ્યાસથી મનુષ્ય મેળવી શકે છે, તો બીજી સામાન્ય વસ્તુઓના લાભની વાત જ શી કરવી ? તીર્થંકરનું માહા... આ પ્રકરણમાં સારી રીતે વર્ણવવામાં આવ્યું છે અને મનુષ્યને મોક્ષ મેળવવામાં વિદન રૂપ થતા રોગ, દ્વેષ અને મોહ એ ત્રણ શત્રુઓનું વર્ણન કરી, તેમને જીતવાના ઉપાયો દર્શાવવામાં આવ્યા છે. તે પછી મુક્ત જીવોની કેવી સ્થિતિ થાય છે અને તેમને પરમાનંદ શાથી પ્રાપ્ત થાય છે, અને શુદ્ધ ધ્યાનથી જીવ કેવી રીતે ઉચે ચડે છે, તે દર્શાવી, Jan Education International For Private Personal use only Page #29 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ આ પ્રસ્તુત ગ્રંથની સમાપ્તિ કરવામાં આવી છે. આ ગ્રન્થ પ્રતિપાદન શૈલીથી લખાયેલો હોવાથી અને વિશાળ હૃદયથી તેના મૂળ કર્તાશ્રી હરિભદ્રસૂરિએ રચેલો હોવાથી તથા ઉપર જણાવ્યા પ્રમાણે માગનુસારપણાથી આરંભીને તીર્થંકરપદની પ્રાપ્તિ સુધીના ઉપાયો કમસર બતાવવામાં આવેલા હોવાથી આશા રાખવામાં આવે છે કે આ ગ્રન્થ ઘણા આત્માઓને તેમના આત્મ કલ્યાણના માર્ગમાં સહાયભૂત થશે. એ આશા ફળીભૂત થાઓ એવી અંત:કરણથી પ્રાર્થના કરી આ ગ્રંથવિવેચનનું કામ સમાપ્ત કરવામાં આવે १० છે.” પ્રસ્તાવના ગ્રંથકાર આ.ભ.શ્રી હરિભદ્રસૂરિ મહારાજ यस्यामयो गतमयो व्यगलत् क्षणेन दोषोज्झितोऽधिगतसुश्रुतयोगयोगात् । सर्वज्ञतां कलियुगे कलयन् नितान्तमेन: स संहरतु वो हरिभद्रसूरिः॥ આ.ભ.શ્રી હરિભદ્રસૂરિ મહારાજનું જીવનચરિત્ર કહાવલી, પ્રભાવકચરિત, તથા પ્રબંધ આદિ અનેક સ્થાનોમાં મળે છે. બધામાં અનેક વાતોમાં સમાનતા છે, તેમ કોઇક વાતોમાં વિભિન્નતા પણ છે. આ.ભ.શ્રી હરિભદ્રસૂરિવિરચિત ગ્રંથોના શ્રેષ્ઠ વ્યાખ્યાતા આ.ભ.શ્રી મુનિચંદ્રસૂરિમહારાજે વિક્રમ સંવત્ ૧૧૭૪ માં રચેલી આ.ભ.શ્રી હરિભદ્રસૂરિવિરચિત ઉપદેશપદની વૃત્તિના અંતમાં સંક્ષેપમાં આ.ભ.શ્રી હરિભદ્રસૂરિમહારાજનું જે જીવનચરિત્ર આપેલું છે તેમાં મહત્વની ઘણી જ ઘણી વાતો આવી જાય છે. ઉપદેશપદની વૃત્તિના અંતમાં આવેલો આ ઉલ્લેખ અહિં ધર્મબિન્દુના સાતમાં પરિશિષ્ટમાં આપેલો છે તે જોઈ લેવો. ધર્મબિન્દુનું સંપાદન કરતાં અમારું સમગ્ર લક્ષ્ય વૃત્તિસહિત ધર્મબિન્દુને પ્રાચીનમાં પ્રાચીન હસ્તલિખિત ગ્રંથોના આધારે શુદ્ધ કરવા તરફ તથા વૃત્તિમાં ઉદ્ભૂત કરેલા પાઠોના મૂળસ્થાનોને શોધવા તરફ રહેલું હતું. એટલે આ.ભ.શ્રી હરિભદ્રસૂરિમહારાજ તથા વૃત્તિકાર આ.ભ.શ્રી મુનિચંદ્રસૂરિ મહારાજના જીવનચરિત્ર વિષે તથા તેમણે રચેલા ગ્રંથો વિષે સ્વતંત્ર રીતે ઐતિહાસિક માહિતી એકત્ર કરવા માટે ખાસ લક્ષ્ય અપાયું નથી. બંને મહાપુરૂષો વિષે મળતા બધા ઉલ્લેખો એકત્ર કરીને આપવાની મારી ઇચ્છા હતી કે જેથી વાચકો સ્વતંત્ર રીતે તે અંગે વિચાર કરી શકે. પરંતુ અત્યારે હું ઘણા કાર્યોમાં રોકાયેલો છું. વળી મારી પાસે એ બધી સામગ્રી અત્યારે હાજર છે પણ નહિ, બધી સામગ્રી એકત્રિત કરતાં ઘણો સમય લાગે તેમ છે અને ગ્રંથનું પ્રકાશન શીઘ કરવાનું છે. બંને મહાપુરૂષો વિષે જુદા જુદા લેખકો તરફથી ઘણું ઘણું લખાયેલું છે એટલે ઐતિહાસિક બાબતો મુખ્યતયા બીજા લેખકોના લખાણમાંથી ઉદ્ભૂત કરીને અહિં આપવામાં આવી છે. પં. શ્રી વજસેનવિજયજી મહારાજે ધર્મબિન્દુનું જે ભાષાંતર પ્રકાશિત કર્યું છે તેમાં તેમણે આ.ભ.શ્રી હરિભદ્રસૂરિમહારાજનું જીવનચરિત્ર આપેલું છે. તેમાંથી તે ઉદ્ભૂત કરીને અહીં આપવામાં આવે છે Jain Education Internacional For Private & Personal use only Page #30 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ૨૧ | પ્રસ્તાવના “પૂ. હરિભદ્રસૂરીશ્વરજી મહારાજનું જીવનચરિત્ર. ચિત્તોડ નગર, જિતારિ રાજાનું રાજ્ય. રાજપુરોહિત હરિભદ્ર. રાજા ન્યાયવાન-અનેક રાજાઓના સ્વામી છતાં નમ્ર. જ્યારે રાજપુરોહિત ચૌદ વિઘામાં પ્રવીણ પરંતુ જ્ઞાનમદનો પાર નહી. હંમેશ વાદ માટે તૈયાર.શાહ્યાભ્યાસ એટલો વધતો જાય છે કે ક્યાંક પેટ ફૂટી ન જાય તેથી પેટ ઉપર સુવર્ણનો પટ્ટ બાંધીને ફરતો. અને જંબૂદ્વીપમાં મારી સમાન કોઇ નથી તે જણાવવા જંબુલતા ધારણ કરતો હતો. આવા શાનના મદથી મસ્ત બનેલા આ રાજપુરોહિતે એક નિયમ કરેલો કે “આ દુનિયામાં જેનું વચન સમજી ન શકું તેનો શિષ્ય બનું'. અભિમાનથી કલિકાલમાં પોતાને સર્વજ્ઞ માનતો હતો. અભિમાન એ ઘણા ગુણોને બાળી નાખનાર ભયંકર અગ્નિ છે, પણ કોઇ સારો સુયોગ મળી જાય તો અભિમાની પણ બચી જાય અને તરી જાય તેમ આ રાજપુરોહિત હરિભદ્રને પણ એક સાધ્વીજીનો આશ્ચર્યકારી સુયોગ થયો. હરિભદ્ર રાજદરબાર તરફ જઈ રહ્યા છે. જતાં જતાં રસ્તા ઉપર એક ઉપાશ્રય આવે છે. તે ઉપાશ્રયની નજીકથી જઈ રહ્યા છે. તે જ વખતે ઉપાશ્રયમાં સર્વ શિખાઓ સહિત સાધ્વીજી શ્રી યાકિની મહત્તરા બિરાજમાન હતા અને તેઓ સુત્રપાઠ કરી રહ્યા હતા તે વખતે જ આ શ્લોક આવ્યો. चक्कीगं हरिपणगं पणगं चक्कीण केसवो चक्की । केसव चक्की केसव द चक्की केसी अ चक्की अ॥ એટલે બે ચક્રવત થયા પછી પાંચ વાસુદેવ થયા પછી પાંચ ચક્રવતી પછી એક વાસુદેવ પછી એક ચક્રવતી પછી એક વાસુદેવ પછી એક ચકવત પછી એક વાસુદેવ પછી બે ચક્રવતી પછી એક વાસુદેવ અને છેલ્લે એક ચક્રવતીં. આ અવસર્પિણી કાળમાં આ ભરત ક્ષેત્રમાં બાર ચક્રવર્તી નવ વાસુદેવ થયા એવો આ શ્લોકનો(ગાથાનો) અર્થ થતો હતો. અને આ શ્લોકનો અર્થ હરિભકને ખ્યાલ ન આવ્યો. એટલે પાછા ફરી ઉપાશ્રયમાં જઈને પૂછયું કે તે સાધ્વી મહારાજ ! આ શું ચક ચક કરો છો ? ત્યારે સમયના જાણકાર, મર્યાદાના ઉપાસક, પરમાત્માની આજ્ઞાને સમજનારા એવા સાધ્વીજીએ આનો અર્થ ખૂબજ સરળતાથી સમજાવ્યો. પ્રતિજ્ઞાની પકડ રાખનારા એવા હરિભદ્ર બોલ્યા કે છે આથી ! મારી પ્રતિજ્ઞા હતી કે કોઇ વ્યક્તિએ કહેલી વાતનો અર્થ મને ન સમજાય તો તેના શિષ્ય બની જવું તેથી તમે મને તમારો શિક બનાવો. ત્યારે સાધ્વીજી ભગવંતે સમજાવ્યું કે પુરૂષને શિષ્ય કરવાનો સાધ્વીજીનો અધિકાર નથી. અમારા ધર્માચાર્ય શ્રી જિનભટાચાર્ય અહીં ભાઇનોના ઉપાશ્રયમાં બિરાજમાન છે તેમની પાસેથી સાધુ ધર્મની દીક્ષા ગ્રહણ કરીને શિષ્ય બનો. Jan Education w elbrary.org Page #31 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના ત્યારે પૂર્વ ઉપકારી આપ છો તેથી આપ જ મારા ગુરૂ છો તો પણ આપના કહેવાથી હું પૂજ્ય આચાર્ય ભગવંતનો શિષ્ય બનીશ અને શુભ મુહૂર્તે સવૃત્તિ | શાસન પ્રભાવનાની સુંદર પળે સંયમ ગ્રહણ કરીને બન્યા મુનિશ્રી હરિભદ્ર. धर्मबिन्दौ ગુરુસમર્પણ પૂર્વક જૈન દર્શનના અભ્યાસમાં એકતાન બનીને ઉચ્ચ કોટીના આગમોના જ્ઞાતા બન્યા, પણ સાથોસાથ અનુભવજ્ઞાન દ્વારા ધર્મની ભૂમિકાને વધુને વધુ વિકસાવતા ગયા. એમાં જ્ઞાનઅનુભવ દ્વારા વિશિષ્ટ યોગ્યતા જોતાં ગુરુ મહારાજે આચાર્ય પદ આપીને સંઘની જવાબદારીનું સુકાન સોંપ્યું. ધીરે ધીરે સર્વજ્ઞાન સમ્યજ્ઞાન રૂપે પરિણામ પામ્યું. દેવતાધિકિત કેટલાક ઉપનિષદો (રહસ્ય પુસ્તકો) જેમાં આકર્ષણવિઘા, સુવર્ણસિદ્ધિ, પરપુરપ્રવેશ, નભોગમન, આદિ પ્રાપ્ત કરવાનાં સાધનોનું વર્ણન હોય તેવાં પુસ્તકો આ સમયે તેઓને પ્રાપ્ત થયાં પણ કાળની હીનતા તથા જીવોની તે ગ્રહણ કરવાની શક્તિની ખામીને કારણે અગ્નિ તથા જળ જેને હાનિ ન પહોંચાડે એવાં વિવિધ ઔષધોથી નિષ્પન્ન સ્તંભોમાં ભંડાર્યા કહેવાય છે. અધિકારી થયા વિના પ્રાપ્ત થયેલી લબ્ધિઓ-સિદ્ધિઓનો પ્રાય: દુરુપયોગ થાય છે. લબ્ધિઓ એ આત્માની શક્તિ વિશેષ છે. જે ખરા આત્મજ્ઞાનના અભ્યાસકો છે, તેઓ લબ્ધિઆદિ મેળવવા પ્રયત્ન નહિ કરતાં આત્મજ્ઞાન જેથી પ્રાપ્ત થાય તેવાં સાધનોનો આશ્રય લે છે. કારણકે હઠયોગાદિથી પણ કેટલીક હલકા પ્રકારની શક્તિઓ મળે છે, પણ તેથી જીવો તે શકિતઓનો બીજાને ચમત્કાર બતાવવામાં અથવા 'હું'પણાની વૃદ્ધિ કરવામાં દોરવાય છે, અને પોતાનું સાધ્યબિંદુ ભૂલી જાય છે, માટે ખરા આત્મજ્ઞાનના અભ્યાસકો લબ્ધિઓ મેળવવાને ખાસ પ્રયત્ન કરતા નથી. તેમને તેમના યોગાભ્યાસમાં તે મળે છે, તો તેનો અસ્વીકાર પણ કરતા નથી. પણ તેમનું લક્ષ આત્મતત્ત્વ પ્રાપ્તિ તરફ હોય છે. શ્રી હરિભદ્રસૂરિને પણ કેટલીક શકિતઓ મળી હતી. એક પ્રસંગે અત્યંત ક્રોધ વ્યાપી ગયો, ત્યારે આકર્ષણ વિઘા'ના બળે ૧૪ બૌદ્ધોને અંતરીક્ષ માર્ગે ખેંચી મારી નાખવા પ્રવૃત્ત થયા હતા. તેમના ગુરુએ તે સમયે તેમને વારવાથી તે કામ બન્યું નહોતું. ‘આકર્ષણ વિઘા'નો આવો દુરુપયોગ થયો એમ ધારી ઉપર જણાવ્યા પ્રમાણે રહસ્ય વિદ્યાઓ છુપાવી દીધી. એ ક્રોધનો પ્રસંગ આ પ્રમાણે હતો. શ્રી હરિભદ્રસૂરિને હંસ અને પરમહંસ નામના બે ભાણેજ શિષ્ય હતા. તેમણે શ્રી હરિભદ્રસૂરિ પાસે રહી ન્યાય, અલંકાર, તર્ક, ષડ્રદર્શન વગેરેનો સારો અભ્યાસ કર્યો હતો. તે પછી બૌદ્ધદર્શન અવલોકવાની તેમની ઇચ્છા થઇ. કારણકે આ વખતે અનેક રાજાઓએ તે મત અંગીકાર કર્યો હતો અને સ્થળે સ્થળે તે ધર્મના મઠ તથા વિહારો હતા. પ્રખ્યાત ચીની મુસાફર હ્યુએનસાંગ આ વખતે હિંદુસ્તાન આવ્યો હતો, તે પોતાની મુસાફરીના વર્ણનમાં બુદ્ધ ધર્મની આ વખતની જાહોજલાલી પણ દશવિ છે. દક્ષિણ વગેરેમાં જૈનોના પણ રાજા હતા અને જૈનો પણ પોતાના ધર્મની મહત્તા દર્શાવવાને તેટલા જ ઉત્કંઠિત હતા. આથી એક બીજાના સિદ્ધાંતો જાણવાની ઇચ્છા થાય તે સ્વાભાવિક હતું. ચિત્રકૂટથી પૂર્વે કોઇ પ્રખ્યાત વિહારમાં જવા માટે તૈયાર થયા. ગુરૂની આજ્ઞા માગી. શ્રી હરિભદ્રસૂરિએ પરિણામ અનિષ્ટ જોઈ તેમને અનુમતી ન www.janelibrary.org Page #32 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दी १३ આપી. પણ ભાવી પ્રબળ હોવાથી તેઓ બૌદ્ધદર્શન તથા તેમની રહસ્ય વિદ્યાઓ શિખવાના ઉત્સાહમાં ગુરૂની આજ્ઞા ઉપરવટ થઇને પણ ગયા. બૌદ્ધો અને જૈનો વચ્ચે તે સમયે વિચારસહિષ્ણુતા(Tolerance)ની ખામી હતી. આથી હંસ તથા પરમહંસ બૌદ્ધ વિહારમાં બૌદ્ધરૂપે રહ્યા. પોતે જૈન હોવાનું ઘણો સમય કળાવા ન દીધું. હંસ તથા પરમહંસે ખાનગીમાં એક પત્ર પર જૈન મતની દલીલોના ખંડનનું પ્રતિખંડન તથા બીજા પત્ર પર સુગતવાદ (બૌદ્ધધર્મ) નાં દૂષણો લખ્યાં હતાં. તે બન્ને પત્ર ભારે પવનથી ઉડી ગયા. તે કોઇ બૌદ્ધ સાધુએ ગુરૂને સોંપી દીધા. આથી ગુરૂના મનમાં શંકા પડી કે આ કોઇ અહંદુપાસક છે. આ શંકા સાચી છે કે ખોટી છે, તેનો નિર્ણય કરવા તેઓએ ગુરૂ પાસે આવવાના માર્ગમાં દ્વાર આગળ જિનપ્રતિમા આલેખી. ગુરૂ પાસે આવવાનો બીજો માર્ગ ન હતો. જ્યારે તે દ્વાર આગળ જૈન પ્રતિમા જોઇ ત્યારે તેઓ ગુરૂને શંકા પડી તે સમજી ગયા. પોતે બધી વિદ્યાઓ શિખી લીધી હતી. શું કરવું તેના સંબંધમાં જરા વિચાર કરી પાસે પડેલા એક ખડીના કટકા વતી ત્રણ લીંટી કરી, તેને બુદ્ધની પ્રતિમા કલ્પી તે પર પગ મૂકી ગુરૂ સમીપ આવી બીજા વિદ્યાર્થીઓની માફક ભણવા બેઠા. પકડાઇ જવાના ભયને લીધે હવે અહીં રહેવું સલામત નથી એમ ધારી બન્ને ગુપ્ત રીતે ચિતોડ તરફ નાશી ગયા. બુદ્ધપ્રતિમા ઓળંગી ગયા, જિન પ્રતિમાને બદલે બુદ્ધ પ્રતિમા તેઓએ કરી, અને જૈન છતાં બૌદ્ધરૂપે રહી અમારી કેટલીક રહસ્ય વિદ્યાઓ શીખી નાસી ગયા. આ વગેરે કારણોથી તે વિહારાધિકારીઓને કોપ પ્રકટયો, અને પોતાના આશ્રિતરાજાની મદદથી હંસ તથા પરમહંસને પાછા પકડી લાવવા ૧૪૪૪ બૌદ્ધનું સૈન્ય મોકલાવ્યું. હંસ વચમાં જ મરાયો. પરમહંસ ચિતોડ પહોંચીને ગુરૂ સમક્ષ સર્વ હકીકત નિવેદન કરતાં હૃદય ફાટી જવાથી મરી ગયો. આ દુ:ખદાયક બનાવથી શ્રી હરિભદ્રસૂરિને અત્યંત ક્રોધ વ્યાપી ગયો, એટલે સુધી કે ૧૪૪૪ બૌદ્ધોને સમળી રૂપે પાછા ચિતોડમાં આકાશ માર્ગે ‘આકર્ષણ વિદ્યા’થી ખેંચી ઉકળતી તેલની કઢાઇઓમાં નાંખી મારી નાંખવા તત્પર થયા. મનુષ્યમાં જ્યારે ક્રોધ વ્યાપે છે, ત્યારે સારાસારનો તે બીલકુલ વિવેક કરી શકતો નથી. આ વખતે ક્રોધના આવેશથી શ્રી હરિભદ્રસૂરિનાં વિવેકચક્ષુ મિંચાઇ ગયાં, પણ વિવેકચક્ષુને ખોલનારા તેમના ગુરૂ શ્રી જિનભટાચાર્યને આ વૃત્તાંત વિદિત થતાં જ તે સ્થળે પોતાના બે શિષ્યોને ક્રોધના ઉપશમાર્થે મૃદુ વચન અને કેટલીક ગાથાઓ શિખવી સત્વર મોકલ્યા, જે ગાથાઓ સાંભળવાથી તેમનો ક્રોધ શાંત થયો. અને એ ગાથાઓને આધારે શ્રી સમરાદિત્ય ચરિત્રની સવિસ્તર યોજના કરી. એટલુંજ નહિ પણ ગુપ્તવિદ્યા વાપરવાના પ્રાયશ્ચિતરૂપે એ વિદ્યાઓના ગ્રંથો ઉપર જણાવ્યા પ્રમાણે ગુપ્ત ભંડારોમાં મૂકી દીધા અને ૧૪૪૪ બૌદ્ધોને હણવાના સંકલ્પ માત્ર માટે પ્રાયશ્ચિતરૂપે ૧૪૪૪ ગ્રન્થોની રચના કરીને કર્મની નિર્જરા કરી. ધર્મના કાર્ય માટે કરાતું અપકૃત્ય તે અપકૃત્ય નથી એ માન્યતા ભૂલ ભરેલી છે, તે આ ઉપરથી સહજ સમજાશે. જે ગાથાઓ સાંભળવાંથી શ્રી હરિભદ્રસૂરિનો ક્રોધ શાન્ત થયો તે નીચે પ્રમાણે છે. પ્રસ્તાવના १३ www.jainlibrary.g Page #33 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दी પ્રસ્તાવના સમરાદિત્ય સંક્ષેપ ગાથા गुणसेण अगिसम्मा सिहा गंदा य तह पिआ पुत्ता । सिहि जालिणीसुओ, धण धणसिरि मो अ पइ भज्ज । जय विजया य सहोयर, धरणो लच्छि य तह पई भज्जा । सेण विसेणा पित्तअ, उत्ता जमंमि सत्तमए । गुणचंद वाणमंतर, समराइच्च गिरिसेण पाणो ओ। एगस्स तओ मुक्खोऽणतो बिअस्स संसारो ॥ जह जलइ जलं लोए, कुसत्थपवणाहओ कसायग्गि । तं जुतं न जिणवयणअमियसित्तोवि पज्जलइ॥ અર્થાત્ - (૧)ગુણસેન નામે એક રાજા હતો, તેણે અગ્નિશમાં નામે એક તાપસને પારણાનું નિમંત્રણ કર્યું, પણ પ્રમાદયોગે એને પારાગુ કરાવવું વીસરી ગયો; આથી અગ્નિશર્માના અંતરમાં વૈરભાવ પ્રગટયો, આ પહેલો ભવ. (૨)બીજે ભવે અગ્નિશર્મા વિદ્યુત કુમારમાં ઉપજ્યો, ગુણસેન સૌધર્મ દેવલોકમાં દેવ થયો. (૩)ત્યાંથી ત્રીજે ભવે ગુણસેન સિંહરાજા થયો, અગ્નિશર્મા તેનો આણંદ નામે પુત્ર થયો, જેણે પૂર્વભવના વૈરભાવને કારણે પિતાને વિષ દઈ માર્યો. (૪)ત્યાંથી આવી ચોથે ભવે ગુણસેન ત્રીજા સ્વર્ગે અને અગ્નિશમ પહેલી નરકમાં ઉત્પન્ન થયો. (૫)ત્યાંથી આવી પાંચમા ભવે ગુણસેનનો જીવ શિખી નામે પુત્ર થયો, અને તે અગ્નિશમનો જીવ જે જાલિની નામે માતા થઇ હતી તેના પેટે અવતર્યો. આ ભવમાં માતાએ પુત્રને પૂર્વના વૈરભાવને કારણે વિષથી માર્યો. (૬)ત્યાંથી આવી છકે ભવે ગુણસેનનો જીવ પાંચમા સ્વર્ગે અને અગ્નિશર્માનો જીવ બીજી નરકે ઉત્પન્ન થયો. (૭)ત્યાંથી આવી સાતમા ભવે ગુણસેનનો જીવ ધન્યકુમાર નામે શેઠપણે અને અગ્નિશમનો જીવ ધનશ્રી નામે તેની સ્વીપણે ઉપજો. પૂર્વ વૈરને લઇ સ્ત્રીએ પતિને માર્યો. (૮)ત્યાંથી આવી આઠમા ભવે ગુણસેનનો જીવ સાતમા સ્વર્ગે અને અગ્નિશર્માનો જીવ ત્રીજી નરકે ઉત્પન્ન થયો. (૯)ત્યાંથી આવી નવમા ભવે ગુણસેનનો જીવ જય નામે અને અગ્નિશર્માનો જીવ વિજય નામે તેના ભાઈપણે ઉપજ્યો, અહીં પૂર્વના વૈરને લઈને વિજયે જયને પીડા ઉપજાવી. (૧૦)ત્યાંથી આવી દશમા ભવે ગુણસેનનો જીવ નવમા કલ્પ વિમાનવાસી દેવ થયો, અગ્નિશમનો જીવ ચોથી નરકે ગયો. (૧૧)ત્યાંથી આવી અગ્યારમા ભવે ગુણસેન ધારણ નામે શેઠ થયો, અને અગ્નિશર્મા લક્ષ્મી નામે તેની ભાર્યા થઇ, જેણે પતિને પૂર્વ વૈર લઇ રંજાડયો. (૧૨)માંથી એવી બારમા ભવે ગુણસેન અને અગ્નિશમાં અનુક્રમે અગ્યારમાં કલ્પ અને પાંચમી નરકે ઉપજ્યા. WWWnelibrary Jan Education International Page #34 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १५ (૧૩)ત્યાંથી આવી તેરમા ભવે ગુણસેન અને અગ્નિશમ અનુક્રમે સેન, વિષેણ નામે બે પિત્રાઇ ભાઇ થયા. જેમાં વિષેણે સેનને પૂર્વ વૈરયોગે માર્યો. (૧૪)ત્યાંથી આવી ચૌદમા ભવે ગુણસેન નવમા ગ્રેવેયક અને અગ્નિશમાં છઠ્ઠી નરકે ઉત્પન્ન થયો. (૧૫)ત્યાંથી આવી પંદરમાં ભવે ગુણસેન, ગુણચંદ્ર નામે વિધાધર થયો, અને અગ્નિશર્માએ વાણવ્યંતર થઇ પૂર્વના વૈરને લઇ ગુણચંદ્રને પીડા ઉપજાવી. (૧૬)ત્યાંથી આવી સોળમા ભવે ગુણસેનનો જીવ સર્વાર્થસિદ્ધ વિમાને કલ્પાતીત દેવ થયો, અને અગ્નિશમનો જીવ સાતમી નરકે ગયો. (૧૭)માંથી આવી સતરમા ભવે ગણસેન સમરાદિત્ય નામે રાજ થયો, અને અગ્રિામ ગિરિસેન નામે ચાંડાળ થયો. શ્રી સમરાદિક સર્વજ્ઞ અને સર્વદશી પ્રસ્તાવના થઇ સિદ્ધ થયા, અને ચાંડાળ અનંત સંસાર રઝળ્યો. આ પ્રમાણે ક્રોધનું ફળ અતિ દારૂણ છે. કુવાસનાવાળા જીવને ઉત્પન્ન થયેલો કષાયરૂપી અગ્નિ સમતારૂપી જળથી શમી જાય છે, અને તું જિનપ્રભુના વચનરૂપી અમૃતથી સિંચાએલો છે, છતાં તારો ક્રોધાગ્નિ શાંત થતો નથી એ આશ્ચર્યની વાત છે. માટે હે હરિભદ્ર ! ક્રોધને કાઢી નાખ અને આ બૌદ્ધોને મારવાનો સંકલ્પ તું છોડી દે. આ શબ્દોથી તેમના મન પર સુંદર અસર થઈ અને તેઓ ઉપશાંત બન્યા. આ ગાથાઓને આધારે શ્રી હરિભદ્રસૂરિએ માગધીમાં સમરાઇચ્ચ કહા–સમરાદિત્યકથા નામનો ગ્રન્થ લખ્યો છે. જે વૈરાગ્ય રસથી ભરપૂર છે. તેના ઉપરથી સંસ્કૃતમાં શ્લોકબંધ ગ્રન્થ રચવામાં આવ્યો છે અને ગુજરાતીમાં પણ સમરાદિત્ય કેવળીનો રાસ રચવામાં આવ્યો છે. શ્રીમદ્ હરિભદ્રસૂરિએ ૧ ગ્રન્થો રઆ છે, પણ તેટલા હાલ મળી આવતા નથી, તેમાંના આશરે ૫૦-૬૦ જુદે જુદે સ્થળે મળી આવે છે. મુસલમાની વખતમાં, તેમાં પણ મહમદ ગઝની અને અલ્લાઉદીનની ચડાઇ વખતે હિંદુમંદિરોને શોષાવું પડ્યું હતું, તેમ જૈનમંદિરો તથા પુસ્તકોની પણ ખુવારી થઈ હતી. અથવા મૂળ ગ્રન્થોની ઝાઝી પ્રતો ન લખાઇ હોય અને જે લખાઇ હોય તે અમુક અપ્રસિદ્ધ સ્થળે રહી હોય, અને ફરીથી તે લખાય તે પહેલાં તેના પૌગલિક સ્વભાવને લીધે જીર્ણ થઇ નાશ પામી હોય તો તે પણ બનવા જોગ છે. જે ગ્રન્થો હાલ મળી આવે છે તેમના નામ નીચે પ્રમાણે છે. (૧)શ્રી દશવૈકાલિક લઘુવૃત્તિ (૨)શ્રી દશવૈકાલિક બૃહદવૃત્તિ (૩)શ્રી નંદીસૂત્ર લઘુવૃત્તિ (૪)શ્રી આવશ્યક સૂત્ર ઉપર શિહિતા ટીકા(બ્રહવૃત્તિ) (૫)શ્રી પ્રજ્ઞાપના પ્રદેશ વ્યાખ્યા(લઘુવૃત્તિ) (૬)શ્રી જંબુદ્વીપ સંગ્રહણી (૭)શ્રી જંબુદ્વીપ પ્રજ્ઞપ્તિ ટીકા (૮)શ્રી ચૈત્યવંદન વૃત્તિ (૯)શ્રી લલિત વિસ્તરા(ચૈત્યવંદન બૃહ વૃત્તિ) (૧૦)શ્રી કપૂરાભિધ સુભાષિત કાવ્ય (૧૧)શ્રી ધૂર્વાખ્યાન (૧૨)શ્રી મુનિપતિ ચરિત્ર (૧૩)શ્રી સમરાદિત્ય ચરિત્ર (૧૪)શ્રી પંચવસ્તુ, સ્વોપજ્ઞવૃત્તિ (૧૫)શ્રી પંચસૂત્ર સ્વપજ્ઞવૃત્તિ (૧૬)શ્રી અટક (૧૭)શ્રી ષોડશક (૧૮) શ્રી પંચાશક (૧૯)શ્રી શ્રાવકધર્મવિધિ (૨૦)શ્રી ધર્મબિંદુ (૨૧) શ્રી યોગબિંદુ. (૨૨)શ્રી યોગદષ્ટિ સમુચ્ચય સ્વોપજ્ઞવૃત્તિ (૨૩)શ્રી યોગવિંશતિ (૨૪) શ્રી ન્યાય પ્રવેશક સૂત્રવૃત્તિ (૨૫) ન્યાયાવતાર વૃત્તિ (૨૬)ન્યાયવિનિશ્ચય (૨૭) ધર્મસંગ્રહાણી (૨૮) વેદબાહ્યતાનિરાકરણ (૨૯) વદર્શન સમુચ્ચય (૩૦) દર્શની (૩૧) અનેકાંતવાદપ્રવેશ (૩૨) અનેકાંતજયપતાકા સ્વપજ્ઞવૃત્તિ (૩૩) લોકતસ્વનિર્ણય Jan Education International www.janelibrary.org Page #35 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ પ્રસ્તાવના (૪) ઉપદેશપદ (૩૫) અનેકાંતપ્રઘટ્ટ (૩૬) લઘુક્ષેત્રસમાસ (૩૭) તત્ત્વાર્થ લઘુવૃત્તિ (૩૮) શાસવાતસમુચ્ચય સ્વોપજ્ઞવૃત્તિ (૩૯)જ્ઞાનાદિય પ્રકરણ (૪૦) દર્શન સત્તરી (સમ્યકત્વસંતતિકા) (૪૧) દેવેંદ્રનરકેંદ્ર પ્રકરણ (૪૨) યતિદિનકૃત્ય (૪૩)યોગશતક (જ)લગ્નશુદ્ધિ (૪૫) સર્વજ્ઞસિદ્ધિ (૪૬) સંબોધ પ્રકરણ (૪૭) શ્રી અનુયોગવાર સૂત્ર લઘુવૃત્તિ, ઇત્યાદિ (૪૮)સંસારદાવા સ્તુતિ (૪૯) વ્યવહારકલ્પ (૫૦) પ્રતિકાકલ્પ (૫૧)દ્વિજવદનચપેટા (૫૨) ક્ષમાવલિબીજ (૫૩) જ્ઞાનપંચકવિવરણ (૫૪) વીરસ્તવ (૫૫) શ્રાવકપ્રજ્ઞપ્તિટીકા (૫૬) પ્રશમરતિટીકા (૫૭)વીરાંગદ કથા (૫૮) કર્મસ્તવવૃત્તિ (૫૯) લઘુ સંગ્રહણી (૬૦) જીવાભિગમ લઘુવૃત્તિ (૬૧) મહાનિશીથમૂળ (ઉત્કૃત) ઇત્યાદિ. આ સિવાયના શ્રીમદ્ હરિભદ્રસૂરિના રચેલા બીજા પણ ગ્રન્થો હોવા જોઈએ. પણ જે જે હાલ ઉપલબ્ધ થાય છે તેમનાંજ નામ અત્રે આપવામાં આવેલાં છે. ગ્રન્થોની સંખ્યાના સંબંધમાં ત્રણ જુદા મત છે. કેટલાક કહે છે કે તેમણે ૧ ગ્રન્થો રઆ, કોઇ મત પ્રમાણે તેમણે ૧૪૦ ગ્રન્યો રચ્યા અને ત્રીજા મત પ્રમાણે તેમણે ૧૪% ગ્રંથો રચ્યા છે. તે ગ્રન્થોની સંખ્યા ઓછામાં ઓછી ૧૪જી ની છે, એ બાબત તો સર્વને સંમત છે. (૧)શ્રીષદર્શનસમુચ્ચયની તકરહસ્ય દીપિકા નામની ટીકાના રચનાર વિ.સં.૧૫મા સૈકામાં થયેલા શ્રી ગુણરત્નસૂરિ શ્રી હરિભદ્રસૂરિના સંબંધમાં લખે છે કે : - વાર્તાકાતHહયશનિવનાનિતન/ઝનૂપIC: શ્રીહમિદ્રસૂરિ | જેમણે ૧૪જી શાસ્ત્રો રચી જગતના જીવોપર ઉપકાર કર્યો છે, એવા શ્રી હરિભદ્રસૂરિ. (૨)શ્રી રાજશેખરસૂરિ, જેમણે ૧૪૦૫માં ચતુર્વિશતિ પ્રબંધ રઓ છે, તેઓ આ પ્રબંધમાં શ્રીમને ૧૦ ગ્રન્થના રચનાર તરીકે ઓળખાવે છે. (૩)શ્રી રત્નશેખરસૂરિ જેમણે વિ.સં.૧૪૯૬ માં શ્રાદ્ધપ્રતિક્રમણ ઉપર અર્થદીપિકા લખી છે, તેઓ એ સૂત્રની ૪૭ મી ગાથાની વૃત્તિમાં લખે છે કે ૧ પ્રકરણતશ્રીહમિદ્રસૂથોડOાદુર્લનિતવિતાયામ્ ૧૪ પ્રકરણના રચનાર શ્રી હરિભદ્રસૂરિ પણ લલિતવિસ્તરામાં કહે છે. (૪)સમરાદિત્યરાસમાં ૧ પ્રકરણના રચનાર તરીકે ઓળખાવ્યા છે. (૫)ઉપદેશપ્રાસાદમાં પણ ઉપર પ્રમાણે છે. (૬)પ્રભાવકચરિત એ નામના ગ્રન્થમાં તેના રચનાર શ્રી ચંદ્રપ્રભસૂરિ શ્રી હરિભદ્રસૂરિનું ચરિત્ર લખતાં જણાવે છે કે : - પુદ ૫ શતોનમુઝપીમાનું Fાળાનkasumજ પાતે ઉગ્ર બુદ્ધિવાળાએ વળી ૧૪ પ્રકરણો રચ્યાં. આમ ત્રણ જુદા મત છે, પણ તેમણે ૧૦ ગ્રન્યો આ એ બાબત તો સર્વને સંમત છે. ઉપર જણાવેલ ગ્રન્યો શ્રી હરિભદ્રસૂરિના છે. તેના પુરાવા તરીકે આપણે જણાવીશું કે ગ્રન્થના છેવટના શ્લોકમાં કેટલેક સ્થળે તેમનું નામ આપવામાં આવ્યું ત્યાં મોટે ભાગે ‘વિરદ' એ શબ્દ મૂકવામાં આવ્યો છે. અને વિરહાંકવાળા બધા ગ્રન્યો શ્રી હરિભદ્રસૂરિના રચેલા છે, એ નિસંશય છે, કારણકે નવાંગી For Private & Personal use only www.jane brary.org Page #36 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १७ વૃત્તિકાર શ્રી અભયદેવસૂરિ, જે વિ.સં. બારમા સૈકામાં વિદ્યમાન હતા, તે પંચાશક ઉપરની વૃત્તિમાં લખે છે કે : - ૪ ૨ વિજ્ઞ કૃતિ સિતાંવશ્રીહરિષદ્રાવાર્થમ્ય તેલં કૃતિ | અહિં જે ‘વિરહ’ શબ્દ મૂકવામાં આવ્યો છે, તે જણાવે છે કે ગ્રન્થ સિતાંબર (શ્વેતાંબર) શ્રી હરિભદ્રસૂરિએ રચેલો છે. શ્રી મુનિચંદ્રસૂરિ જેમણે આ પ્રસ્તુત ગ્રન્થ ધર્મબિન્દુ ઉપરાંત લલિતવિસ્તરા, ઉપદેશપદ, યોગબિંદુ આદિ ઉપર ટીકા રચેલી છે, તેઓ લલિતવિસ્તરાની ટીકામાં લખે છે કે : —૪ વિજ્ઞ રૂતિ યાનિીમહત્તાધર્મમૂનોરાપાર્યમિત્રસ્યંતિ । આ લલિતવિસ્તરામાં જે વિરહાંક છે તે યાકિની મહત્તરાના ધર્મસૂનુ (ધર્મ પુત્ર) શ્રી હરિભદ્રસૂરિનો છે. તેમજ પ્રભાવક ચરિત્રમાં પણ શ્રી ચન્દ્રપ્રભસૂરિ જણાવે છે કે :– અતિશયફ્રૂયામિમ્યશિષ્યવ્રુયવિહોર્નિમોળ તમરેઠ: । નિષ્નઋતિમિત્ત સંવ્યપાત્નમસ્તાં વિપવેન યુતાં સાં સ મુછ્યું: III સારા પુરૂષોમાં મુખ્ય એવા શ્રી હરિભદ્રસૂરિએ પોતાના હૃદયને અતિશય પ્રિય લાગતા એવા બે શિષ્યોના વિરહની ઉર્મિને લીધે પોતાની સમસ્ત કૃતિઓ ‘વિરહ’ શબ્દ સહિત કરી છે. આ વિરહાંક શબ્દ જેમાં આવે છે તેવા કેટલાક ગ્રન્થોનો છેલ્લો શ્લોક આપણે જોઇએ. વીરસ્તવમાં છેલ્લી સ્તુતિના અંતે મુર્ત્ત અંગે મયવિĒ તસ્સ નારૂં વિ વીરે સૂત્રને તેમજ મદનનો જેને વિરહ છે (કામથી રહિત છે) એવા એ સૂત્રના નાથ શ્રી વીર પ્રભુને હું વાંદુ છું. સંસારદાવાની સ્તુતિમાં મવિહવં ટે િમે નિ સારૂં હે દેવી ! મને એવું ઉત્તમ વરદાન આપ કે મારા ભવનો વિરહ થાય, અર્થાત્ મારે ફરી જન્મ લેવા ન પડે. અષ્ટકના છેલ્લા શ્લોકમાં અષ્ટાવ્યપ્રવાળું ત્વા યત્નુંયમનિતમ્ । વિજ્ઞાત્તેન પાપસ્થ મરંતુ સુદ્ધિનો નના: । આ અષ્ટક રચવાથી જે પુણ્ય પ્રાપ્ત થયું તે પુણ્ય વડે પાપનો વિરહ-વિયોગ થઇ જન સમૂહ સુખી થાઓ. વળી શાસ્રવાર્તાસમુચ્ચયના છેલ્લા આઠમા સ્તબકને અંતે ભૃત્વા પ્રણમેતઘવવામં વિવિવિ મયા રાતમ્}મવિહવીગનમનાં તમતાં મળ્યો નમસ્તેન આ શાસ્રવાર્તા સમુચ્ચય રચવાથી જે કાંઇ પુણ્ય પ્રાપ્ત થયું તેને લીધે ભવ્ય જીવો પાપરહિત સંસારવિરહ મોક્ષનું બીજ (બોધિબીજ) પામો. પ્રસ્તુત ગ્રન્થના (ધર્મબિન્દુના) છેવટના ભાગમાં પણ વિરહ શબ્દ મૂકેલો છે. હવે આ વિરહ શબ્દ શું સૂચવે છે તે આપણે વિચારીએ. તેનું એક કારણ તો ઉપર આપણે વિચારી ગયા કે તેમના બે પ્રિય શિષ્ય અને ભાણેજ હંસ અને પરમહંસના વિરહથી થયેલું દુ:ખ સૂચવવા તે વિરહ શબ્દ પોતાના ગ્રન્થોને અંતે મૂકેલો લાગે છે. (૨) સર્વશનો, સર્વદર્શીનો અથવા પરમજ્ઞાનીનો વિરહ થવાથી પરમજ્ઞાન પામવા યોગ્ય સામગ્રીનો વિરહ તેમને લાગ્યો હોય અને તેથી આ વિરહ પ્રસ્તાવના १७ www.jainellbrary.org/ Page #37 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ શબ્દ મૂક્યો હોય. (૩) વિરહ શબ્દ કોઇવાર ભવની પાછળ, કોઇવાર મદનની પાછળ, કોઇવાર પાપની પાછળ એમ મૂકવામાં આવ્યો છે, તેથી એ સૂચિત થાય છે કે સ્વપરને મદન, ભવ અને દુ:ખનો વિરહ થાઓ એવી આશિષ પણ હોય. વિષયના અર્થને બંધ બેસતી રીતે શોભે તેવી રીતે જ્યાં વિરહ શબ્દ મૂકવો યોગ્ય લાગ્યો, ત્યાં તેમણે મૂક્યો છે. અને કેટલાક ગ્રન્થોમાં છેલ્લી ગાથા કદાચ લોપ પણ થઇ ગઇ હોય, છતાં વૃદ્ધ સંપ્રદાયથી જે જે ગ્રન્થો શ્રી હરિભદ્રસૂરિના માનવામાં આવેલા છે તેમના નામ ઉપર આપેલાં છે. પ્રસ્તાવના હવે આ ૧૪૦-૧૦-૧૪ પ્રકરણો લખ્યા પછી આ ગ્રન્થોનો વિસ્તાર (ફલાવો) શી રીતે કરવો તે સંબંધમાં વિચાર કરતાં શ્રી હરિભદ્રસૂરિને એક કાર્પાસ નામનો ગરીબ વાણીઓ મળી આવ્યો. આ મનુષ્ય આ જ્ઞાનના વિસ્તારના કામમાં ઉપયોગી થશે એમ શકુન વગેરેથી જાણવાથી તેમણે તેને જૈન ધર્મનો વિશેષ બોધ આપ્યો અને પોતાનો આ પુસ્તકો લખવાનો ઉદ્દેશ જણાવ્યો. તેણે કહ્યું “મારી પાસે ધન નથી, અને તે કામ હું શી રીતે કરી શકું ?' ગુરૂએ કહ્યું “ધર્મ કૃત્યથી તને પુષ્કળ ધન મળશે.” ત્યારે તેણે કહ્યું “જો આમ થાય તો તો હું અને મારા સ્વજનો પ્રભુની વાણી ફેલાવવામાં પુરતો પ્રયત્ન કરીશું.” દ્રવ્ય, ક્ષેત્ર, કાળ, અને ભાવ વિચારી શ્રી હરિભદ્રસૂરિએ કહ્યું : “આજથી ત્રણ દિવસે એક પરદેશી વેપારી આવશે તેની પાસે તારે પ્રથમ જઇ સર્વ વસ્તુઓ ખરીદી લેવી, તેમાંથી તને પુષ્કળ ધનનો લાભ થશે. મેં અનેક પુસ્તકો રચ્યા છે, તે તે ધન વડે તારે લખાવવા અને સાધુઓને તારે તે આપવા અને જેમ ફેલાવો થાય તેમ કરવું.” તેણે પણ ગુરૂવચન ઉપર વિશ્વાસ રાખી તે પ્રમાણે કર્યું અને પુષ્કળ ધન પ્રાપ્ત કર્યું, જેના વડે તેણે તે તે ગ્રન્થોની અનેક પ્રતો લખાવી અને બહુ સારો ફેલાવો કર્યો. તેણે ચોરાશી જિન મંદિર બંધાવરાવ્યાં. કેટલાંક જૂનાં પુસ્તકો જે કાળવાશથી જીર્ણ થઈ ગયાં હતાં, તેનો પણ પુનરૂદ્ધાર તે કાર્પાસ નામના વણિકે કર્યો.. આ પ્રમાણે જ્ઞાનનો વિસ્તાર કરવાનો તેમણે ઉત્તમોત્તમ પ્રયાસ આદર્યો હતો. તેમના જીવનના સંબંધમાં જેટલી હકીકત મળી, તે ઉપરથી આ લેખ લખવામાં આવ્યો છે, કયે સ્થળે ચાતુર્માસ કર્યા, જ્યાં કયાં વિહાર કર્યો, કોના કોના પ્રસંગમાં આવ્યા, તથા બીજી અનેક બાબતો સંબંધી આપણને કાંઇ પણ મળી શકતું નથી કેટલા વર્ષે કાળધર્મ પામ્યા, તે પણ આપણે જાણી શકતા નથી તેમના ચરિત્રલેખક શ્રી ચંદ્રપ્રભસૂરિ છેવટમાં એટલું જણાવે છે કે શ્રુતશાસ્ત્રથી પોતાનો કાળ સમીપ છે, એમ ધારી તેમણે અનશન કર્યું અને છેવટે સમાધિમરણ પામી સ્વર્ગગમન કર્યું. આવા જૈન ધર્મના એક સ્તંભરૂપ મહાન સૂરિના ચરિત્રના સંબંધમાં આપણને બહુ જ ઓછું જાણવા મળે છે, એ ખરેખર ખેદની વાત છે. છતાં | ૨૮ તેમના ગ્રન્થોના વાંચનથી એટલું તો કહી શકાય કે તે કદાગ્રહી નહિ, પણ સત્યના ઉપાસક હતા. અને જે જે અપેક્ષાએ જ્યાં જ્યાં સત્ય રહેલું હોય તે જણાવવાને તેઓ પ્રવૃત્ત થતા હતા. તેઓ દઢ પ્રતિજ્ઞાવાળા હતા. પોતાની પ્રતિજ્ઞા પાળવાથી માનભંગ થશે, તેની પણ દરકાર નહિ કરતા સત્ય ટેકને તેઓ For Private & Personal use only Page #38 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ પ્રસ્તાવના વળગી રહ્યા અને તે કારણથી જ તેમણે જૈન ધર્મ અંગીકાર કર્યો હતો. તેમણે એક સ્થળે કહ્યું છે કે : पक्षपातो न मे वीरे न द्वेष: कपिलादिषु । युक्तिमद्वचनं यस्य तस्य कार्य: परिग्रहः ॥ મને વીર તરફ પક્ષપાત નથી, તેમજ કપિલ આદિ તરફ દ્વેષ નથી. જેનું વચન યુક્તિયુક્ત લાગે તે ગ્રહણ કરવું જોઇએ. આ તેમની સત્ય તરફની પ્રીતિનું સ્મરણ કરી આ ચરિત્ર સમાપ્ત કરવામાં આવે છે. આ લેખ ધર્મબિંદુની જૂની કોપીના આધારે લખેલ છે. સાથો સાથ અમારા પરમ ઉપકારી દાદા ગુરૂદેવ પન્યાસજી શ્રી ભદ્રકવિજયજી મહારાજા છે. જેઓને પૂજ્યપાદ હરિભદ્રસૂરીશ્વરજી મહારાજા લિખિત ગ્રન્થો પ્રત્યે અવિહડ પ્રેમ હતો. પોતે જ કહેતા કે મૈત્રીનો રસપાન કરાવનારા પૂજ્ય હરિભદ્રસૂરિ મહારાજનો મહાન ઉપકાર છે કે જેમણે દરેક તત્વનો સમન્વય કરવાની કળા બતાવીને જીવમાત્ર પ્રત્યે મૈત્રીભાવને ટકાવવાની કળા આપી ધર્મનું મૂળ જે મૈત્રીભાવ છે તે સમજાવ્યો. જેથી પૂજ્ય પંન્યાસજી ભગવંત મૈત્રીના મહાઉપાસક બન્યા. વર્તમાન કાળમાં જે પુણ્ય પુરૂષના ગ્રન્થો આપણને જીવન જીવવા માટે માર્ગદર્શક ઉપકારક થઇ રહ્યા છે તે પૂજ્ય પુનિત મહાત્મા હરિભદ્રસૂરીશ્વરજી મહારાજાના ચરણોમાં કોટી કોટી વંદના.” આ.ભ.શ્રી હરિભદ્રસૂરિમહારાજનો સમય. આ.ભ.શ્રી હરિભદ્રસૂરિમહારાજના સમય વિષે વિદ્વાનોએ વિવિધ રીતે વિચારણા કરેલી છે. તેમાં બે વિચારણા મુખ્ય છે. વિ.સં.૧૩૩૦માં પ્રબન્યચિન્તામણિની રચના કરનાર આચાર્ય મેરૂતુંગસૂરિએ તેમણે રચેલા વિચારશ્રેણિ નામના ગ્રંથમાં એક ગાથા ઉદ્ધત કરેલી છે. તેમાં જણાવ્યું છે કે - पंचसए पणसीए विक्कमकालाओ झत्ति अत्थमिओ । हरिभद्दसूरिसूरो भवियाणं दिसउ कल्लाणं ।। “વિક્રમથી ૫૮૫ મા વર્ષે હરિભદ્રસૂરિ રૂપી સૂર્ય અસ્ત થઇ ગયો. તે હરિભદ્રસૂરિ ભવ્ય જીવોનું કલ્યાણ કરો.” આ ગાથાને આધારે પરંપરાનુસારી ઘણા વિદ્વાનો આ.શ્રીહરિભદ્રસૂરિ મહારાજનો સમય વિક્રમ સંવતું ૫૮૫ સુધી નિશ્ચિત કરે છે. બીજા કેટલાક આધુનિક સંશોધકોનું કહેવું છે કે અનેકાન્ત જયપતાકાની સ્વોપજ્ઞટીકામાં ચતુર્થ અધિકારમાં શક્વાર્થતત્ત્વવત્ ભતૃહરિ:, તેથી પૂર્વાવાર્યધર્મપાન-ફ્રીત્યરમિ: એવો ઉલ્લેખ મળે છે. શાસ્ત્રવાર્તાસમુચ્ચયના ૮૫મા શ્લોકની ટીકામાં માહ ૨ વુમારિભાષિક તથા ૨૯૬માં બ્લોકની ટીકામાં સૂમ બુદ્ધિના સાન્તાક્ષર એવો ઉલ્લેખ મળે છે. એ જોતાં વાક્યપદયના કર્તા ભતૃહરિ,મીમાંસાશ્લોકવાર્તિકના કર્તા મીમાંસક કુમારિલભટ્ટ, પ્રમાણવાર્તિક તથા પ્રમાણવિનિશ્ચય આદિ અનેક ગ્રંથોના રચયિતા બૌદ્ધઆચાર્ય ધર્મકીર્તિ, તથા તેમના ગુરુ ધર્મપાલ, તથા તત્વસંગ્રહ આદિના રચયિતા બૌદ્ધઆચાર્ય શાંતરક્ષિત આદિના સમય વિષે ભારતમાં તથા અન્ય દેશોમાં જે ઉલ્લેખો થયા છે તેને લક્ષમાં લેવા જ પડે. બૌદ્ધઆચાર્ય શાંતરક્ષિત છેલ્લાં છેલ્લાં ભારતમાંથી For Private & Personal use only Page #39 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ૨૦ પ્રસ્તાવના ભોટ(ટિબેટ) દેશમાં ગયા હતા અને ત્યાં તેમનો સ્વર્ગવાસ થયો હતો. આ બધાનો તેમની પરંપરામાં પણ ઇતિહાસ હોય છે. આ બધાના સમયની ચર્ચા દેશ-પરદેશના વિદ્વાનોએ ઘણે સ્થળે કરેલી છે. હમણાં જ યુરોપમાં ઓસ્ટ્રીયાના વિયેનાના વિદ્વાન હૈલ્યુટ કેસરે એક નિબંધમાં વિસ્તારથી કરેલી ચર્ચા અમારા જોવામાં આવી છે, ધર્મોત્તર-શતરતિ-કમલશીલ વિષે આ નિબંધ છે. જાપાનના Narita નારીટા શહેરની Naritasan Institute તરફથી ઇસ્વીસન ૧૯૯૨ માં પ્રકાશિત થયેલા પુસ્તકમાં આ નિબંધ છપાયો છે. આવી તો ઘણી ઘણી ચર્ચાઓ વિદ્વાનોએ કરેલી છે. એ જોતાં આ.શ્રી હરિભદ્રસૂરિમહારાજનો સમય વિકમની આઠમી શતાબ્દીમાં કદાચ માનવો પડે. છતાં એક વાત છે. વિદ્વાનોની આ ચર્ચાઓમાં ભિન્નભિન્નતા પણ જોવા મળે છે. એટલે એ વિદ્વાનોએ રજુ કરેલા પ્રમાણો તથા સંભાવનાઓની પુરી ચકાસણી કર્યા પછી જ કોઇ નિષ્કર્ષ ઉપર આવી શકાય. વળી એક વાત એ પણ ધ્યાનમાં લેવી પડે તેમ છે કે નંદીચૂર્ણિની રચના આચાર્ય ભગવાન જિનદાસગણિમહત્તરે શકસંવત્ પ૯૮ (વિક્રમ સંવત્ ૭૩૪) માં કરેલી છે એમ જેસલમેરની નંદિસૂત્રચૂર્ણિની તાડપત્રી પ્રતિ (કમાંક ૪૧૦) ના અંતમાં જણાવેલું છે. તે તે ગ્રંથ ઉપરની ચૂર્ણિની છાયા તે તે ગ્રંથ ઉપરની હારિભદ્રીવૃત્તિમાં અતિ સ્પષ્ટ રીતે જોવા મળે છે. એટલે આના ઉપરથી એમ લાગે છે કે આ.શ્રી હરિભદ્રસૂરિ મહારાજ વિક્રમના આઠમાં શતકમાં વિદ્યમાન હતા. એટલે આ બધા વિશે મારી રીતે સ્વતંત્ર વિચારણા કરવાની મારી ઘણી ઇચ્છા હોવા છતાં અત્યારે આ ગ્રંથના પ્રકાશન પૂર્વે મારા પાસે સમય તથા સામગ્રી ન હોવાથી બીજા કોઇક પ્રસંગે આ વિષે વિચારણા કરવા ભાવના છે. અત્યારે તો બે વિદ્વાન મહાનુભાવોએ આ વિષે જે વિચાર્યું છે તે રજુ કરીને સંતોષ માનું છું. અમદાવાદની નાગજી ભૂધરની પોળથી પ્રકાશિત થયેલા વૃત્તિ સહિત ધર્મબિન્દુના હિંદીભાષાંતરની હિંદી પ્રસ્તાવનામાં સ્વ.દર્શનવિજયજી મહારાજે(ત્રિપુટી) નીચેના વિચારો રજુ કર્યા છે. आ० हरिभद्रसूरिजीका समय: अब हम उनके समयके विषयमें जो जो मत प्रवर्तित है उस पर दृष्टि डाल दें और उसमें क्या तथ्य है उसका विचार करें। आ० हरिभद्रसूरिजीके समयके विषयमें विद्वानोमें काफी ऊहापोह हो चूका है। उसमें खास दो मत उल्लेख्य है। एक मतके मुताबिक उनका स्वर्गगमनकाल वि.सं.५८५ बताया जाता है, जिसके प्रमाण इस तरह देते हैं- १. 'पट्टावली' ग्रन्थोंमें यह गाथा मिलती है पंचसए पणसीए, विक्कमकालाओ झत्ति अत्थमिओ। हरिभद्दसूरिसूरो, भवियाणं दिसउ कल्लाणं ।। 1.On the relationship between Dharmottara, Santaraksita and Kamalasila by Helmut KRASSER. Tibetan Studies, Proceedings of the 5th Seminar of the International Association of Tibetan Studies, NARITA (JAPAN)1989. pp. 150-158. २"शकराज्ञो पंचसु वर्षशतेषु व्यतिक्रान्तेषु अष्टनवतेषु नंद्यध्ययनचूर्णी समाप्ता इति ।" - नन्दीचूर्णि पृ० ८३ ॥ To For Private www Personal use only . library.org Page #40 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबन्दी २१ - वि.सं. ५८५ में हरिभद्रसूरि स्वर्गस्थ हुए। वे भव्य मनुष्योंका कल्याण करो । २. आ० धर्मघोषसूरि 'दुस्समकालसमणसंघथयं' की अवचूरिमें लिखते हैं " सत्यमित्र ७ हारिल ५४ ॥ पंचसए पणसीए, विक्कमकालाओ झत्ति अत्थमिओ । हरिभद्दसूरिसूरो, भवियाणं दिसउ कल्लाणं ॥ जिनभद्रगणिः ६० ॥" —आ० सत्यमित्र ७ वर्ष, आ० हारिल ५४ वर्ष युगप्रधान रहे, वि.सं. ५८५ में आ० हरिभद्रसूरिजीका स्वर्ग, आ० जिनभद्रगणि ६० वर्ष युगप्रधा ३. आ० मेरुतुंगसूरि अपनी 'विचारश्रेणि' में लिखते हैं "श्रीवीरमोक्षाद् दशभिः शतैः पञ्चपञ्चाशदधिकैः (१०५५) श्रीहरिभद्रसूरे: स्वर्गः । उक्तं च- पंचसए पणसीए, विक्कमकालाओ झत्ति अत्थमिओ । हरिभद्दसूरिसूरो, भवियाणं दिसउ कल्लाणं ।। ततो जिनभद्रक्षमाश्रमणः ६५ ।। " - वीर संवत् १०५५ - वि. सं. ५८५ में आ० हरिभद्रसूरिजीका स्वर्ग, उसके बाद आ० जिनभद्र क्षमाश्रमण हुए। उनका युगप्रधानत्व ६५ वर्ष । ४. आ० प्रभाचन्द्रसूरि 'प्रभावकचरित' में लिखते हैं- आचार्य हरिभद्रसूरिजीने 'महानिशीथसूत्र' का जीर्णोद्धार किया और आ० जिनप्रभसूरि 'विविधतीर्थकल्प' में लिखते हैं कि आ० जिनभद्र क्षमाश्रमणने मथुरामें 'महानिशीथसूत्र' का उद्धार किया। इससे स्पष्ट हो जाता है कि ये दोनो आचार्य समकालीन हैं। ५. आ० प्रद्युम्नसूरि 'विचारसार' में कितनीक गाथाओंका अवतरण देते हैं “पंचसए पणतीए, विक्रमभूवाओ झत्ति अत्थमिओ । हरिभद्रसूरिसूरो, धम्मरओ देउ मुक्खसुहं ॥ अहवा - पणवन्न दससएहिं, हरिसूरी आसी तत्थ पुव्वकई । तेरसवरिससएहिं, अईएहिं बप्पहट्टि पहू ॥" - एक उल्लेख ऐसा है कि वि.सं. ५३५ में धर्मरत आ० श्रीहरिभद्रसूरिजी स्वर्गस्थ हुए। वे मोक्षका सुख दो। मतान्तरसे ऐसा भी पाठ मिलता है कि वीर सं. १०५५ में श्री हरिभद्रसूरिजी हुए और वीर नि० सं० १३०० में आ० बप्पभट्टिसूरिजी हुए। इन दो गाथाओसे दो मतांतरोंके संवत् दिये गये हैं। यदि 'पणतीए' की जगह 'पणसीए' का पाठ मान लिया जाय तो मतांतर रहता नहीं है। यहां जो बप्पभट्टसूरिजीका स्वर्गगमन सं. १३०० में बताया गया है वह भी मतांतरके रूपमें ही है, क्योंकि 'विचारश्रेणि' वीर सं. १३०० में, १३६० में रत्नसंचयमें वी.सं. १३२० में और 'तपगच्छीय पट्टावली'ओमें वीर सं. १३६४ में आ० बप्पभट्टिसूरिजीका स्वर्गगमन बताया है। ६. बृहद्गच्छीय सूरिविद्या प्रशस्तिमें निम्नलिखित गाथायें हैं " दिनो हरिभद्देण वि, विजाहरवायणाए तया ||३|| चिरमित्त पीइतोसा, दिनो हरिभद्रसूरिणा बिइओ । विजाहरसाहिणो, मंतो सिरिमाणदेवस्स ||४|| " यह प्रशस्तिका पूर्वापर संबंध और सार इस प्रकार है। પ્રસ્તાવના २१ Page #41 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ २२ પ્રસ્તાવના - आचार्य मानदेवसूरि जो आ० समुद्रसूरिके पट्टधर और हरिभद्रसूरिजीके वयस्य थे, उनके गुरुजीने सं. ५८२ में चंद्रकुलका सूरिमन्त्र दिया और चिरमित्र आ० हरिभद्रसूरिने सप्रेम विद्याधर कुलका सूरिमंत्र दिया लेकिन वे उन मन्त्रपाठोंकी समानता, दुष्काल, लोगोका संहार और रोगके कारण मन्त्रको भूल गये और पीछेसे उन्होंने गिरनार पर तप करके श्रीसीमंधरस्वामीने उपदिष्ट किया हुआ मंत्र अंबिकादेवीको प्रसन्न करके प्राप्त किया आदि. (गाथा १-१२) इससे निश्चय हो जाता है कि आ० हरिभद्रसूरिजी और आ० मानदेवसूरिजी सं. ५८२ में हए थे और दोनो समकालीन थे। ७. 'गुर्वावली' और 'पट्टावलियों में आ० हरिभद्रसूरि और आ० मानदेवसूरिजीको समकालीन आचार्य बताया गया हैं। फलतः इन सब पाठोंसे स्पष्ट होता है कि आ० हरिभद्रसूरिजी सं ५८५ में स्वर्गस्थ हुए हैं। आ० हरिभद्रसूरिजीके समयनिर्णयमें दूसरे मत के मुताबिक वे वि.सं. ७८५ लगभगमें स्वर्गस्थ हुए । इससे सिद्ध है कि उपरके जो पाठ दिये गए हैं वे सब इसके विरुद्ध जाते हैं । इसके लिये खुलासा किया जाता है कि, उपर दर्शाये हुए सब पाठ युगप्रधान आ० हारिलसूरि कि जिनका नाम हरिगुप्त और आ० हरिभद्र भी है और जो वी.नि.सं. १०५५ वि.सं. ५८५ में स्वर्गस्थ हुए हैं उनकी जीवनघटनाके साथ संगत होते हैं। अर्थात् - (3) पंचसए' वाली पड़ावलियोंकी गाथा आ० हारिलका स्वर्गसंवत् बताती है। वस्तुत: 'पंचसए' के बदले 'सत्तसए' पाठ मान लिया जाय तो वह गाथा हरिभद्रसूरिजीके स्वर्गवास समयके साथ लागू पड सके । (२) 'दुस्समकालथयं की अवचूरिमें आ० हारिलके पीछे 'पंचसए' वाली गाथा दी है और उसके पीछे जिनभद्रसरिजीका समय बताया गया है वहां भी हारिल और हरिभद्रसूरिजीको एक माना जाय तो ही उनके पीछे आ० जिनभद्रसूरिजी होनेका संगत हो सकता है। (३) 'विचारश्रेणी के पाठके लिये भी ऊपरका ही समाधान है। (४) परंतु आ० हरिभद्रसूरिजीने 'महानिशीथसूत्र'का उद्धार किया, उस सूत्रकी संस्कृत प्रशस्तिमें समकालीन आचार्योक नाम दिये हैं, उनमें आ० हरिभद्रसूरिजीका नाम है । आ० जिनदासगणि क्षमाश्रमणका नाम है, लेकिन आ० जिनभद्रगणिका नहीं है। अत: 'विविधतीर्थकल्प'के उल्लेखको दूसरे पुरूत प्रमाणकी अपेक्षा रहती | २२ (५) 'विचारसार'में मतांतर है वही वि.सं. ५८५ में आ० हरिभद्रसूरिजीके स्वर्गवासकी बातको कमजोर बनाता है और गाथा ३० में दिया हआ 'धम्मरओ' शेिषण आ० हारिलके साथ ज्यादा लागू होता है । 'पणतीए के स्थानमें 'पणसीए' माना जाय और फिर 'पंचसए पणसीए के स्थानमें 'सत्तसए पणसीए' माना जाय तो बराबर कालसंगति हो जाती है। बाकीके चालू स्थितिके पाठ भी आ० हारिलसूरिजीके साथ संबंध रखते हैं। (६) 'सूरिविद्या' पाठकी प्रशस्तिमें आ० हरिभद्रसूरिजी और आ० समुद्रसूरिजीके पट्टधर आ० मानदेवसूरिजीको एककालीन बताये गये हैं। यह एक सबल For Private & Personal use only Page #42 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ २३ पूरावा है। इससे इस घटना आ० समुद्रसूरिजीके शिष्य आ० मानदेवसूरिजीके साथ संबंध रखनेवाली है ऐसा मानना ज्यादा उचित है। यदि प्रशस्ति उसी समयकी हो तो आ० हारिल और आ० मानदेवसूरिजी (दूसरे) समकालीन है यह बात निश्चित हो जाती है, परंतु यह प्रशस्ति पश्चात्कालकी हो तो आ० हरिभद्रसूरि और आ० प्रद्युम्नसूरिजीके शिष्य मानदेवसूरिजी (तिसरे) समकालीन है ऐसा मानना पडेगा। (७) 'गुर्वावली' आदिके पाठोंका भी समाधान उक्तरीत्या समझना चाहिए। इस तरह उपर मुजब खुलासा हो जाता हैं। यह तो हुआ पाठोंका समाधान, लेकिन श्रीहरिभद्रसूरिजी वि.सं. ७८५ के अरसेमें स्वर्गस्थ हुए उसका पाठ |प्रस्तावना निचे मुजब है। १. बौद्धाचार्य धर्मकीर्ति, शैवाचार्य भर्तृहरि और मीमांसक कुमारिल भट्ट आदि विद्वान विक्रमकी आठमी सदीमें हुए हैं। आ० हरिभद्रसूरिजीने अपने ग्रन्थोंमें उनके नाम और उनके ग्रन्थोंके नामका उल्लेख किया है। इससे स्पष्ट है कि आ० हरिभद्रसूरिजी उनके पीछे हुए हैं। २. आ० जिनभद्रसूरिजीने वि.सं. ६६६ में 'विशेषावश्यकभाष्य' की रचना की है। उसमें एक 'ध्यानशतक' की रचना है और उस पर आ० हरिभद्रसूरिजीने टीका बनाई है, जिससे निश्चित हो जाता है कि आ० हरिभद्रसूरि उस रचना संवत् पीछे हुए हैं। ३. आ० जिनदासगणि महत्तरने वि.सं. ७३३ लगभगमें चूर्णिग्रन्थोंकी रचना की है। आ० हरिभद्रसरिजीने उन चूर्णियोंके आधार पर 'आवश्यक-निर्यक्ति टीका. नन्दीसूत्र टीका' आदिकी रचना की है। आ० हरिभद्रसूरिजीने 'महानिशीथसूत्र' का जो जीर्णोद्धार किया था उसका प्रथम आदर्श आ० जिनदासगणिको वांचनेको दिया था। इससे अब कहनेकी जरूरत नहीं है कि आ० हरिभद्रसूरिजी वि.सं. ७३३ के पीछे हुए हैं। ४, आचार्य गुणनिधानसूरि शिष्य आ० हर्षनिधान 'रत्नसंचय' में यह अवतरण गाथा देते हैं पणपनबारससए, हरिभद्रसूरि आसीऽपूव्वकई तेरससय वीस अहिए, सरिसेहिं बप्पभट्टिपहू ॥२८२।। -वीर नि.सं. १२५५ (वि.सं. ७८५) में महान ग्रन्थकार आ० हरिभद्रसूरिजी हुए। वीर नि.सं. १३२० (वि.सं. ८५०)में आ० बप्पभट्टिसूरि हुए। ५. दाक्षिण्यचिह्न आ० उद्योतनसूरिजी वि.सं. ८३५में अपनी रची हुई 'कुवलयमाला'की प्रशस्तिमें लिखते हैं सो सिद्धन्तेण गुरू, जुत्तिसत्थेहिं जस्स हरिभद्दो । बहुसत्थगन्थवित्थरपत्यारिय पयडसच्चत्थो ।।१५।। -मेरे सिद्धांत गुरु आ० वीरभद्रसूरिजी हैं और न्यायशास्त्र के गुरु एवं अनेक ग्रन्थोंके निर्माता आ० श्रीहरिभद्रसूरिजी हैं । अर्थात् यह श्रीउद्योतनसूरि वि.सं. | २३ ७८५ के अरसेमें थे यह अति विश्वस्त प्रमाण है। ६.आ. सिद्धर्षिगणि अपनी 'उपमितिभवप्रपञ्चाकथा' में लिखते हैं कि For Private & Personal use only Page #43 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ પ્રસ્તાવના __ "नमोऽस्तु हरिभद्राय, तस्मै प्रवरसूरये । मदर्थे निर्मिता एव, वृत्तिललितविस्तरा ॥" -मुझे धर्ममें प्रवेश करानेवाले धर्मबोधकर आ० हरिभद्रसूरि हैं, जिन्होंने अपनी समयसूचकतासे मानों मेरे ही लिये चैत्यवन्दन पर 'ललितविस्तरा' नामकी टीका बनाई न हों ऐसे हरिभद्रसूरिजीको नमस्कार हो। यद्यपि इस पाठसे आ० हरिभद्रसूरि सिद्धर्षिसूरिजीके साक्षात् गुरु हो ऐसा भ्रम उपस्थित हो जाता है, किन्तु श्रीसिद्धर्षिसूरि वि.सं. ९६२में हुए हैं और उन्होंने 'समयसूचकता'का निर्देश भी किया है इससे आ० हरिभद्रसूरि आ० सिद्धर्षिसूरिजीके साक्षात् गुरु नहीं परन्तु उनके शास्त्रो द्वारा विवेकचक्षु खोलनेवाले सत्यपथ प्रदर्शकके रूपमें परंपरासे गुरु है- ऐसा यहां भ्रमस्फोट किया जाता है। मतलब कि आ० हरिभद्रसूरिजी उनसे पहिले लेकिन कुछ नजदीकमें ही हो गये हैं ऐसा स्पष्ट हो जाता है। इन उपर्युक्त प्रमाणोंसे निर्णीत है कि आ० हरिभद्रसूरिजी वि.सं. ७८५ के अरसेमें विद्यमान थे। इस तरह आ० हरिभद्रसूरिजीके समयके बारेमें दो मत प्रचलित हैं और उसमें करीब २०० वर्षका अंतर है 'सूरिविद्या' पाठ प्रशस्तिका वि.सं. ५८५ का सबल प्रमाण है किन्तु वह प्रशस्ति उस समयकी नहीं अर्थात् पश्चात्कालमें लिखे हुए परिचय रूप है इससे यह मानना सर्वथा उचित है कि आ० हरिभद्रसूरिजी वि.सं.७८५ करीब हुए हैं। इस तरह इस ग्रन्थ और उनके रचयिताके बारेमें हमने जो कुछ संक्षेपमें निर्देश किया है उसमें विद्वानोंकी प्रगट सामग्रीका काफी उपयोग किया है। उन सब एकका साथ आभार मानते हुए यह उपोद्घात समाप्त करता हूं। વારાણસીના ચૌખંભા ઓરિએન્ટાલિયાથી ઇસ્વીસન ૧૯૭૭ માં પ્રકાશિત થયેલા ઉપાધ્યાય શ્રી યશોવિજયજી મહારાજવિરચિત સ્વાવાદક૯૫લતા ટીકા સહિત શાસવાતસમુચ્ચયના હિંદીભાષાંતર સહિત પ્રથમ વિભાગની હિંદી ભૂમિકામાં મુનિરાજશ્રી જયસુંદરવિજયજી મહારાજે જે વિચારો આ અંગે જણાવ્યા છે તેનો કંઈક સાર આ પ્રમાણે છે. - (१) पंचसए पणसीए.......मा गाथा भने स्थणे भणे छते प्रमाणे मा.श्री रमरिमबा२16 विमसंवत् ५८५मा स्वस्थ था छ, ते ७५id એક પ્રમાણ એ છે કે(२) धुक्षेत्रसमासनीमा.श्री रिमसूरिवि२यित वृत्तिनी ताडपत्र पर बनायेदी में प्रति (जम्बूद्वीपक्षेत्रसमासवृत्ति उभा १८६, पत्र संध्या २९) सलमेरमा છે. તેના અંતમાં નીચે મુજબ ઉલ્લેખ છે – इति क्षेत्रसमासवृत्तिः समाप्ता । विरचिता श्री हरिभद्राचार्यैः ॥छ।। | २४ For Private & Personal use only Page #44 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ लघुक्षेत्रसमासस्य वृत्तिरेषा समासत: । रचिताऽबुधबोधार्थ श्रीहरिभद्रसूरिभिः ॥१॥ पञ्चाशीतिकवर्षे विक्रमतो व्रजति शुक्लपञ्चम्याम् । शुक्रस्य शुक्रवारे शस्ये पुष्ये च नक्षत्रे ॥२॥ આવો જ ઉલ્લેખ અમદાવાદના સંવેગી ઉપાશ્રયની હસ્તલિખિત ગ્રન્થ ભંડારની કાગળ ઉપર સંભવત: ૧૫મી શતાબ્દીમાં લખેલી પ્રતિમાં પણ છે. અહીં જે કે વિક્રમ સંવત્ ૮૫ એમ જ લખેલું છે, છતાં ત્યાં ૫૮૫ જ માનવું પડશે. શુક(8) માસ, શુક્રવાર, શુકલપંચમી, તથા પુષ્ય નક્ષત્રનો જે ઉલ્લેખ આ ગાથામાં છે તે વિક્રમ સંવત્ ૫૮૫ માનવામાં આવે તો જ બરાબર મળી રહે. અમદાવાદની વેધશાળાના પ્રાચીન જ્યોતિષ વિભાગના અધ્યક્ષ હિંમતરામ |પ્રસ્તાવના જાનીએ જયોતિષ શાસ્ત્રના ગણિતને આધારે વિસ્તારથી ગણિત કરીને આ વાત મુનિશ્રી જયસુંદરવિજયજીને જણાવી છે. (૩) જૈનપરંપરામાં એક પ્રવાદ એવો છે કે આ.શ્રી હરિભદ્રસૂરિમહારાજ પૂર્વતનો વ્યવચ્છેદ થયા પછી નિકટ સમયમાં થયા છે, અને પૂર્વશ્રુતનો વિચ્છેદ વિકમ પછી ૫૦ વર્ષ ગયા પછી થયો છે. (૪) દાક્ષિણ્યચિહન આ.શ્રી ઉદ્યોતનસૂરિ મહારાજે કુવલયમાલાની રચના વિક્રમ સંવત ૮૩૫માં કરેલી છે. તેની પ્રશસ્તિમાં તેમણે લખ્યું છે કે – आयरियवीरभद्दो अहावरो कप्परुक्खो व्व ॥ सो सिद्धांतेण गुरु जुत्तिसत्थेहिं जस्स हरिभद्दो । बहुगंथसत्थवित्थरपत्यारियपयडसव्वत्थो । સામાન્ય રીતે આનો અર્થ એવો કરવામાં આવે છે કે બીજા કલ્પવૃક્ષ જેવા આચાર્ય વીરભદ્ર તેમના સિદ્ધાંત અધ્યાપક ગુરૂ હતા તથા અનેક ગ્રંથશાસ્ત્રોના વિસ્તારથી જેમણે સકલ પદાર્થો પ્રગટ કર્યા છે એવા હરિભદ્ર તેમના યુક્તિશાસ્ત્રોના (દર્શનશાસ્ત્રોના-ન્યાયશાસ્ત્રોના) ગુરૂ હતા એટલે આના આધારે આ.હરિભદ્રસૂરિ આઠમી શતાબ્દીના ઉત્તરાર્ધમાં તથા નવમી શતાબ્દીના પૂર્વાર્ધમાં હતા એમ કેટલાક અનુમાન કરે છે, પરંતુ મુનિશ્રી જયસુંદરવિજયજી આનો અર્થ એવી રીતે કરે છે કે આચાર્ય વીરભદ્ર તેમના સિદ્ધાંત અધ્યાપક ગુરૂ હતા કે જેમના (આચાર્ય વીરભદ્રના) તર્કશાસ્ત્રાધ્યાપક ગુરૂ આચાર્ય હરિભદ્ર હતા. એટલે આ ઉલ્લેખને આધારે તો વિકમની આઠમી શતાબ્દીના પૂર્વાર્ધમાં આચાર્ય હરિભદ્ર હોવા જોઇએ. આ રીતે આ.ભ.શ્રી હરિભદ્રસૂરિ મહારાજના સમય વિષે પ્રચલિત લગભગ બધા વિચારો અહીં રજુ કરી દીધા છે કે જેથી વાચકો એના ઉપર સ્વયં વિચાર કરી શકે. વૃત્તિકાર આ.ભ.શ્રી મુનિચંદ્રસૂરિ મહારાજ संविग्नमौलिर्विकृतीश्च सर्वास्तत्याज देहेऽप्यममः सदा यः । विद्वद्विनेयाभिवृतः प्रभाव-प्रभागुणैः यः किल गौतमोऽयम् ।। अष्टहयेशमितेऽब्दे ११७८ विक्रमकालाद् दिवंगतो भगवान् । श्री मुनिचन्द्रमुनीन्द्रो ददातु भद्राणि सङ्घाय ॥ For Private & Personal use only Page #45 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ २६ વૃત્તિકાર આ.ભ.શ્રી મુનિચંદ્રસૂરિ મહારાજ આ.ભ.શ્રી હરિભદ્રસૂરિમહારાજે રચેલા ગ્રંથોના ખૂબ સુંદર મર્મજ્ઞ વિવેચક અને વ્યાખ્યાતા છે. ઉપદેશપદવૃત્તિ, ધર્મબિન્દુની વૃત્તિ, લલિતવિસ્તરા ઉપરની પંજિકા, અનેકાન્તજયપતાકાટિપ્પણ જોતાં આ વાત સ્પષ્ટ સમજાય છે. ધર્મબિન્દુમાં જણાવેલી વાતોના સમર્થનમાં બીજા ઘણા ઘણા ગ્રંથોમાંથી પાઠો ઉદ્ધૃત કરીને તેમણે આપેલા છે. તે જોતાં એમનું ચિંતન કેટલું બધું ગંભીર છે તેમજ તેમનું શાસ્રાવગાહન કેટલું બધું વિશાળ છે એનો કંઇક ખ્યાલ આવી શકે છે. ઉષ્કૃત કરેલા પાઠોમાં જીવનના નિચોડ જેવાં ઘણાં જ ઘણાં સુભાષિતો છે કે જે આપણા જીવનમાં અદ્ભુત અસર ઉપજાવે તેવાં છે - અદ્ભુત પરિવર્તન લાવે તેવાં છે, માટે તે ખાસ મનન કરવા જેવાં છે. મહાભારતમાંથી પણ તેમણે કેટલાય પાઠો ઉદ્ધૃત કરીને આપેલા છે. મહાભારતમાંથી ઉદ્ધૃત કરેલા કેટલાક પાઠો મહાભારતની પ્રચલિત સંહિતામાં અક્ષરશ: મળતા નથી. એટલે પાઠાંતરોવાળા મહાભારતના ૨૨ વોલ્યુમો ભાંડારકર ઓરિએટલ રિસર્ચ ઇન્સ્ટીટયુટ (પૂણે ૪) તરફથી પ્રકાશિત થયા છે. તે ખાસ મંગાવીને તેના પાઠાંતરોમાં પણ જે ઉપયોગી પાઠો અમને મળ્યા છે તે અમે ટિપ્પણમાં જણાવ્યા છે. ધર્મબિન્દુવૃત્તિમાં ઉદ્ધૃત કરેલા પાઠોનાં મૂળસ્થાનો શોધવા અમે ઘણો ઘણો પ્રયત્ન કર્યો છે. જે મૂળસ્થાનો જડમાં તે [ ] આવા ચોરસ કોષ્ટકમાં અમે જણાવ્યા છે. છતાં જે ઘણા પાઠોના મૂળસ્થાનો અમને જડયાં નથી, ત્યાં ખાલી [...] ચોરસ કોષ્ટક અમે મુક્યું છે. કેટલુંક સ્પષ્ટીકરણ— ५०८ पं० १० भां एते धर्म्या विवाहाश्चत्वारोऽपि, गृहस्थोचितदेवपूजनादिव्यवहाराणामेतदन्तरन्नकारणत्वान्मातुः पितुर्बन्धूनां च प्रामाण्यात् । परस्परानुरागेण मिथः સમવાયાત્ ધર્મ: । આવો પાઠ છે. પરંતુ આને જ અનુસરતી યોગશાસ્ત્રસ્વોપક્ષવૃત્તિમાં (પૃ ૧૪૮) આ સ્થળે તે ધર્માં વિવાહાશ્ચત્વર: | માતુ: પિતુર્વધૂનાં ચાપ્રામાખ્યાત્ પરસ્પરાનુરામેળ મિથ; સમવાયાર્ પર્વ: ધ્ । પાઠ છે. અહીં જે 7 પ્રામાખ્યાત્ પાઠ લઇએ તો એનો સંબંધ ધમાં વિવાહાશ્ચત્કારોડપિ એની સાથે થાય છે. પણ જે સ્વપ્રમાળ્યાત્ પાઠ હોય તો એનો સંબંધ પરસ્પરાનુòળ મિથ: સમવાયાત્ ધર્મ: ૧ એ સાથે લઇ જવો પડે છે. યોગશાસ્ત્રની ઘણી જ પ્રાચીન તાડપત્ર પ્રતિઓ અમે તપાસીને જોઇ તો પણ પ્રામાëત્ પાઠ જ અમને મળ્યો. આ વિષય આ.ભ.શ્રી હેમચંદ્રસૂરિજી મહારાજે ધર્મબિન્દુવૃત્તિને અનુસરીને લીધો છે એ આગળ-પાછળ બધી તુલના કરતાં સ્પષ્ટ જ દેખાય છે. તો આ ગળે પાઠભેદ કેમ છે ? આ વિષયે વધારે ચિંતન કરતાં કરતાં તથા આ વિષયને લગતા જુદા જુદા ગ્રંથો જોતાં જોતાં અમને મોડો-મોડો પત્તો લાગ્યો કે દિગંબર જૈનાચાર્ય સોમદેવસૂરિવિરચિત નીતિવાક્યામૃતમાંથી જ આ વિષયને લગતી બધી વાત અક્ષરશ: અથવા અલ્પેશબ્દભેદથી આ.ભ.મુનિચંદ્રમહારાજે ધર્મબિંદુવૃત્તિમાં લીધેલી છે. નીતિવાક્યામૃતમાં આ સ્થળે ચાપ્રામાણ્યાત્ પ્રસ્તાવના २६ Page #46 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ૨૭. | પ્રસ્તાવના એવો જ પાઠ છે. તો ધર્મબિંદુવૃત્તિમાં પ્રામાથાત્ પાઠ કેમ આવ્યો ? શું ધર્મબિંદુવૃત્તિમાં પણ પહેલાં વાપ્રામથ્થાત્ જ પાઠ હશે પરંતુ તેની પરંપરા વધારે ચાલી નહીં હોય, પણ કોઈકે પાછળથી સુધારીને જ પ્રખ્યાત પાઠ કર્યો હશે અને તેના ઉપરથી સાક્ષાત્ કે પરંપરાએ લખાયેલી અત્યારે મળતી બધીજ પ્રતિઓમાં એ પાઠ ઉતરી આવ્યો હશે ? અથવા તો શું આ.ભ.શ્રીમુનિચંદ્રસૂરિમહારાજે પોતેજ નીતિવાકયામૃતના પાઠને સુધારીને માથા પાઠ કર્યો હશે અને આ.ભ.શ્રીહેમચંદ્રસૂરિમહારાજે તે પાઠ ને સુધારતાં જેવો છે તેવો વીઝામાખ્યાહૂ પાઠ જ શું સ્વીકારી લીધો હશે ? આ બધી કલ્પનાઓ છે. વિચારણા માટેજ જણાવ્યું છે. ' દિગંબર જૈનાચાર્ય અમિતગતિવિરચિત શ્રાવકાચારનો ઉપયોગ ધર્મબિંદુવૃત્તિમાં આ.ભ.શ્રીમુનિચંદ્રસૂરિમહારાજે કર્યો છે એ વાત અમે પૂ. ૮૩ માં ટિપ્પણમાં જણાવી જ છે. તે જ પ્રમાણે દિગંબર જૈનાચાર્ય સોમદેવસૂરિવિરચિત નીતિવાક્યામૃતનો પણ આમાં ઉપયોગ કર્યો છે. શકસંવત્ ૮૮૧ (વિક્રમસંવત્ ૧૦૧૬) માં યશસ્તિલકચંપૂ જેવા મહાન કાવ્યના રચયિતા સોમદેવસૂરિએ યશસ્તિલકચંપૂ પછી નીતિવાક્યામૃતની રચના કરી છે. આમાં ધર્મસમુદેશ, અર્થસમુદ્દેશ વગેરે ૩૨ પ્રકરણો છે, તેમાંથી અનેક અંશો આ.ભ.શ્રી મુનિચંદ્રસૂરિમહારાજે સ્વાભાવિક રૂપે અથવા ઉદ્ધરણરૂપે ધર્મબિંદુવૃત્તિમાં સમાવી લીધા છે. જુઓ પૃ.૫ પં.૧, પૃ.૧૦, પૃ. ૧૭ ઇત્યાદિ તથા જુઓ ચતુર્થપરિશિષ્ટમાં ટિપ્પણો પૃ.૧૯૬, ૨૧૧ વગેરે આ.ભ.શ્રી મુનિચંદ્રસૂરિમહારાજ તથા આ, ભ,શ્રી હેમચંદ્રસૂરિમહારાજના યુગમાં નીતિવાક્યામૃત ગ્રંથ ઘણો પ્રસિદ્ધ હશે. આ ઉપરથી આ.ભ.શ્રી મુનિચંદ્રસૂરિ મહારાજનું શાસ્ત્રાવગાહન કેવું વિશાળ હશે તે પણ જણાઇ આવે છે. નીતિવાક્યામૃત ઉપર એક પ્રાચીન ટીકા પણ છે. તેનો ઉપયોગ પણ અમે ટિપ્પણોમાં કરેલો છે. આ ગ્રંથ ટીકા સાથે મુંબઇની માણિકચંદ દિગંબર જૈન ગ્રંથમાળા તરફથી વિક્રમસંવત્ ૧૯૭૯માં પ્રકાશિત થયો છે, મુદ્રિત નીતિવાક્યામૃતમાં કેટલેક સ્થળે અશુદ્ધિ અમને લાગી છે. તેથી પાટણના શ્રી હેમચંદ્રાચાર્ય જૈનજ્ઞાનમંદિરમાં વિઘમાન સંઘવીપાડાના ભંડારની (ડાભડાનં. ૬૭, પ્રતિબં, ૪) વિક્રમ સંવત્ ૧૨૯૯માં તાડપત્ર ઉપર લખેલી નીતિવાક્યામૃતની પ્રતિના ફોટા મેળવીને તેના આધારે શુદ્ધપાઠો જ અમે અહીં ટિપ્પણમાં આપેલા છે. પરંતુ જ્યાં અમને તાડપત્રનો પાઠ પણ સંદેહાસ્પદ અથવા વૈકલ્પિક લાગ્યો છે ત્યાં ( )આવા કે [ ] આવા કોષ્ટકમાં તાડપત્રીય પ્રતિનો પાઠ -તતિપત્રે એવા ઉલ્લેખ સાથે આપ્યો છે, માણિકચંદ્ર દિગંબર જૈન ગ્રંથમાળામાં છપાયેલી ટીકા પણ અમને અશુદ્ધ પાઠો વાળી અથવા અશુદ્ધ પાઠોને અનુસરતી લાગી છે. ટીકાએ સ્વીકારેલા સૂત્રકમથી તાડપત્રીય પ્રતિમાં આપેલો સૂત્રક્રમ પણ કવચિત્ જુદો છે. આ વાતની પણ અમે જરૂરી સ્થળે નોંધ લીધી છે. જુઓ પૃ.૨૦૬ માં ટિપ્પણી. પૃ. ૨૧ ૫. ૪ માં ૩: વિમવર્ષાવો (ત્યો)ત્રમર્થન ચેતિ સ તાત્વિ: આવો પાઠ છે. યોગશાસ્ત્રસ્વોપજ્ઞવૃત્તિમાં (પૃ. ૧૫૫ માં) તથા નીતિવાક્યામૃતમાં પણ આ જ પાઠ છે. અહીં જે મv+વિણ લેવામાં આવે તો બરાબર છે. પણ સામાન્ય રીતે વ્યય માં વિરોત્સર્ગ અર્થ લેવામાં આવે છે. જો એ અર્થ લઇએ અને ચયનુ વિત્તસમુ એ ધાતુ ગ્રહણ કરીએ તો અપવ્યયતિ રૂપ થવું જોઇએ. વૈયાકરણોએ વિચારવું. Page #47 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ૨૮ બીજા અધ્યાયના અંતે પૃ૦ ૪૯ માં થો$ નિશીથે એવા ઉલ્લેખપૂર્વક સંસાકુવમળો......... આ ગાથા વૃત્તિમાં ઉદ્ભૂત કરી છે. પરંતુ આ ગાથા નિશીથમાં મળતી નથી, પણ બૃહત્કલ્પભાણમાં ૧૧૩૫ મી ગાથા રૂપે મળે છે. પાંચમા અધ્યાયના ૫૦ મા સૂત્રની વૃત્તિમાં પૃ. ૧૧૧માં ધારીયા વમોટો વદિવા રોફ પરિમો | આ અધીર ગાથા ઉદ્ભૂત કરેલી છે. સ્થાનાંગની આ.શ્રી અભયદેવસૂરિવિરચિતવૃત્તિમાં પણ આ ઉદ્ભૂત કરેલી છે. બૃહત્કલ્પભાષ્યની આ (૨૩૬૭ તથા ૨૩૭૨) ગાથા છે. પરંતુ બૃહત્કલ્પભાગના વૃત્તિકાર આ.શ્રી ક્ષેમકીર્તિસૂરિમહારાજે ઘરથા ૩ અપોનો પાઠ સ્વીકારીને જ વૃત્તિ કરેલી છે. બૃહત્કલ્પભાળની પ્રાચીન તાડપત્ર ઉપર લખેલી પ્રતિમાં જોતાં ત્યાં પ્રસ્તાવના પણ ઘરથી ૩ અમોનો પાઠ છે. ૩૧મો અને ૩ બપોરે આ બે વિરૂધ્ધ પાઠો છે. આમ કેમ બન્યું હશે ? શું ---પૈ-ત-ટુ-૬--વાં ગયો તુ ૮૪૭૭ આ પ્રાકૃત વ્યાકરણના નિયમ પ્રમાણે યુ નો લોપ થવાથી અમો પાઠ બની ગયો હશે ? આ.શ્રી ક્ષેમકીર્તિસૂરિ મહારાજે ૩અમો પાઠ માનીને જ વ્યાખ્યા કરેલી છે. જુઓ ચોથા પરિશિષ્ટમાં પૃ૦ ૨૬૯ આવો પાઠભેદનો બીજો પણ મહત્ત્વનો પ્રસંગ અમારા જોવામાં આવ્યો છે - પાંચમા અધ્યાયના ત્રીજા સૂત્રમાં (પૃ. ૧૦૧માં) નાગસ દોડુ મા....... આ ગાથા બૃહત્કલ્પભાગમાંથી (૫૭૧૩ મી) ઉદ્ભૂત કરી છે. વિશેષાવશ્યકભાગમાં પણ ગોડમિહિયં એવા ઉલ્લેખપૂર્વક નાણસ હો મા...... તથા નીયાવાનો ને...... આ બે ગાથાઓ આ.ભ.શ્રી જિનભદ્રસૂરિગણિ ક્ષમાશ્રમણ મહારાજે ઉક્ત કરેલી છે. પરંતુ fીયાવાનો ને બદલે કીયાવાનો પાઠ સ્વીકારીને આ.શ્રી ક્ષેમકીર્તિસૂરિ મહારાજે વ્યાખ્યા કરેલી છે. જુઓ ચોથું પરિશિષ્ટ પૃ૦૨૫૫ ચોથા અધ્યાયના ૩૫માં સૂત્રની વૃત્તિમાં (પૃ. ૯૬) વિદાજીગંજ (વિના ) માંથી બે ગાથાઓ ઉદ્ભૂત કરેલી છે. પરંતુ તેમાંથી એકજ ગાથા અક્ષરશ: વિદામાં છે. બીજી ગાથા અંશત: વિદામાં છે, જ્યારે અક્ષરશ: પંચવસ્તકમાં છે. જુઓ ચતુર્થ પરિશિષ્ટ પૃ૦ ૨૫૫ પાંચમા અધ્યાયના ૯૩માં સૂત્રમાં (પૃ. ૧૧૮માં) વૃત્તિમાં નાWRTયવાલ Ur a , ૩ બત્રાણ આ પાઠ પંચાશકમાંથી ઉદ્ભૂત કરેલો છે.હસ્તલિખિત આદર્શોમાં ૩ અને ૨ બહુ જ સરખા લખાય છે. એટલે વે ટુ કે ૨ ૩ ૨ બેય રીતે વાંચી શકાય, પંચાશકની અભયદેવસૂરિ વિરચિતવૃત્તિમાં ને ૩ ટુi a ની વ્યાખ્યા છે. પણ તેનાથી કે પ્રાચીન યશોભદ્રસૂરિવિરચિત વૃત્તિમાં ૨ પાઠ સમજીને વ્યાખ્યા કરી છે. (જુઓ ચોથું પરિશિષ્ટ પૃ૦ ૨૭૨) આ.શ્રી મુનિચંદ્રસૂરિ મહારાજે ૩ માનીને વ્યાખ્યા કરી છે. એટલે અમે if ય હુાં પાઠ રાખ્યો છે. ધર્મબિન્દુના તૃતીય અધ્યાયના ૧૮માં સૂત્રની વૃત્તિમાં (પૃ૦ ૫૮) તથા ૨ માસ્વાતિવાવિરચિતશ્રાવળજ્ઞH[J[ એવા ઉલ્લેખપૂર્વક એક વિસ્તૃત | ૨૮ ગઘ પાઠ ઉદ્ભૂત કરીને આપેલો છે. પરંતુ આજે જે પ્રાકૃત ગાથાભૂધ્ધ શ્રાવકપ્રજ્ઞપ્તિ (સાયyત્તી) મળે છે તેમાં તથા તેની હરિભદ્રસૂરિવિરચિત સંસ્કૃત વૃત્તિમાં આ પાઠ છે જ નહિ. એટલે ઉમાસ્વાતિવાચકવિરચિત શ્રાવકપ્રજ્ઞપ્તિસૂત્ર કોઇ સ્વતંત્ર ગ્રંથ જ છે કે જે આજે અનુપલબ્ધ છે. For Private & Personal use only www.janelibrary.org Jain Education Internal Page #48 -------------------------------------------------------------------------- ________________ मवृत्तिके धर्मबिन्दौ ૨૧ પ્રસ્તાવના આ.ભ.શ્રી મુનિચંદ્રસૂરીશ્વરજી મહારાજ જૈનશાસનમાં એક મહાન વિભૂતિ રૂપે થઇ ગયા છે. આ.ભગવાન શ્રી હરિભદ્રસૂરીશ્વરજી મહારાજના ગ્રંથો વિષે તેમણે જે અદઘાટન કરીને પ્રકાશ પાડયો છે તે અત્યંત અદભૂત અને ચતુર્વિધ સંઘના ઘટક સર્વેએ ખાસ અત્યંત મનન કરવા લાયક છે. એમનું જીવનચરિત્ર દર્શન-શાન-નાયવિજયરૂપી ત્રિપુટી મહારાજે લખેલા જૈન પરંપરાનો ઈતિહાસ આ પુસ્તકના બીજા ભાગના ચાલીશમાં પ્રકરણ (પૃ. ૪૨૧ થી ૪૨૭) માંથી અહીં આપવામાં આવે છે. આ.મુનિચંદ્રસૂરિ શ્રીમુનિવન્દ્રમુનીન્દ્રો મદ્રનિ સંથાય . (-ગુર્નાવલી, શ્લો.૭૨) આ. યશોભદ્રસૂરિ અને આ. નેમિચંદ્રસૂરિની પાટે સૈદ્ધાન્તિક આ. મુનિચંદ્રસૂરિ થયા. તેમનું બીજું નામ ચંદ્રસૂરિ હોવાનું પણ જાણવા મળે છે. તેઓ બાલબ્રહ્મચારી હતા. તેમનું નામ જ શાંતિક મંત્ર મનાતો હતો. (મુનિ માલની બૃહદ્ગચ્છ-પદ્ય-ગુર્નાવલી) તેમનો જન્મ ડભોઈમાં થયો હતો. તેમના પિતાનું નામ ચિંતક અને માતાનું નામ મોંઘીબાઈ હતું. તેમનું ચિંતકુળ હતું. તેમણે લઘુ વયમાં જ આ.યશોભદ્રસૂરિ પાસે દીક્ષા લીધી હતી. દીક્ષાના દિવસથી જિંદગીપર્યંત માત્ર ૧૨ વસ્તુઓ જ આહારમાં લીધી હતી. સૌવીરનું પાણી પીધું હતું. છ વિગઈ અને બીજાં ખાવાનાં દ્રવ્યોનો સર્વથા ત્યાગ કર્યો હતો અને આયંબિલનું તપ ચાલુ રાખ્યું હતું. તેઓ ઉપાધ્યાય વિનયચંદ્રના વિદ્યાશિષ્ય હતા. સં. ૧૦૯૪ લગભગમાં તેઓ પોતાના ગુરૂદેવની સાથે પાટણમાં ચૈત્યપરિપાટી માટે પધાર્યા. આ સમયે પાટણમાં ચૈત્યવાસીઓનો ભારે પ્રભાવ હતો. સંવેગી સાધુઓ માટે ઊતરવાને ત્યાં યોગ્ય સ્થાન નહોતાં. પોષાળો બની ન હતી. મુનિશ્રી એક દિવસે થારાપદ્રગ૨છનાં ચૈત્યમાં ભ.ઋષભદેવનાં દર્શન કરી પાસેના સ્થાનમાં નિવાસ કરતા આ.વાદિવેતાલ શાંત્યાચાર્ય પોતાના ૩૨ શિષ્યોને બૌદ્ધદર્શનના પ્રમેયવાદનો વિષય ભણાવતા હતા ત્યાં જઇ તેમને નમસ્કાર કરીને બેસી ગયા. પછી તો એ વિષયનો રસ લાગતા તેઓ નિરંતર દશ દિવસ સુધી ત્યાં ગયા. તેમણે તે પાઠ એકાગ્રતાથી વિના પુસ્તકે અવધારણ કરી લીધો પરંતુ આચાર્યશ્રીના શિષ્યોમાંથી કોઈ એ વિષયને ધારી શક્યા નહીં. આથી આચાર્યશ્રીને ભારે ખેદ ઊપજ્યો. આ જોઇ-જાણી પંમુનિચંદ્ર આચાર્યશ્રીની આજ્ઞા મેળવી દશ દિવસ સુધીનો આપેલો પાઠ કમબદ્ધ કહી સંભળાવ્યો. એ સાંભળી આચાર્યશ્રીએ હષ વેશમાં ઊભાં થઇને મુનિશ્રી મુનિચંદ્રને આલિંગન કર્યું અને કહ્યું : “ખરેખર તું તો ધૂળમાં ઢંકાયેલું બહુમૂલું રત્ન છે. તું મારી પાસે રહીને ન્યાયશાસ્ત્રનો અભ્યાસ કરી લે.આચાર્યશ્રી જાણતા હતા કે, પાટણમાં સંવેગી મુનિઓને ઊતરવા માટે યોગ્ય સ્થાન નથી. તેમણે ટંકશાળની પાછળ આવેલા શેઠ દોહડિના ઘરમાં ઊતરવાની વ્યવસ્થા કરાવી અને તેમણે છયે દર્શનોનો અભ્યાસ આ.શાંતિસૂરિ પાસે કર્યો. મુનિશ્રીએ પરિશ્રમ વિના છયે દર્શનોને અવધારણ કરી લીધાં. બસ, એ સમયથી સંવેગી સાધુઓને સુલભતાથી વસતિ મળવા લાગી.(જૂઓ પ્રકરણ ૩૭ પૃ.૨૭૦) For Private & Personal use only Page #49 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ૩૦ પ્રસ્તાવના તેમણે સાંભરમાં રાજા અર્ણોરાજની સભામાં શૈવ વાદીને હરાવ્યો હતો અને દિગંબરવાદી ગુણચંદ્રની સાથે રાજગચ્છના આ.ધર્મધોષસૂરિના થયેલા વાદમાં આ.ધર્મધોષસૂરિને મદદ કરી હતી અને ગુણચંદ્રને હરાવ્યો હતો. આ.મુનિચંદ્ર શાંત, ત્યાગી, નવકલ્પવિહારી, નિર્દોષ વસતિ અને આહારના ગવેષક તેમજ શ્રીસંઘમાં સૌને માનનીય વિદ્વાન હતા. આ.નેમિચંદ્ર અને આ.મુનિચંદ્ર એ બંનેની વય, દીક્ષા પર્યાય તથા પદસ્થપર્યાયમાં નજીવું આંતરું હોય એમ જણાય છે. ઉપા.આમદેવ એકના દીક્ષાગુરુ તો બીજના દીક્ષાદાયક હશે. બંનેમાં ગુણસામ્યતા અને ગાઢ પ્રેમ હોવો જોઇએ, તેથી જ આ.નેમિચંદ્રસૂરિ પોતાની પાટે સ્થાપન કરેલા આ.મુનિચંદ્રને પોતાના ગુરુભાઇ તરીકે ઉલ્લેખે છે. તેમના આ પ્રેમના કારણે જ આ.પ્રભાચંદ્રના દિલમાં ઈર્ષ્યાનું બીજ આરોપાયું હશે એમ લાગે છે. આ.નેમિચંદ્રસૂરિ સં.૧૧૨૯ થી સં.૧૧૩૯ની વચ્ચે આ.સવદવના હાથે આચાર્ય બન્યા અને તેમણે એ જ વર્ષમાં આ.મુનિચંદ્રને પોતાની પાટે આચાર્ય તરીકે સ્થાપન કર્યા. આ.મુનિચંદ્ર આ.નેમિચંદ્રની આજ્ઞામાં રહીને પોતાના ગુરુભાઇ આ.આનંદ, આ.દેવપ્રભ, આ.માનદેવ તથા શિષ્યો .અજિતપ્રભુ, આ.દેવ, તેમજ આરિત્નસિંહ વગેરેને દીક્ષા, શિક્ષા, તથા આચાર્યપદવીથી અલંકૃત કર્યા. આ બંને આચાર્યોએ આચાર્યપદ પ્રાપ્ત કર્યા અગાઉ અને પછી અનેક ગ્રંથોની રચના કરેલી જાણવા મળે છે. આ બંને આચાર્યો સૈદ્ધાંતિક તરીકે પ્રસિદ્ધ હતા. મહાધ્યયની વીરગણિના સંતાનીય ,યશોદેવની સં.૧૧૭૬ માં રચેલી ‘પિંડવિસોહી' ની ‘સુબોધા' નામક ટીકા (ગ્રં.:૨૮૭) માં ‘શ્રુતમનિકષ પૂજ્ય મુનિચંદ્રસૂરિ' એ પ્રકારના વિશેષણથી ઓળખાવે છે, એટલે તે યુગમાં આ.મુનિચંદ્રસૂરિ શ્રુતની બાબતે સંઘમાં આધારસ્તંભ હતા. તે સમયનો શ્રીસંઘ આ.મુનિચંદ્રસૂરિથી પ્રભાવિત હતો અને પ્રભાવનાનાં કાર્યો આ.મુનિચંદ્રસૂરિની અધ્યક્ષતામાં કરતો હતો. એક શ્રાવકે સં.૧૧૪૯ માં પ્રતિષ્ઠા કરાવી ત્યારે તેણે વાદીભ આ.ચંદ્રપ્રભ વગેરે મોટા આચાર્ય વિદ્યમાન હોવા છતાં આ.મુનિચંદ્રસૂરિને પ્રતિષ્ઠા માટે લઇ જવાની માગણી કરી. આ.ચંદ્રપ્રભને આમાં પોતાનું અપમાન લાગ્યું. તેથી તેમણે સાધુઓ પ્રતિષ્ઠા ન કરાવે અને પૂનમે પાખી પાળે વગેરે નવી પ્રરૂપણાવાળો ૧..મુનિચંદ્રસૂરિ નવકપવિહારી હતા. (-પર્યુષણાવિચાર)આ.મુનિચંદ્રસૂરિ સાધુનિમિતે બનાવેલી વસ્તિમાં રહેતા નહોતા પણ દરેક વેળા પાટણમાં જદા જુદા પાડામાં જુદી જુદી જગ્યાઓએ રહેતા હતા.(પદ ૧૦૫મું) તેઓ વડગછના હતા. તેઓ પોતાને ચૈન્યવાસીઓમાંથી નીકળેલા નહિં પરંતુ પહેલેથીજ વસતિવાસી માનતા હતા. કેમકે દહેરાસર, પ્રતિમા, પોષાળ અને જૈન વંશો તો વાસી પરંપરાના હતા. ૨,૫પરંપરામાં આ. મુનિચંદ્રસૂરિ, ૪૧ આ. માનદેવસૂરિ, ૪૨ ઓ. યશોદેવસૂરિ, તેમના ઉપદેશથી નાગપાલપુત્ર શેઠ શ્રીધર, તેમના પુત્ર આનંદે દશવૈકાલિકસૂત્રવૃત્તિ લખાવી. ૩, આ. મુનિચંદ્ર સં. ૧૧૭૮માં સુહુમત્યવિચારેલવ- સૂક્ષ્માર્થ સાર્ધશતકની ચૂર્ણિ બનાવી છે અને આ. અને તેના ઉપર સં. ૧૧૭૧માં વૃત્તિની રચના કરી છે, જેમને પં. મુનિચંદ્ર, પં. વિમલચંદ્ર વિગેરે શિષ્યો હતા. 1. આનંદસૂરિ ગૃહસ્થાવસ્થામાં આ.મુનિચંદ્રસૂરિના સગા હતા. આ. રત્નસિંહના પટ્ટધર આ. વિનયચંદ્ર રચેલા મલ્લિનાથ ચરિત્રની પ્રશસ્તિમાં આ.મુનિચંદ્રને સૈદ્ધાંતિક બતાવ્યા છે. Far Private Personal use only www.jane brary.org Page #50 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ‘પૂનમિયામત' ચલાવ્યો. આ.મુનિચંદ્રસૂરિએ ‘આવસ્મયસત્તરી' બનાવી સંઘને સન્માર્ગની પ્રરૂપણા કરી. આ.મુનિચંદ્રસૂરિ ખંભાતથી નાગોર સુધીના પ્રદેશમાં વિચર્યા હતા. તેમના પરિવારમાં પ00 સાધુઓ હતા. ઘણી સાધ્વીઓ હતી. તેઓ સં.૧૧૭૮ ના કાર્તિક વદિ ૫ ના રોજ પાટણમાં સમાધિપૂર્વક કાળધર્મ પામી સ્વર્ગે સંચર્યા. તેમના શિષ્ય આ.વાદિદેવસૂરિ પોતાના પરિવાર સાથે અંબિકાદેવીની સૂચનાથી આ પ્રસંગે હાજર હતા. તેમણે તે સમયે ગુરુવિરહવિલાપ તથા મુણિચંદસૂરિ થઇ રચ્યાં હતાં. (પ્રભાવકચરિત્ર, પ્રબંધચિંતામણિ, પ્રબંધકોશ, શાંતિનાથમહાકાવ્યપ્રશસ્તિ, કલાવઇચરિત્ર-પ્રશસ્તિ, બૃહદ્ગચ્છ ગુર્નાવલી, ગુરુવિરહવિલાપ, | પ્રસ્તાવના મુણિચંદ્રસુરિયુઇ, ગચ્છાચારપઇન્નની વિજયવિમલીયા વૃત્તિ-પ્રશસ્તિ, ગુર્નાવલી, તપાગચ્છ-પટ્ટાવલી) ગ્રંથરચના - આ.મુનિચંદ્રસૂરિએ ઘણા ગ્રંથો રચ્યા છે, તેમાંથી જેનાં નામ જાણવા મળે છે તે આ પ્રકારે છે – ૧. પ્રભાતિક સ્તુતિ, (વસંતતિલકા, શ્લો.૯) ૨. અંગુલસત્તરિ, ગાથા : ૩૦ સ્વોપજ્ઞવૃત્તિ સહિત. ૩. વણસ્સઇસત્તરિ, ગાથા : છ ૪. આવસ્મયસત્તરિ, ગાથા : ૭૦ ૫. વિએસપંચાસિયા, ગાથા : ૫૦ ૬. મોક્ષપદેશ પંચાશક, ગ્રં.૫૧ ૭. ઉવએસ પંચવીસિયા, ગાથા : ૨૫, જેમાં દયા વગેરે નું સ્વરૂપ છે. ૮. હિયોનએસ, ગાથા :૨૫ ૯. વિસયનિંદાલય, ગાથા : ૨૫ ૧૦.સામણગગુણોવએસ, ગાથા : ૨૫ (સામાન્ય ગુણોપદેશ કુલક) ૧૧.અમુસાસરંકુસં, ગાથા : ૨૫ ૧.આ. માણિભદ્ર સં. ૧૩૮માં કલાવઇચરિયું રચ્યું છે. તેમાં આ. મુનિચંદ્રને સૈદ્ધાંતિક બતાવ્યા છે. તેમના જ પ્રપટ્ટધર આ.મુનિભદ્ર પણ આ. મુનિચંદ્રને સં. ૧૪૧૦માં રચેલાં શાંતિનાથ-મહાકાવ્યોમાં જણાવે છે કે- સન્માન પ્રકટી પીવી યો નીવત્રિી પ્રથા For Private & Personal use only Page #51 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ३२ પ્રસ્તાવના ૧૨.ઉવએસામય, ગાથા :૩૨, જેનો પ્રારંભ - વહેમસડી થી થાય છે. વિસામય બિઇયં કુલક. ૧૩.સોગહરોવએસ, ગાથા : ૩૩ ૧૪.રયણયુકુલય, ગાથા : ૩૧ ૧૫.બારસવયં અથવા સાવયવયસંખેવો, ગાથા : ૯૪, સં. ૧૧૮૬ આષાઢ સુદિ ૩ ને સોમવારના દિવસે રચના થઇ છે. ૧૬.કાલસર્ગ, ગાથા : ૧૦. ૧૭.તિસ્થમાલાથયું, ગાથા :૧૧૨ ૧૮.પર્યુષણાપર્વવિચાર, શ્લોક : ૧૨૫, જેના આધારે ‘પર્યુષણાદિવિચાર’ લખાયો છે. (જુઓ, ભાંડારકર ઓરિએગ્ટલ રિસર્ચ ઇન્સ્ટીટયૂટ, જૈનવિભાગ પ્રશસ્તિસંગ્રહ, ભા૨, નં. ૫૬) ૧૯.ગાહાકોસો (સાઉલ ગાથા : ૩૦૪). ૨૦.પ્રશ્નાવલી.. ૨૧.સમ્મસુપાયવિહિ, ગાથા : ૨૯ ૨૨. સુહુમત્કવિયારલવ, (અપ્રાણ) ગ્રહ : ૧૫૦ની ચૂર્ણિ, સં. ૧૧૭૮માં આ. ધનેશ્વરસૂરિએ તેની વૃત્તિ રચી.(જેમને પં. મુનિચંદ્ર, પં. વિમલચંદ્ર નામે શિષ્યો હતા.) ૨૩.હવએસપદ (ઉપદેશપદ) સુખસંબોધિની ટીકા ગ્રંથાગ્ર : ૧૪%નાગોરમાં પ્રારંભેલા અને સં૧૧૭૪ માં પાટણમાં પૂર્ણ કરેલા આ ગ્રંથમાં પં. રામચંદ્રમણિએ સહાય કરી હતી. ૨૪.કમ્મપયડી ટિપ્પન, ગ્રં. ૧૯૫૦ (કર્મપ્રકૃતિ-વિશેષવૃત્તિ) ૨૫.ધર્મબિંદુવિવૃતિ, ગ્રંટ ૩ , સં. ૧૧૮૧ માં તાડપત્ર ઉપર લખેલી આની પ્રતિ ખંભાતમાં છે. ૨૬.યોગબિંદુવૃત્તિ (?) ૨૭.લલિતવિસ્તરાખંજિકા, ચં. ૧૮. ૨૮.અનેકાંતજયપતાકોદ્યોતદીપિકા - ટિપ્પનકમ્ Jan Education International For Privale & Personal Use Only www.jane brary.org Page #52 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ૨૯.શંખેશ્વર પાર્શ્વનાથ સ્તવન, શ્લો૧૦ ૩૦.કલિÉડપાર્શ્વનાથ સ્તવન, ગ્લો. ૧૦ ઉદયપ્રભસૂરિ-રચિત પ્રવચનસારોદ્ધાર - વિષમપદપર્યાયનું સંશોધન કર્યું. પ્રસ્તાવના આ. મુનિચંદ્રસૂરિવરો – આ નામના ઘણા જૈનાચાર્યો થયા છે તે આ પ્રમાણે – ૧. વડગચ્છપ્રતિકા૨ક આહ ઉદ્યોતનના શિષ્ય (આત થશોદેવના મોટાભાઇ સં. ૧૧૭૮.) (પ્રકરણ ૩૫, પૃ. ૭૧) ૨.સુવિહિત આ આમદેવના શિષ્ય તથા આ. શાંતિચંદ્રના પટ્ટધર શ્રુતમનિકષપટ્ટ વિશેષણવાળા ૩.વડગચ્છના સૈદ્ધાંતિક ૪૯મા પટ્ટધર આચાર્ય સ્વ. સં. ૧૧૭૮. ૪.વડગચ્છના આચાર્ય ધનેશ્વરસૂરિના શિષ્ય. ૫.માલધારગચ્છના આ ચંદ્રસૂરિના પટ્ટધર સં. ૧૨૫૦. ૬.સં. ૧૩૧૮માં થયેલા આચાર્ય, તેમણે નાગાનંદકાવ્ય, તથા “નૈષધીયકાવ્યતીકાસાર' ગ્રં. ૧૨૦ ની રચના કરી છે. ૭.પૂનમિયાગચ્છના આ ચારિત્રચંદ્રના પટ્ટધર સં. ૧૫૩૮. ૮.‘કુલી પૃચ્છતી કવિતા' વાળી પ્રશ્નાવલી શ્લોક ૧૫ની રચના કરી છે તે. ૯. પિપ્પલકગચ્છના આ શાંતિભદ્રના શિષ્ય સં. ૧૨૧૧. ૧૦.રાજગચ્છના આ સિદ્ધસેન, આ ધર્મઘોષના પધરો. પરિશિષ્ટ આમાં અમે ૭ પરિશિષ્ટો આપેલાં છે. ધર્મબિન્દુના બે સૂત્રપાઠ છે. એક સૂત્રપાઠ વૃત્તિમાં જ છે. બીજો સૂત્રપાઠ સ્વતંત્ર છે. બે ય સૂત્રપાઠ લગભગ સરખા જ છે છતાં કોઇક સ્થળે કિંચિત્ ભેદ પણ છે. વૃત્તિકાર જે પ્રતિને અનુસર્યા હશે તે પ્રતિ પ્રમાણે તેમણે વૃત્તિમાં સૂત્રનો પાઠ આપ્યો હશે છતાં ક્વચિત્ પાઠભેદવાળી પ્રતિ પણ તે યુગમાં વિદ્યમાન હશે. એટલે 58 K તથા D. માં જે માત્ર સૂત્રપાઠ જ છે તેને અનુસરીને પ્રથમ પરિશિટમાં અમે ૩૩ For Private & Personal use only wwwnelibrary.org Page #53 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबन्दौ ३४ સ્વતંત્ર સૂત્રપાઠ આપેલો છે. પાઠભેદો ટિપ્પણમાં નોંધ્યા છે. દ્વિતીય પરિશિષ્ટમાં વૃત્તિસહિત ધર્મબિન્દુમાં આપેલા સૂત્રપાઠનો અકારાદિક્રમ છે. તૃતીય પરિશિષ્ટમાં વૃત્તિમાં ઉદ્ધૃત કરેલા પાઠો અકારાદિક્રમથી આપેલા છે. ચતુર્થ પરિશિષ્ટમાં અમે કેટલાંક વિશિષ્ટ ટિપ્પણો આપેલાં છે. વૃત્તિમાં ઉત્કૃષ્કૃત કરેલા એવા કેટલાયે પાઠો છે કે જેને સમજવા માટે વિશિષ્ટ વ્યાખ્યાની તથા આગળ-પાછળના સંદર્ભો જોવાની જરૂર લાગે. એટલે જે ગ્રંથમાંથી તે પાઠો ઉદ્ધૃત કર્યા હોય તે ગ્રંથોની તેટલા અંશો પુરતી વ્યાખ્યા ઉદ્ધૃત કરીને અમે આ પરિશિષ્ટમાં આપેલી છે. જે પ્રાકૃત પાઠોના મૂળસ્થાનો અમને મળ્યાં નથી તેની સંસ્કૃત છાયા તો ધર્મબિન્દુની વૃત્તિમાં નીચે આપેલાં ટિપ્પણોમાંજ આપી દીધી છે. એક ખાસ સૂચના કરવાની છે કે મુદ્રિત ગ્રંથોમાંથી તે તે વ્યાખ્યા ઉદ્ધૃત કરીને અમે આપેલી છે, છતાં તે તે મુદ્રિત ગ્રંથોમાં પણ કેટલાયે અશુદ્ધ પાઠો છે તે અમે અહિં હસ્તલિખિત પ્રતિઓને આધારે સુધારીને આપ્યા છે. ખાસ કરીને પંચાશકની અભયદેવસૂરિવિરચિત વૃત્તિના કેટલાક પાઠોને અમારે તાડપત્ર ઉપર લખેલી પ્રાચીન પ્રતિઓને આધારે સુધારીને આપવા પડયા છે. ઉદાહરણ તરીકે મુદ્રિત પંચાશકવૃત્તિમાં પ્રથમ પંચાશકની ૧૧મી ગાથાની વૃત્તિમાં कूटसाक्ष्यं तद् यत् क्रोधमत्सराद्यभिभूतः प्रमाणीकृतः सन् कूटं वक्ति पाठ छे परंतु या स्थणे सायो पाठ कूटसाक्ष्यं तूत्कोचामत्सराद्यभिभूतः प्रमाणीकृतः सन् ટ વિત્ત છે. આવા અનેક પાઠો અમે સુધારીને અહિં આપ્યા છે. પંચાશક ઉપર આ.શ્રી અભયદેવસૂરિવિરચિતવૃત્તિથી પણ પ્રાચીન આ.શ્રી યશોભદ્રસૂરિવિરચિત વૃત્તિ છે કે જે હજુ સુધી મુદ્રિત થયેલી નથી. તેના પાઠો પણ તાડપત્ર ઉપર લખેલી જેસલમેરની એક પ્રતિને આધારે અમે આપ્યા છે. કેટલાક સંદર્ભો એવા છે કે જેની તુલના વ્યાપક રીતે કરવા યોગ્ય છે. જેમકે પંચાશકના પ્રથમ પંચાશકમાં આ.શ્રી અભયદેવસૂરિવિરચિતવૃત્તિમાં શ્રાવક વ્રતોના અતિચારના સંબંધમાં વિસ્તારથી જે વર્ણન છે લગભગ તેને જ અનુસરીને (કેટલીક વાર તો લગભગ અક્ષરશ:) આ.શ્રી મુનિચંદ્રસૂરિમહારાજે ધર્મબિન્દુના ત્રીજા અધ્યાયના ૨૩-૩૪ સૂત્રોની (પૃ૦ ૫૯-૭૨) વ્યાખ્યા આપેલી છે. આ વાતનો સ્પષ્ટ ખ્યાલ આવે તે માટે આ પ્રસંગની પંચાશકવૃત્તિનો બધો જ ભાગ તુલના કરવા માટે ચતુર્થ પરિશિષ્ટમાં અમે અક્ષરશ: આપ્યો છે. યોગશાસ્ત્રના ત્રીજા પ્રકાશની સ્વોપજ્ઞ વૃત્તિમાં પણ આનું જ અનુકરણ અને અનુસરણ છે. તે જ પ્રમાણે ધર્મબિન્દુના પ્રથમ અધ્યાયમાં તથા તેની વૃત્તિમાં ગૃહસ્થના સામાન્ય ધર્મનું જે વિવેચન (પૃ-૫-૨૩) છે તેનું અનુસરણ આ.શ્રીહેમચન્દ્રસૂરિવિરચિત યોગશાસ્રના પ્રથમપ્રકાશની સ્વોપન્નવૃત્તિમાં (પૃ૦ ૧૪૪-૧૬૦)છે. એટલે વાચકો આ વાતની તુલના કરી શકે એ માટે યોગશાસ્ત્રની સ્વોપજ્ઞવૃત્તિનો એ બધો પાઠ અમે ચતુર્થપરિશિષ્ટમાં આપ્યો છે. પૂર્વાચાર્યોના ગ્રંથોના અધ્યયનથી એક વાત સ્પષ્ટ સમજાય છે કે જે વિષયમાં ખાસ કશું વિશિષ્ટ કહેવાનું ન હોય ત્યાં પૂર્વપુરૂષોના જ શબ્દોને સંક્ષેપી અથવા લગભગ અક્ષરશ: વિના સંકોચે સમાવી લઇને ગ્રંથરચના કરવામાં આવતી હતી. આ વાત ચૂર્ણિઓ, આ.શ્રી હરિભદ્રસૂરિવિરચિત વૃત્તિઓ, આ.શ્રી પ્રસ્તાવના ३४ www.jainlibrary.g Page #54 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ३५ પ્રસ્તાવના અભયદેવસૂરિવિરચિત વૃત્તિ, ધર્મબિન્દુની વૃત્તિ, યોગશાસ્ત્રની સ્વોપજ્ઞ વૃત્તિ આદિ ગ્રંથો વાંચતાં સ્પષ્ટ સમજાય છે. ધર્મબિન્દુવૃત્તિમાં જ્યાં કંઇ તુલના કરવા જેવું અથવા વિશેષ સ્પષ્ટીકરણ કરવા જેવું અમને ખ્યાલમાં આવ્યું છે ત્યાં કે આવું ચિહ્ન કરીને તેનું ટિપ્પણ ચતુર્થ પરિશિષ્ટમાં અમે આપ્યું છે. પંચમ પરિશિષ્ટમાં ધર્મબિન્દુ તથા વૃત્તિમાં આવતા વિશેષ નામો અકારાદિકમથી આપેલાં છે. ધર્મબિન્દુના બીજા અધ્યાયમાં સાતમ શ્લોકની વૃત્તિમાં પૃ. ૨૫માં મરૂદેવીમાતાન, ત્રીજા અધ્યાયમાં ૧૫૯મા સૂત્રની વૃત્તિમાં (પૃ. ૬૫માં) આર્ય સુહસ્તિનો તથા ૧૮માં શ્લોકની વૃત્તિમાં પૃ. ૮૫માં સ્થૂલભદ્રનો, છઠ્ઠા અધ્યાયમાં ૩૬મા સૂત્રની વૃત્તિમાં પૂ૦ ૧૨૭માં મેતાર્યમુનિનો, ૬૦માં સૂત્રની વૃત્તિમાં (પૃ૦૧૩૧માં) ગોવિંદવાચક વગેરેનો તથા સાતમા અધ્યાયમાં ૧૧માં સૂત્રની વૃત્તિમાં પૃ૦ ૧૪૧માં શાલિભદ્રનો, ૨૯મા સૂત્રની વૃત્તિમાં પૃ૦ ૧૪૩માં ભરત મહારાજાને નામોલ્લેખ છે. આમાં કેટલીક કથાઓ જૈનોમાં સુપ્રસિદ્ધ છે, કેટલીક અલ્પપ્રસિદ્ધ તથા અપ્રસિદ્ધ છે. જૈનેતરોમાં તો લગભગ બધી કથાઓ અપ્રસિદ્ધ છે. આ ગ્રંથ બધાને સુગ્રાહ્ય બને તે માટે તેમની કથા જાણવા માટે તે તે ગ્રંથોમાંથી તે કથા ઉદ્ધત કરીને અમે અહિં ષક પરિશિષ્ટ માં આપેલી છે. તેમાં ઉલિખિત કોટક ગણિ વિષે હજુ અમને કોઈ વિશેષકથાત્મક માહિતી મળી નથી. વૃત્તિકાર આ.શ્રી મુનિચંદ્રસૂરિ વિષેની માહિતી તેમના જ શિષ્ય કે જેમનું પહેલાં રામચંદ્ર ગણી નામ હતું તે પ્રસિદ્ધ આ.શ્રી વાદિ દેવસૂરિવિરચિત મુનિદ્રા વીર્યસ્તુતિઃ તથા ગુરુવિકવિતા: આ બે પ્રકરણમાંથી મળે છે. આ બંને પ્રકરણો માલવદેશના રતલામનગરની શ્રેષ્ઠિ ઋષભદેવજી કેશરીમલજી નામની સંસ્થા તરફથી વિક્રમ સંવત્ ૧૯૮૦ માં પ્રકાશિત થયેલા પ્રકરણસમુચ્ચયનામના ગ્રંથમાં (પૃ.૪૩-૪૯) મુદ્રિત થયેલાં છે એટલે ત્યાંથી ઉદ્ભૂત કરીને સપ્તમ પરિશિષ્ટમાં આપેલાં છે. આઠમો નમસ્કાર મહામંત્ર બોલતાં-જપતાં જેમનો સ્વર્ગવાસ સં.૧૧૭૮માં કાર્તિકવદિ પંચમીએ પાટણમાં થયો હતો તે આ.શ્રી મુનિચંદ્રસૂરિમહારાજના અદ્ભુત જીવન વિષે તેમની પવિત્રતા તેમનું અદ્ભુત જ્ઞાન – તેમની અદ્ભુત આરાધના ઇત્યાદિ વિષયમાં આ.શ્રી વાદિ દેવસૂરિ મહારાજે જે કાંઇ લખ્યું છે તે ખૂબજ આનંદદાયક આશ્ચર્યકારક પ્રેરક અને પુનઃ પુન: મનનીય છે. તે ઉપરાંત આ.શ્રી મુનિચંદ્રસૂરિએ ઉપદેશપદની વૃત્તિના અંતે પ્રશસ્તિમાં તેમના પોતાના વિષે જે કંઈ લખ્યું છે તે પણ તેમના જ શબ્દોમાં આ પરિશિષ્ટમાં અમે આપેલું છે. -:પ્રતિ પરિચય:વૃત્તિ સહિત ધર્મબિંદુનું સંશોધન કરવામાં અમે મુખ્યતયા ત્રણ તાડપત્ર ઉપર લખાયેલી પ્રતિઓનો ઉપયોગ કરેલો છે, ત્રણેય પ્રતિઓમાં અલગ સ્વતંત્ર સૂત્રપાઠ તથા વૃત્તિ એમ બે સ્વતંત્ર વિભાગો છે તેથી છ પ્રતિ પણ કહી શકાય. વૃત્તિમાં પણ અંતર્ગત સૂત્રો આવે જ છે તેથી અલગ સૂત્રપાઠ અને વૃત્તિઅન્તર્ગત For Private & Personal use only Page #55 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दी ३६ સૂત્રપાઠ એમ બે સૂત્રપાઠો છે. આ પ્રતિઓનો પરિચય નીચે પ્રમાણે છે. J * = જેસલમેર તાલપત્રીય જૈન ગ્રંથભંડારના સૂચિપત્ર પ્રમાણે ૨૨૪ ક્રમાંકમાં ૮ મા ગ્રંથમાં ૪૩ થી ૬૪ (=૨૨) પત્રોમાં ધર્મબિંદુનો સ્વતંત્ર સૂત્રપાઠ છે. આમાં ૪૪મું તથા ૫૯મું પત્ર એમ બે પત્રો ખુટે છે. J = જેસલમેરના ઉપર જણાવેલા સૂચિપત્રમાં ૨૨૫ ક્રમાંકમાં ૧થી ૧૫૫ પત્રોમાં મુનિચંદ્રસૂવિરચિત વૃત્તિ છે. આમાં બે પત્રો ઉપર ૫૩નો અંક લખેલો છે – અને એક જ પાના ઉપર ૬૮ તથા ૬૯ અંક લખેલો છે. K ↑ તથા K = ખંભાતના શાંતિનાથ તાલપત્રીય જૈન ગ્રંથભંડારના સૂચિપત્ર પ્રમાણે ૨૭૬ ક્રમાંકમાં K ૬ તથા K બંને પ્રતિઓ આવેલી છે. K ૬ માં ૧થી પ૦ પત્રો છે અને K માં ૧થી ૨૨૧ ૫ત્રો છે. પણ તેમાં(Kમાં) ૧૧૨થી ૧૨૪, ૧૨૭,૧૨૮,૧૫૦થી ૧૫૫ આટલાં ૨૧ પત્રો નથી. K ૬ માં આ.ભ.શ્રી. હરિભદ્રસૂરિવિરચિત ધર્મબિંદુનો સ્વતંત્ર સૂત્રપાઠ છે. અને K માં આ.ભ.શ્રી મુનિચંદ્રસૂરિવિરચિત વૃત્તિ છે. L.D. હકીકતમાં આ બંન્ને પ્રતિ એક જ છે. ૧થી ૨૭ પત્રોમાં મૂળ સૂત્રપાઠ છે અને તે પછી ૧થી ૨૭૨ પત્રોમાં વૃત્તિ છે. આમાં મૂળનું પહેલું પાનું તથા વૃત્તિના ૨થી ૨૭૨ પાનાં L = લાલભાઇ દલપતભાઇ ભારતીય સંસ્કૃતિ વિદ્યામંદિર - અમદાવાદમાં છે. તેનો તાલપત્રીય ક્રમાંક ૨૫ છે. મૂળના ૨થી ૨૬ પત્ર તથા વૃત્તિનું પહેલું પત્ર આટલા ૨૭ પત્રો ડભોઇના મુક્તાબાઇ જ્ઞાનમંદિરમાં ગયેલાં છે. આની અમે D સંજ્ઞા રાખી છે. હકીકતમાં આ બંન્ને (L. તથા D.) સંગ્રહો થોડા સમય પૂર્વે જ નવા તૈયાર થયા છે. આ પ્રતિ મૂળમાં ક્યાંની હતી તથા આ એક જ પ્રતિ આ રીતે વહેંચાઇને બે સ્થળે કેવી રીતે પહોંચી ગઇ છે તે વિષે અમે કાંઇજ જાણતા નથી. જેસલમેર, ખંભાત તથા અમદાવાદ અને ડભોઇની આ પ્રતિઓની અમને સંશોધનમાં ખૂબજ સહાય મળી છે. આ ઉપરાંત, લીંબડીના શેઠ આણંદજી કલ્યાણજીની પેઢીના ગ્રંથભંડારની એક કાગળ ઉપર લખેલી પ્રતિનો પણ અમે થોડો ઉપયોગ કર્યો છે. પરંતુ આ પ્રતિ L. ને જ અનુસરે છે એમ લાગવાથી અમે તેનો પાઠાંતરમાં બે-ચાર સ્થળોએ ઉપયોગ કર્યા પછી એનો પાઠાંતર આદિમાં અમે તે પછી ઉપયોગ કર્યો જ નથી. આની અમે . એવી સંજ્ઞા રાખી છે. પૂ. આગમોદ્ધારક સાગરાનંદસૂરિજી મહારાજે સંશોધિત કરેલી અને આગમોદયસમિતિએ વિક્રમ સંવત્ ૧૯૮૦માં પ્રકાશિત કરેલી પ્રતિનો પણ અમે ઉપયોગ કરેલો છે. તેની અમે મુ॰ સંજ્ઞા રાખેલી છે. અત્યારે જૈનસંઘમાં વૃત્તિસહિત ધર્મબિંદુની જે પ્રતિ આકારની ત્રણ-ચાર આવૃત્તિઓ પ્રચારમાં છે તે બધી જ આ મુ॰ પ્રતિ અનુસારી છે. પરંતુ પ્રાચીન તાડપત્ર ઉપર લખેલી પ્રતિઓનો જ આમાં અમે મુખ્ય આધાર લીધો હોવાથી મુ॰ ના અશુદ્ધ કે શુદ્ધ અનેક-અનેક પાઠભેદો અમે પાઠાંતરની નોંધમાં ટિપ્પણમાં પણ ખાસ આપ્યા જ નથી. પ્રસ્તાવના ३६ Page #56 -------------------------------------------------------------------------- ________________ सवात्तेके धर्मबिन्दौ પ્રસ્તાવના બધીજ તાડપત્ર ઉપર લખાયેલી પ્રતિઓ ખૂબ-ખૂબ પ્રાચીન છે. પ્રતિઓના અંતમાં કેવા કેવા ઉલ્લેખો છે તે અમે ૫૦ ૧૬૦ માં ટિપ્પણમાં આપેલા છે. જેસલમેર તથા L.D. પ્રતિઓમાં કોઇ સંવનો ઉલ્લેખ નથી. પરંતુ ખંભાતની પ્રતિના અંતમાં વિક્રમ સંવત ૧૧૮૧ના વૈશાખ વદિ ૫ના દિવસે લખ્યાનો ઉલ્લેખ છે. આ.શ્રી મુનિચંદ્રસૂરિજી મહારાજનો સ્વર્ગવાસ વિક્રમ સંવત્ ૧૧૭૮માં થયેલો છે. એ દષ્ટિએ આ પ્રતિ અત્યંત પ્રાચીન લાગે છે. પરંતુ શુદ્ધિની દષ્ટિએ જોતાં જેસલમેરની પ્રતિ કોઇક કોઇક સ્થળે અમને વધારે સારી લાગી છે. અધ્યાયની વ્યવસ્થા તાડપત્રી પ્રતિઓમાં આ પ્રમાણે છે. K{ DL પ્રથમ અધ્યાય 13B -૪૬ A B - ૨૩B . ૧B - ૬B. ૧B - ૩૨B : ૧B - B B - YOB દ્વિતીય અધ્યાય YEA - YCB ૨૩૨ - ૫A. ૬B - ૧૧B ૩૩A - ૬૭B. OB : ૮OB તૃતીય અધ્યાય YCB - 42 B ૫B • ૮૧A ૧૨A - ૧૯A ૬૭B - ૧૨ ?) ૬B ૧૧A ૮ .૧પપA ચતુર્થ અધ્યાય ૫૨ - ૫૪ B LEA - 400A ૧૯A - ૨૪A ૧૨૮(?) - ૧૪૬A ૧૧A. ૧૪૧ ૧૫પB - ૧૮૧A પંચમ અધ્યાય ૫૪B - ૫૭A ૧A • ૧૧૭A ૨૪A - ૨૮ ૧૪૬A - ૧૬૮૫ ૧૪ - ૧૭B ૧૮૧A - ૨૧૦A ષષ્ઠ અધ્યાય ૫૭A - ૬૦ B ૧૧૭A • ૧૩૨B ૨૮A - ૩૭A ૧૬૯A - ૧૯OB ૧૭૩ ૨૧B ૨૧૦A - ૨૩૬B સપ્તમ અધ્યાય ૬OB - ૬૨ B ૧૩૨B • ૧૪૨B ૩૮A -જA. ૧૯CB - ૨૦૩B ૨૧B - ૨૪B ૨૩૬B . ૨૫૨A અષ્ટમ અધ્યાય ૬૨B • ૬૪ B ૧૪૨B • ૧૫B જA • ૫૦B ૨૦૩B • ૨૨૧B ૨૪B. ૨૭B ૨૫૨A - ૨૭૨A એક સ્પષ્ટીકરણ હસ્તલિખિત આદર્શોનું વાંચન કરતાં, અનેક સ્થળે એવો અનુભવ થાય છે કે કેટલીક વાર પહેલાં એક પાઠ લખ્યો હોય છે તે પછી કોઈક વાંચનારે એ પાઠને સુધારી-વધારીને બીજે પાઠ લખ્યો હોય છે આમાં સુધારેલો-વધારેલો પાઠ કેટલીક વાર સારો પણ હોય છે અને કેટલીક વાર વાંચનારના મતિદોષથી સુધારેલો-વધારેલો પાઠ ખોટો પણ હોય છે અને એના કરતાં મૂળપાઠ વધારે શુદ્ધ અથવા સાચો હોય છે. એટલે અમે ખૂબ બારીકાઇથી નિરીક્ષણ કરીને આવા મૂળપાઠોને શોધી કાઢવા-વાંચવા પ્રયત્ન કરીએ છીએ. ઘણી વાર ઐતિહાસિક દૃષ્ટિએ-મૌલિક દષ્ટિએ મૂળપાઠોનું અમને મહત્વ અને સત્યત્વ સમજવું છે. એટલે તે તે પ્રતિના મૂળપાઠ તથા સંશોધિત પાકને દર્શાવવા માટે અમે તે તે પ્રતિના સંકેતોની આગળ મૂ૦ અને સંએવા શબ્દો વાપર્યા છે. જેમકે Jકૂ એટલે J માં મૂળપાઠ તથા Jio એટલે J માં સંશોધિત પાઠ. આ રીતે મૂ૦ એટલે ખંભાતની પ્રતિનો મૂળપાઠ, Kસં. એટલે ખંભાતની પ્રતિમાં પાછળથી ૨૭ For Private & Personal use only Page #57 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबन्दी ३८ સુધારીને કરેલો સંશોધિત પાઠ. આ રીતે Jમૂ॰ વગેરે વગેરે માં મૂ॰ તથા સં॰ સંકેતોનો અર્થ અમારા બધા સંપાદિત–સંશોધિત ગ્રંથોમાં વાંચકોએ પોતાની મેળે સમજી લેવો. સંશોધન કરતાં, હસ્તલિખિત પ્રતિઓમાં રહેલો પાઠ સુધારવો જોઇએ અથવા તો સુધારવામાં આવે તો સારૂં લાગે છે એમ અમને જ્યાં જણાયું છે ત્યાં બાજુમાં ( )આવા કૌંસમાં ? આવા પ્રશ્નાર્થ ચિહ્ન સાથે અથવા પ્રશ્નાર્થ ચિહ્ન વિના અમે સુધારીને કલ્પેલો પાઠ જણાવ્યો છે. જે પાઠમાં કંઇક ઉમેરવા જેવું લાગ્યું છે તે અમારી કલ્પના પ્રમાણેનો ઉમેરો [ ] આવા ચોરસ કોષ્ટકમાં જણાવેલો છે. આ ગ્રંથના સંશોધનમાં અમે ઘણી ઘણી કાળજી રાખી છે છતાં મતિમાંઘથી અથવા દષ્ટિદોષથી જે કંઇ અશુદ્ધિ રહી ગઇ હોય તેનું વાચકો સ્વયં પરિમાર્જન કરી લે તથા કૃપા કરી અમને જણાવે એવી નમ્ર વિનંતિ છે. ધન્યવાદ પવિત્ર તીર્થાધિરાજ શ્રી શત્રુંજય ગિરિરાજના અધિપતિ શ્રી આદીશ્વરદાદાની છાયામાં આ ગ્રંથના સંશોધનનો અમે વ્યવસ્થિત રીતે આજથી પાંચ-છ વર્ષ પૂર્વે પાલિતાણામાં વિસાનીમાની ધર્મશાળાના ઉપાશ્રયમાં પ્રારંભ કર્યો હતો. શાસનપ્રભાવક પૂ.આ.મ.શ્રી વિજયનેમિસૂરિજી મહારાજના સમુદાયના પં.શ્રી સોમચંદ્રવિજયજી મહારાજ તથા તેમના શિષ્યો તેમજ મારા વિનીત અન્તવાસી મુનિશ્રી ધર્મચંદ્રવિજયજી આદિ અમે બધા મળીને ગ્રંથનું વાંચન તથા પરસ્પર વિચારવિનિમય પૂર્વક સંશોધન કરતા હતા. પાઠાંતરોની નોંધ પણ કરતા હતા. તે પછી તેની પ્રેસ કોપી પં.શ્રી સોમચંદ્રવિજયજી મહારાજના શિષ્ય મુનિશ્રી શ્રીચંદ્રવિજયજીએ કરી હતી. તે પછી પણ ઘણો સમય અન્યાન્ય કાર્યોમાં વ્યતીત થયો. કોમ્પ્યુટરથી આનું મુદ્રણ થયું. તે પછી ઘણા ઘણા સંસ્કારો થયા. તે પછી પરિશિષ્ટો લખાયાં. આ બધા કાર્યોમાં ઘણા ઘણા મહાનુભાવોએ ખૂબ સહકાર અને ભોગ આપ્યો છે તે બધાને ઘણા ઘણા ધન્યવાદ ઘટે છે. ઘણાં જ વર્ષોં (લગભગ ૧૦૦ વર્ષ થયાં હશે) પૂર્વે અમદાવાદની શાંતિસાગરજી મહારાજની કોઇ સંસ્થા તરફથી વૃત્તિ સહિત ધર્મબિન્દુનું પ્રકાશન થયું હતું. પરંતુ આ પુસ્તક ભાગ્યે જ ક્વચિત્ કોઇ અતિપ્રાચીન સંગ્રહમાં જોવા મળે છે. તે પછી વિક્રમ સંવત્ ૧૯૬૭માં વૃત્તિસહિત ધર્મબિંદુનું ગુજરાતી ભાષાંતર સાથે શ્રી જૈન આત્માનંદસભા, ભાવનગર તરફથી ઘણું સુંદર પ્રકાશન પુસ્તક રૂપે થયું છે. તે પછી શ્રી જૈન આત્માનંદસભાના પ્રકાશનને જ અનુસરીને તથા કેટલાક સંસ્કારો ઉમેરીને વિક્રમ સંવત્ ૧૯૮૦માં આગમોદ્ધારક પૂ. સાગરાનંદસૂરિજી મહારાજે આગમોદયસમિતિદ્વારા વૃત્તિસહિત ધર્મબિન્દુનું પ્રતિરૂપે પ્રકાશન કર્યું છે કે જેનો પઠન-પાઠન આદિમાં ઘણો પ્રચાર છે. તેમ જ તે પછી હમણાં હમણાં વિક્રમ સંવત્ ૨૦૪૪માં શ્રીમોક્ષૈકલક્ષી(ક્ષિ)પ્રકાશનમ્ તરફથી, વિક્રમ સંવત્ ૨૦૪૬ માં પુરૂષાદાનીય પાર્શ્વનાથ શ્વે.મૂ.જૈન સંઘ દેવકીનંદનસોસાયટી- અમદાવાદ તરફથી, તથા હર્ષપુષ્પામૃતજૈનગ્રંથમાળા (લાખાબાવળ) પ્રસ્તાવના ૩૮ Page #58 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ३९ પ્રસ્તાવના તરફથી વૃત્તિ સહિત ધર્મબિંદુનું પ્રકાશન થયું છે, પણ તે બધાં જ પ્રકાશનો આગમોદયસમિતિથી પ્રકાશિત વૃત્તિસહિત ધર્મબિન્દુના પુનર્મુદ્રણ સમાન જ પ્રાય: છે. એટલે આ ગ્રંથના જૈનસંઘમાં મુખ્ય પ્રચારક તરીકે શ્રી જૈન આત્માનંદસભા તથા પૂ.સાગરાનંદસૂરિજી મહારાજને ભાવપૂર્ણ શ્રદ્ધાંજલિ અર્પણ કરું છું. શ્રી જૈન આત્માનંદસભા તથા આગમોદયસમિતિના પ્રકાશનમાં અનેક અનેક સૂત્રોમાં પ્રારંભમાં તથા આવ્યા કરે છે, તેમ જ સૂત્રોના અંતમાં તિ આવ્યા કરે છે. ખરેખર આ શબ્દો વૃત્તિના જ છે. શ્લોક ૧૭ (પૃ. ૮૪), શ્લોક ૩૧, ૩૨, ૩૩ (પૃ. ૧૨૦) તથા સૂત્ર ૫૩૮ (પૃ. ૧૫૮) પછી વૃત્તિમાં ફતિ નથી. તે સિવાય બધે સ્થળે તે તે સૂત્રોને તથા શ્લોકને અવતરિત કર્યા પછી વૃત્તિકાર સૂત્ર તથા શ્લોકના અંતે તિ લખે છે, એટલે અમારા સંપાદનમાં બધાં સ્થળોમાં સૂત્રમાંથી પ્રારંભનો તથા અને અંતનો તિ લગભગ કાઢી નાખીને વૃત્તિના ભાગ રૂપે જ તથા અને તિ ને લીધા છે. મૂળસૂત્રપાઠમાં જ્યાં ત્તિ છે ત્યાં જ અમે સૂત્રમાં તિ રાખ્યો છે. સૂત્રના અંતમાં જ્યાં તિ છે ત્યાં સૂત્રના રૂતિ પછી વૃત્તિકારે પણ તિ ઉમેરેલો છે. એટલે જ્યાં સૂત્રમાં અંતમાં તિ હોય છે ત્યાં સૂત્રનો તિ તથા તે પછી વૃત્તિનો તિ આમ બે રૂતિ હોય છે. જુઓ સૂત્ર ૫૮ (પૃ. ૨૩) તથા સૂત્ર ૨૨૬ (પૃ. ૮૪). માત્ર બે સ્થળ જ અમને એવાં મળ્યાં છે કે જ્યાં સુત્રના અંતે તિ છે, પણ તે પછી વૃત્તિકારે લખેલો બીજે ત નથી. જુઓ સૂત્ર ૧૧ (પૃ ૮) તથા સૂત્ર ૨૪૭ (પૃ. ૯૨). આ બે સ્થળે વૃત્તિમાં માત્ર એક જ તિ છે. પરંતુ આ બે સ્થળે સ્વતંત્ર સૂત્રપાઠમાં પણ તિ હોવાથી વૃત્તિમાં મળતા તિ ને વૃત્તિનો ન ગણતાં અમે સૂત્રના અંશ રૂપે ગણ્યો છે. શ્રી જૈન આત્માનંદસભા તથા આગમોદયસમિતિ પ્રકાશિત ધર્મબિન્દુ મૂળ તથા તેની વૃત્તિમાં હસ્તલિખિત પ્રતિઓને આધારે અમે ઘણે જ સ્થળે સુધારા-વધારા અમારા સંપાદનમાં કરેલા છે. જિજ્ઞાસુઓએ પોતે જ આવા પાઠો મેળવીને જોઈ લેવા. પ્રારંભમાં વૃત્તિસહિત ધર્મબિન્દુની કોમ્યુટરથી એન્ટ્રી વડોદરાના સુરેશભાઇ ડાહ્યાભાઈએ કરી હતી. તે પછી પાટણના હેમચંદ્રાચાર્ય જૈનજ્ઞાનમંદિરના વ્યવસ્થાપક વૃજલાલ ત્રિકમલાલ શાહ (વી.ટી.શાહ) ના સુપુત્ર મયૂરભાઇએ આ ગ્રંથને કોમ્યુટરથી પરિશિષ્ટો સાથે વ્યવસ્થિત રીતે તૈયાર કરવામાં ઘણો જ ઘણો શ્રમ લીધો છે. અમે જ્યાં હોઈએ ત્યાં વારંવાર આવીને ગ્રંથને વ્યવસ્થિત તૈયાર કરવામાં બધી રીતે અનુકુળતા કરી છે. તે માટે તેમને ખાસ ખાસ ધન્યવાદ ઘટે છે. ઝીંઝુવાડાના વતની બાબુલાલ કુબેરદાસ ગાંધીના સુપુત્ર નવીનચંદ્રભાઇએ અમદાવાદની તેમની ઓફીસમાં લેસર પ્રિન્ટર તથા મુદ્રણ આદિની વ્યવસ્થા કરી આપીને કોમ્યુટરથી મુદ્રણ કરવાનું અમારું કામ ઘણું ઘણું સરળ કરી આપ્યું છે. તે માટે તેમને પણ ખાસ અભિનંદન છે. શ્રી જિનશાસન આરાધના ટ્રસ્ટે જેમની દેખરેખ નીચે અનેક અનેક ગ્રંથો તૈયાર કરીને જગત સમક્ષ મૂક્યા છે. તે તે દુર્લભ-અતિદુર્લભ ગ્રંથોને સુલભ બનાવ્યા છે. તથા જૈન ગ્રંથ ભંડારો આદિને ભેટ આપીને શ્રુતજ્ઞાન પ્રસારનું મહાન પુણ્યકાર્ય કર્યું છે તે સ્વ.પૂ.આ.મ.શ્રી ભુવનભાનુસૂરિજી મહારાજના Page #59 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ४० પ્રશિષ્ય) આ.શ્રી હેમચંદ્રસૂરિ મહારાજની સૂચનાથી જ આ ગ્રંથ શ્રીજિનશાસન આરાધના ટ્રસ્ટ(મુંબઇ) દ્વારા પ્રકાશિત થઇ રહ્યો છે. તે માટે તેમને પણ મારાં ઘણાં ઘણાં અભિનંદન છે. આ.ભ.શ્રી મુનિચંદ્રસૂરિમહારાજ વિષે આ.શ્રી વાદિ દેવસૂરિવિરચિત મહત્ત્વની બે કૃતિઓ- મુનિચંદ્રાચાર્યસ્તુતિ તથા ગુરૂવિરહવિલાપ કે જે સાતમા પરિશિષ્ટમાં મુદ્રિત કરેલી છે તે અંગે અમારૂં ધ્યાન શાસનપ્રભાવક પૂ.આ.મ.શ્રી વિજયનેમિસૂરિજી મહારાજના સમુદાયના પં.શ્રી પ્રદ્યુમ્નવિજયજી મહારાજે આકૃષ્ટ કર્યું છે તથા ગુરૂવિરહવિલાપનો સુંદર ગુજરાતી અનુવાદ પણ કરીને તેમણે મારા ઉપર મોકલી આપ્યો છે કે જે અહીં સાતમા પરિશિષ્ટમાં ગુરૂવિરહવિલાપ પછી પૃ. ૩૦૨-૩૦૫માં મુદ્રિત કરવામાં આવ્યો છે. તે માટે તેમને ઘણાં ઘણાં અભિનંદન છે. L. પ્રતિની ઝેરોક્ષ કોપી શ્રી લક્ષ્મણભાઇ હીરાભાઇ ભોજકે અમારા ઉપર મોકલી આપી છે. જેસલમેરની તાડપત્રી પ્રતિની માઇક્રોફિલ્મ લેવામાં સેવામંદિર, રાવટી, જોધપુરના સંચાલક મહાત્યાગી તપસ્વી જૈહરીમલજી પારેખે ઘણોજ પરિશ્રમ લીધો છે. ખંભાતની તાડપત્રી પ્રતિની માઇક્રોફિલ્મ લેવામાં આદરિયાણાના જિતેન્દ્રભાઇ મણીલાલ સંઘવીએ ઘણો શ્રમ લીધો છે. આ ફિલ્મ ઉપરથી કરેલા ફોટાઓને આધારે જ આ સંશોધન શક્ય બન્યું છે. માટે તેમને ઘણા ધન્યવાદ છે. આ ગ્રંથના પ્રિન્ટિંગ આદી કામમાં માંડલવાળા અશોકભાઇ ભાઇચંદદાસ સંઘવીએ ઘણી મદદ કરી છે. માટે તેમને ઘણા ધન્યવાદ છે. વૃત્તિસહિત ધર્મબિન્દુના પ્રથમ પ્રુફનું વાંચન મારાં મોટા માસી સ્વ.સાધ્વીજી લાભશ્રીજી મહારાજ (સરકારી ઉપાશ્રયવાળા) નાં શિષ્યા તથા નાનાં બહેન સ્વ. સાધ્વીજી શ્રી કંચનશ્રીજીમ. (જે મારા નાનાં માસી થાય છે) ના શિષ્યા તથા પુત્રી સાધ્વીજીશ્રી લાવણ્યશ્રીજીનાં શિષ્યા સાધ્વીજીશ્રી નંદિયશાશ્રીજીએ કરી આપ્યું હતું. તે પછી જે અનેક અનેક સંસ્કારો થયા, પરિશિષ્ટો લખાયાં તથા પ્રુફ વાંચનો થયાં તેમાં મારા વિનીત અંતેવાસી મુનિશ્રી ધર્મચંદ્રવિજયજી તથા તેમના શિષ્ય મુનિશ્રી પુંડરીકરત્નવિજયજીએ પણ વિવિધ રીતે આમાં ઘણી જ ઘણી સહાય કરી છે. મારાં માતુશ્રી સાધ્વીજીશ્રી મનોહરશ્રીજી મહારાજના શિષ્યા સાધ્વીજી શ્રીસૂર્યપ્રભાશ્રીજીના શિષ્યા સાધ્વીજીશ્રી જિનેન્દ્રપ્રભાશ્રીજીએ પણ આ કાર્યમાં ધણોજ ધણો સહકાર આપ્યો છે. SY જે અનેકવિધ સંસ્કારો સાથે આ ગ્રંથ આજે પ્રકાશિત થઇ રહ્યો છે તે આ બધાના અમૂલ્ય સહકારનું જ ફળ છે. મારાં અનંત ઉપકારી વયોવૃદ્ધ માતુશ્રી પૂજ્ય સાધ્વીજીશ્રી મનોહરશ્રીજી મહારાજ કે જેઓ સ્વ. સાધ્વીજીશ્રી લાભશ્રીજી મહારાજ (સરકારી ઉપાશ્રયવાળા)નાં શિખા તથા બહેન છે તેમના સતત આશીર્વાદ એ મારૂં બળ છે. મારા વયોવૃદ્ધ અત્યંત વિનીત પ્રથમ શિષ્ય દેવતુલ્ય મુનિરાજશ્રી દેવભદ્રવિણજી જેમનો લોલાડા (શંખેશ્વરજી તીર્થ પાસે) ગામમાં વિક્રમ સંવત્ ૨૦૪૦ માં કાર્તિક સુદિ બીજે (તા. ૬-૧૧-૮૩) સાંજે છ વાગે સ્વર્ગવાસ થયો હતો અને તેમનાં જીવન દરમ્યાન જેમના તરફથી મને ઘણોજ હાર્દિક સહકાર પ્રસ્તાવના ૪૦ Page #60 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ४१ મળ્યો હતો તેમને પણ આ પ્રસંગે ખૂબ સદ્ભાવથી સ્મરણ કરૂં છું. મારા અત્યંત વિનીત શિષ્ય મુનિશ્રી ધર્મચંદ્રવિજયજી તથા તેમના શિષ્ય મુનિશ્રી પુંડરીકરત્નવિજયજી અનેક રીતે મને બધા કાર્યોમાં ખડે પગે સહાય કરી રહ્યા છે. આ પુણ્યકાર્યમાં દેવ-ગુરૂકૃપાએ આમ વિવિધ રીતે સહાયક સર્વને મારા હજારો હાર્દિક ધન્યવાદ અને અભિનંદન છે. પરમકૃપાળુ દેવાધિદેવશ્રી શંખેશ્વર પાર્શ્વનાથ ભગવાન તથા પરમોપકારી પિતાશ્રી અને સદ્ગુરૂદેવ પૂજ્યપાદ પ્રાત:સ્મરણીય મુનિરાજશ્રી ભુવનવિજયજી મહારાજના ચરણકમળમાં અનન્તશ: પ્રણિપાત કરીને તેમની પરમકૃપા તથા સહાયથી જ સંપાદિત થયેલા આ ગ્રંથને અહીં ઉપરીયાળા તીર્થમાં વિરાજમાન પરમાત્મા આદીશ્વરદાદાના કરકમળમાં અર્પણ કરીને અને એ રીતે પ્રભુની વાણીને પ્રભુને સમર્પિત કરવા દ્વારા પ્રભુપૂજન કરીને આજે અત્યંત ધન્યતા અનુભવું છું. પાલિતાણામાં આદીશ્વરદાદાના ધામમાં આ ગ્રંથના સંશોધન-સંપાદનનો વ્યવસ્થિત રીતે પ્રારંભ થયો હતો. આજે પણ એ જ દાદાની શત્રુંજય ગિરિરાજ ઉપર પ્રતિષ્ઠાની ૪૬૨મી વર્ષગાંઠનો દિવસ છે. અને અહિં પણ ઉપરીયાળા તીર્થમાં આદીશ્વરદાદા જ મૂળનાયક રૂપે બિરાજે છે. આ બધા યોગાનુયોગથી આજે હું ઘણો હર્ષ અનુભવું છું. વિક્રમ સંવત્ ૨૦૪૯, વૈશાખવિંદ ૬ તા. ૧૧-૫-૯૩ ઉપરિયાળા તીર્થ (જિલ્લો-સુરેન્દ્રનગર) (તાલુકા-દસાડા) Pin-382 765. પૂજ્યપાદ આચાર્ય મહારાજશ્રીમદ્વિજયસિદ્ધિસૂરીશ્વર પટ્ટાલંકાર– પૂજ્યપાદ આચાર્યમહારાજશ્રીમદ્વિજય મેઘસૂરીશ્વર શિષ્યરત્નપૂજ્યપાદ ગુરૂદેવ મુનિરાજશ્રી ભુવનવિજયાન્તવાસી મુનિ જંબૂવિજય પ્રસ્તાવના ૪ Page #61 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ४२ श्रीसिद्धाचलमण्डन - ऋषभदेवस्वामिने नमः । श्री शङ्खेश्वरपार्श्वनाथाय नमः । श्री महावीरस्वामिने नमः । श्री गौतमस्वामिने नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादसद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादपद्येभ्यो नमः । आमुखम् । अनन्तोपकारिणः परमकृपालोः परमात्मन: पूज्यपादानां परमोपकारिणां सद्गुरुदेवानां पितृचरणानां मुनिराज श्री १००८ भुवनविजयजीतातपादानां च कृपया साहाय्येन च सवृत्तिकं धर्मबिन्दुप्रकरणं तालपत्रोपरिलिखितविविधप्राचीनादर्शाद्यनुसारेण संशोध्य सम्पाद्य च धर्मरसिकानां जनानां पुरत उपन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः । रचयितारः याकिनीमहत्तराधर्मसूनुत्वेन प्रसिद्धा जिनशासनस्य महाप्रभावका ग्रन्थचतुर्दशशतीप्रणेतार आचार्यश्री हरिभद्रसूरयोऽस्य धर्मबिन्दुप्रकरणस्य विरचयितारः । एतच्च ग्रन्थान्ते [ पृ० १५९ ] ' कृतिराचार्य श्रीहरिभद्रस्य', ४८ तमे श्लोके [पृ० १५९ ] स तत्र दुःखविरहादत्यन्तसुखसंगतः' इति विरहशब्दस्योल्लेखाच्च स्पष्टमेव, यतो विरहाङ्कितत्वमेषामेव सुप्रसिद्धम् । एतेषां जीवनवृत्तं गुर्जरभाषात्मिकायां प्रस्तावनायामत्रास्माभिः संक्षेपेण दर्शितमेव । विस्तरस्तु संस्कृत - प्राकृतभाषात्मकेषु कहावली - प्रभावकचरित-प्रबन्धकोशादिषु ग्रन्थेषु सुप्रसिद्धम्, विशेषतो जिज्ञासुभिस्तत्रैव विलोकनीयम्। आचार्यश्रीहरिभद्रसूरिविरचितस्य उपदेशपदस्य आमुखम् ४२ Page #62 -------------------------------------------------------------------------- ________________ वृत्ति धर्मबिन्दौ ४३ विक्रमसंवत् १९७४ तमे विरचिताया वृत्तेरन्ते वृत्तिकारैराचार्यश्री मुनिचन्द्रसूरिभिः संक्षेपतो यदाचार्य श्रीहरिभद्रसूरेर्जीवनवृत्तं लिखितं प्रभूतार्थप्रतिपादकमिति अस्मिन्नेव धर्मबिन्दुप्रकरणे सप्तमे परिशिष्टेऽस्माभिरुद्धृतम्, जिज्ञासुभिः सप्तमे परिशिष्टे [ ] द्रष्टव्यम् । वृत्तेस्तु विरचयितार आचार्यश्री मुनिचन्द्रसूरयः, एतच्च प्रत्यध्यायं वृत्तेरन्ते तैरेव सर्वत्र लिखितम् । एतेषामपि जीवनवृत्तं गुर्जरभाषात्मिकाय प्रस्तावनायामस्माभिः किञ्चिन्निर्दिष्टमेव । एते महापुरुषा अणहिलपुरपत्तने विक्रमसंवत् ११७८ तमे वर्षे कार्तिक कृष्णपञ्चम्याम् अष्टमं नमस्कारमहामन्त्रं जपन्तः (उच्चारयन्तः ) स्वर्लोकमलंचक्रुः । एतेषामद्भुतं जीवनवृत्तं तेषामेव शिष्यैः प्रमाणनयतत्त्वालोक - स्याद्वादरत्नाकरादिग्रन्थप्रणेतृभिः प्रसिद्धतमैः वादिभिः आचार्यश्री देवसूरिभिर्विरचितायां मुनिचन्द्राचार्यस्तुतौ गुरुविरहविलापे च किञ्चिद् दृश्यते । किञ्चिच्च उपदेशपदवृत्तेः प्रशस्तौ तैः स्वयमेव लिखितम् । एतत् सर्वमस्य धर्मबिन्दुप्रकरणस्य सप्तमे परिशिष्टे ग्रन्थान्तरादुद्धृत्य प्रदत्तमिति जिज्ञासुभिस्तत्रैव विलोकनीयम् । I धर्मबिन्दोः स्वरूपम् धर्मेन्दुप्रकरणस्य अष्टौ अध्यायाः । प्रत्यध्यायमादौ त्रयः श्लोका अन्ते च त्रयः श्लोका इत्येवं सर्वसंख्यया ४८ श्लोका अत्र सन्तिः । मध्ये गद्यरूपाणि सूत्राणि वर्तन्ते । प्रथमेऽध्याये ५८, द्वितीये ७५, तृतीये ९३, चतुर्थे ४३, पञ्चमे ९८, षष्ठे ७६, सप्तमे ३८, अष्टमे ६९ इति सर्वसंख्यया ५४२ सूत्राणि अत्र सन्ति । सर्वमपीदं संस्कृतभाषया निबद्धम् । विषय: गृहस्थधर्म-यतिधर्मविषयेऽत्यद्भुतोऽयं ग्रन्थः । न केवलं जैनवाङ्गये, भारतीयवायेऽपि अत्यद्भुतोऽयं ग्रन्थः । इहलोक - परलोकयोः सुखार्थं सर्वैरपि गृहस्थैर्यतिभिश्च अवश्यमेव मननीयोऽयं ग्रन्थः । अत्र के के विषया वर्णिता इत्यादि सर्वं विषयानुक्रमावलोकनेन ज्ञातव्यम् । समय: "पंचसए पणसीए विक्कमकालाओ झत्ति अत्थमिओ । हरिभद्दसूरिसूरो भवियाणं दिसउ कल्लाणं ॥" इति तत्र तत्रोपलभ्यमानगाथानुसारेण वैक्रमे ५८५ वर्षे आचार्यश्री हरिभद्रसूरयो दिवंगता इति परम्परानुसारिण आमनन्ति । अपरे तु इतिहाससंशोधका १.भूयस्सु ग्रन्थेषूद्धृतेयं गाथा ॥ आमुखम् ४३ Page #63 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ४४ हरिभद्रसूरिनिर्दिष्टग्रन्थकाराणां समयं मनसि निधाय वैक्रमेऽष्टमे शतके हरिभद्रसूरय आसन्निति कल्पयन्ति संभावयन्ति वा, परमेतत् कथञ्चित् सन्दिग्धं विचारणार्हं मतम् । अस्य गुर्जरभाषात्मिकायां प्रस्तावनायां किञ्चिद् विस्तरेण चर्चितमिदम्, तत्रैव विलोकनीयम् । ग्रन्थानां सूचि: श्रीमद्यशोविजयोपाध्यायविरचितस्याद्वादकल्पलताटीकासहितस्य आचार्यश्री हरिभद्रसूरिविरचितानां आचार्यश्रीहरिभद्रसूरिविरचितशास्त्रवार्तासमुच्चयस्य हिन्दीभाषान्तरसमेतस्य प्रथमे विभागे मुनिराजश्री जयसुन्दरविजयैर्या उल्लिखिताऽस्ति तदनुसारेणात्रोपन्यस्यते - [१] सम्प्रति उपलब्ध - स्वोपज्ञटीकायुक्त ग्रन्थकलापः - (१) अनेकान्तजयपताका (२) पञ्चवस्तु प्रकरण (३) योगदृष्टिसमुच्चय (४) योगशतक ( ५ ) शास्त्रवार्तासमुच्चय ( ६ ) सर्वज्ञसिद्धि ( ७ ) हिंसाष्टक अवचूरि [२] अन्यकर्तृकग्रन्थों की टीका स्वरूप सम्प्रति उपलब्ध ग्रन्थराशि: (१) अनुयोगद्वारलघुवृत्ति ( २ ) आवश्यकसूत्र लघुटीका ( शिष्यहिता) (३) ललितविस्तरा (४) जीवाभिगम लघुवृत्ति (५) दशवैकालिक लघुवृत्ति (६) दशवैकालिक बृहद्वृत्ति (७) ध्यानशतकवृत्ति (८) नन्दीसूत्र टीका (९) न्यायप्रवेशक टीका (१०) पञ्चसूत्रपञ्जिका (११) पिण्डनिर्युक्ति टीका (१२) प्रज्ञापना प्रदेश व्याख्या (१३) तत्त्वार्थ लघुवृत्ति (१४) लघुक्षेत्रसमासवृत्ति (१५) श्रावकप्रज्ञप्तिवृत्ति [३] सम्प्रति उपलब्ध स्वतन्त्र ग्रन्थ रचना: - (१) अनेकान्तवादप्रवेश (२) अष्टक प्रकरण (३) उपदेश पद (४) दर्शनसप्ततिका (५) देवेन्द्र नरकेन्द्र प्रकरण (६) धर्मबिन्दु ( ७ ) धर्मसंग्रहणी ( ८ ) धूर्त्ताख्यान ( ९ ) नाणाचित्तपयरण (१०) पञ्चाशक ( ११ ) ब्रह्मप्रकरण ( १२ ) यतिदिनकृत्य ( १३ ) योगबिन्दु (१४) लप्रशुद्धि (१५) लोकतत्त्वनिर्णय ( १६ ) विंशतिविंशिका (१७) षड्दर्शनसमुच्चय (१८) षोडशक प्रकरण ( १९ ) समराइच्चकहा ( २० ) सम्बोधप्रकरण (२१) ज्ञानपञ्चकव्याख्यान (२२) बोटिकप्रतिषेध (२३) सम्यक्त्वसप्ततिका (२४) संसारदावानल० स्तुति [४] अनुपलब्ध संकेतप्राप्त ग्रन्थसमूह - ( १ ) अनेकान्तप्रघट्ट ( २ ) अनेकान्तसिद्धि ( ३ ) अर्हच्छ्रीचूडामणि ( ४ ) आत्मसिद्धि ( ५ ) आवश्यकसूत्र बृहत्टीका (६) उपदेशप्रकरण (७) उपदेशमाला आमुखम् ४४ Page #64 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ४५ टीका (८) ओघनिर्युक्तिवृत्ति (९) कथाकोष (१०) कुलकानि ( ११ ) क्षेत्रसमासवृत्ति (१२) चैत्यवन्दनभाष्य (१३) जम्बूद्वीपप्रज्ञप्तिटीका (१४) जम्बूद्वीपसंग्रहणी (१५) त्रिभङ्गीसार (१६) दिनशुद्धि (१७) द्विजवदनचपेटा (१८) धर्मलाभसिद्धि (१९) धर्मसार (२०) न्यायावतारवृत्ति (२१) पञ्चनियंठी (२२) पञ्चलिङ्गी (२३) पञ्चस्थानक (२४) परलोकसिद्धि (२५) बृहन्मिथ्यात्वमथन (२६) भावनासिद्धि (२७) संग्रहणीवृत्ति (२८) सम्बोधसित्तरी (२९) संस्कृतात्मानुशासन आचार्यमुनिचन्द्रसूरयो वैक्रमे १९७८ तमे वर्षे दिवंगता इति अस्माभिः प्रागेव निर्दिष्टम्, इति ततः पूर्वमेवासन् । किञ्च, धर्मविन्दुवृत्ते : K. आमुखम् प्रतिरपि ११८१ तमे वैक्रमे वर्षे लिखिता इति ततः प्रागेव ते बभूवुः । एतैर्विरचितानां ग्रन्थानां सूचिः उपदेशपदवृत्तेर्द्वितीयविभागस्य प्रस्तावनायां या उपन्यस्ता साऽत्र तथैवोपन्यस्यते - "कुलकप्रभृतिस्वतन्त्रग्रन्थरचनात्वेन अन्यकृतग्रन्थोपरि- टीका-विवरणचूर्णिटीप्पनकादित्वेन चानल्पाः कृतयो दृश्यन्ते श्रूयन्ते च । ताश्चेमाः (१) वनस्पतिसप्ततिः, (२) अङ्गुलसप्ततिः, (३) आवश्यक (पाक्षिक) सप्ततिः, (४) कालशतकम्, (५) गाथाकोश:, (६) अनुशासनाङ्कुशकुलकम्, (७) उपदेशामृत कुलकम्, (८) उपदेशामृतकुलकं द्वितीयम्, (९) उपदेशपञ्चाशिका, (१०) धर्मोपदेशकुलकं, (११) धर्मोपदेशकुलकम् द्वितीयम्, (१२) प्राभातिस्तुति:, (१३) मोक्षोपदेशपञ्चाशत् (क), (१४) रत्नत्रयकुलकम्, (१५) शोकहरउपदेशकुलकम्, (१६) सम्यक्त्वोत्पादविधि:, (१७) सामान्यगुणोपदेशकुलकम्, (१८) हितोपदेशकुलकम्, (१९) रसाउलो - [ प्राकृतात्मक: ] ( २० ) तीर्थमालास्तव: । टीकादि- (२१) ललितविस्तरापञ्जिका, (२२) अनेकान्तजयपताकाटीप्पनकम्, (२३) देवेन्द्रनरकेन्द्रप्रकरणवृत्ति:, (२४) धर्मबिन्दुविवृत्तिः, (२५) योगबिन्दुवृत्तिः, (२६) कर्मप्रकृतिविशेषवृत्तिः [ टीप्पनं ], (२७) सार्धशतकचूर्णिः, (२८) उपदेशपदसुखसम्बोधनीवृत्तिः, उदयप्रभसूरिकृतप्रवचनसारोद्धारविषमपदपर्यायस्य संशोधकत्वमप्येतेषां तत्तद्ग्रन्थान्ते ॥" | श्री परिशिष्टानि अत्र सप्त परिशिष्टानि अस्माभिर्योजितानि । कस्मिन् परिशिष्टे किं किं वर्णितं तत् परिशिष्टाद्यांशावलोकनेन विषयानुक्रमावलोकनेन च ज्ञातव्यम् । - ४५ Page #65 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ४६ आमुखम् प्रतिपरिचयः। १.J.K१. K. D.L. इति तालपत्रोपरि लिखितान् यान् षड् हस्तलिखितादर्शानवलम्ब्य ग्रन्थोऽयं मुद्रित: तेषां स्वरूपं धर्मबिन्दोः प्रथम एव पत्रे टिप्पण्यां संक्षेपेण वर्णितमेवस्माभिः, अतस्तत्रैव द्रष्टव्यम् । एषु K. प्रतिः वैक्रमे ११८१ वर्षे लिखिता इति प्राचीनतमा भाति । १. J. L. D. प्रतीनां प्रान्ते लेखनवर्षनिर्देशो यद्यपि नास्ति तथापि तालपत्रोपरि लिखितत्वात् ता अपि प्राचीना एव । त धन्यवादः अस्य ग्रन्थस्य संशोधने सम्पादने च यतो यतो किमपि साहायकं लब्धं तेभ्यः सर्वेभ्यो भूयो भूयो धन्यवादान् वितरामि । विशेषतस्तु इमे सहायका:___ परमोपकारिणी परमपूज्या वयोवृद्धा मम माता साध्वीश्रीमनोहरश्रीरिहलोक-परलोककल्याणकारिभिराशीर्वचनैर्निरन्तरं मम परमं साहायकं सर्वैः प्रकारैर्विधत्ते। मम दिवंगतोऽन्तेवासी वयोवृद्धो देवतुल्यो मुनिदेवभद्रविजय: सदा मे मानसिकं बलं पुष्णाति। ममातिविनीतोऽन्तेवासी मुनिधर्मचन्द्रविजय: तच्छिष्यश्च मुनिपुण्डरीकरत्नविजयः मुद्रितप्राथमिकपत्रसमूह(प्रूफ)पठन-परिशिष्टकरणविविधसंस्करणादिषु अनेकविधेषु कार्येषु महद् महद् महत् साहायकमनुष्ठितवन्तौ । एवमेव मम मातुः साध्वीश्रीमनोहरश्रिय: शिष्याया? साध्वीश्रीसूर्यप्रभाश्रियः शिष्यया साध्वीश्रीजिनेन्द्रप्रभाश्रियाऽपि उपरि निर्दिष्टेषु सर्वकार्येषु प्रभूतं प्रभूतं साहायकमनुष्ठितम् । पाटणनिवासिनः त्रिक्रमलालात्मजश्रेष्ठिश्रीव्रजलालमहोदयस्य सुपुत्र: मयूरोऽपि कोम्प्युटरद्वारा सर्वमिदं महता परिश्रमेण मुद्रितवान् । एतेभ्य: सर्वेभ्यो भूयो भूयो धन्यवादा वितीर्यन्ते। अस्य संशोधनं पादलिप्तपुर्या (पालिताणानगरे) शत्रुञ्जयगिरिराजाधिराजश्रीऋषभदेवप्रभोः छायायां पञ्चषेभ्य: वर्षेभ्यः प्राक् समारब्धम् १.हस्तलिखिता आदर्शा तादृग्रूपा वा मुद्रिता ग्रन्था जैनपरम्परायां प्रतिशब्देन प्रसिद्धाः ॥ Jan Education International For Privale & Personal use only Page #66 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ आमुखम् । अद्य च अत्रैव ऋषभदेवप्रभोः उपरियालातीर्थाधिराजस्य छायायामेवेदमामुखं समाप्यते इति मे महानानन्दः । देव-गुरुप्रणिपातपूर्वकं प्रभुपूजनम् परमकृपालूनां परमेश्वराणां देवाधिदेवश्री शङ्केश्वरपार्श्वनाथप्रभूणां परमोपकारिणां पूज्यपादानां पितृचरणानां सद्गुरुदेवानां मुनिराजश्री भुवनविजयजीमहाराजानां च कृपया साहाय्याच्चैव संपन्नं कार्यमिदमिति तेषां चरणेषु अनन्तश: प्रणिपातं विधाय इह उपरियालातीर्थे विराजमानस्य प्रथमतीर्थपते: भगवत: श्री ऋषभदेवस्वामिनः करकमलेऽद्य भक्तिभरनिभरण चेतसा भगवद्वचनात्मकमेव पुष्परूपमेतं ग्रन्थं निधाय अनन्तश: प्रणिपातपूर्वक भगवन्तं श्री ऋषभदेवं महयाम्येतेन कुसुमेन । इत्यावेदयतिविक्रमसंवत् २०४९, पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारवैशाखकृष्णदशमी पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यरत्नता. १६-५-९३ पूज्यपाद गुरुदेव-मुनिराजश्री भुवनविजयान्तेवासी उपरियाला तीर्थम् मुनि जम्बूविजयः गुजरातराज्यम् Pin-382765. Page #67 -------------------------------------------------------------------------- ________________ Jan Education International Page #68 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ सम्पादनोपयुक्तग्रन्थसूचिः [अस्यां सूच्यां निर्दिष्टाः केचन ग्रन्था अनेकाभिः संस्थाभिः प्रकाशिताः, केचन ग्रन्थाश्च एकयैव संस्थया पुनरपि वर्षान्तरे प्रकाणिताः, अस्माभिस्तु अत्र एकस्याः संस्थाया एकस्यैव च वर्षस्य निर्देशोऽत्र विहित इति ध्येयम् ] ग्रन्थनाम प्रकाशकसंस्थादि अनुयोगद्वारसूत्र श्री महावीर जैन विद्यालय, बम्बई, वि०सं० २०२४ अनेकान्तजयपताका [स्वोपज्ञवृत्ति गायकवाड ओरिएण्टल सिरीझ, वडोदरा, इस्वीसन १९४० मुनिचन्द्रीयविवरणसहिता] अचिधानचिन्तामणि- अभिधानचिन्तामणिनाममाला श्री जैनसाहित्यवर्धकसभा, अमदावाद, वि०सं० २०३२ [स्वोपज्ञवृत्तिसहिता] अष्टप्रकरण [हरिभद्रसूरिविरचित] श्री जैनग्रन्थप्रकाशनसमिति, अमदावाद, वि०सं० १९९३ अष्टप्रकरणवृत्ति [जिनेश्वरसूरिविरचित] श्री जैनग्रन्थप्रकाशनसमिति, अमदावाद, वि०सं० १९९३ आचारागसूत्र श्री महावीर जैन विद्यालय, बम्बई आचाराङ्गसूत्रवृत्ति [शीलाङ्काचार्यविरचित] आगमोदयसमिति, महेसाणा, वि०सं० १९७२ उत्तराध्ययनसूत्र श्री महावीर जैन विद्यालय, बम्बई उपदेशपद श्रीमन्मुक्तिकमलजैनमोहनमाला, वडोदरा, वि०सं० १९७९ उपदेशपदवृत्ति [मुनिचन्द्रसूरिविरचित श्रीमन्मुक्तिकमलजैनमोहनमाला, वडोदरा, वि०सं० १९७९ उपदेशमाला [ हेयोपादेया'टीकासहिता] जिनशासन आराधना ट्रस्ट, मुंबइ, वि०सं० २०४७ उपाशकदशामसूत्र आगमोदयसमिति, वि०सं० १९७६ आवश्यकनियुक्ति आगमसुधासिन्धु, हर्षपुष्पामृतजैनग्रन्थमाला For Private & Personal use only Page #69 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ २ आवश्यकचूर्णि आवश्यक सूत्रवृत्ति [हरिभद्रसूरिविरचित] ओघनियुक्ति ओघनियुक्तिवृत्ति [ द्रोणाचार्यविरचित] कुवलयमाला कोटिलीय अर्थशास्त्र कोटिलीयार्थशास्त्रस्य श्रीमूला टीका गणिविद्याप्रकीर्णक चरकसंहिता [सटीका ] ज्ञाताधर्मकथासूत्र ज्ञाताधर्मकथासूत्रवृत्ति [ अभयदेवसूरिविरचित] तत्त्वार्थकारिका [ तत्त्वार्थसूत्रभाष्यगता] तत्त्वार्थसूत्र तत्त्वार्थसूत्रवृत्ति [ सिद्धसेनसूरिविरचित] दशवैकालिकसूत्र दशवैकालिक नियुक्ति दशवैकालिकसूत्रवृत्ति [हरिभद्रसूरिविरचित] नवपदप्रकरण [देवगुप्तसूरिविरचित ] ऋषभदेवजी केसरीमलजी, रतलाम आगमोदयसमिति आगमोदयसमिति, महेसाणा, वि०सं० १९७५ आगमोदयसमिति, महेसाणा, वि०सं० १९७५ सिंघी जैनग्रन्थमाला, भारतीयविद्याभवन, मुंबई मैसूरविश्वविद्यालय, मैसूर, इस्वीसन् १९६० त्रिवेन्द्रमसंस्कृतसीरीझ श्री महावीर जैन विद्यालय, बम्बई निर्णयसागर प्रेस, मुंबई श्री महावीरजैन विद्यालय, बम्बई आगमोदयसमिति देवचंद लालभाई जैनपुस्तकोद्धारकफंड, सुरत देवचंद लालभाई जैनपुस्तकोद्धारकफंड, सुरत देवचंद लालभाई जैनपुस्तकोद्धारकफंड, सुरत आगमोदयसमिति, सुरत आगमोदयसमिति, सुरत आगमोदयसमिति, सुरत देवचंद लालभाई जैन पुस्तकोद्धारकफंड, सुरत, वि०सं० १९८३ Page #70 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ नवपदप्रकरणबृहद्वृत्ति [यशोदेवोपाध्यायविरचित] नारदसंहिता नारदसंहिताभाष्य निशीथचूर्णि निशीथभाष्य नीतिवाक्यामृत [सटीक नीतिशतक [भर्तृहरिविरचित पञ्चकल्पभाष्य पञ्चवस्तुक [स्वोपज्ञवृत्तिसहित] पञ्चसूत्रकम् [सटीक पञ्चाशक पञ्चाशकवृत्ति [अभयदेवसूरिविरचित] पञ्चाशकवृत्ति [यशोभद्रसूरिविरचित] परिशिष्ट पर्व पाणिनीयव्याकरण सिद्धान्तकौमुदी पाताञ्जलयोगदर्शन [व्यासविरचित भाष्यसहित] पाणिनीय धातुपाठ पिण्डनियुक्ति देवचंद लालभाई जैनपुस्तकोद्धारकफंड, सुरत, वि०सं० १९८३ त्रिवेन्द्रम संस्कृतसीरीझ त्रिवेन्द्रम संस्कृतसीरीझ सन्मति ज्ञानपीढ, आगरा सन्मति ज्ञानपीढ, आगरा माणिकचन्द्र दिगम्बर जैन ग्रन्थमाला वि०सं० १९७९ गुजराती प्रिन्टींग प्रेस, मुंबई आगमोद्धारक ज्रन्थमाला, कपडवंज, वि०सं० २०४५ जिनशासन आराधना ट्रस्ट, मुंबई, वि०सं० २०४५ भोगीलाल लहेरचंद संस्कृति संस्थान, दिल्ही जैनधर्मप्रसारकसभा, भावनगर, वि०सं० १९६९ जैनधर्मप्रसारकसभा, भावनगर, वि०सं० १९६९ जेसलमेरस्था हस्तलिखिता जैनधर्मप्रसारकसभा, भावनगर निर्णयसागर प्रेस मुंबई चौखम्बा संस्कृत सीरीझ, वाराणसी निर्णयसागर प्रेस, मुंबई देवचंद लालभाई पुस्तकोद्धार फंड, सुरत, वि०सं० २०१४ For Private & Personal use only Page #71 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ऋषभदेवजी केसरीमलजी, रतलाम, वि०सं० १९८० भारतीय प्राच्यतत्त्वप्रकाशनसमिति, पिण्डवाडा, वि०सं०२०३६ भारतीय प्राच्यतत्त्वप्रकाशनसमिति, पिण्डवाडा वि०सं० २०३६ जैनधर्मप्रसारक सभा, भावनगर जैन आत्मानन्द सभा, भावनगर जैन अत्मानन्द सभा, भावनगर जैन आत्मानन्द सभा, भावनगर जैन आत्मानन्द सभा, भावनगर प्रकरणसमुच्चय प्रवचनसारोद्धार [नेमिचन्द्रसूरिविरचित] प्रवचनसारोद्धारवृत्ति [सिद्धसेनसूरिविरचित] प्रशमरति प्राकृत व्याकरण [स्वोपज्ञवृत्तिसहित] बृहत्कल्पभाष्य बृहत्कल्पभाष्यवृत्ति [क्षेमकीर्तिसूरिविरचित] बृहत्संग्रहणी जिनभद्रगणिक्षमाश्रमणविरचिता [सटीका] ब्रह्मप्रकरणम् [हरिभद्रसूरिविरचितम्, योगशतकेन सह मुद्रितम्] भगवतीसूत्र भगवतीसूत्रवृत्ति [अभयदेवसूरिविरचित] मनुस्मृति महाभारत यशस्तिलकचम्पू योगदृष्टिसमुच्चय [स्वोपज्ञवृत्तिसहित] योगबिन्दु [सटीक] लालभाई दलपतभाइ भारतीय संस्कृति विद्यामन्दिर, अमदावाद श्री महावीर जैन विद्यालय, बम्बई आगमोदयसमिति, महेसाणा, वि०सं० १९७४ भारतीयविद्याभवन, बम्बई Bhandarkar Oriental Research Institute, POONA 4 काव्यमाला नं०७९, निर्णयसागर प्रेस, मुंबई, इस्वीसन १९०३ हारिभद्र योगभारती अन्तर्गत, दिव्यदर्शन ट्रस्ट, मुंबई, वि०सं० २०३६ हारिभद्र योगभारती अन्तर्गत, दिव्यदर्शन ट्रस्ट, मुंबई, वि०सं० २०३६ Far Private Personal use only Page #72 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ हारिभद्र योगभारती अन्तर्गत, दिव्यदर्शन ट्रस्ट, मुंबई, वि०सं० २०३६ हारिभद्र योगभारती अन्तर्गत, दिव्यदर्शन ट्रस्ट, मुंबई, वि०सं० २०३६ जैन साहित्य विकास मंडल, मुंबई देवचंद लालभाई जैन पुस्तकोद्धारकफंड, सुरत देवचंद लालभाई जैन पुस्तकोद्धारकफंड, सुरत श्री यशोविजय जैन ग्रन्थमाला, वाराणसी श्री यशोविजय जैन ग्रन्थमाला, वाराणसी योगबिन्दुवृत्ति योगशतक [स्वोपज्ञवृत्तिसहीत] योगशास्त्र [स्वोपज्ञवृत्तिसहीत] ललितविस्तरा ललितविस्तरापञ्जिका [मुनिचन्द्रसूरिविरचित] विशेषावश्यकभाष्य विशेषावश्यकभाष्यवृत्ति [मलधारिहेमचन्द्रसूरिविरचित वैराग्यशतक [भर्तृहरिविरचित] वैशेषिकसूत्र शास्त्रवार्तासमुच्चय [स्वोपज्ञवृत्तिसहित] श्रावकप्रज्ञप्ति-सावयपण्णत्ती श्रावकप्रज्ञप्तिटीका [हरिभद्रसूरिविरचिता] श्रावकाचार [अमितगतिविरचित] षोडशकप्रकरण [हरिभद्रसूरिविरचित] षोडशकप्रकरणटीका [यशोभद्रसूरिविरचित] सांख्यकारिका [ईश्वरकृष्णविरचित] सांख्यकारिकावृत्ति गुजराती प्रिन्टींग प्रेस, मुंबई सयाजीराव युनिवर्सीटि, गायकवाड ओरिएण्टल सिरीझ, वडोदरा गोडीजी जैन उपाश्रय, मुंबई जैनज्ञानप्रसारक मण्डल, मुंबई, ईस्वीसन १९०५ जैनज्ञानप्रसारक मण्डल, मुंबई, ईस्वीसन १९०५ सम्पादक-पण्डित हीरालाल । ऋषभदेवजी केसरीमलजी, रतलाम, वि०सं० १९९२ ऋषभदेवजी केसरीमलजी, रतलाम, वि०सं० १९९२ चौखम्बा संस्कृत सीरीझ हस्तलिखिता Page #73 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ सावयपण्णत्ती = श्रावकप्रज्ञप्ति: सुश्रुतसंहिता [सटीका] सिद्धहेमशब्दानुशासन [बृहद्वृत्तिसहिता] स्थानावृत्ति [अभयदेवसूरिविरचिता] हैमधातुपाठः [धातुपारायणान्तर्गत] हरिभद्रसूरिविरचित अष्टक भारतीय ज्ञानपीठ, काशी निर्णयसागर प्रेस, मुंबई भेरुलाल कनैयालाल रीलिजियस ट्रस्ट, चंदनबाला एपार्टमेन्ट, मुंबई आगमोदयसमिति, महेसाणा, वि०सं० १९७६ श्री शाहीबाग गिरधरनगर जैन श्वे०मू०संघ, अमदावाद, वि०सं० २०३५ श्री जैनग्रन्थप्रकाशनसमिति, अमदावाद, वि०सं० १९९३ Jan Education Mrow.jainelibrary.org a For Private Personal use only l Page #74 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ प्रथमोऽध्यायः श्री सिद्धाचलमण्डन-ऋषभदेवस्वामिने नमः ।। श्री शङ्केश्वरपार्श्वनाथाय नमः॥ श्री महावीरस्वामिने नमः ॥ श्री गौतमस्वामिने नमः॥ श्री सद्गुरुभ्यो नमः॥ आचार्यप्रवर- याकिनीमहत्तराधर्मसूनु-श्रीहरिभद्रसूरिविरचितं श्रीमुनिचन्द्रसूरिविरचितवृत्तिसमलङ्कृतं धर्मबिन्दुप्रकरणम् । *अत्रादाविदमवधेयम् - सवृत्तिकस्यास्य धर्मबिन्दुप्रकरणस्य संशोधनं ]. J१ K. K१. L. D. इति तालपत्रोपरि लिखितमादर्शषट्कमवलम्ब्य विहितम् । तत्र J. इत्यनेन जेसलमेरग्रन्थभाण्डागारीयसूच्यनुसारेण २२५ इति क्रमाङ्के विद्यमानः १-१५५ पत्रात्मक आदर्शोऽवसेयः । J१ इत्यनेन तु २२४(८) क्रमाङ्के ४३-६४(२२)पत्रेषु विद्यमान आदर्शोऽवसेयः, अत्र मूलमात्र धर्मबिन्दुप्रकरणं वर्तते ।K Kइत्यत: खम्भातनगरे श्रीशान्तिनाथजैनग्रन्थभाण्डागारीयसूच्यनुसारेण २७६ क्रमाङ्के विद्यमानः १-५०, १-२२१ पत्रात्मक आदर्शो ज्ञेयः | L. इत्यनेन तु अहमदाबादनगरे लालभाई-दलपतभाई-भारतीयसंस्कृतिविद्यामन्दिरे २५ तालपत्रीयक्रमाङ्के विद्यमानः १-२७२ पत्रात्मक आदर्शो ज्ञेयः । तत्र K१ मध्ये १-५० पत्रेष मलमात्रं धर्मबिन्दप्रकरणमादौ वर्तते, ततः परं K. मध्ये १-२२१ पत्रेषु वृत्तिसहितं धर्मबिन्दप्रकरणं वर्तते । J. मध्ये १-१५५ पत्रेषु वृत्तिसहितं धर्मबिन्दप्रकरणं वर्तते । L. मध्ये तु प्रथमे पत्रे केवलस्य मूलमात्रस्य धर्मबिन्दुप्रकरणस्य स्वल्पतमोऽशो वर्तते, २-२७२ पत्रेषु आद्यंशरहितं समग्रं धर्मबिन्दुप्रकरणं वृत्तिसहितं वर्तते । किन्तु मूलस्य २६ वृत्तेच १, एवं सर्वाण्यपि अवशिष्टानि तालपत्राणि डभोईमध्ये मुक्ताबाईज्ञानमन्दिरे वर्तन्ते तेषां च D. इति संज्ञा विहिता। तत्र च २-२७ पत्रेषु धर्मबिन्दप्रकरणं मूलमात्रं वर्तते । आगमोदयसमित्या विक्रमसंवत् १९८० तमे वर्षे प्रकाशिता मुद्रिता मु०संज्ञिता सवृत्तिकधर्मबिन्दुप्रतिरपि उपयुक्ता । प्रथमे परिशिष्टे धर्मबिन्दुसूत्रपाठोऽपि पृथगत्र मुद्रितः ॥ For Private & Personal use only Page #75 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ २ ॐ नमः सर्वज्ञाय । प्रथमोऽध्यायः । शुद्धन्यायवशायत्तीभूतसद्भूतसम्पदे । पदे परे स्थितायाऽस्तु श्री जिनप्रभवे नमः ||१|| जयन्तु ते पूर्वमुनीशमेघा यैर्विश्वमाश्वेव हतोपतापम् । चक्रे बृहद्वाङ्गयसिन्धुपानप्रपन्नतुङ्गातिगभीररूपैः ||२|| यन्नामानुस्मृतिमयमयं सज्जनश्चित्तचक्षुःक्षेपाद्दिव्याञ्जनमनुसरल्लँब्धशुद्धावलोकः । सद्यः पश्यत्यमलमतिहृन्मेदिनीमध्यमग्नं गम्भीरार्थं प्रवचननिधिं भारतीं तां स्तवीमि ॥३॥ विदधामि धर्मबिन्दोरतिविरलीभूतगर्भपदबिन्दोः । भव्यजनोपकृतिकृते यथावबोधं विवृतिमेताम् ||४|| प्रणम्य परमात्मानं समुद्धृत्य श्रुतार्णवात् । धर्मबिन्दुं प्रवक्ष्यामि तोयबिन्दुमिवोदधेः ॥ १॥ इति । प्रकर्षेण नत्वा, वन्दन-स्तवना-ऽनुचिन्तनादिप्रशस्तकाय वाङ्-मनोव्यापारगोचरभावमुपनीय । कमित्याह- परमात्मानम्, अंतति सततमेव अपरापरपर्यायान् गच्छतीति आत्मा जीवः, स च द्विधा परमोऽपरमश्च, तत्र परमो यः खलु निखिलमलविलयवशोपलब्धविशुद्धज्ञानबलविलोकितलोकालोकः जगज्जन्तुचित्तसंतोषकारणपुरन्दरादिसुन्दरसुरसमूहाह्रियमाणप्रातिहार्यपूजोपचार: तदनु सर्वसत्त्वस्वभाषापरिणामिवाणीविशेषापादितैककालानेकसत्त्वसंशयसन्दोहापोहः स्वविहारपवनप्रसरसमुत्सारितसमस्तमहीमण्डलातिविततदुरितरजोराशिः सदाशिवादिशब्दाभिधेयो भगवानर्हन्निति स परम:, तदन्यस्तु अपरमः, ततोऽपरमात्मव्यवच्छेदेन परमात्मानं प्रणम्य, किमित्याह- समुद्धृत्य सम्यगुद्धारस्थानाविसंवादिरूपतया उद्धृत्य पृथक्कृत्य श्रुतार्णवात् अनेकभङ्गभङ्गुरावर्त्तगर्त्तगहनादतिविपुलनयजालमणिमालाकुलात् मन्दमतिपोतजन्तुजातात्यन्तदुस्तरादागमसमुद्रात् धर्मबिन्दुं वक्ष्यमाणलक्षणधर्मावयवप्रतिपादनपरतया लब्धयथार्थाभिधानं धर्मबिन्दुनामकं प्रकरणं प्रवक्ष्यामि भणिष्यामि, कमिव कस्मात् समुद्धृत्येत्याह- तोयबिन्दुमिव जलावयववत् उदधे: दुग्धोदधिप्रभृतेर्जलराशेरिति, अत्र च तोयबिन्दुमिवोदधेरिति बिन्दुपमेयतास्य प्रकरणस्य सूत्रसंक्षेपापेक्षया भणिता, अन्यथाऽर्थापेक्षया कर्पूरजलबिन्दोरिव कुम्भादिजलव्यापनन्यायेन समस्तधर्मशास्त्रव्यापकताऽस्येति । इह प्रणम्य परमात्मानमित्यनेन विघ्नापोहहेतुः शास्त्रमूलमङ्गलमुक्तम्, परमात्मप्रणामस्य सकलाकुशलकलापसमूलोन्मूलकत्वेन भावमङ्गलत्वात् । धर्मबिन्दुं प्रवक्ष्यामीत्यनेन तु अभिधेयम्, धर्मलेशस्यात्राभिधास्यमानत्वात्, १ अमलमतिहृदयमेदिनीमध्यमप्रम् इत्यर्थः ॥ २' तिमेनां KI ३ "अत सातत्यगमने" पा.धा. ३८, हैमधा. २७९ ॥ प्रथमोऽध्यायः २ Page #76 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः सवृत्तिके | अभिधानाभिधेयलक्षणश्च सामर्थ्यात् संबन्धः, यतो धर्मबिन्दुरिहाभिधेयः, इदं च प्रकरणं वचनरूपापन्नमभिधानमिति । प्रयोजनं च प्रकरणकर्तुरनन्तरं धर्मबिन्दौ सत्त्वानुग्रहः, श्रोतुश्च प्रकरणाधिगमः, परम्परं तु द्वयोरपि मुक्तिः, कुशलानुष्ठानस्य निर्वाणैकफलत्वादिति ॥१॥ धर्मबिन्दुं प्रवक्ष्यामीत्युक्तम्, अथ धर्मस्यैव हेतुं स्वरूपं फलं च बिभणिषुः ‘फलप्रधानाः प्रारम्भा मतिमतां भवन्ति' इति फलमेवादौ, तदनु हेतुशुद्धिभणनद्वारेण धर्मस्वरूपं चोपदर्शयन्निदं श्लोकद्वयमाह धनदो धनार्थिनां प्रोक्त: कामिनां सर्वकामदः । धर्म एवापवर्गस्य पारम्पर्येण साधकः ॥२॥ वचनाद्यदनुष्ठानमविरुद्धाद्यथोदितम् । मैत्र्यादिभावसंयुक्तं तद्धर्म इति कीर्त्यते ॥३।। इति । धनं धान्य-क्षेत्र-वास्तु-द्विपद-चतुष्पदभेदभिन्नं हिरण्य-सुवर्ण-मणि-मौक्तिक-शङ्ख-शिला-प्रवालादिभेदं च धनपतिधनर्द्धिप्रतिस्पर्धि तीर्थोपयोगफलं ददाति प्रयच्छति यः स तथा, धनार्थिनां धनमन्तरेण गृहिणो न किञ्चिदिति बुद्ध्या धनविषयातिरेकस्पृहावतां प्रोक्तः शास्त्रेषु निरूपितः, धर्म एवेत्युत्तरेण योगः, तथा कामिनां कामाभिलाषवतां प्राणिनाम्, काम्यन्ते इति कामा: मनोहरा अक्लिष्टप्रकृतयः परमाह्लाददायिनः परिणामसुन्दरा: शब्द-रूप-रस-गन्ध-स्पर्शलक्षणा इन्द्रियार्थाः, ततः सर्वे च ते कामाश्च सर्वकामाः, तान् ददातीति सर्वकामदः । इत्थमभ्युदयफलतया धर्ममभिधाय निःश्रेयसफलत्वेनाह- धर्म एव नापरं किञ्चित्, अपवृज्यन्ते उच्छिद्यन्ते जाति-जरा-मरणादयो दोषा अस्मिन्नित्यपवर्ग: मोक्षः, तस्य, पारम्पर्येण अविरतसम्यग्दृष्टिगुणस्थानाधारोहणलक्षणेन सुदेवत्व-मनुष्यत्वादिस्वरूपेण वा साधकः सूत्रपिण्ड इव पटस्य स्वयं परिणामिकारणभावमुपगम्य निर्वर्तक इति ॥२॥ उच्यते इति वचनम् आगमः, तस्मात्, वचनमनुसृत्येत्यर्थः, यदित्यद्याप्यनिरूपितविशेषमनुष्ठानम् इहलोक-परलोकावपेक्ष्य हेयोपादेययोरर्थयोरिहैव शास्त्रे वक्ष्यमाणलक्षणयोर्हानोपादानलक्षणा प्रवृत्तिः तद् धर्म इति कीर्त्यते इत्युत्तरेण योगः, कीदृशाद्वचनादित्याह- अविरुद्धात् निर्देक्ष्यमाणलक्षणेषु कष-च्छेद-तापेषु अविघटमानात्, तच्चाविरुद्धं वचनं जिनप्रणीतमेव, निमित्तशुद्धेः । वचनस्य हि वक्ता निमित्तमन्तरङ्गम्, तस्य च राग-द्वेष-मोहपारतन्त्र्यमशुद्धिः, तेभ्यो वितथवचनप्रवृत्तेः, न चैषा अशुद्धिर्जिने भगवति, जिनत्वविरोधात्, जयति राग-द्वेष-मोहस्वरूपानन्तरङ्गान् रिपूनिति जिन इति शब्दार्थानुपपत्तेः, तपन-दहनादिशब्दवदन्वर्थतया चास्याभ्युपगमात्। निमित्तशुद्धयभावान्नाजिनप्रणीतमविरुद्धं वचनम्, यत: कारणस्वरूपानुविधायि Jan Education International Far Private Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः सवृत्तिके | कार्यम्, तन्न दुष्टकारणारब्धं कार्यमदुष्टं भवितुमर्हति, निम्बबीजादिवेक्षुयष्टिरिति, अन्यथा कारणव्यवस्थोपरमप्रसङ्गात् । यच्च यदृच्छाप्रणयनप्रवृत्तेषु धर्मबिन्दौ तीर्थान्तरीयेषु रागादिमत्स्वपि घुणाक्षरोत्किरणव्यवहारेण क्वचित् किञ्चिदविरुद्धमपि वचनमुपलभ्यते मार्गानुसारिबुद्धौ वा प्राणिनि क्वचित् तदपि जिनप्रणीतमेव, तन्मूलत्वात् तस्य । न च वक्तव्यं तर्हि अपौरुषेयं वचनमविरुद्धं भविष्यति', कुत: ? यतस्तस्यापौरुषेयत्वे स्वरूपलाभस्याप्यभावः, तथाहि उक्तिर्वचनम्, पुरुषव्यापारानुगतं रूपमस्य, पुरुषक्रियायास्ताल्वोष्ठादिव्यापाररूपाया अभावे कथं वचनं भवितुमर्हति? किंच, एतदपौरुषेयं न क्वचिद् ध्वनदुपलभ्यते, उपलम्भेऽप्यदृष्टस्य पिशाचादेर्वक्तुराशङ्काऽनिवृत्ते:—'मा न तेन तद् भाषितं स्यात्' । ततः कथं तस्मादपि मनस्विनां सुनिश्चिता प्रवृत्ति: प्रसूयत इति ? कीदृशमनुष्ठानं धर्म इत्याह- यथोदितं यथा येन प्रकारेण कालाधाराधनानुसाररूपेणोदितं प्रतिपादितं तत्रैवाविरुद्धे वचने, अन्यथा प्रवृत्तौ तु तद्वेषित्वमेवापद्यते, न तु धर्म:, यथोक्तम् तत्कारी स्यात् स नियमात् तद्वेषी चेति यो जडः । आगमार्थे तमुल्लध्य तत एव प्रवर्तते ॥शा [योगबिन्दौ २४०] इति । पुनरपि कीदृशमित्याह - मैत्र्यादिभावसंयुक्तम्, मैत्र्यादयो मैत्री-प्रमोद-करुणा-माध्यस्थ्यलक्षणा ये भावा अन्त:करणपरिणामाः, तत्पूर्वकाश्च बाह्यचेष्टाविशेषाः सत्त्व-गुणाधिक-क्लिश्यमाना-ऽविनेयेषु, तैः संयुक्तं संमिलितं मैत्र्यादिभावानां निःश्रेयसा -ऽभ्युदयफलधर्मकल्पद्रुममूलत्वेन शास्त्रान्तरेषु प्रतिपादनात् । तदेवंविधमनुष्ठानं धर्म इति दुर्गतिपतज्जन्तुजातधरणात् स्वर्गादिसुगतौ धानाच्च धर्म इत्येवंरूपत्वेन कीर्त्यते शब्द्यते सकलाकल्पितभावकलापाऽऽकलनकुशलैः सुधीभिरिति । इदं चाविरुद्धवचनादनुष्ठानमिह धर्म उच्यते उपचारात्, यथा नड्वलोदकं पादरोगः, अन्यथा शुद्धानुष्ठानजन्या कर्ममलापगमलक्षणा सम्यग्दर्शनादिनिर्वाणबीजलाभफला जीवशुद्धिरेव धर्मः ॥३॥ अथामुमेव धर्मं भेदत: प्रभेदतश्च बिभणिषुराह सोऽयमनुष्ठातृभेदात् द्विविध: - गृहस्थधर्मो यतिधर्मश्च ॥१।। इति । स यः पूर्वं प्रवक्तुमिष्टः अयं साक्षादेव हृदि विवर्तमानतया प्रत्यक्ष: अनुष्ठातृभेदात् धर्मानुष्ठायकपुरुषविशेषात् द्विविधो द्विप्रकारो धर्मः, प्रकारावेव १ उपलम्भे अदृस्यपिशाचादे ॥२ मा तेन K. । तुलना-पृ०५५ पं० ८ ॥ ३ तत्कारी च स 1॥ ४ धर्मबिन्दुवृत्तावुद्धृतानां पद्यानां पद्यार्धादीनां वा क्रमेण संख्यासूचकोऽयमङ्क इति सर्वत्रावसेयम् ।। ५ संमीलितं . ॥ * एतच्चिह्नाकितानां पाठानां विवरणादिकं चतुर्थे परिशिष्टे द्रष्टव्यम् । एवमग्रेऽपि सर्वत्रावसेयम् ।। For Private & Personal use only Page #78 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ५ दर्शयति-गृहस्थधर्मो यतिधर्मश्चेति । गृहे तिष्ठतीति गृहस्थः, तस्य धर्मो नित्य नैमित्तिकानुष्ठानरूपः । यः खलु देहमात्रारामः सम्यग्विद्यानौलाभेन तृष्णासरित्तरणाय योगाय सततमेव यतते स यतिः, तस्य धर्म: गुर्वन्तेवासिता तद्भक्तिबहुमानावित्यादिः वक्ष्यमाणलक्षणः ॥ १ ॥ तत्र चगृहस्थधर्मोऽपि द्विविध:- सामान्यतो विशेषतश्च ॥ २॥ इति । गृहस्थधर्मोऽपि उक्तलक्षणः, किं पुनः सामान्यतो धर्म इत्यपिशब्दार्थः, द्विविधो द्विभेदः, द्वैविध्यमेव दर्शयति- सामान्यतो नाम सर्वशिष्टसाधारणानुष्ठानरूपः, विशेषतो विशेषेण सम्यग्दर्शना-ऽणुव्रतादिप्रतिपत्तिरूपः, चकार उक्तसमुच्चये इति ॥२॥ तत्राद्यं भेदं शास्त्रकृत् स्वयमेवाध्यायपरिसमाप्तिं यावद्भावयन्नाह तत्र सामान्यतो गृहस्थधर्म : - [१] कुलक्रमागतमनिन्द्यं विभवाद्यपेक्षया न्यायतोऽनुष्ठानम् ||३|| इति । तत्र तयोः सामान्य-विशेषरूपयोः गृहस्थधर्मयोः वक्तुमुपक्रान्तयोर्मध्ये सामान्यतः गृहस्थधर्मोऽयम्, यथा कुलक्रमागतं पितृ-पितामहादिपूर्वपुरुषपरम्परासेवनाद्वारेण स्वकालं यावदायातम्, अनुष्ठानमित्युत्तरेण योगः पुनः कीदृशं तदित्याह — अनिन्द्यम्, निन्द्यं तथाविधपरलोकप्रधानसाधुजनानामत्यन्तमनादरणीयतया गर्हणीयं यथा सुरासंधानादि, तन्निषेधादनिन्द्यम्, तथा विभवाद्यपेक्षया विभवं स्वकीयमूलधनरूपमादिशब्दात् सहाय-काल- क्षेत्रादिबलं चापेक्ष्य न्यायतो न्यायेन शुद्धमान तुलोचितकलाव्यवहारादिरूपेण आसेवनीयावसरचित्ताराधनादिरूपेण च अनुष्ठानं वाणिज्य - राजसेवादिरूपम्, इदमुक्तं भवति — सर्वसाधुसंमतन्यायप्रधानस्य स्वविभवतृतीयभागादिना व्यवहारमारभमाणस्य राजसेवादौ च तदुचितक्रमानुवर्त्तिनः कुलक्रमायातानिन्द्यानुष्ठानस्य अत्यन्तनिपुणबुद्धेः अत एव सर्वापायस्थानपरिहारवतो गृहस्थस्य धर्म एव स्यात्, दीनानाथाद्युपयोगयोग्यतया धर्मसाधनस्य विभवस्योपार्जनं प्रति प्रतिबद्धचित्तत्वादिति । यच्चाऽऽदावेवानिन्द्यानुष्ठानस्य गृहस्थसंबन्धिनो धर्मतया शास्त्रकारेण निदर्शनमकारि तत् ज्ञापयति निरनुष्ठानस्य निर्वाहविच्छेदेन गृहस्थस्य सर्वशुभक्रियोपरमप्रसङ्गादधर्म एव स्यादिति, पठ्यते च वित्तीवोच्छेयंमी गिहिणो सीयंति सव्वकिरियाओ । निरवेक्खस्स उ जुत्तो संपुण्णो संजमो चेव ॥२॥ [ पञ्चा. ४/७ ] अथ कस्मात् न्यायत इत्युक्तमिति, उच्यते— १ पञ्चमेऽध्याये ५३४॥ प्रथमोऽध्यायः Page #79 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ६ न्यायोपात्तं हि वित्तमुभयलोकहिताय ।।४।। इति । न्यायोपात्तं शुद्धव्यवहारोपार्जितं हिर्यस्मात् वित्तं द्रव्यं निर्वाहहेतुः किमित्याह — उभयलोकहिताय, उभयोः इहलोक-परलोकरूपयोः लोकयोर्हिताय कल्याणाय संपद्यते ||४|| एतदपि कुत: ? इत्याह अनभिशङ्कनीयतया परिभोगाद् विधिना तीर्थगमनाच्च ॥५॥ इति । इहान्यायप्रवृत्तौ पुरुषस्य द्विविधा अभिशङ्कनीयता - भोक्तुः भोग्यस्य च विभवस्य, तत्र भोक्तुः 'परद्रव्यद्रोहकार्ययम्' इत्येवं दोषसंभावनलक्षणा, भोग्यस्य पुनः ‘परद्रव्यमिदमित्थमनेन भुज्यते' इत्येवंरूपा, ततस्तत्प्रतिषेधेन या अनभिशङ्कनीयता, तया उपलक्षितेन भोक्त्रा परिभोगात् स्नान-पाना-ऽऽच्छादना - ऽनुलेपनादिभिः भोगप्रकारैः आत्मना मित्र-स्वजनादिभिश्च सह विभवस्योपजीवनात्, अयमत्र भावः - न्यायेनोपार्जितं विभवं भुञ्जानो न केनापि कदाचित् किञ्चिदभिशङ्कयते, एवं चाव्याकुलचेतसः प्रशस्तपरिणतेरिहलोकेऽपि महान् सुखलाभ इति, परलोकहितत्वं च विधिना सत्कारादिरूपेण, तीर्यते व्यसनसलिलनिधिः अस्मादिति तीर्थं पवित्रगुणपात्रपुरुषवर्ग: दीनानाथादिवर्गश्च तत्र गमनं प्रवेशः उपष्टम्भकतया प्रवृत्तिर्वित्तस्य तीर्थगमनम् तस्मात् चकारः समुच्चये, पठ्यते च धार्मिकजनस्य शास्त्रान्तरे दानस्थानं यथा पात्रे दीनादिवर्गे च दानं विधिवदिष्यते । पोष्यवर्गाविरोधेन न विरुद्धं स्वतश्च यंत् ॥३॥ [ योगबिन्दौ १२१] । अत्रैव विपक्षे बाधामाहअहितायैवान्यत् ||६|| इति । अहितायैव अहितनिमित्तमेव उभयोरपि लोकयोः, न पुनः काकतालीयन्यायेनापि हितहेतुरिति एवकारार्थः, अन्यत् न्यायोपात्तवित्ताद् विभिन्नम्, अन्यायोपात्तवित्तमित्यर्थः ॥ ६॥ कुत एतदित्याह - तदनपायित्वेऽपि मत्स्यादिगलादिवद्विपाकदारुणत्वात् ||७|| इति। तस्य अन्यायोपात्तवित्तस्य अनपायित्वम् अविनाशित्वमिति योऽर्थः तस्मिन्नपि, अन्यायोपार्जितो हि विभवः अस्थ्यादिशल्योपहतगृहमिवाचिरात् विनाशमनासाद्य नास्ते, अथ कदाचिद् बलवतः पापानुबन्धिनः पुण्यस्यानुभावात् स विभवो यावज्जीवमपि न विनश्येत् तथापि मत्स्यादीनां मत्स्य- कुरङ्ग-पतङ्गादीनां ये गलादयः गल-गोरिंगान - प्रदीपालोकादयो रसनादीन्द्रियलौल्यातिरेककारिणः विषयविशेषाः तद्वद् विपाके परिणामे प्रथमोऽध्यायः ६ Page #80 -------------------------------------------------------------------------- ________________ सवृत्तिके | दारुणमत्यन्तव्यसनहेतुः, तस्य भावस्तत्त्वम् तस्मात्, अन्यत्राप्यवाचिधर्मबिन्दौ पापेनैवार्थरागान्धः फलमाप्नोति यत् क्वचित् ।बडिशामिषवत् तत् तमविनाश्य न जीर्यति ॥४॥ ] इति । नन्वेवमन्यायेन व्यवहानतिषेधे गृहस्थस्य वित्तप्राप्तिरेव न भविष्यति, तत् कथं निर्वाहव्यवच्छेदे धर्महेतुश्चित्तसमाधिलाभ: स्यादित्याशङ्क्याह न्याय एव ह्याप्त्युपनिषत् परेति समयविदः ॥८॥ इति । न्याय एव न पुनरन्यायोऽपि, अर्थस्य विभवस्य आप्ति: लाभ: अर्थाप्तिः , तस्या उपनिषद् अत्यन्तरहस्यभूत उपाय:, प्रथमोऽध्यायः युक्तायुक्तार्थसार्थविभागकलनकौशलविकलैः स्थूलमतिभिः स्वप्नायमानावस्थायामप्यनुपलब्ध इति योऽर्थः, परा प्रकृष्टा, इत्येवं समयविदः सदाचाराभिधायिशास्त्रज्ञा ब्रुवते, तथा हि ते पठन्ति निपानमिव मण्डूका: सर: पूर्णमिवाण्डजाः । शुभकर्माणमायान्ति विवशा: सर्वसम्पदः ॥५॥ [ ] तथा नोदन्वानर्थितामेति, न चाम्भोभिर्न पूर्यते । आत्मा तु पात्रतां नेयः, पात्रमायान्ति सम्पदः ॥६॥ [ ] कुत एतदेवमित्याह ततो हि नियमतः प्रतिबन्धककर्मविगमः ॥९॥ इति । ततो न्यायात् सकाशात् हिर्यस्मात् नियमत: अवश्यंभावेन प्रतिबन्धकस्य परलाभोपघातजननद्वारेण भवान्तरे उपात्तस्य लाभविघ्नहेतोः कर्मणो लाभान्तरायलक्षणस्य विगमो विनाश: संपद्यते, यथा सम्यक्प्रयुक्ताया: लङ्घनादिक्रियायाः सकाशात् रोगस्य ज्वरा-ऽतिसारादेरिति।।९।। ततोऽपि किं सिद्धमित्याह सत्यस्मिन्नायत्यामर्थसिद्धिः ॥१०।। इति । सति विद्यमाने अस्मिन् आन्तरे प्रतिबन्धककर्मविगमे आयत्याम् आगामिनि काले अर्थसिद्धिः अभिलषितविभवनिष्पत्तिः आविर्भवतीति||१०|| एतद्विपर्यये दोषमाह१ प्रतिषु पाठा :-दारुणमत्यन्तव्यसनहेतुः नन्वेव' 11 दारुणं तस्य भावस्तत्त्वं तस्मात्, अन्यत्राप्यवाचि- पापेनैवार्थरागान्धः फलमाप्नोति यत् क्वचित् । बडिशामिषवत् तत् तमविनाश्य न जीर्यति ।। इति । नन्वेव K.L. I Jan Education Internal Page #81 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ प्रथमोऽध्यायः अतोऽन्यथाऽपि प्रवृत्तौ पाक्षिकोऽर्थलाभो निःसंशयस्त्वनर्थ इति ॥११॥ अत उक्तलक्षणात् न्यायात् अन्यथाऽपि अन्यायलक्षणेन प्रकारेण प्रवृत्ती व्यवहारलक्षणायां पाक्षिको वैकल्पिक: अर्थलाभः, कदाचित् स्यात् कदाचिन्नेत्यर्थः, नि:संशयो नि:सन्देहः तुः पुनरर्थः अनर्थ: उपघात: आयत्यामेव । इदमुक्तं भवति– अन्यायप्रवृत्तिरेव तावदसंभविनी, राजदण्डभयादिभिर्हेतुभिः प्रतिहतत्वात्, पठ्यते च राजदण्डभयात् पापं नाचरत्यधमो जनः । परलोकभयान्मध्यः, स्वभावादेव चोत्तमः ॥७॥ [ ] अथ कश्चिदधमाधमतामवलम्ब्य अन्यायेन प्रवर्तते तथाप्यर्थसिद्धिरनैकान्तिकी, तथाविधाशुद्धसामग्रीसव्यपेक्षपाकस्य कस्यचिदशुभानुबन्धिन: पुण्यविशेषस्य उदयवशात् स्यादन्यथा पुनर्नेति, यश्चानर्थः सोऽवश्यंभावी, अन्यायप्रवृत्तिवशोपात्तस्य अशुद्धकर्मण: नियमेन स्वफलमसंपाद्योपरमाभावात् । पठ्यते चअवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि 10[ ||११|| तथा [२] समानकुल-शीलादिभिरगोत्रजैर्वैवाह्यमन्यत्र बहुविरुद्धेभ्यः ॥१२।। इति । समानं तुल्यं कुलं पितृ-पितामहादिपूर्वपुरुषवंश: शीलं मद्य-मांस-निशाभोजनादिपरिहाररूपो व्यवहारः, आदिशब्दात् विभव-वेष-भाषादि च येषां ते तथा, तैः कुटुम्बिभि: लोकैः सह, अगोत्रजैः, गोत्रं नाम तथाविधैकपुरुषप्रभवो वंशः, ततो गोत्रे जाता: गोत्रजा:, तत्प्रतिषेधात् अगोत्रजाः, तैर तिचिरकालव्यवधा नवशेन त्रुटितगोत्रसंबन्धैश्चेति, किमित्याह-वैवाह्यं विवाह एव तत्कर्म वा वैवाह्यम्, सामान्यतो गृहस्थधर्म इति प्रकृतम्, किमविशेषेण?, नेत्याह- अन्यत्र विना बहुविरुद्धेभ्यः कुतोऽपि महतोऽनौचित्यात् बहुभिः तजातिवर्तिभिस्तत्स्थान-तद्देशवासिभिर्वा जनैः सह विरुद्धा घटनामनागता बहुविरुद्धाः, तैः, बहुविरुद्धान् लोकान् वर्जयित्वेत्यर्थः। असमानकुलशीलादित्वे हि परस्परं वैसदृश्यात् तथाविधनिणसंबन्धाभावेन असंतोषादिसंभवः। किञ्च, विभववैषम्ये सति कन्या महतः स्वपितुरैश्वर्यादल्पविभवं भर्तारमवगणयति, इतरोऽपि प्रचुरस्वपितृविभववशोत्पन्नाहङ्कारः तत्पितुर्विभव१. प्रतिषु पाठा:-तैरिति चिर"1. । तैरति ॥ चिर K. । तैरति चिर" L.॥ २.धानत्रुटित K.॥ ३ 'तैः विना' इति योगः ।। मफल-शीला शीतं मद्य प्राविधिक पुरुषप्रमतत्कर्म वा वैवातिभिस्तर वैवाह्यं विवाह बहुभिः तजातिका सदृश्यात् त For Private & Personal use only Page #82 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः सवृत्तिके | विकलत्वेन दुर्बलपृष्ठोपष्टम्भां कन्यामवजानाति । तथा गोत्रजैर्वैवाह्ये स्वगोत्राचरितज्येष्ठकनिष्ठताव्यवहारविलोप: स्यात्, तथाहि- ज्येष्ठोऽपि धर्मबिन्दौ वयोविभवादिभिः कन्यापिता कनिष्ठस्यापि जामातृकपितुः नीचैर्वृत्तिर्भवति, न च गोत्रजानां रूढं ज्येष्ठकनिष्ठव्यवहारम् अतिलच्य अन्यो वैवाह्यव्यव हारो गुणं लभते, अपि तु तद्व्यवहारस्य प्रवृत्तौ गोत्रजेषु पूर्वप्रवृत्तविनयभङ्गात् महान् अनर्थ एव संपद्यते । तथा बहुविरुद्धैः सह संबन्धघटनायां स्वयमनपराद्धानामपि तत्संबन्धद्वारा आयातस्य महतो विरोधस्य भाजनभवनेन इहलोक-परलोकार्थयोः क्षतिः प्रसजति, जनानुरागप्रभवत्वात् संपत्तीनामिति पर्यालोच्य उक्तं 'समानकुलशीलादिभिः अगोत्रजै: वैवाह्यमन्यत्र बहुविरुद्धेभ्यः' इति । अत्र च लौकिकनीतिशास्त्रमिदम्- द्वादशवर्षा स्त्री, षोडशवर्षः पुमान्, तौ विवाहयोग्यौ, विवाहपूर्वो व्यवहार: कुटुम्बोत्पादनपरिपालनारूपश्चतुरो वर्णान् कुलीनान् करोति, युक्तितो वरणविधानम्, अग्निदेवादिसाक्षिकं च पाणिग्रहणं विवाहः,स च ब्राह्मादिभेदादष्टधा । तथाहि-ब्राह्मो विवाहो यत्र वरायालङ्कृत्य कन्या प्रदीयते १, त्वं भवास्य महाभागस्य सधर्मचारिणीति विनियोगेन विभवस्य कन्याप्रदानात् प्राजापत्य: २, गोमिथुनपुरस्सरकन्याप्रदानादार्षः ३, स दैवो विवाहो यत्र यज्ञार्थमृत्विज: कन्याप्रदानमेव दक्षिणा ४, एते धर्ध्या विवाहाश्चत्वारोऽपि, गृहस्थोचितदेवपूजनादिव्यवहाराणामेतदन्तरङ्गकारणत्वान्मातुः पितुर्बन्धूनां च प्रामाण्यात् । परस्परानुरागेण मिथ: समवायात् गान्धर्वः ५, पणबन्धेन कन्याप्रदानमासुर: ६, प्रसह्य कन्याऽऽदानात् राक्षस:७, सुप्त-प्रमत्तकन्याऽऽदानात् पैशाच: ८, एते चत्वारोऽधा अपि नाधाः , यद्यस्ति वधूवरयोरनपवादं परस्पररुचितत्वमिति । शुद्धकलत्रलाभफलो विवाहः । तत्फलं च सुजातसुतसन्ततिः, अनुपहता चित्तनिर्वृतिः, गृहकृत्यसुविहितत्वम्, आभिजात्याचारविशुद्धत्वम्, देवातिथिबान्धवसत्कारानवद्यत्वं चेति ।। कुलवधूरक्षणोपायाश्चैते- गृहकर्मविनियोगः,परिमितोऽर्थसंयोग:, अस्वातन्त्र्यम्, सदा च मातृतुल्यस्त्रीलोकावरोधनमिति ॥ रजकशिला-कुर्कुरकर्परसमा हि वेश्याः, कस्तासु कुलीनो रज्येत?, यतो दाने दौर्भाग्यम्, सत्कृतौ परोपभोग्यत्वम्, आसक्तौ परिभवो मरणं वा, महोपकारेऽप्यनात्मीयत्वम्, बहुकालसंबन्धेऽपि त्यक्तानां तदैव पुरुषान्तरगमनमिति वेश्यानां कुलाऽऽगतो धर्म इति ।।१२।। तथा [३] दृष्टादृष्टबाधाभीतता ॥१३।। इति । १.प्रतिषु पाठा:-'कन्या आदानात् J. । कन्यादानात् K.L. ॥ २"निर्वृत्ति: K.J.॥ ३.यतोऽदाने इति सं० मध्ये सूक्ष्माक्षरेण अवग्रहो लिखितो भाति ।। Jan Education ideatonal For Private & Personal use only Page #83 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १० प्रथमोऽध्यायः दृष्टाश्च प्रत्यक्षत एव अवलोकिताः, अदृष्टाश्च अनुमानागमगम्याः, ताश्च ता बाधाश्च उपद्रवाः, दृष्टादृष्टबाधास्ताभ्यो भीतता भयं सामान्यतो गृहस्थधर्म इति, तदा च तद् भयं चेतसि व्यवस्थापितं भवति यदि यथाशक्ति दूरत एव तत्कारणपरिहारः कृतो भवति, न पुनरन्यथा, तत्र दृष्टबाधाकारणानि अन्यायव्यवहरण-द्यूतरमण-पररामाभिगमनादीनि इहलोकेऽपि सकललोकसमुपलभ्यमाननानाविधविडम्बनास्थानानि, अदृष्टबाधाकारणानि पुनर्मद्य-मांससेवनादीनि शास्त्रनिरूपितनरकादियातनाफलानि भवन्ति, किं भणितं भवति ? दृष्टादृष्टबाधाहेतुभ्यो दूरमात्मा व्यावर्त्तनीय इति ॥१३॥ तथा [४] शिष्टचरितप्रशंसनम् ॥१४।। इति । शिष्यन्ते स्म शिष्टा: वृत्तस्थ-ज्ञानवृद्धपुरुषविशेषसंनिधानोपलब्धविशुद्धशिक्षा मनुजविशेषाः, तेषां चरितम् आचरणं शिष्टचरितम्, यथालोकापवादभीरुत्वं दीनाभ्युद्धरणादरः । कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्तितः ॥९॥ सर्वत्र निन्दासत्यागो वर्णवादश्च साधुषु । आपद्यदैन्यमत्यन्तं तद्वत् संपदि नम्रता ॥१०॥ प्रस्तावे मितभाषित्वमविसंवादनं तथा । प्रतिपन्नक्रिया चेति कुलधर्मानुपालनम् ॥११॥ असद्व्ययपरित्याग: स्थाने चैव क्रिया सदा । प्रधानकार्ये निर्बन्धः प्रमादस्य विवर्जनम् ॥१२॥ लोकाचारानुवृत्तिश्च सर्वत्रौचित्यपालनम् । प्रवृत्तिर्गर्हिते नेति प्राणैः कण्ठगतैरपि ॥१३॥ [योगबिन्दौ १२६-१३०] इत्यादि । तस्य प्रशंसनं प्रशंसा, पुरस्कार इत्यर्थः, यथा गुणेषु यत्नः क्रियतां किमाटोपैः प्रयोजनम् । विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः ॥१४॥ [ ] तथा - शुद्धाः प्रसिद्धिमायान्ति लघवोऽपीह नेतरे । तमस्यपि विलोक्यन्ते दन्तिदन्ता न दन्तिनः ॥१५॥ [ ] इत्यादि । तथा [५] अरिषड्वर्गत्यागेनाविरुद्धार्थप्रतिपत्त्येन्द्रियजयः ।।१५।। इति । अयुक्तित: प्रयुक्ता: काम-क्रोध-लोभ-मान-मद-हर्षा: शिष्टगृहस्थानामन्तरङ्गोऽरिषड्वर्गः, तत्र परपरिगृहीतास्वनूढासु वा स्त्रीषु दुरभिसन्धिः काम:, अविचार्य परस्यात्मनो वाऽपायहेतुः क्रोधः, दानार्हेषु स्वधनाप्रदानमकारणपरधनग्रहणं वा लोभः, दुरभिनिवेशामोक्षो युक्तोक्ताग्रहणं वा मानः, कुल१ इति L | इति ।। दि K॥ Page #84 -------------------------------------------------------------------------- ________________ धर्मबिन्दौ प्रथमोऽध्यायः सवृत्तिके | बलैश्वर्य-रूप-विद्याभिरात्माहङ्कारकरणं परप्रधर्षनिबन्धनं वा मदः, निर्निमित्तमन्यस्य दुःखोत्पादनेन स्वस्य द्यूत-पापर्द्धयाद्यनर्थसंश्रयेण वा मन:प्रीतिजननो हर्षः, ततोऽस्य अरिषड्वर्गस्य त्याग: प्रोज्झनम्, तेन, अविरुद्धवानां गृहस्थावस्थोचितधर्मार्थाभ्यां विरोधमनागतानामर्थानां शब्दादीनां श्रोत्रादीन्द्रियविषयभावापन्नानां प्रतिपत्ति: अङ्गीकरणम् अविरुद्धार्थप्रतिपत्तिः, तया, इन्द्रियजय: अत्यन्तासक्तिपरिहारेण श्रोत्रादीन्द्रियविकारनिरोधः, सर्वेन्द्रियार्थनिरोधेन पुनर्यो धर्मः स यतीनामेवाधिकरिष्यते, इह तु सामान्यरूपगृहस्थधर्म एवाधिकृतस्तेनैवमुक्तमिति ॥१५।। तथा [६] उपप्लुतस्थानत्यागः ॥१६॥इति । उपप्लुतं स्वचक्र-परचक्रविक्षोभात् दुर्भिक्ष-मारीति-जनविरोधादेश्चास्वस्थीभूतं यत् स्थानं निवासभूमिलक्षणं ग्राम-नगरादि तस्य त्यागः, अत्यज्यमाने हि तस्मिन् धर्मार्थकामानां तत्र प्रवृत्तोपप्लववशेन पूर्वलब्धानां विनाशसंभवेन नवानां चानुपार्जनेनोभयोरपि लोकयोरनर्थ एवोपपद्यते इति ॥१६|| तथा - [७] स्वयोग्यस्याऽऽश्रयणम् ॥१७॥इति । स्वस्य आत्मनो योग्यस्य उचितस्य रक्षाकरस्य राजादेरपूर्वलाभसंपादन-लब्धरक्षणक्षमस्य आश्रयणं 'रक्षणीयोऽहं भवताम्' इत्यात्मसमर्पणम्, यत उक्तम्- स्वा मिमूला: सर्वाः प्रकृतयः, अमूलेषु तरुषु किं कुर्यात् पुरुषप्रयत्न: [नीतिवाक्या ०] इति । स्वामी च धार्मिकः कुलाचाराभिजनविशुद्धः प्रतापवान् न्यायानुगतश्च कार्य इति ॥१७॥ तथा [८] प्रधानसाधुपरिग्रहः ॥१८॥इति । प्रधानानाम् अन्वयगुणेन सौजन्य-दाक्षिण्य- कृतज्ञतादिभिश्च गुणैरुत्तमानां साधूनां सदाचाराभिनिवेशवतां परिग्रहः स्वीकरणम्, क्षुद्रपरिवारो हि पुरुषः सर्पवानाश्रय इव न कस्यापि सेव्य: स्यात्, तथा उत्तमपरिग्रहेणैव 'गुणवान्' इति पुरुषस्य प्रसिद्धिरुत्पद्यते, यथोक्तम् ___ गुणवानिति प्रसिद्धिः संनिहितैरेव भवति गुणवद्भिः । ख्यातो मधुर्जगत्यपि सुमनोभिः सुरभिभिः सुरभिः ॥१६॥ [ इति ॥१८॥ तथा१ रक्षाकारणस्य L. ॥ २ दिगम्बर जैनाचार्यसोमदेवसूरिविरचिते नीतिवाक्यामृते सप्तदशे स्वामिसमुद्देशे ॥ Pा Jan Education International Far Private & Personal use only Page #85 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १२ [९] स्थाने गृहकरणम् ।।१९।। इति । स्थाने वक्ष्यमाणलक्षणास्थानविलक्षणे ग्राम-नगरादिभागे गृहस्य स्वनिवासस्य करणं विधानमिति ॥१९॥ अस्थानमेव व्यनक्ति अतिप्रकटातिगुप्तमस्थानमनुचितप्रातिवेश्यं च ॥२०॥ इति । तत्राऽतिप्रकटम् असन्निहितगृहान्तरतयाऽतिप्रकाशम्, अतिगुप्तं गृहान्तरैरेव सर्वतोऽतिसन्निहितैरनुपलक्ष्यमाणद्वारादिविभागतयाऽतीव प्रच्छन्नम्, ततः अतिप्रकटं चातिगुप्तं चेत्यतिप्रकटातिगुप्तम्, किमित्याह-अस्थानम् अनुचितं गृहकरणस्य, तथा अनुचितप्रातिवेश्यं च, प्रतिवेशिनः प्रथमोऽध्यायः सन्निहितद्वितीयादिगृहवासिनः कर्म भावो वा प्रातिवेश्यम्, अनुचितं द्यूतादिव्यसनोपहततया धार्मिकाणामयोग्यं प्रातिवेश्यं यत्र तदनुचितप्रातिवेश्यम्, च: समुच्चये, किं पुन: कारणमतिप्रकटादि अस्थानमिति?, उच्यते-अतिप्रकटे प्रदेशे गृहं क्रियमाणं परिपार्श्वतो निरावरणतया चौरादयो निःशङ्कमनसोऽभिभवितुमुत्सहन्ते, अतिगुप्तं पुन: सर्वतो गृहान्तरैरतिनिरुद्धत्वान्न स्वशोभां लभते, प्रदीपनकाद्युपद्रवेषु च दु:खनिर्गम-प्रवेशं भवति, अनुचितप्रातिवेश्यत्वे पुन: संसर्गजा दोष-गुणा भवन्ति [ ] इति वचनात् कुशीलप्रातिवेशिकलोकालाप-दर्शन-सहवासदोषवशात् स्वत: सगुणस्यापि जीवस्य निश्चितं गुणहानिरुत्पद्यते इति तनिषेधः ॥२०॥ स्थानेऽपि गृहकरणे विशेषविधिमाह लक्षणोपेतगृहवासः ॥२१॥ इति । लक्षणैः प्रशस्तवास्तुस्वरूपसूचकैर्बहलदूर्वा-प्रवाल-कुशस्तम्ब-प्रशस्तवर्णगन्धमृत्तिका-सुस्वादजलोद्गम-निधानादियुक्तक्षितिप्रतिष्ठितत्व-वेधविरहादिभि: उपेतं समन्वितम्, तच्च तद् गृहं च, तत्र वास: अवस्थानम्, निर्लक्षणे हि गृहे वसतां सतां विभवविनाशादयो नानाविधा जनप्रसिद्धा एव दोषा: संपद्यन्ते, गृहलक्षणानामेव समीहितसिद्धौ प्रधानसाधनत्वात् ।।२१।। ननु कथं गृहलक्षणानामेव नि:संशयोऽवगम: ? इत्याह निमित्तपरीक्षा ॥२२॥ इति । निमित्तैः शकुन-स्वप्नोपश्रुतिप्रभृतिभिः अतीन्द्रियार्थपरिज्ञानहेतुभिः परीक्षा, परीति सर्वतः सन्देह-विपर्यया-ऽनध्यवसायविज्ञानदोषपरिहारेण ईक्षणम् अवलोकनं गृहलक्षणानां कार्यमिति ॥२२॥ तथा१ वचनादकुलीनप्राति ".. For Privale & Personal use only Page #86 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ प्रथमोऽध्यायः अनेकनिर्गमादिवर्जनम् ॥२३।। इति । अनेके बहवः ये निर्गमा: निर्गमद्वाराणि, आदिशब्दात् प्रवेशद्वाराणि च, तेषां वर्जनम् अकरणम्, अनेकेषु हि निर्गमादिषु अनुपलक्ष्यमाणनिर्गम-प्रवेशानां तथाविधलोकानामापाते सम्यगृहरक्षाऽभावेन स्त्र्यादिजनस्य विभवस्य च विप्लव एव स्यात्, निबिडतरगृहद्वाररक्षयैव तेऽनवकाशा भवन्ति, परिमितप्रवेश-निर्गमं च गृहं सुखरक्षं भवतीति ॥२३।। तथा [१०] विभवाद्यनुरूपो वेषो विरुद्धत्यागेन ॥२४॥ इति । विभवादीनां वित्त-वयो-ऽवस्था-निवासस्थानादीनामनुरूप: लोकपरिहासाधनास्पदतया योग्यः वेष: वस्त्रादिनेपथ्यलक्षण: विरुद्धस्य जङ्घार्दोद्घाटन-शिरोवेष्टनाञ्चलदेशोर्ध्वमुखन्यसना-ऽत्यन्तगाढानिकालक्षणस्य विटचेष्टास्पष्टतानिमित्तस्य वेषस्यैव त्यागेन अनासेवनेन, प्रसन्ननेपथ्यो हि पुमान् मङ्गलमूर्तिर्भवति, मङ्गलाच्च श्रीसमुत्पत्तिः, यथोक्तम् - श्रीर्मङ्गलात् प्रभवति प्रागल्भ्याच्च प्रवर्द्धते । दाक्ष्यात् तु कुरुते मूलं संयमात् प्रतितिष्ठति ॥१७॥ [महाभारते उद्योगपर्वणि ५।३५/४४] मूलमित्यनुबन्धम्, प्रतितिष्ठतीति प्रतिष्ठां लभते ॥२४॥ तथा [११] आयोचितो व्ययः ॥२५।। इति । आयस्य वृद्धयादिप्रयुक्तधन-धान्याधुपचयरूपस्य उचित: चतुर्भागादितया योग्यः वित्तस्य व्यय: भर्तव्यभरण-स्वभोग-देवा - ऽतिथिपूजनादिप्रयोजनेषु विनियोजनम्, तथा च नीतिशास्त्रम् पा दमायानिधिं कुर्यात् पादं वित्ताय खट्टयेत् । धर्मोपभोगयोः पादं पादं भर्तव्यपोषणे ॥१८॥ तथाआयादर्द्व नियुञ्जीत धर्मे समधिकं ततः । शेषेण शेषं कुर्वीत यत्नतस्तुच्छमैहिकम् ॥१९॥ [ ] आयानुचितो हि व्ययो रोग इव शरीरं कृशीकृत्य विभवसारमखिलव्यवहारासमर्थं पुरुषं करोति, पठ्यते च । १'प्रागल्यात् संप्रवर्धते' इति महाभारते पाठः ।। २ देवतातिथि 1. ॥ ३.घट्टयेत् J. । कल्पयेत् Lसं.। For Private & Personal use only Page #87 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मन्दि १४ 'यस्तु 'वैश्रवणायते । अचिरेणैव कालेन सोऽत्र वै श्रवणायते ॥ २० ॥ २५ ॥ [ [१२] प्रसिद्धदेशाचारपालनम् ।। २६ ।। इति । प्रसिद्धस्य तथाविधापरशिष्टसंमततया दूरं रूढिमागतस्य देशाचारस्य सकलमण्डलव्यवहाररूपस्य भोजना-ऽऽच्छादनादिविचित्रक्रियात्मकस्य पालनम् अनुवर्त्तनम्, अन्यथा तदाचारातिलङ्घने तद्देशवासिजनतया सह विरोधसंभवेनाकल्याणलाभः स्यादिति । पठन्ति चात्र लौकिकाः— यद्यपि सकलां योगी छिद्रां पश्यति मेदिनीम् । तथाऽपि लौकिकाचारं मनसाऽपि न लङ्घयेत् ॥ २१॥ [ ] इति । तथा[१३] गर्हितेषु गाढमप्रवृत्तिः ||२७|| इति । गर्हितेषु लोक-लोकोत्तरयोरनादरणीयतया निन्दनीयेषु मद्य-मांससेवन - पररामाभिगमनादिषु पापस्थानेषु गाढम् अत्यर्थम् अप्रवृत्तिः मनोवाक्कायानामनवतारः । आचारशुद्धौ हि सामान्यायामपि कुलाद्युत्पत्तौ पुरुषस्य महन्माहात्म्यमुत्पद्यते, यथोक्तम् नकुलं वृत्तहीनस्य प्रमाणमिति मे मतिः । अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ||२२|| [महाभारते उद्योगपर्वणि ५। ३४ ३९ ], यतः - निपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः । शुभकर्माणमायान्ति विवशाः सर्वसम्पदः ॥ २३ [ ] २७॥ तथा[१४] सर्वेष्ववर्णवादत्यागो विशेषतो राजादिषु ||२८|| इति । सर्वेषु जघन्योत्तममध्यमभेदभिन्नेषु प्राणिषु अवर्णवादस्य अप्रसिद्धिप्रख्यापनरूपस्य त्यागः परिहारः कार्यः, विशेषतः अतिशयेन राजादिषु राजा - ऽमात्य-पुरोहितादिषु बहुजनमान्येषु, सामान्यजनापवादे हि स्वस्य द्वेष्यभावो भूयानाविर्भावितो भवति, यत उच्यते- नं परपरिवादादन्यविद्वेषणे परं भैषजमस्ति [नीतिवाक्या० १६ । १२] । राजादिषु तु वित्त- प्राणनाशादिरपि दोषः स्यादिति ॥२८॥ तथा [१५] असदाचारैरसंसर्गः ॥ २९ ॥ इति । असदाचारैः इहलोक-परलोकयोः अहितत्वेन असन् असुन्दरः आचारः प्रवृत्तिर्येषां ते तथा, ते च द्यूतकारादयः, तै: असंसर्गः असंबन्ध:, प्रदीपनका ऽशिव-दुर्भिक्षोपहतदेशादीनामिव तेषां दूरतो वर्जनमित्यर्थः ॥ २९ ॥ एतदेव व्यतिरेकत आह आयव्ययमनालोच्य १ श्रमणायते K । २. रूढिसमागतस्य J ॥ ३. दिचित्र ]. विना ।। ४. लोकाः J ॥ ५ दन्यद् वि मु० ॥ ६ प्राणादिनाशादि K For Private & Personal Jain Education Internationa ] तथा प्रथमोऽध्यायः १४ Page #88 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १५ प्रथमोऽध्यायः संसर्ग: सदाचारैः ॥३०॥ इति । प्रतीतार्थमेव, असदाचारसंसर्गवर्जनेऽपि यदि सदाचारसंसर्गो न स्यात् तदा न तथाविधा गुणवृद्धि: संपद्यते इत्येतत् सूत्रमुपन्यस्तम्, उक्तं चैतदर्थानुवादियदि सत्सङ्गनिरतो भविष्यसि भविष्यसि । अथासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि ॥२४॥ [ ] इति ।३०॥ तथा - [१६] मातापितृपूजा ॥३१।। इति । मातापित्रो: जननी-जनकयो: पूजा त्रिसन्ध्यं प्रणामकरणादि, यथोक्तम्पूजनं चास्य विज्ञेयं त्रिसन्ध्यं नमनक्रिया । तस्यानवसरेऽप्युच्चैश्चेतस्यारोपितस्य तु ॥२५।। [योगबि० १११] अस्येति माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥२६॥ [योगबि० ११०] इति श्लोकोक्तस्य गुरुवर्गस्य । अभ्युत्थानादियोगश्च तदन्ते निभृतासनम् । नामग्रहश्च नास्थाने नावर्णश्रवणं क्वचित् ॥२७॥ [योगबि०११२] ॥३१॥ अथ मातापितृविषयमेवान्यं विनयविशेषमाहआमुष्मिकयोगकारणम्, तदनुज्ञया प्रवृत्तिः, प्रधानाभिनवोपनयनम्, तद्भोगे भोगोऽन्यत्र तदनुचितात् ॥३२॥ इति । आमुष्मिका: परलोकप्रयोजना योगा देवतापूजनादयो धर्मव्यापारा आमुष्मिकयोगास्तेषां कारणं स्वयमेवामुष्मिकयोगान् मातापित्रो: कुर्वतोर्हेतुकर्तृभावेन नियोजनम्, यथा नातः परं भवद्भ्यां कुटुम्बकार्येषु किञ्चिदुत्सहनीयम्, केवलं धर्मकर्मप्रतिबद्धमानसाभ्यामनवरतं भाव्यमिति । तथा तदनुज्ञया माता-पितृजनानुमत्या प्रवृत्ति: सकलैहिका-ऽऽमुष्मिकव्यापारकरणम् । तथा प्रधानस्य वर्ण-गन्धादिभिः सारस्य अभिनवस्य च तत्कालसंपन्नस्य पुष्प-फल-वस्त्रादेर्वस्तुन: उपनयनं ढौकनं मातापित्रोरेव । तथा तद्भोगे मातापितृभोगे अन्नादीनां भोग: स्वयमासेवनम्, अत्रापवादमाहअन्यत्र अन्तरेण तदनुचितात् तयोः प्रकृतयोरेव मातापित्रोरनुचितात् कुतोऽपि व्रतादिविशेषादिति ॥३२॥ तथा [१७] अनुद्वेर्जनीया प्रवृत्तिः ॥३३।। इति । स्वपक्ष-परपक्षयोः अनुद्वेजनीया अनुद्वेगहेतुः प्रवृत्ति: काय-वाङ्-मनश्चेष्टारूपा, परोद्वेगहेतोहि पुरुषस्य न क्वापि समाधिलाभोऽस्ति, अनुरूपफल१.तथाचोक्तम् ।. ॥ २."तत्प्रयोजको हेतुश्च ।१।४१५५।। कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात्” इति पाणिनीयव्याकरणस्य सिद्धान्तकौमुद्याम् । ३. जनी प्रवृत्ति: १. K१०॥ For Private & Personal use only Page #89 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः सवृत्तिके | प्रदत्वात् सर्वप्रवृत्तीनामिति ॥३३॥ तथाधर्मबिन्दौ [१८] भर्तव्यभरणम् ॥३४॥ इति । भर्तव्यानां भर्तुं शक्यानां मातापितृ-समाश्रितस्वजनलोक-तथाविधभृत्यप्रभृतीनां भरणं पोषणं भर्तव्यभरणम् । तत्र त्रीणि अवश्यं भर्तव्यानिमातापितरौ सती भार्या अलब्धबलानि चापत्यानि, यत उक्तम् वृद्धौ च मातापितरौ सती भार्यां सुतान् शिशून् । अप्यकर्मशतं कृत्वा भर्तव्यान् मनुरब्रवीत् ॥२८॥ [मनुस्मृतौ ११।११] विभवसंपत्तौ चान्यान्यपि, अत्राप्युक्तम् चत्वारि ते तात! गृहे वसन्तु श्रियाभिजुष्टस्य गृहस्थधर्मे । सखा दरिद्रो भगिनी व्यपत्या ज्ञातिश्च वृद्धो विधन: कुलीनः ॥२९॥ [महाभारते उद्योगपर्वणि ५।३३।५९] इति ॥३४॥ तथा यथोचितं विनियोगः ॥३५।। इति । तस्य भर्तव्यस्य भृतस्य सतः यथोचितं यो यत्र धर्मे कर्मणि वा समुचित: तस्य तत्र विनियोग: व्यापारणम् । अव्यापारितो हि परिवार: समुचितानुष्ठानेषु निर्विनोदतया द्यूतादिव्यसनमप्यभ्यस्येत् निष्फलशक्तिक्षयाच्चाकिञ्चित्करत्वेनावस्त्वपि स्यात्, एवं चासौ नानुगृहीतः स्यादपि तु विनाशित इति ॥३५।। तथा तत्प्रयोजनेषु बर्द्धलक्ष्यता ॥३६।। इति । तस्य भर्तव्यस्य प्रयोजनेषु धर्मार्थकामगोचरेषु चित्ररूपेषु बद्धलक्ष्यता नित्योपयुक्तचित्तता, ते हि तस्मिंश्चिन्ताकरे नित्यं निक्षिप्तात्मानः तैनाचिन्त्यमानप्रयोजनाः सीदन्तः सन्तोऽप्रसन्नमनस्कतया न स्वनिरूपितकार्यकरणक्षमाः संपद्यन्ते इति ॥३६॥ तथा अपायपरिरक्षोद्योगः ॥३७॥ इति । १. व्या मनु J.K. || "वृद्धौ च माता-पितरौ साध्वी भार्या शिशुः सुतः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥११।। इति मुद्रितायां मनुस्मृतौ एकादशेऽध्याये ॥२."चत्वारि ते तात गृहे वसन्तु श्रियाभिजुष्टस्य गृहस्थधर्मे । वृद्धो ज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या ॥” इति महाभारते पाठः ।। ३.निष्फलं K. || ४: लक्षता J१. K१. DII ५ तेन चिन्त्य इति JF.K.Lमू. प्रतिषु पाठः। सं. Lसं.मध्ये तु तेनाचिन्त्य इति पाठः ।। For Private & Personal use only Page #90 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः सवृत्तिके तस्यैव भर्तव्यस्य अपायेभ्य: अनर्थेभ्य: ऐहिकामुष्मिकेभ्यः परिरक्षा सर्वतस्त्राणम्, तत्र उद्योगो महानुद्यमः, एवं हि भर्तव्यान् प्रति तस्ट धर्मबिन्दौ । नाथत्वं स्याद् यदि सोऽलब्धलाभलक्षणं योगं लब्धरक्षारूपं च क्षेमं कर्तुं क्षम: स्यात्, योग-क्षेमकरस्यैव नाथत्वादिति ॥३७॥ तथा [१९] गर्दै ज्ञान-स्वगौरवरक्षे ॥३८॥ इति। १७ गर्दै गर्हणीये कुतोऽपि लोकविरुद्धाद्यनाचारासेवनान्निन्दनीयतां प्राप्ते भर्तव्ये सामान्यतो वा सर्वस्मिन् जने किं विधेयमित्याह—ज्ञानं संशय-विपर्यया-ऽनध्यवसायपरिहारेण यथावत् स्वरूपनिश्चयः, स्वगौरवक्षा, स्वेन आत्मना गौरवं पुरस्करणं स्वगौरवं तस्य रक्षा निवारणम् , ततो ज्ञानं च स्वगौरवरक्षा च ज्ञान-स्वगौरवरक्षे कर्तव्ये, गर्यो ह्यर्थः सम्यग् ज्ञातव्यः प्रथमतः, ततोऽनुमतिदोषपरिहाराय सर्वप्रकारैर्न पुरस्कारस्तस्य कर्त्तव्य इति ॥३८॥ तथा [२०] देवा-ऽतिथि-दीनप्रतिपत्तिः ॥३९॥ इति ।। दीव्यते स्तूयते भक्तिभरनिर्भरामप्रभुप्रभृतिभिर्भव्यैरनवरतमिति देवः, स च क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेषः, तस्यैवैतानि नामानिअर्हनजोऽनन्तः शम्भुर्बुद्धस्तमोऽन्तक इति । न विद्यते सततप्रवृत्तातिविशदैकाकारानुष्ठानतया तिथ्यादिदिनविभागो येषां ते अतिथयः, यथोक्तम् तिथिपर्वोत्सवा: सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥३०॥[ ] दीना: पुन: दीङ् क्षये (पा.धा.११५९] इति वचनात् क्षीणसकलधर्मा-ऽर्थ-कामाराधनशक्तयः, तत: देवातिथिदीनानां प्रतिपत्ति: उपचार: पूजा-उन्नपानदानादिरूपः देवा-ऽतिथि-दीनप्रतिपत्तिः ॥३९॥ तत्र च तदौचित्याबाधनमुत्तमनिदर्शनेन ॥४०॥ इति । तेषां देवादीनामौचित्यं योग्यत्वं यस्य देवादेरुत्तम-मध्यम-जघन्यरूपा या प्रतिपत्तिरित्यर्थः तस्य अबाधनम् अनुल्लङ्घनम्, तदुल्लङ्घने शेषाः सन्तोऽपि गुणा असन्त इव भवन्ति, यत उक्तम्१. लक्षणं भरणं लब्धरक्षारूपं L.K. ली. ॥ २."क्लेश-कर्म-विपाकाशयैरपरामृष्टः पुरुषविशेषो देवः ॥६६।। तस्यैवैतानि खलु विशेषनामानि-अर्हनजोऽनन्तः शम्भुर्बुद्धस्तमोऽन्तक इति ।।६७।" इति नीतिवाक्यामृते पञ्चविंशे दिवसानुष्ठानसमुद्देशे । For Privale & Personal use only Page #91 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ 24 ] इति । औचित्यमेकमेकत्र गुणानां राशिरेकतः । विषायते गुणग्राम औचित्यपरिवर्जितः ||३१|| [ कथं तदौचित्याबाधनमित्याह —— उत्तमनिदर्शनेन, अतिशयेन शेषलोकादूर्ध्वं वर्त्तन्त इत्युत्तमाः, ते च प्रकृत्यैव परोपकरण-प्रियभाषणादिगुणमणिमकराकरोपमाना मानवाः, तेषां निदर्शनम् उदाहरणं तेन, उत्तमनिदर्शनानुसारिणो हि पुरुषा उदात्तात्मतया न स्वप्नेऽपि विकृतप्रकृतयः संभवन्ति । इयं च देवादिप्रतिपत्तिर्नित्यमेवोचिता, विशेषतश्च भोजनावसर इति ||४०|| तथा [२१] सात्म्यत: कालभोजनम् । ४१ ।। इति । पा नाहारादयो यस्य विरुद्धाः प्रकृतेरपि । सुखिर्त्वा यावकल्पन्ते तत् सात्म्यमिति गीयते ||३२|| [ ] इति एवंलक्षणात् सात्म्यात् काले बुभुक्षोदयावसरलक्षणे भोजनम् अन्नोपजीवनं कालभोजनम्, अयमभिप्रायः - आजन्म सात्म्येन भुक्तं विषयं भवति, परमसात्म्यमपि पथ्यं सेवेत न पुनः सात्म्यप्राप्तमप्यपथ्यम्, सर्वं बलवतः पथ्यमिति मत्वा न कालकूटं खादेत्, सुशिक्षितो हि विषतन्त्रज्ञो म्रियते एव कदाचिद्विषात्, तथा अक्षुधितेनामृतमप्युपभुक्तं भवति विषम्, तथा क्षुत्कालातिक्रमादन्नद्वेषो देहसादश्च भवति, विध्यातेऽग्नौ किं नामेन्धनं कुर्यादिति ॥४१॥ तथा [२२] लौल्यत्यागः ॥ ४२ ॥ इति । सात्म्यतः कालभोजनेऽपि लौल्यस्य आकाङ्क्षातिरेकादधिकभोजनलक्षणस्य त्यागः, यतः यो मितं भुङ्क्ते स बहु भुङ्क्ते, अतिरिक्तभुक्तं हि उद्वामन-हादन-मारणानामन्यतमदसंपाद्य नोपरमं प्रतिपद्यते, तथा भुञ्जीत यथा सायमन्येद्युश्च न विपद्यते वह्निः, न भुक्तेः परिमाणे सिद्धान्तोऽस्ति, वन्यभिलाषायत्तं हि भोजनम्, अतिमात्रभोजी देहमग्निं च विधुरयति, तथा दीप्तोऽग्निर्लघुभोजनाद् देहबलं क्षपयति, अत्यशितुर्दुःखेन परिणामः, श्रमार्त्तस्य पानं भोजनं वा नियमात् ज्वराय छर्दिषे वा स्यात् ॥४२॥ तथा [२३] अजीर्णे अभोजनम् ||४३|| इति । प्रागुपभुक्तस्य आहारस्य अजीर्णे अंजरणेऽजीर्णे वा तत्र परिपाकमनागते अभोजनं सर्वथा भोजनपरिहार:, अजीर्णे भोजने हि अजीर्णस्य १. त्वायैव कल्पन्ते Kसं. ॥ २. इति नास्ति J ॥ ३ तमद्वासंपाद्य K. । तमत् संपाद्य L. लीं० ॥ ४. अजरे जीर्णे KI अजरणे जीर्णे L.II ५. अजीर्णभोजने K. L. II | प्रथमोऽध्यायः १८ Page #92 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १९ सर्वरोगमूलस्य वृद्धिरेव कृता भवति, पठ्यते च अजीर्णप्रभवा रोगास्तत्राजीर्णं चतुर्विधम् । आमं विदग्धं विष्टब्धं रसशेषं तथापरम् ||३३|| आमे तु द्रवगन्धित्वं विदग्धे धूमगन्धिता । विष्टब्धे गात्रभङ्गोऽत्र रसशेषे तु जाड्यता ||३४|| [ द्रवगन्धित्वमिति द्रवस्य श्लथस्य कुथितंतक्रादेरिव गन्धो यस्यास्ति तत् तथा, तद्भावस्तत्त्वमिति । मलवातयोर्विगन्धो विड्भेदो गात्रगौरवमरुच्यम् । अविशुद्धश्चोद्गारः षडजीर्णव्यक्तिलिङ्गानि ||३५|| मूर्च्छा प्रलापो वमथुः प्रसेकः सदनं भ्रमः । उपद्रवा भवन्त्येते मरणं चाऽप्यजीर्णतः ||३६|| [ सुश्रुतसंहिता १।४६ |५०४ ] प्रसेक इति अधिकनिष्ठीवनप्रवृत्ति:, सदनमिति अङ्गग्लानिः इति ||४३|| तथा बलापाये प्रतिक्रिया ॥ ४४ ॥ इति । बलस्य शरीरसामर्थ्यलक्षणस्य अपाये कथञ्चिद् हासे सति प्रतिक्रिया तथाविधात्यन्तपरिश्रमपरिहारेण स्निग्धाल्पभोजनादिना च प्रकारेण प्रतिविधानं ] इति वचनात्, बलमुचितमपातयता सता सर्वकार्येषु यतितव्यम्, अथ कथञ्चित् कदाचिद्बलपातोऽपि ] इति वचनात् सद्य एवासौ प्रतिविधेयो न पुनरुपेक्षितव्य इति ॥४४॥ तथा[२४] अदेशकालचर्यापरिहारः || ४५ || इति । देशकाल: प्रस्ताव:, तत्र चर्या देशकालचर्या, तत्प्रतिषेधात् अदेशकालचर्या, तस्याः परिहारः, अदेशकालचर्यापरो हि नरः तथाविधचौराद्युपद्रवव्रातविषयतया इहलोक-परलोकानर्थयोर्नियमादास्पदीभवति ॥४५॥ तथा [२५] यथोचितं लोकयात्रा ||४६ || इति । यथोचितं या यस्योचिता लोकयात्रा लोकचित्तानुवृत्तिरूपो व्यवहारः सा विधेया, यथोचितलोकयात्रातिक्रमे हि लोकचित्तविराधनेन तेषामात्मन्यनादेयतापरिणामापादनेन स्वलाघवमेवोत्पादितं भवति, एवं चान्यस्यापि सम्यगाचारस्य स्वगतस्य लघुत्वमेवोपनीतं स्यादिति, उक्तं च१. तक्रादेरिति J.II २. व्यक्तलि मु.॥ ३. J१. K१. विना यथोचितलो J.K.L.लीं० ॥ बलापायस्यैव, बलमूलं हि जीवितम् [ कश्चिद् भवेत् तदा विषं व्याधिरुपेक्षित: [ ] प्रथमोऽध्यायः १९ Page #93 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ २० प्रथमोऽध्यायः लोक: रवल्वाधारः सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं धर्मविरुद्धं च संत्याज्यम् ॥३७॥ [प्रशम.१३१] ॥४६|| तथा हीनेषु हीनक्रमः ॥४७।। इति । हीनेषु जाति-विद्यादिभिः गुणैः स्वकर्मदोषान्नीचतां गतेषु लोकेषु हीनक्रम: लोकयात्राया एव तुच्छताकरणरूपः, हीना अपि लोका: किञ्चिदनुवर्तनीया इत्यर्थः, ते हि हीनगुणतयाऽऽत्मानं तथाविधप्रतिपत्तेरयोग्यं संभावयन्तो यया कयाचिदपि उत्तमलोकानुवृत्त्या कृतार्थं मन्यमानाः प्रमुदितचेतसो भवन्तीति ॥४७॥ तथा [२६] अतिसङ्गवर्जनम् ॥४८॥ इति । अतिसङ्गस्य अतिपरिचयलक्षणस्य सर्वै रेव सार्द्धं वर्जनं परिहरणम्, यत: अतिपरिचयाद् भवति गुणवत्यप्यनादर: पठ्यते चअतिपरिचयादवज्ञा भवति विशिष्टेऽपि वस्तुनि प्राय: । लोक: प्रयागवासी कूपे स्नानं सदा कुरुते ॥३८॥ [ ] ॥४८|| तथा [२७] वृत्तस्थज्ञानवृद्धसेवा ॥४९।। इति । वृत्तम् असदाचारनिवृत्तिः सदाचारप्रवृत्तिश्च , ज्ञानं पुन: हेयोपादेयवस्तुविभागविनिश्चयः, तत: वृत्ते तिष्ठन्तीति वृत्तस्थाः, ज्ञानेन वृद्धा महान्त: ज्ञानवृद्धाः, वृत्तस्थाश्च ते ज्ञानवृद्धाश्च वृत्तस्थज्ञानवृद्धाः, तेषां सेवा दरिद्रेश्वरसेवाज्ञातसिद्धाऽऽराधना, सम्यग्ज्ञान-क्रियागुणभाजो हि पुरुषाः सम्यक् सेव्यमाना नियमात् सदुपदेशादिफलैः फलन्ति, यथोक्तम्उपदेश: शुभो नित्यं दर्शनं धर्मचारिणाम् । स्थाने विनय इत्येतत् साधुसेवाफलं महत् ॥३९॥ [शास्त्रवा"०७] ॥४९॥ तथा [२८] परस्परानुपघातेनान्योन्यानुबद्धत्रिवर्गप्रतिपत्तिः ॥५०॥ इति । इह धर्मार्थकामास्त्रिवर्गः, तत्र यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः, यत: सर्वप्रयोजनसिद्धिः सोऽर्थः, आभिमानिकरसानुविद्धा यतः सर्वेन्द्रियप्रीति: स कामः, ततः परस्परस्य अन्योन्यस्य अनुपघातेन अपीडनेन, अत एव अन्योन्यानुबद्धस्य परस्परानुबन्धप्रधानस्य त्रिवर्गस्य प्रतिपत्ति: आसेवनम्, तत्र धर्मार्थयोरुपघातेन तादात्विकविषयसुखलुब्धो वनगज इव को नाम न भवत्यास्पदमापदाम्?, धर्मातिक्रमाद्धनमुपार्जितं परेऽनुभवन्ति, स्वयं तु परं १. एव । तुच्छ' KJ. | एव ॥ तुच्छ L. ० ।। २. विभागनिश्चय: J. विना ॥ Page #94 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ २१ पापस्य भाजनं सिंह इव सिन्धुरवधात्, बीजभोजिनः कुटुम्बिन इव नास्त्यधार्मिकस्यायत्यां किमपि कल्याणम्, स खलु सुखी योऽमुत्रसुखाविरोधेनेहलोकसुखमनुभवति, तस्माद्धर्माबाधनेन कामा-ऽर्थयोर्मतिमता यतितव्यम्, यस्त्वर्थ-कामावुपहत्य धर्ममेवोपास्ते तस्य यतित्वमेव श्रेयो न तु गृहवासः, इति तस्यार्थ-कामयोरप्याराधनं श्रेय इति । तथा ता दात्विक-मूलहर-कदर्याणां नासुलभः प्रत्यवायः, तत्र य: किमप्यसंचिन्त्यो(त्यो)त्पन्नमर्थमपव्येति स तादात्विकः, यः पितृपैतामहमर्थमन्यायेन भक्षयति स मूलहरः, यो भृत्यात्मपीडाभ्यामर्थं संचिनोति न तु क्वचिदपि व्ययते स कदर्यः, तादात्विक-मूलहरयोरायत्यां नास्ति कल्याणम्, किन्त्वर्थभ्रंशेन धर्म-कामयोर्विनाश एव, कदर्यस्य त्वर्थसंग्रहो प्रथमोऽध्यायः राज-दायाद-तस्कराणामन्यतमस्य निधिः, न तु धर्म-कामयोर्हेतुः, अत एतत्पुरुषत्रयप्रकृतिपरिहारेण मतिमता अर्थोऽनुशीलनीयः, तथा ना जितेन्द्रियस्य कापि कार्यसिद्धिरस्ति, न कामासक्तस्य समस्ति चिकित्सितम्, न तस्य धनं धर्मः शरीरं वा यस्य स्त्रीष्वत्यन्तासक्तिः, विरुद्धकामवृत्तिर्न चिरं नन्दति, अतो धर्मार्थाबाधनेन कामे प्रवर्तितव्यमिति पर्यालोच्य परस्पराविरोधेन धर्मार्थकामासेवनमुपदिष्टमिति ॥५०॥ तथा अन्यतरबाधासंभवे मूलाबाधा ॥५१॥ इति । अमीषां धर्मार्थकामानां मध्ये अन्यतरस्य उत्तरोत्तरलक्षणस्य पुरुषार्थस्य बाधासंभवे कुतोऽपि विषमप्रघट्टकवंशाद् विरोधे संपद्यमाने सति, किं कर्त्तव्यमित्याह- मूलाबाधा, यो यस्य पुरुषार्थस्य 'धर्मार्थकामाः त्रिवर्गः' इति क्रममपेक्ष्य मूलम् आदिमस्तस्य अबाधा अपीडनम्, तत्र कामलक्षणपुरुषार्थबाधायां धर्मार्थयोर्बाधा रक्षणीया, तयोः सतो: कामस्य सुकरोत्पादत्वात्, कामार्थयोस्तु बाधायां धर्म एव रक्षणीयः, धर्ममूलत्वादर्थकामयोः, अत एवोक्तम्धर्मश्चेन्नावसीदेत कपालेनापि जीवतः। आढ्योऽस्मीत्यवगन्तव्यं धर्मवित्ता हि साधवः ॥४०॥ [ ]॥५१॥ इति ।। तथा [२९] बलाबलापेक्षणम् ।।२८ ॥५२।। इति । इह बुद्धिमता मनुजेन सर्वेष्वपि कार्येषु प्रवृत्तिमादधता सता बलस्य द्रव्य-क्षेत्र-काल-भावकृतस्य आत्मसामर्थ्यस्य अबलस्य च तद्विलक्षणस्य अपेक्षणम् आलोचनम् अङ्गीकर्तव्यम्, अयथाबलमारम्भस्य क्षयसंपदेकनिमित्तत्वात्, अत एव पठ्यते च१. शरीरं च Lसं. ली०॥ २:वशात् निरोधे LJ. | For Private & Personal use only Page #95 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ २२ प्रथमोऽध्यायः कः कालः कानि मित्राणि को देश: कौ व्ययागमौ? । कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहमहः ॥४१॥ [ ॥५२॥ तथा [३०] अनुबन्धे प्रयत्नः ॥५३।। इति । अनुबन्धे उत्तरोत्तरवृद्धिरूपे धर्मार्थकामानां प्रयल: यत्नातिरेक: कार्य:, अनुबन्धशून्यानि हि प्रयोजनानि वन्ध्याः स्त्रिय इव न किञ्चिद् गौरवं लभन्ते, अपि तु हीलामेवेति ॥५३॥ तथा [३१] कालोचितापेक्षा ॥५४॥ इति । यद्यत्र काले वस्तु हातुमुपादातुं वोचितं भवति तस्यात्यन्तनिपुणबुद्ध्या पर्यालोच्य अपेक्षा अङ्गीकारः कर्त्तव्या, दक्षलक्षणत्वेनास्याः सकलश्रीसमधिगमहेतुत्वात्, अत एव पठ्यते - य: काकिणीमप्यपथप्रपन्नामन्वेषते निष्कसहमतुल्याम् । कालेन कोटीष्वपि मुक्तहस्तस्तस्यानुबन्धं न जहाति लक्ष्मीः॥४२॥ [ ] मुक्तहस्त इति मुत्कलहस्तः ।।५४।। तथा [३२] प्रत्यहं धर्मश्रवणम् ॥५५।। इति । प्रत्यहं प्रतिदिवसं धर्मस्य इहैव शास्त्रे वक्तुं प्रस्तावितस्य कान्तकान्तासमेतयुवजनकिन्नरारब्धगीताकर्णनोदाहरणेन श्रवणम् आकर्णनम्, धर्मशास्त्रश्रवणस्यात्यन्तगुणहेतुत्वात्, पठ्यते चक्लान्तमुपोज्झति खेदं तप्तं निर्वाति बुध्यते मूढम् । स्थिरतामेति व्याकुलमुपयुक्तसुभाषितं चेतः ॥४३॥ [ ] इति ॥५५।। तथा [३३] सर्वत्रानभिनिवेश: ।।५६।। इति । सर्वत्र कार्ये प्रवर्त्तमानेन बुद्धिमता अनभिनिवेश: अभिनिवेशपरिहार: कार्यः, नीतिमार्गमनागतस्यापि पराभिभवपरिणामेन कार्यस्यारम्भोऽभिनिवेश:, नीचलक्षणं चेदम्, यनीतिमतीतस्यापि कार्यस्य चिकीर्षणम्, पठन्ति च दर्पः श्रमयति नीचान्निष्फलनयविगुणदुष्करारम्भैः । स्रोतोविलोमतरणैर्व्यसनिभिर्रायस्यते मत्स्यैः ॥४४॥ [ ]॥५६॥ तथा१ प्रतिषु पाठा:-रायस्यते Jमू. । 'रायास्यते सं० K.L.II Far Private Personal use only wow.jainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ २३ [३४] गुणपक्षपातिता ॥५७॥ इति । गुणेषु दाक्षिण्य-सौजन्यौदार्य स्थैर्य - प्रियपूर्वाभाषणादिषु स्वपरयोरुपकारकारणेष्वात्मधर्मेषु पक्षपातिता बहुमान - तत्प्रशंसा - साहाय्यकरणादिनाऽनुकूला प्रवृत्तिः, गुणपक्षपातिनो हि जीवा बहुमानद्वारोपजातावन्ध्यपुण्यप्रबन्धसामर्थ्यान्नियमादिहामुत्र च शरच्छशधरकरनिकरगौरं गुणग्राममवश्यमवाप्नुवन्ति, तद्बहुमानाशयस्य चिन्तारत्नादप्यधिकशक्तियुक्तत्वात् ॥५७॥ तथा [३५] ऊहापोहादियोग इति ॥५८॥ इति । ऊहश्चापोहश्च, आदिशब्दात् तत्त्वाभिनिवेशलक्षणो बुद्धिगुणः शुश्रूषा - श्रवण- ग्रहण - धारणा - विज्ञानानि च गृह्यन्ते, इत्यष्टौ बुद्धिगुणाः, तत ऊहापोहादिभिर्योगः समागमोऽनुष्ठेय इति, तत्र प्रथमतस्तावच्छ्रोतुमिच्छा शुश्रूषा, श्रवणमाकर्णनम्, ग्रहणं शास्त्रार्थोपादानम्, धारणा अविस्मरणम्, मोह-सन्देह-विपर्यासव्युदासेन ज्ञानं विज्ञानम्, विज्ञातमर्थमवलम्ब्यान्येषु व्याप्त्या तथाविधेषु वितर्कणमूहः, उक्ति-युक्तिभ्यां विरुद्धादर्थाद् हिंसादिकात् प्रत्यपायसंभावनया व्यावर्तनमपोहः, अथवा सामान्यज्ञानमूहः विशेषज्ञानमपोहः, 'विज्ञानोहापोहविशुद्धम् इदमित्थमेव' इति निश्चयः तत्त्वाभिनिवेशः, एवं हि शुश्रूषादिभिर्बुद्धिगुणैरुपहितप्रज्ञाप्रकर्षः पुमान्न कदाचिदकल्याणमाप्नोति, यदुच्यते— ] इति ॥ जीवन्ति शतश: प्राज्ञाः प्रज्ञया वित्तसंक्षये । न हि प्रज्ञाक्षये कश्चिद् वित्ते सत्यपि जीवति ॥४५॥ [ इतिशब्दः प्रस्तुतस्य सामान्यतो गृहस्थधर्मस्य परिसमाप्त्यर्थ इति ॥ ५८॥ इत्थं सामान्यतो गृहस्थधर्म उक्तः, अथास्यैव फलमाहएवं स्वधर्मसंयुक्तं सद् गार्हस्थ्यं करोति यः । लोकद्वयेऽप्यसौ धीमान् सुखमाप्नोत्यनिन्दितम् ||४|| इति । एवम् उक्तन्यायेन यः स्वधर्म: गृहस्थानां संबन्धी धर्मः तेन संयुक्तं समन्वितम् अत एव सत् सुन्दरं गार्हस्थ्यं गृहस्थभावं करोति विधात यः कश्चित् पुण्यसंपन्नो जीवः लोकद्वयेऽपि इहलोक - परलोकरूपे, किं पुनरिहलोक एवेत्यपिशब्दार्थः, असौ सद्गार्हस्थ्यकर्त्ता धीमान् प्रशस्तबुद्धिः सुखं शर्म आप्नोति लभते अनिन्दितं शुभानुबन्धितया सुधियामगर्हणीयमिति ||४|| यत एवं ततोऽत्रैव यत्नो विधेय इति श्लोकद्वयेन दर्शयन्नाह - १ धर्मार्थसंयुक्तं J.।। प्रथमोऽध्यायः २३ Page #97 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ २४ दुर्लभं दुरापं प्राप्य समासाद्य मानुष्यं मनुष्यजन्म, किमित्याह — विधेयम् अनुष्ठेयं सर्वावस्थासु हितम् अनुकूलं कल्याणमित्रयोगादि आत्मन: स्वस्य, यतः करोति अकाण्डे एव मरणानवसरे एव बाल्य - यौवन - मध्यमवयोऽवस्थारूपे इह मर्त्यलोके सर्वं पुत्र- कलत्र - विभवादि मृत्युः यमः, न किञ्चन मरणत्राणाकारणत्वेनावस्तुरूपमिति ||५|| दुर्लभं प्राप्य मानुष्यं विधेयं हितमात्मनः । करोत्यकाण्ड एवेह मृत्युः सर्वं न किञ्चन ॥५॥ सत्येतस्मिन्नसारासु संपत्स्वविहिताग्रहः । पर्यन्तदारुणासूच्चैर्धर्मः कार्यो महात्मभिः ||६|| इति । सति विद्यमाने जगत्त्रितयवर्तिजन्तुजनितोपरमे एतस्मिन् मृत्यावेव असारासु मृत्युनिवारणं प्रति अक्षमासु संपत्सु धन-धान्यादिसंपत्तिलक्षणासु अविहिताग्रह: अकृतमूर्च्छः कीदृशीषु संपत्स्वित्याह- पर्यन्तदारुणासु विरामसमयसमर्पितानेकव्यसनशतासु, उच्चैः अत्यर्थं धर्म उक्तलक्षण: कार्यो विधेयः, कैरित्याह- महात्मभिः, महान् प्रशस्य आत्मा येषां ते तथा तैरिति ॥ ६६॥ इति श्रीमुनिचन्द्रसूरिविरचितायां धर्मबिन्दुप्रकरणंविवृतौ सामान्यतो गृहस्थधर्मविधिः प्रथमोऽध्यायः समाप्तः ||१|| १. विवृत्तौ J... प्रथमोऽध्यायः २४ Page #98 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ २५ अथ द्वितीयोऽध्यायः । व्याख्यातः प्रथमोऽध्यायः, साम्प्रतं द्वितीयो व्याख्यायते, विशेषसंबन्धश्चास्य स्वयमेव शास्त्रकृता भणिष्यत इति नेह दर्श्यते, एवमन्येष्वप्यध्यायेष्विति, तस्य चेदमादिसूत्रम् प्राय: सद्धर्मबीजानि गृहिष्वेवंविधेष्वलम् । रोहन्ति विधिनोप्तानि यथा बीजानि सत्क्षितौ ॥७॥ इति । प्रायो बाहुल्येन सद्धर्मबीजानि सद्धर्मस्य सम्यग्ज्ञान-दर्शन- चारित्ररूपस्य बीजानि कारणानि तानि चामूि दुःखितेषु दयाऽत्यन्तमद्वेषो गुणवत्सु च । औचित्यासेवनं चैव सर्वत्रैवाविशेषतः ॥४६॥ [ योगदृष्टि० ३२] इति ॥ गृह गृहस्थेषु एवंविधेषु कुलक्रमागतानिन्द्यन्यायानुष्ठानादिगुणभाजनेषु अलं स्वफलावन्ध्यकारणत्वेन अत्यर्थं रोहन्ति धर्मचिन्तादिलक्षणाङ्कुरादिमन्ति जायन्ते, उक्तं च वपनं धर्मबीजस्य सत्प्रशंसादि तद्गतम् । तच्चिन्ताद्यङ्कुरादि स्यात् फलसिद्धिस्तु निर्वृतिः ॥४७॥ [ चिन्ता - सच्छ्रुत्यनुष्ठान - देवमानुषसंपदः । क्रमेणाङ्कुर-सत्काण्ड-नाल - पुष्पसमा मताः ॥४८॥ [ कीदृशानि सन्ति रोहन्तीत्याह- विधिना देशनार्हबालादिपुरुषौचित्यलक्षणेन उप्तानि निक्षिप्तानि यथेति दृष्टान्तार्थ: बीजानि शालि - गोधूमादीनि सत्क्षितौ अनुपहतभूमौ विधिनोप्तानि सन्ति, प्रायोग्रहणादकस्मादेव पक्वतथाभव्यत्वे क्वचिन्मरुदेव्यादौ अन्यथाभावेऽपि न विरोध इति ||७|| अमुमेवार्थं व्यतिरेकत आह 1 1 नाश यथाऽभूमौ प्ररोहो वेह निष्फलः । तथा सद्धर्मबीजानामपात्रेषु विदुर्बुधाः ||८|| इति ॥ बीजाश बीजोच्छेदो यथा अभूमौ ऊषरादिरूपायाम्, प्ररोह: अङ्कुराद्युद्भेदः बीजस्यैव, वा इति पक्षान्तरसूचकः, इह जगति निष्फलो धान्यादिनिष्पत्तिलक्षणफलविकलः, तथा सद्धर्मबीजानां उक्तलक्षणानां गुरुणा अनाभोगादिभिर्निक्षिप्यमाणानाम् अपात्रेषु अनीतिकारिषु लोकेषु विदुः जानते बुधा: नाशं निष्फलं वा प्ररोहमिति ॥८॥ आह-किमित्यपात्रेषु धर्मबीजनाशो निष्फलो वा प्ररोह: संपद्यते इत्याह द्वितीयोऽध्यायः २५ Page #99 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ २६ द्वितीयोऽध्याय: न साधयति यः सम्यगज्ञः स्वल्पं चिकीर्षितम् । अयोग्यत्वात् कथं मूढः स महत् साधयिष्यति ? ॥९॥ इति । ___न नैव साधयति निर्वर्त्तयति यो जीवः सम्यग् यथावत् अज्ञः हिताहितविभागाकुशल: स्वल्पं तुच्छं चिकीर्षितं कर्तुमिष्टं निर्वाहाधनुष्ठानाद्यपि, कस्मान्न साधयतीत्याह- अयोग्यत्वात् अज्ञत्वेनानधिकारित्वात्, यथोक्तम्-मूर्खस्य क्वचिदर्थे नाधिकार: [ ] इति, कथं केन प्रकारेण मूढो वैचिन्त्यमागत: स: पूर्वोक्तो जीव: महत् परमपुरुषार्थहेतुतया बृहद् धर्मबीजरोहणादि साधयिष्यति?, सर्षपमात्रधरणासमर्थस्य मेरुगिरिधरणासमर्थत्वादिति ॥९॥ इति सद्धर्मदेशनार्ह उक्तः, इदानीं तद्विधिमनुवर्णयिष्याम: ॥१॥५९॥इति । इति एवं पूर्वोक्तगृहस्थधर्मनिरूपणेन सद्धर्मदेशनार्हो लोकोत्तरधर्मप्रज्ञापनायोग्य: उक्त: भणितः , इदानीं सम्प्रति तद्विधि सद्धर्मदेशनाक्रमं वर्णयिष्यामः निरूपयिष्यामो वयमिति ॥१॥ तद्यथा तत्प्रकृति-देवताधिमुक्तिज्ञानम् ॥२॥६०॥ इति । तस्य सद्धर्मदेशनार्हस्य जन्तोः प्रकृति: स्वरूपं गुणवल्लोकसङ्गप्रियत्वादिका, देवताधिमुक्तिश्च बुद्ध-कपिलादिदेवताविशेषभक्तिः, तयोर्ज्ञानं प्रथमतो देशकेन कार्यम्, ज्ञातप्रकृतिको हि पुमान् रक्तो द्विष्टो मूढ: पूर्वव्युद्याहितश्च चेन्न भवति तदा कुशलैस्तथा तथाऽनुवर्त्य लोकोत्तरगुणपात्रतामानीयते, विदितदेवताविशेषाधिमुक्तिश्च तत्तद्देवताप्रणीतमार्गानुसारिवचनोपदर्शनेन तदूषणेन च सुखमेव मार्गेऽवतारयितुं शक्यते इति ॥२॥ तथा साधारणगुणप्रशंसा ॥३॥६१।। इति । साधारणानां लोक-लोकोत्तरयो: सामान्यानां गुणानां प्रशंसा पुरस्कार: देशनार्हस्य अग्रतः विधेया, यथाप्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधिः प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः । अनुत्सेको लक्ष्म्या निरभिभवसारा: परकथा: श्रुते चासंतोषः कथमनभिजाते निवसति ? ॥४९॥ [नीतिश० ५७ ?] ||३|| तथाश्वैचित्य J.L. । वैचित्य मु. ॥ २ वर्तयि' J.L. ॥ + प्रथमोऽ: सर्वत्र प्रस्तुताध्यायसूत्रक्रमाक: । द्वितीयोऽ: आदित आरभ्य सूत्रक्रमाङ्गः । एवं सर्वत्रापि अग्रेऽवसेयम् ॥ ३ श्लोकोऽयं भर्तृहरिविरचिते नीतिशतके वर्तते, किन्तु तत्र 'सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम्' इति चतुर्थः पादो वर्तते ।। २६ Jain Education Internatinal For Private & Personal use only Page #100 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ २७ सम्यक् तदधिकाख्यनम् ||४ ||६२ ॥ इति । सम्यग् अविपरीतरूपतया तेभ्यः साधारणगुणेभ्यः अधिका विशेषवन्तः ये गुणाः तेषामाख्यानं कथनम्, यथापञ्चैतानि पवित्राणि सर्वेषां धर्मचारिणाम्। अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ||५०// [हा० अष्टके १३ २] इति ॥४॥ तथा अबोधेऽप्यनिन्दा ||५|| ६३|| इति । अबोधेऽपि अनवगमेऽपि सामान्यगुणानां विशेषगुणानां वा व्याख्यातानामप्यनिन्दा 'अहो मन्दबुद्धिर्भवान् य इत्थमाचक्षाणेष्वपि अस्मासु न बुध्यते वस्तुतत्त्वम्' इत्येवं श्रोतुस्तिरस्कारपरिहाररूपा, निन्दितो हि श्रोता किञ्चिद् बुभुत्सुः अपि सन् दूरं विरज्यत इति ॥५॥ तर्हि किंकर्तव्यमित्याह — शुश्रूषाभावकरणम् || ६ ||६४|| इति । धर्मशास्त्रं प्रति श्रोतुमिच्छा शुश्रूषा तल्लक्षणो भावः परिणामः तस्य करणं निर्वर्तनं श्रोतुस्तैस्तैर्वचनैरिति, शुश्रूषामनुत्पाद्य धर्मकथने प्रत्युत अनर्थसंभवः, पठ्यते च स खलु पिशाचकी वातकी वा यः परेऽनर्थिनि वाचमुदीरयति [नीतिवाक्या० १०/१५९] ||६|| तथाभूयो भूय उपदेश: ॥ ७॥६५॥ इति । भूयो भूयः पुनः पुनः उपदिश्यते इति उपदेशः उपदेष्टुमिष्टवस्तुविषयः कथञ्चिदनवगमे सति कार्यः, किं न क्रियन्ते दृढसंनिपातरोगिणां पुनः पुनः क्रियातिक्तादिक्वाथपानोपचारा इति ॥७॥ तथा बोधे प्रज्ञोपवर्णनम् ॥८ ॥ ६६॥ इति । बोधे सकृदुपदेशेन भूयो भूय उपदेशेन वा उपदिष्टवस्तुनः परिज्ञाने तस्य श्रोतुः प्रज्ञोपवर्णनं बुद्धिप्रशंसनम्, यथा नालघुकर्माणः प्राणिन एवंविधसूक्ष्मार्थबोद्धारो भवन्तीति ॥८॥ तथा तन्त्रावतारः || ९ ||६७ ॥ इति । तन्त्रे आगमे अवतारः प्रवेशः आगमबहुमानोत्पादनद्वारेण तस्य विधेय:, आगमबहुमानश्चैवमुत्पादनीयः द्वितीयोऽध्यायः २७ Page #101 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ २८ द्वितीयोऽध्यायः परलोकविधौ शास्त्रात् प्रायो नान्यदपेक्षते । आसन्नभव्यो मतिमान् श्रद्धाधनसमन्वितः ॥५१॥ उपदेशं विनाऽप्यर्थकामौ प्रति पटुर्जनः । धर्मस्तु न विना शास्त्रादिति तत्रादरो हितः ॥५२॥ अर्थादावविधानेऽपि तदभाव: परं नृणाम् । धर्मेऽविधानतोऽनर्थः क्रियोदाहरणात् परः ॥५३॥ तस्मात् सदैव धर्मार्थी शास्त्रयत्नः प्रशस्यते । लोके मोहान्धकारेऽस्मिन् शास्त्रालोकः प्रवर्तकः ॥५४॥ शास्त्रयल इति शास्त्रे यत्नो यस्येति समासः, पापामयौषधं शास्त्रं शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं शास्त्रं सर्वार्थसाधनम् ॥५५॥ न यस्य भक्तिरेतस्मिंस्तस्य धर्मक्रियाऽपि हि । अन्धप्रेक्षाक्रियातुल्या कर्मदोषादसत्फला ॥५६॥ यः श्राद्धो मन्यते मान्यान् अहङ्कारविवर्जितः । गुणरागी महाभागस्तस्य धर्मक्रिया परा ॥५७॥ यस्य त्वनादरः शास्त्रे तस्य श्रद्धादयो गुणा: । उन्मत्तगुणतुल्यत्वान्न प्रशंसास्पदं सताम् ॥५८॥ मलिनस्य यथाऽत्यन्तं जलं वस्त्रस्य शोधनम् । अन्त:करणरत्नस्य तथा शास्त्रं विदुर्बुधाः ॥५९॥ शास्त्रे भक्तिर्जगद्वन्द्यैर्मुक्तिदूती परोदिता । अत्रैवेयमतो न्याय्या तत्प्राप्त्यासन्नभावतः ॥६०॥ [योगबिन्दौ २२१-३०] अत्रैव इति मुक्तौ एव, इयमिति शास्त्रभक्तिः, तत्प्राप्त्यासन्नभावत इति मुक्तिप्राप्तिसमीपभावात् इति ॥९॥ तथा प्रयोग आक्षेपण्या: ॥१०॥६८॥ इति । प्रयोगो व्यापारणं धर्मकथाकाले आक्षिप्यन्ते आकृष्यन्ते मोहात् तत्त्वं प्रति भव्यप्राणिनः अनयेत्याक्षेपणी, तस्याः कथायाः, सा च आचार-व्यवहार-प्रज्ञप्ति-दृष्टिवादभेदाच्चतुर्धा, तत्राचारो लोचा-ऽस्नानादिसाधुक्रियारूपः, व्यवहारः कथञ्चिदापनदोषव्यपोहाय प्रायश्चित्तलक्षणः, प्रज्ञप्तिः संशयापन्नस्य मधुरवचनैः प्रज्ञापनम्, दृष्टिवादश्च श्रोत्रपेक्षया सूक्ष्मजीवादिभावकथनमिति ॥१०॥ तथा ज्ञानाद्याचारकथनम् ॥११॥६९।। इति । ज्ञानस्य श्रुतलक्षणस्य आचारः ज्ञानाचार:, आदिशब्दात् दर्शनाचारश्चारित्राचारस्तपआचारो वीर्याचारश्चेति । ततो ज्ञानाद्याचाराणां कथनं | २८ For Private & Personal use only Page #102 -------------------------------------------------------------------------- ________________ २९ द्वितीयोऽध्यायः सवृत्तिके | प्रज्ञापनमिति समासः । तत्र ज्ञानाचारोऽष्टधा काल-विनय-बहुमानोपधाना-ऽनिह्नव-व्यञ्जना-ऽर्थ-तदुभयभेदलक्षणः, तत्र काल इति यो यस्य अङ्गप्रविष्टादेः धर्मबिन्दौ श्रुतस्य काल उक्तः तस्मिन्नेव तस्य स्वाध्यायः कर्त्तव्यो नान्यदा तीर्थकरवचनात्, दृष्टं च कृष्यादेः कालकरणे फलम्, विपर्यये तु विपर्यय इति १ । तथा श्रुतग्रहणं कुर्वता गुरोविनय: कार्यः, विनयो ह्यभ्युत्थान-पादधावनादिः, अविनयगृहीतं हि तदफलं भवति २ । तथा श्रुतग्रहणोद्यतेन गुरोर्बहुमानः कार्यः, बहुमानो नामाऽऽन्तरो भावप्रतिबन्धः ३, एतस्मिन् सति अक्षेपेणाविकलं श्रुतं भवति, अत्र च विनयबहुमानयोश्चतुर्भङ्गी भवति–एकस्य विनयो न बहुमानः १, अपरस्य बहुमानो न विनयः २, अन्यस्य विनयोऽपि बहुमानोऽपि ३, अन्यतरस्य न विनयो नापि बहुमान ४ इति । तथा श्रुतग्रहणमभीप्सतोपधानं कार्यम्, उपदधाति पुष्णाति श्रुतमित्युपधानं तपः, तद्धि यद्यत्राध्ययने आगाढादियोगलक्षणमुक्तं तत् तत्र कार्यम्, तत्पूर्वकश्रुतग्रहणस्यैव सफलत्वात् ४ । 'अनिवः' इति गृहीतश्रुतेनानिह्नवः कार्य:, यद् यत्सकाशेऽधीतं तत्र स एव कथनीयो नान्यः, चित्तकालुष्यापत्तेरिति ५ । तथा श्रुतग्रहणप्रवृत्तेन तत्फलमभीप्सता व्यञ्जनभेदोऽर्थभेद उभयभेदश्च न कार्यः, तत्र व्यञ्जनभेदो यथा- 'धम्मो मंगलमुक्किठें' [दशवै. १११इति वक्तव्ये 'पुनो कल्लाणमुक्कोसं' इत्याह, अर्थभेदस्तु यथा- 'आवंती केयावंती लोगसि विप्परामसंति' [आचा./५/१४७) इत्यत्राऽऽचारसूत्रे यावन्त: केचन लोके अस्मिन् पाषण्डिलोके विपरामृशन्ति' इत्यर्थाभिधाने 'आवन्तीजनपदे केया रज्जू: वन्ता लोकः परामृशति कूपे' इत्याह, उभयभेदस्तु द्वयोरपि याथात्म्योपमर्दे यथा- 'धर्मो मलमुत्कृष्टः अहिंसा पर्वतमस्तके' इत्यादि,दोषश्चात्र व्यञ्जनभेदेऽर्थभेदः,तभेदे क्रियायाः, क्रियाभेदे च मोक्षाभावः,तदभावे च निरर्थिका दीक्षेति । १.इत्यादि L.॥२."वंजणमभिंदमाणो अवंतिमादपण अत्थे गुरुगो उ.....॥१९॥ वंजणं सुतं, अण्णहाकरणं भेदो, ण भिंदमा अभिंदमाणो. अविणासंतो त्ति भणितं होति. तेसु चेव वंजणेसु अण्णं अत्थं विकप्पयति, कह? जहा अवंतिमादपणे ति, अवंती केयावंती लोगंसि समणा य माहणा य विष्परामसंति [आचा. १।५।१४७॥] तिअवंति णाम जणवओ, केया रजु, वंती णाम पडिया कूवे, लोयंसि णाया जहा कूवे केया पडिता, ततो धावंति समणा भिक्खुगाइ, माहणा धिजाइया, ते समणमाहणा कूवे ओयरिउ पाणियमज्झे विविहं परामुसंति" इति निशीथचूर्णी पीठिकायाम् पृ.१३॥ "श्रुतप्रवृत्तेन तत्फलमभीप्सता व्यञ्जनभेदोऽर्थभेद उभयभेदश्च न कार्य इति । तत्र व्यञ्जनभेदो यथा 'धम्मो मंगलमुछिट्ट' इति वक्तव्ये 'पुण्णं कल्लाणमुक्कोसं' इति। अर्थभेदस्तु यथा-"आवंती केयावंती लोगंसि विप्परामुसंति"[आचा.१।५।१४७] इत्यत्राचारसूत्रे 'यावन्तः केचन लोके अस्मिन् पाखण्डिलोके विपरामृशन्ति' इत्येवंविधार्थाभिधाने 'अवन्तिजनपदे केया रज्जुर्वान्ता पतिता लोकः परामृशति कूपें' इत्याह । उभयभेदस्तु द्वयोरपि याथात्म्योमर्दै यथा “धर्मो ममलमुत्कृष्टः अहिंसा पर्वतमस्तके"इत्यादि । दोषश्वात्र व्यञ्जनभेदेऽर्थभेदः, तद्देदे क्रियायाः भेदः, त दे मोक्षाभावः, तदभावे च निरर्थिका दीक्षेति" इति दशवकालिकसूत्रस्य हरिभद्रसूरिविरचितायां वृत्ती तृतीयाध्ययने ।।३. केचनो इति सर्वेषु हस्तलिखितादर्शषु पाठः ॥४.निरर्थका J.K.II Education Intern al Page #103 -------------------------------------------------------------------------- ________________ सवृत्तिके | धर्मबिन्दौ | दर्शनाचारोऽपि नि:शङ्कित-नि:काशित-निर्विचिकित्सा-ऽमूढदृष्टि-उपबृंहा-स्थिरीकरण-वात्सल्य-तीर्थप्रभावनाभेदादष्टधैव, तत्र नि:शङ्कित इति । शङ्कनं शङ्कितम्, निर्गतं शङ्कितं यतोऽसौ निःशङ्कितः, देश-सर्वशङ्कारहित इत्यर्थः, तत्र देशे शङ्का 'समाने जीवत्वे कथमेको भव्यः, अपरस्तु अभव्यः' इति शङ्कते, सर्वशङ्का तु 'प्राकृतनिबद्धत्वात् सकलमेवेदं परिकल्पितं भविष्यति' इति, न पुनरालोचयति यथा- भावा हेतुग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवास्तित्वादयः, अहेतुग्राह्या भव्यत्वादयः, अस्मदाद्यपेक्षया प्रकृष्टज्ञानगोचरत्वात् तद्धेतूनामिति प्राकृतनिबन्धोऽपि बालादिसाधारण इति, उक्तं च द्वितीयोऽध्यायः १."निस्संकिय निकंखिय निम्वितिगिच्छा अमूढदिट्ठी य । उववह थिरीकरणे वच्छल्ल पभावणे अट्ठ ॥ निस्संकीत्यादि । निःशङ्कित इत्यत्र शङ्का शङ्कितम्, निर्गतं शद्वितं यतोऽसौ निःशक्ति: देश-सर्वशङ्कारहित इत्यर्थः। तत्र देशशङ्का समाने जीवत्वे कथमेको भव्योऽपरस्त्वभव्य इति शङ्कते । सर्वशङ्का तु 'प्राकृतनिबद्धत्वात् सकलमेवेदं परिकल्पितं भविष्यति' इति। न पुनरालोचयति यथा- भावा हेतुग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवास्तित्वादय:, अहेतुग्राह्या भव्यत्वादय:, अस्मदाद्यपेक्षया प्रकृष्टज्ञानगोचरत्वात् तद्धेतूनामिति प्राकृतनिबन्धोऽपि बालादिसाधारण इति । उक्तं च"बाल-स्त्री-मूढ-मूर्खाणां नृणां चारित्रकाक्षिणाम् । अनुग्रहार्थ तत्त्वज्ञैः सिद्धान्त: प्राकृत: स्मृतः"[ ॥ दृष्टेष्टाविरुद्धाच्चेति। उदाहरणं चात्र पेयापेयको यथावश्यके । ततश्च निःशक्तिो जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचरणात् तत्प्रधानविवक्षया दर्शनाचार उच्यते । अनेन दर्शन-दर्शनिनोरभेदमाह, तदेकान्तभेदे त्वदर्शनिन इव तत्फलाभावात् मोक्षाभाव इति । एवं शेषपदेष्वपि भावना कार्येति । तथा निष्कासितो देश-सर्वकासारहितः । तत्र देशकामा एकं दर्शनं काति दिगम्बरदर्शनादि, सर्वकाङ्क्षा तु सर्वाण्येवेति । नालोचयति षड्जीवनिकायपीडामसत्प्ररूपणां च । उदाहरणं चात्र राजामात्यौ यथावश्यक इति । विचिकित्सा मतिविभ्रमः, निर्गता विचिकित्सा मतिविभ्रमो यतोऽसौ निर्विचिकित्सः, 'साध्वेव जिनदर्शनम्, किन्तु प्रवृत्तस्यापि सतो ममास्मात् फलं भविष्यति, न भविष्यति इति, क्रियायाः कृषीवलादिषूभयोपलब्धेः' इति विकल्परहितः, न विकल उपाय उपायवस्तुपरिनापको न भवतीति संजातनिश्चयो निर्विचिकित्स उच्यते..... यद्वा निर्विजगप्स: साधुजुगुप्सारहितः,.....। तथा अमूढदृष्टिश्च बालतपस्वितपोविद्यातिशयदर्शनैर्न मूढा स्वरूपान्न चलिता दृष्टिः सम्यग्दर्शनरूपा यस्यासावमूढदृष्टिः.....। एतावान् गुणिप्रधानो दर्शनाचारनिर्देशः, अधुना गुणप्रधान: उपबृंहण-स्थिरीकरणे इति।.....उपबृंहणं नाम समानधार्मिकाणां सद्गुणप्रशंसनेन तद्वृद्धिकरणम्, स्थिरीकरणं तु धर्माद् विषीदतां सतां तत्रैव स्थापनम् ...........वात्सल्यं समानधार्मिकप्रीत्युपकारकरणम्, प्रभावना धर्मकथादिभिस्तीर्थख्यापनेति.....। गुणप्रधानश्चायं निर्देशो गुणगुणिनोः कथचि दख्यापनार्थः, एकान्ताभेदे तन्निवृत्तौ गुणिनोऽपि निवृत्ते: शून्यतापत्तिरिति गाथार्थः ।" इति दशवैकालिकसूत्रस्य हरिभद्रसूरिविरचितायां वृत्तौ तृतीयाध्ययने। २.हेतुग्राह्या अहेतुग्राह्याश्च तत्र L.Kमू. मध्ये नास्ति । For Private & Personal use only Page #104 -------------------------------------------------------------------------- ________________ मद्धान्त: प्राकृतः स्मृतः इत्युच्यते, अनेन भारहितः, तत्र देशकामः सवृत्तिके धर्मबिन्दौ ३१ बाल-स्त्री-मूढ-मूर्खाणां नृणां चारित्रकाशिणाम् । अनुग्रहार्थं तत्त्वज्ञैः, सिद्धान्त: प्राकृतः स्मृतः ॥६१॥ [ ] दृष्टेष्टाविरुद्धत्वाच्च नायं परिकल्पनागोचरः, ततश्च नि:शङ्कितो जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचार इत्युच्यते, अनेन दर्शनदर्शनिनोरभेदोपचारमाह, तदेकान्तभेदे त्वदर्शनिन इव फलाभावान्मोक्षाभाव इति, एवं शेषपदेष्वपि भावना कार्या १। तथा नि:काङ्क्षितो देशसर्वकाङ्क्षारहितः, तत्र देशकाङ्क्षा एकं दर्शनं काङ्क्षते दिगम्बरदर्शनादि, सर्वकाङ्क्षा तु सर्वाण्येवेति, नालोकयति षड्जीवनिकायपीडामसत्प्ररूपणां चेति २। विचिकित्सा मतिविभ्रमः, निर्गता विचिकित्सा यस्मादसौ निर्विचिकित्सः, 'साध्वेव जिनदर्शनम्, किन्तु प्रवृत्तस्यापि सतो ममास्मात् फलं भविष्यति वा न वा, द्वितीयोऽध्यायः कृषीवलादिक्रियासूभयथाऽप्युपलब्धे:'इति कुविकल्परहितः, न ह्यविकल उपाय उपेयवस्तुपरिणापको न भवतीति सञ्जातनिश्चय इत्यर्थः, यद्वा निर्विर्जुगुप्स: साधुजुगुप्सारहित: ३, तथा अमूढदृष्टिः, बालतपस्वितपोविद्याद्यतिशयैर्न मूढा स्वभावान्न चलिता दृष्टिः सम्यग्दर्शनरूपा यस्यासौ अमूढदृष्टिः ४, एतावान् गुणिप्रधानो दर्शनाचारनिर्देशः। अधुना गुणप्रधान:- उपबृंहणं नाम समानधार्मिकाणां सद्गुणप्रशंसनेन तद्वृद्धिकरणं ५, स्थिरीकरणं धर्माद्विषीदतां तत्रैव स्थापनम् ६, वात्सल्यं समानधार्मिकजनोपकारकरणम् ७, प्रभावना धर्मकथादिभिस्तीर्थख्यापनेति ८, गुणप्रधानश्चायं निर्देशो गुणगुणिनो: कथञ्चिद्भेदख्यानपनार्थम्, एकान्ताभेदे गुणनिवृत्तौ गुणिनोऽपि निवृत्तेः शून्यतापत्तिरिति । चारित्राचारोऽप्यष्टधा पञ्चसमिति-त्रिगुप्तिभेदात्, समिति-गुप्तिस्वरूपं च प्रतीतमेव । तपआचारस्तु द्वादशविघ: बाह्याभ्यन्तरतप:षट्कद्वयभेदात्, तत्र अनशनमूनोदरता वृत्तेः संक्षेपणं रसत्यागः । कायक्लेश: संलीनतेति बाह्यं तपः प्रोक्तम् ॥६२॥ प्रायश्चित्तध्याने वैयावृत्यविनयावथोत्सर्गः । स्वाध्याय इति तप: षट्प्रकारमाभ्यन्तरं भवति ॥६३॥ [प्रशम. १७५-१७६] १. निर्विजुगुप्स: L.J. | "विदुकुच्छत्ति व भण्णति सा पुण.....॥२५॥विदु साहू कुच्छति गरहति निन्दतीत्यर्थः, व इति बितियकप्पदरिसणे, भण्णइ त्ति भणियं होति । सा इति सा विदच्छा, पुण सद्दो विसेसणत्थे दहन्यो" इति निशीथचूणां पीठिकायाम् पृ. १६॥ "आगमे तु विचिकित्सा विद्वजगप्सा वेत्यभिहित तदिहापि सम्भवत्येव । विद्वांसः साधवो विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गाः, तेषां जुगुप्सा निन्दा "इति सिद्धसेनगणिविरचितायां तत्त्वार्थवृत्तौ ७।१८।पृ.९९।। “अथवा विद्वज्जुगुप्सा, विद्वांस: साधवो विदितसंसारस्वभावा: परित्यक्तसमस्तसकाः, तेषां जुगुप्सा निन्दा" इति आवश्यकसूत्रस्य षष्ठेऽध्ययने हरिभद्रसूरिविरचितायां वृत्तौ ॥ २. वृत्त्य L.II For Private & Personal use only Page #105 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ३२ वीर्याचार: पुन: अनिद्भुतबाह्याभ्यन्तरसामर्थ्यस्य सतः अनन्तरोक्तषट्त्रिंशद्विधे ज्ञान-दर्शनाद्याचारे यथाशक्ति प्रतिपत्तिलक्षणं पराक्रमणं प्रतिपत्तौ । च यथाबलं पालनेति ॥११।। तथा निरीहशक्यपालना ॥१२॥७०।। इति । निरीहेण ऐहिक-पारलौकिकफलेषु राज्य-देवत्वादिलक्षणेषु व्यावृत्ताभिलाषेण शक्यस्य ज्ञानाचारादे: 'विहितमिदम्' इति बुद्धया पालना कार्येति च कथ्यते इति ॥१२॥ तथा द्वितीयोऽध्यायः अशक्ये भावप्रतिपत्तिः ॥१३॥७१।। इति । अशक्ये ज्ञानाचारादिविशेष एव कर्तुमपार्यमाणे कुतोऽपि धृति-संहनन-काल-बलादिवैकल्याद् भावप्रतिपत्तिः, भावेन अंत:करणेन प्रतिपत्ति: अनुबन्धः, न पुनस्तत्र प्रवृत्तिरपि, अकालौत्सुक्यस्य तत्त्वत आर्तध्यानत्वादिति ॥१३॥ तथा पालनोपायोपदेशः ॥१४ ॥७२॥ इति । एतस्मिन् ज्ञानाद्याचारे प्रतिपन्ने सति पालनाय उपायस्य अधिकगुण-तुल्यगुणलोकमध्यसंवासलक्षणस्य निजगुणस्थानकोचितक्रियापरिपालनानुस्मरणस्वभावस्य चोपदेशो दातव्य इति ।।१४।। फलप्ररूपणा ॥१५॥७३॥इति । अस्याचारस्य सम्यक्परिपालितस्य सत: फलम् इहैव तावदुपप्लवहासो भावैश्वर्यवृद्धिर्जनप्रियत्वं च परत्र च सुगतिजन्मोत्तमस्थानलाभ: परम्परया निर्वाणावाप्तिश्चेति यत् कार्यं तस्य प्ररूपणा प्रज्ञापना विधेयेति ॥१५॥ अत्रैव विशेषमाह देवर्द्धिवर्णनम् ॥१६॥७४।। इति । देवानां वैमानिकानाम् ऋद्धः विभूते: रूपादिलक्षणाया वर्णनं प्रकाशनम्, यथा तत्रोत्तमा रूपसंपत् सस्थिति-प्रभाव-सुख-द्युति-लेश्यायोगः । ३२ १:विधज्ञान सं. L. २ अन्त:करणप्रतिपत्ति: Kमू०1।। For Private & Personal use only Page #106 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ३३ विशुद्धेन्द्रियावधित्वं प्रकृष्टानि भोगसाधनानि दिव्यो विमाननिवह इत्यादि वक्ष्यमाणमेव ॥ १६ ॥ तथासुकुलागमनोक्तिः || १७ ।। ७५ ।। इति । 'देवस्थानाच्च्युतावपि विशिष्टे देशे विशिष्टे काले निष्कलङ्के अन्वये उदग्रे सदाचारेणाख्यायिकापुरुषयुक्ते अनेकमनोरथापूरकम् अत्यन्तनिरवद्यं जन्म' इत्यादिर्वक्ष्यमाणलक्षणैव ||१७|| तथा कल्याणपरम्पराख्यानम् ||१८||७६ ।। इति । ततः सुकुलागमनादुत्तरं कल्याणपरम्परायाः 'तत्र सुन्दरं रूपम्, आलयो लक्षणानाम्, रहितम् आमयेन' इत्यादिरूपायाः अत्रैव धर्मफलाध्याये वक्ष्यमाणायाः आख्यानं निवेदनं कार्यमिति ॥ १८ ॥ तथा असदाचारगर्हा ।।१९ ॥७७॥ इति । असदाचारः सदाचारविलक्षणो हिंसानृतादिर्दशविधः पापहेतुभेदरूप:, यथोक्तम् - हिंसानृतादयः पञ्च तत्त्वाश्रद्धानमेव च । क्रोधादयश्च चत्वार इति पापस्य हेतवः ||६४|| [ शास्त्रवार्ता. ४ ] तस्य गर्हा असदाचारगर्हा, यथा न मिथ्यात्वसमः शत्रुर्न मिथ्यात्वसमं विषम् । न मिथ्यात्वसमो रोगो न मिथ्यात्वसमं तमः ॥ ६५ ॥ द्विषद् - विष- तमो - रोगैर्दु: खमेक्त्र दीयते । मिथ्यात्वेन दुरन्तेन जन्तोर्जन्मनि जन्मनि ॥ ६६ ॥ वरं ज्वालाssकुले क्षिप्तो देहिनाऽऽत्मा हुताशने। न तु मिथ्यात्वसंयुक्तं जीवितव्यं कदाचन ॥६७॥ [ इति तत्त्वाश्रद्धानगर्हा । एवं हिंसादिष्वपि गर्हायोजना कार्या ॥१९॥ तथा 1 तत्स्वरूपकथनम् ||२० ॥ ७८॥ इति । तस्य असदाचारस्य हिंसादे: स्वरूपकथनम्, यथा प्रमत्तयोगात् प्राणिव्यपरोपणं हिंसा, असदभिधानं मृषा, अदत्तादानं स्तेयम्, मैथुनमब्रह्म, १,२. दृश्यतां सप्तमेऽध्याये ॥। ३. सप्तमेऽध्याये ॥। ४. एकत्र एकस्मिन् जन्मनीत्यर्थः ।। ५ 'प्राणव्यपरोपणं हिंसा, असदभिधानमनृतम्' इति तत्त्वार्थसूत्रे सप्तमेऽध्याये पाठः ॥ | प्रथमोऽध्यायः ३३ Page #107 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबन्दी ३४ मूर्च्छा परिग्रहः [ तत्त्वार्थसू. ७. । ८- ९-१०-११-१२] इत्यादि ॥ २३ ॥ तथा स्वयं परिहारः || २१ ।। ७९ ।। इति ।। स्वयम् आचारकथकेन परिहार: असदाचारस्य संपादनीयः, यतः स्वयमसदाचारमपरिहरतो धर्मकथनं नटवैराग्यकथनमिवानादेयमेव स्यात्, न तु साध्यसिद्धिकरमिति ॥ २१ ॥ तथा ऋजुभावाऽऽसेवनम् ॥ २२ ॥८०॥ इति । ऋजुभावस्य कौटिल्यत्यागरूपस्य आसेवनम् अनुष्ठानं देशकेनैव कार्यम्, एवं हि तस्मिन्नविप्रतारणकारिणि संभाविते सति शिष्यस्तदुपदेशान्न कुतोऽपि दूरवर्ती स्यादिति ॥२२॥ तथा अपायहेतुत्व देशना || २३ ॥८१॥ इति । अपायानाम् अनर्थानाम् इहलोक - परलोकगोचराणां हेतुत्वं प्रस्तावादसदाचारस्य यो हेतुभावः तस्य देशना विधेया, यथायन्न प्रयान्ति पुरुषाः स्वर्गं यच्च प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः प्रमाद इति निश्चितमिदं मे ॥६८॥ [ प्रमादश्चासदाचार इति ॥२३॥ अपायानेव व्यक्तीकुर्वन्नाह ] नारकदुःखोपवर्णनम् ॥ २४ ॥। ८२ ।। इति । ] नरके भवा नारका:, तेषाम्, उपलक्षणत्वात् तिर्यगादीनां च दुःखानि अशर्माणि तेषामुपवर्णनं विधेयम्, यथातीक्ष्णैरसिभिर्दमैः कुन्तैर्विषमैः परश्वधैश्चक्रैः । परशु-त्रिशूल मुद्गर- तोमर - वासी-मुषण्ढीभिः ॥ ६९॥ [ संभिन्नतालुशिरसश्छिन्नभुजाश्छिन्नकर्णनासौष्ठाः । भिन्नहृदयोदरान्त्रा भिन्नाक्षिपुटाः सुदुःखार्त्ताः ॥७०॥ निपतन्त उत्पतन्तो विचेष्टमाना महीतले दीनाः । नेक्षन्ते त्रातारं नैरयिका: कर्मपटलान्धाः ॥ ७१ ॥ क्षुत् - तृइ - हिमात्युष्ण-भयार्दितानां पराभियोगव्यसनातुराणाम् । अहो तिरश्चामतिदुःखितानां सुखानुषङ्गः किल वार्त्तमेतत् ॥७२॥ १. करणमिति L.K. II | प्रथमोऽध्यायः ३४ 1 Page #108 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ प्रथमोऽध्यायः मानुष्यकेऽपि दारिद्रय-रोग-दौर्भाग्य-शोक-मौयाणि । जाति-कुला-ऽवयवादिन्यूनत्वं चाश्नुते प्राणी ॥७३॥ देवेषु च्यवन-वियोगदुःखितेषु क्रोधेा -मद-मदनातितापितेषु । आर्या ! नस्तदिह विचार्य सङ्गिरन्तु यत् सौख्यं किमपि निवेदनीयमस्ति ।।७४॥ [ ] इति ।।२४|| तथा दुष्कुलजन्मप्रशास्तिः ॥२५॥८३॥ इति । दुष्कुलेषु शक-यवन-शबर-बर्बरादिसंबन्धिषु यज्जन्म असदाचाराणां प्राणिनां प्रादुर्भावः तस्य प्रशास्तिः प्रज्ञापना कार्या ॥२५॥ तत्र चोत्पन्नानां किमित्याह दुःखपरम्परानिवेदनम् ॥२६ ॥८४।। इति । दुःखानां शारीर-मानसाशमलक्षणानां या परम्परा प्रवाहः तस्या निवेदनं प्ररूपणम्, यथा असदाचारपारवश्याज्जीवा दुष्कुलेषूत्पद्यन्ते, तत्र चासुन्दरवर्ण-रस-गन्ध-स्पर्श-शरीरभाजां तेषां दु:खनिराकरणनिबन्धनस्य धर्मस्य स्वप्नेऽप्यनुपलम्भात् हिंसा-ऽनृत-स्तैयाद्यशुद्धकर्मकरणप्रवणानां नरकादिफल: पापकर्मोपचय एव संपद्यते, तदभिभूतानामिह परत्र चाव्यवच्छिन्नानुबन्धा दुःखपरम्परा प्रसूयते, यंदौच्यततैः कर्मभिः स जीवो विवश: संसारचक्रमुपयाति । द्रव्य-क्षेत्रा-उद्धा-भावभिन्नमावर्तते बहुशः ॥७५॥ [ ] ॥२६॥ तथा उपायतो मोहनिन्दा ॥२७॥८५।। इति । उपायत: उपायेन अनर्थप्रधानानां मूढपुरुषलक्षणानां प्रपञ्चनरूपेण मोहस्य मूढताया निन्दा अनादरणीयताख्यापनेति, यथाअमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥७६॥ [महाभारते उद्योगपर्वणि ५।३३।३३] अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च । नैव मूढो विजानाति मुमूर्षुरिव भैषजम् ॥७७॥ [महाभारते उद्योगपर्वणि ५।१३२॥३] संप्राप्त: पण्डित: कृच्छं प्रज्ञया प्रतिबुध्यते । मूढस्तु कृच्छ्रमासाद्य शिलेवाम्भसि मज्जति ॥७८॥ [ अथवोपायतो मोहफलोपदर्शनद्वारलक्षणात् मोहनिन्दा कार्येति, १. स्तेयाद्विशुद्ध मू.। स्तेयाघशुद्ध सं.। 'स्तेयाशुद्धL.K.| २. यदुच्यते Jसं.॥ ३ अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च । नैव संप्राप्नुवन्ति त्वां मुमूर्षुमिव भेषजम् ।। इति महाभारते पाठः॥ For Private & Personal use only Page #109 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ जन्म-मृत्यु-जरा-व्याधि-रोग-शोकायुपद्रुतम् । वीक्षमाणा अपि भवं नोद्विजन्त्यतिमोहतः ॥७९॥ [योगदृष्टि० ७९] धर्मबीजं परं प्राप्य मानुष्यं कर्मभूमिषु । न सत्कर्मकृषावस्य प्रयतन्तेऽल्पमेधसः ॥८०॥ [योगदृष्टि० ८३] अस्येति धर्मबीजस्य। बडिशामिषवत् तुच्छे कुसुखे दारुणोदये । सक्तास्त्यजन्ति सच्चेष्टां धिगहो दारुणं तमः ।।८१॥ [योगदृष्टि० ८४] ॥२७॥इति । तथासज्ज्ञानप्रशंसनम् ॥२८॥८६।। इति । प्रथमोऽध्यायः सद् अविपर्यस्तं ज्ञानं यस्य स सज्ज्ञान: पण्डितो जन: तस्य, सतो वा ज्ञानस्य विवेचनलक्षणस्य प्रशंसनं पुरस्कार इति, यथातन्नेत्रस्त्रिभिरीक्षते न गिरिशो नो पद्मजन्माऽष्टभिः स्कन्दो द्वादशभिर्न वा न मघवांश्चक्षुःसहस्रेण च । सम्भूयापि जगत्त्रयस्य नयनैस्तद्वस्तु नो वीक्ष्यते प्रत्याहृत्य दृश: समाहितधियः पश्यन्ति यत् पण्डिताः ॥८२॥ [ ]इति । तथानाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् । आपत्सु च न मुह्यन्ति नरा: पण्डितबुद्वयः ।।८३॥ [महाभारते उद्योगपर्वणि ५।३३।२३] न हृष्यत्यात्मनो माने नापमाने च रुष्यति । गाज़ो हद इवाक्षोभ्यो यः स पण्डित उच्यते ॥८४॥ [महाभारते उद्योगपर्वणि ५।३३।२६] ॥२८॥ तथा पुरुषकारसत्कथा ॥२९॥८७॥ इति । पुरुषकारस्य उच्छा(त्सा)हलक्षणस्य सत्कथा माहात्म्यप्रशंसनम्, यथा१. "मघवा बहुलम् पा४।१२८।। 'मघवन्' शब्दस्य वा तु इत्यन्तादेश: स्यात् । क्र इत् । उगिदचां सर्वनामस्थानेऽधातो: १७०॥ अधातोगितो नलोपिनोऽसतेच नुमागमः स्यात् सर्वनामस्थाने परे । उपधादीर्घः । मघवान् । इह दीघे.....। तथा च...... "हविर्जक्षिति निःशको मघवानसौ" इति भट्टिः। मघवन्तौ। मघवन्तः। मघवन्तम्। मघवन्तौ। मघवतः। मघवता। मघवद्भ्यामित्यादि। तृत्वाभाव। मघवा। सन्दसीवनिपौ...../ अन्तोदात्तं...../ मघवानौ । मघवानः। सुटि राजवत् ।" इति पाणिनीयव्याकरणस्य सिद्धान्तकौमुद्याम्। "इन्द्रो हरिहूं'च्यवनोऽच्युताग्रजो वज्री बिडौजा मधवान् पुरन्दरः । प्राचीनबर्हिः पुरुहूतवासवी संक्रन्दनाऽऽखण्डलमेघवाहनः।।२।१७१॥ पृतनापाडुग्रधन्वा मरुत्वान् मघवाऽस्य तु । द्विषः पाकोऽद्रयो वृत्रः पुलोमा नमुचिर्बलः ।।२।१७।।" इति हेमचन्द्राचार्यविरचितायाम् अभिधानचिन्तामणिनाममालायाम् ॥ २ “न हृष्यत्यात्मसंमाने नावमानेन (नापमाने च-K1प्रत्यन्तरे) तप्यते । गानो हद इवाक्षोभ्यो य: स पण्डित उच्यते ॥” इति महाभारते पाठः ।। Far Private Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ३७ दुर्गा तावदियं समुद्रपरिखा तावन्निरालम्बनं व्योमैतन्ननु तावदेव विषमः पातालयात्रागमः । दत्त्वा मूर्द्धनि पादमुद्यमभिदो दैवस्य कीर्तिप्रियैः वीरैर्यावदहो न साहसतुलामारोप्यते जीवितम् ॥८५॥ [ विहाय पौरुषं कर्म यो दैवमनुवर्त्तते । तद्भि शाम्यति तं प्राप्य क्लीबं पतिमिवाना ॥८६॥ [ वीर्यर्द्धिवर्णनम् ||३०||८८॥ इति । : वीर्यप्रकर्षरूपायाः शुद्धाचारबललभ्यायाः तीर्थकरवीर्यपर्यवसानायाः वर्णनमिति, यथामेरुं दण्डं धरां छत्रं यत् केचित् कर्तुमीशते । तत् सदाचारकल्पद्रुफलमाहुर्महर्षयः ॥८७॥ [ परिणते गम्भीरदेशनायोगः ||३१||८९ ।। इति । ] तथा ]इति । तथा ] ॥३०॥ तथा अस्मिन् पूर्वमुद्दिष्टे उपदेशजाले श्रद्धान- ज्ञाना ऽनुष्ठानवत्तया परिणते सात्मीभावमुपगते सति उपदेशार्हस्य जन्तोः गम्भीरायाः पूर्वदेशनापेक्षया अत्यन्तसूक्ष्माया आत्मास्तित्व-तद्बन्ध-मोक्षादिकाया देशनायाः योग: व्यापारः कार्यः, इदमुक्तं भवति यः पूर्वं साधारणगुणप्रशंसादिः अनेकधोपदेशः प्रोक्त आस्ते स यदा तदावारककर्महासातिशयादाश्रीभावलक्षणं परिणाममुपगतो भवति तदा जीर्णे भोजनमिव गम्भीरदेशनायामसौ देशनार्होऽवता येते इति ||३१|| अयं च गम्भीरदेशनायोगो न श्रुतधर्मकथनमन्तरेणोपपद्यते इत्याह श्रुतधर्मकथनम् ॥ ३२ ॥ ९०॥ इति । श्रुतधर्मस्य वाचना- प्रच्छना-परावर्तनाऽनुप्रेक्षा-धर्मकथनलक्षणस्य सकलकुशलकलापकल्पद्रुमविपुलालवालकैल्पस्य कथनं कार्यम्, यथाचक्षुष्मन्तत एवेह ये श्रुतज्ञानचक्षुषा । सम्यक् सदैव पश्यन्ति भावान् हेयेतरान्नराः ॥८८॥ [ अयं च श्रुतधर्मः प्रतिदर्शनमन्यथाऽन्यथा प्रवृत्त इति नासावद्यापि तत्सम्यग्भावं विवेचयितुमलमित्याहबहुत्वात् परीक्षावतारः ||३३||११|| इति । तस्य हि बहुत्वाच्छ्रुतधर्माणां 'श्रुतधर्मः' इति शब्दसमानतया विप्रलब्धबुद्धेः परीक्षायां त्रिकोटिपरिशुद्धिलक्षणायां श्रुतधर्मसम्बन्धिन्यामवतार: १. सात्मीयभाव K. ।। २. तार्य इति L. I ३. श्रुतकथन K. ४. प्रतिषु पाठाः कल्पस्य कथनं यथा चक्षु' K.LI कल्पस्य कथनं कार्य चक्षु Jसं. कल्पस्य चक्षु मू.।। ] ॥३२॥ प्रथमोऽध्यायः ३७ Page #111 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ३८ कार्य:, अन्यत्राप्यवाचि - तं शब्दमात्रेण वदन्ति धर्मं विश्वेऽपि लोका न विचारयन्ते । स शब्दसाम्येऽपि विचित्रभेदैर्विभिद्यते क्षीरमिवर्चनीयः ॥ ८९ ॥ लक्ष्मीं विधातुं सकलां समर्थं सुदुर्लभं विश्वजनीनमेर्नम् । परीक्ष्य गृह्णन्ति विचारदक्षाः सुवर्णवद् वञ्चनभीतचित्ताः ॥९०॥ [ परीक्षोपायमेवाह कषादिप्ररूपणा ||३४|| ९२ ॥ इति । यथा सुवर्णमात्रसाम्येन तथाविधलोकेष्वविचारेणैव शुद्धाशुद्धरूपस्य सुवर्णस्य प्रवृत्तौ कष-च्छेद-तापाः परीक्षणाय विचक्षणैराद्रियन्ते तथाऽत्रापि श्रुतधर्मे परीक्षणीये कषादीनां प्ररूपणेति ॥ ३४ ॥ कषादीनेवाह विधि - प्रतिषेधौ कषः ||३५|| १३|| इति । विधिः अविरुद्धकर्तव्यार्थोपदेशकं वाक्यम्, यथा 'स्वर्ग - केवलार्थिना तपो ध्यानादि कर्तव्यम्, समितिगुप्तिशुद्धा क्रिया' इत्यादि, प्रतिषेधः पुनः न हिंस्यात् सर्वभूतानि नानृतं वदेत्' इत्यादिः, ततो विधिश्च प्रतिषेधश्च विधि- प्रतिषेधौ, किमित्याह- कषः सुवर्णपरीक्षायामिव कषपट्टके रेखा, इदमुक्तं भवति — यत्र धर्मे उक्तलक्षणो विधि: प्रतिषेधश्च पदे पदे सुपुष्कल उपलभ्यते स धर्मः कषशुद्धः, न पुनः ] अन्यधर्मस्थिताः सत्त्वा असुरा इव विष्णुना । उच्छेदनीयास्तेषां हि वधे दोषो न विद्यते ॥ ९१ ॥ [ इत्यादिवाक्यगर्भ इति ||३५|| छेदमाह ] इति ॥३३॥ तत्सम्भव- पालनाचेष्टोक्तिश्छेदः ||३६|| ९४ ॥ इति । तयोः विधि-प्रतिषेधयोः अनाविर्भूतयोः सम्भवः प्रादुर्भावः, प्रादुर्भूतयोश्च पालना च रक्षारूपा, ततः तत्सम्भव- पालनार्थं या चेष्टा भिक्षाटनादिबाह्यक्रियारूपा तस्या उक्ति: छेदः, यथा कषशुद्धावप्यान्तरामशुद्धिमाशङ्कमाना: सौवर्णिकाः सुवर्णगोलिकादेश्छेदमाद्रियन्ते, तथा कषशुद्धावपि धर्मस्य छेदमपेक्षन्ते, स च छेदो विशुद्धबाह्यचेष्टारूप:, विशुद्धा च चेष्टा सा यत्रासन्तावपि विधिप्रतिषेधावबाधितरूपौ स्वात्मानं लभेते, लब्धात्मानौ १. र्चनीयं L.I २. मेतम् J || ३. इत्यादि J.L.I प्रथमोऽध्यायः ३८ Page #112 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः सवृत्तिके | चातीचारलक्षणापचारविरहितौ उत्तरोत्तरां वृद्धिमनुभवतः, सा यत्र धर्मे चेष्टा सप्रपञ्चा प्रोच्यते स धर्मश्छेदशुद्ध इति ॥३६॥ धर्मबिन्दौ ___ यथा कष-च्छेदशुद्धमपि सुवर्णं तापमसहमानं कालिकोन्मीलनदोषान्न सुवर्णभावमश्नुते, एवं धर्मोऽपि सत्यामपि कष-च्छेदशुद्धौ तापपरीक्षामनिर्वहमाणो न स्वभावमासादयत्यत: तापं प्रज्ञापयन्नाह उभयनिबन्धनभाववादस्तापः ॥३७॥९५।। इति ।। उभयोः कष-च्छेदयोः अनन्तरमेवोक्तरूपयो: निबन्धनं परिणामिरूपं कारणं यो भावो जीवादिलक्षण: तस्य वादः प्ररूपणा, किमित्याह- तापोऽत्र श्रुतधर्मपरीक्षाधिकारे, इदमुक्तं भवति- यत्र शास्त्रे द्रव्यरूपतया अप्रच्युतानुत्पन्नः पर्यायात्मकतया च प्रतिक्षणमपरापरस्वभावास्कन्दनेन अनित्यस्वभावो जीवादिरवस्थाप्यते स्यात् तत्र तापशुद्धिः, यतः परिणामिन्येवात्मादौ तथाविधाशुद्धपर्यायनिरोधेन ध्यानाध्ययनाद्यपरशुद्धपर्यायप्रादुर्भावादुक्तलक्षणः कषो बाह्यचेष्टाशुद्धिलक्षणश्च छेद उपपद्यते, न पुनरन्यथेति ॥३७॥ एतेषां मध्यात् को बलीयान् इतरो वा इति प्रश्ने यत् कर्तव्यं तदाह अमीषामन्तरदर्शनम् ॥३८॥९६।। इति । अमीषां त्रयाणां परीक्षाप्रकाराणां परस्परमन्तरस्य विशेषस्य समर्थासमर्थत्वरूपस्य दर्शनं कार्यमुपदेशकेन ॥३८॥ तदेव दर्शयति कष-च्छेदयोरयलः ॥३९॥९७॥ इति । कष-च्छेदयो: परीक्षाऽक्षमत्वेन आदरणीयतायाम् अयत्न: अतात्पर्य मतिमतामिति ॥३९।। कुत इत्याह तद्भावेऽपि तापाभावेऽभावः ॥४०॥९८।। इति। तयोः कषच्छेदयोः भाव: सत्ता तद्भावः, तस्मिन्, किं पुनरतद्भाव इत्यपिशब्दार्थः, किमित्याह- तापाभावे उक्तलक्षणतापविरहे अभाव: परमार्थतः असत्तैव परीक्षणीयस्य, न हि तापे विघटमानं हेम कष-च्छेदयोः सतोरपि स्वं स्वरूपं प्रतिपत्तुमलम्, जातिसुवर्णत्वात् तस्य ।।४०॥ एतदपि कथमित्याह१.उत्तरोत्तरं L.॥२ परीक्षाक्षमत्वेनादरणीयतायाम् इति प्रतिषु पाठः ।। ३.कूटसुवर्णत्वादित्यर्थः।। For Privale & Personal use only Page #113 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ४० प्रथमोऽध्यायः तच्छुद्धौ हि तत्साफल्यम् ॥४२॥१९॥ इति । तच्छुद्धौ तापशुद्धौ हि: यस्मात् तत्साफल्यं तयोः कषच्छेदयो: सफलभावः, तथाहि-ध्यानाध्ययनादिकोऽर्थो विधीयमानः प्रागुपात्तकर्मनिर्जरणफल:, हिंसादिकश्च प्रतिषिध्यमानो नवकर्मोपादाननिरोधफल:, बाह्यचेष्टाशुद्धिश्चानयोरेवानाविभूतयो: आविर्भवनेनाविर्भूतयोश्च परिपालनेन फलवती स्यात्, न चापरिणामिन्यात्मन्युक्तलक्षणौ कषच्छेदौ स्वकार्य कर्तुं प्रभविष्णू स्यातामिति तयोः तापशुद्धावेव सफलत्वमुपपद्यते न पुनरन्यथेति ॥४१॥ ननु फलविकलावपि तौ भविष्यत इत्याह फलवन्तौ च तौ तौ ॥४२॥१००।। इति । उक्तलक्षणभाजौ सन्तौ पुन: तौ कषच्छेदौ तौ वास्तवौ कषच्छेदौ भवतः, स्वसाध्यक्रियाकारिणो हि वस्तुनो वस्तुत्वमुशन्ति सन्तः॥४२॥ विपक्षे बाधामाह अन्यथा याचितकमण्डनम् ।।४३॥१०१।। इति । अन्यथा फलविकलौ सन्तौ वस्तुपरीक्षाधिकारे समवतारितावपि तौ याचितकमण्डनं वर्तेते इति, परकीयत्वसम्भावनोपहतत्वात् कुत्सितं याचितं याचितकम् , तच्च तन्मण्डनं च कटक-कुण्डलादिराभरणविशेषो याचितकमण्डनम्, द्विविधं ह्यलकारफलम्- निर्वाहे सति परिशुद्धाभिमानिकसुखजनिका स्वशरीरशोभा, कथञ्चिनिर्वहणाभावे च तेनैव निर्वाहः। न च याचितकमण्डने एतद् द्वितयमप्यस्ति परकीयत्वात् तस्य, ततो याचितकमण्डनमिव याचितकमण्डनम्, इदमुक्तं भवति- द्रव्यपर्यायोभयस्वभावे जीवे कषच्छेदौ निरुपचरिततया स्थाप्यमानौ स्वफलं प्रत्यवन्ध्यसामर्थ्यावेव स्याताम्, नित्यायेकान्तवादे तु स्ववादशोभार्थं तद्वादिभिः कल्प्यमानावप्येतौ याचितकमण्डनाकारौ प्रतिभासेते न पुनः स्वकार्यकराविति ॥४३॥ आह–अवगतं यथा कषच्छेदतापशुद्धः श्रुतधर्मो ग्राह्यः, परं किम्प्रणेतृकोऽसौ प्रमाणमिति व्यतिरेकत: साधयन्नाह नातत्त्ववेदिवादः सम्यग्वादः ॥४४॥१०२।। इति । न नैव अतत्त्ववेदिनः साक्षादेव वस्तुतत्त्वमज्ञातुं शीलस्य पुरुषविशेषस्य अर्वाग्दर्शिन इत्यर्थ: वादः वस्तुप्रणयनम् अतत्त्ववेदिवादः, किमित्याह२.इच्छन्तीत्यर्थः ॥ www.janelibrary.org Page #114 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ४१ सम्यग्वादो यथावस्थितार्थवादः, साक्षादवीक्षमाणेन हि प्रमात्रा प्रोक्तं जात्यन्धचित्रकरनरालिखितचित्रकर्मवद्यथावस्थितरूपविसंवादेन असमञ्जसमेव शास्त्र स्यादिति कथं तद्भाषितं वस्तु अविपरीतरूपतां प्रतिपत्तुमुत्सहते ? इति ॥४४॥ सम्यग्वादताया एवोपायमाह— बन्धमोक्षोपपत्तितस्तच्छुद्धिः ।। ४५ ।। १०३।। इति। बन्धो मिथ्यात्वादिहेतुभ्यो जीवस्य कर्मपुद्गलानां च वह्नयः पिण्डयोरिव क्षीर- नीरयोरिव वा परस्परमविभागपरिणामेनावस्थानम्, मोक्षः पुनः सम्यग्दर्शन-ज्ञान-चारित्रेभ्यः कर्मणामत्यन्तोच्छेदः, ततो बन्धश्च मोक्षश्च बन्धमोक्षौ तयोः उपपत्तिः घटना, तस्याः सकाशात् तच्छुद्धिः वस्तुवादनिर्मलता प्रथमोऽध्यायः चिन्तनीया, इदमुक्तं भवति यस्मिन् सिद्धान्ते बन्धमोक्षयोग्य आत्मा तैस्तैर्विशेषैर्निरूप्यते स सर्ववेदिपुरुषप्रतिपादित इति कोविदैर्निश्चीयते इति ॥४५॥ इयमपि बन्धमोक्षोपपत्तिर्यथा युज्यते तथाऽऽह इयं बध्यमान- बन्धनभावे ||४६ ||१०४ || इति इयं बन्धमोक्षोपपत्तिः बध्यमानस्य बन्धनस्य च वक्ष्यमाणस्य भावे सद्भावे सति भवति ॥ ४६ ॥ कुत इत्याह कल्पनामात्रमन्यथा ॥ ४७|| १०५ || इति । यस्मात् कारणादियं कल्पनैव केवला वितथार्थप्रतिभासरूपा, न पुनस्तत्र प्रतिभासमानोऽर्थोपीति कल्पनामात्रम् अन्यथा मुख्यबध्यमान- बन्धनयोरभावे वर्त्तते इति ॥ ४७॥ बध्यमान- बन्धने एव व्याचष्टे बध्यमान आत्मा, बन्धनं वस्तुसत् कर्म || ४८ || १०६ ।। इति। तत्र बध्यमानः स्वसामर्थ्यतिरोधानेन पारवश्यमानीयमानः क इत्याह- आत्मा चतुर्दशभूतग्रामभेदभिन्नो जीवः प्रतिपाद्यते, तथा बध्यते मिथ्यात्वादिभिर्हेतुभिरात्मा अनेनेति बन्धनम्, किमित्याह — वस्तुसत् परमार्थतो विद्यमानं कर्म ज्ञानावरणादि अनन्तानन्तपरमाणुप्रचयस्वभावमत एव मूर्त्तप्रकृतीति । अत्राऽऽत्मग्रहणेन सांख्यमतनिरासमाह, यतस्तत्रोच्यते आत्मा न बध्यते नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ ॥९२॥ [ सांख्यकारिका ६२] १ 'तस्मान्न बध्यते इति सांख्यकारिकायां पाठः ॥ ४१ Page #115 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ४२ वस्तुसद्ग्रहणेन तु सौगतमतस्य, यतस्तत्रापि पठ्यते चित्तमेव हि संसारो रागादिक्लेशवासितम्। तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥९३॥ [ शास्त्रवार्त्ता० ४०४ ] रागादिक्लेशवासितमिति रागादिक्लेशैः सर्वथा चित्तादव्यतिरिक्तैर्वासितं संस्कृतम् । एवं हि बध्यमानान्न भिन्नं वस्तुसत्कर्मेत्यभ्युपगतं भवति । तत्र प्रकृतेरेव बन्ध-मोक्षाभ्युपगमे आत्मनः संसारा- ऽपवर्गावस्थयोरभिन्नैकस्वभावत्वेन योगिनां यम-नियमाद्यनुष्ठानं मुक्तिफलतयोक्तं यद् योगशास्त्रेषु तद् व्यर्थमेव स्यात् । बौद्धस्यापि चित्तादव्यतिरिक्तकर्मवादिनोऽवस्तुसत्त्वमेव कर्मणः स्यात्, यतो यद्यतोऽव्यतिरिक्तस्वरूपं तत् तदेव भवति, न च लोके तदेव तेनैव बध्यते इति प्रतीतिरस्ति, बध्यमान- बन्धनयो: पुरुष-निगडादिरूपयोः भिन्नस्वभावयोरेव लोके व्यवह्रियमाणत्वात् । किंच, चित्तमात्रत्वे कर्मणोऽभ्युपगम्यमाने संसारा-ऽपवर्गयोर्भेदो न प्राप्नोति, चित्तमात्रस्योभयत्राप्यविशेषात् ॥४८॥ बन्ध-मोक्षहेतूनेवाहहिंसादयस्तद्योगहेतव:, तदितरे तदितरस्य ॥४९ ।। १०७ ।। इति । हिंसादय इति हिंसानृतादयो जीवपरिणामविशेषाः, किमित्याह - तद्योगहेतवः, तस्य बन्धस्य संसारफलत्वेन परमार्थचिन्तायां पापात्मकस्यैव हेतव: आत्मना सह संबन्धकारणभावमापन्ना वर्तन्ते यदवाचि हिंसानृतादयः पञ्च तत्त्वाश्रद्धानमेव च । क्रोधादयश्च चत्वार इति पापस्य हेतवः ॥ ९४ ॥ [ शास्त्रवार्त्ता. ४] तथा तदितरे तेभ्यो हिंसादिभ्य इतरेऽहिंसादय एव तदितरस्य तस्मात् बन्धादितरो मोक्षः तस्य, अनुरूपकारणप्रभवत्वात् सर्वकार्याणामिति ॥ ४९ ॥ बन्धस्यैव स्वरूपमाह प्रवाहतोऽनादिमान् ||५० ।। १०८ ।। इति । प्रवाहतः परम्परातः अनादिमान् आदिभूतबन्धकालविकलः ||५०|| अत्रैवार्थे उपचयार्थमाहकृतकत्वेऽप्यतीतकालवदुपपत्ति: ॥ ५१ ॥ १०९ ॥ इति । कृतकत्वेऽपि स्वहेतुभिर्निष्पादितत्वेऽपि बन्धस्यातीतकालस्येवोपपत्तिः घटना अनादिमत्त्वस्य वक्तव्या, किमुक्तं भवति ? प्रतिक्षणं क्रियमाणोऽपि बन्धः प्रवाहापेक्षयाऽतीतकालवदनादिमानेव ॥ ५१ ॥ अथ यतोंऽशादनयोर्दृष्टान्त - दाष्टन्तिकभावोऽभूत् तं साक्षादेव दर्शयन्नाह प्रथमोऽध्यायः ४२ Page #116 -------------------------------------------------------------------------- ________________ वृत्ति धर्मबिन्दौ ४३ वर्त्तमानताकल्पं कृतकत्वम् ||५२ ॥११०॥ इति । यादृशी अतीतकालसमयानां वर्त्तमानता साम्प्रतरूपता तादृशं बन्धस्य कृतकत्वं क्रियमाणत्वम्, क्रियाकाल-निष्ठाकाश्च निश्चयनयाभिप्रायेणाभेदादेवमुपन्यस्तम्, अन्यथा वर्त्तमानताकल्पं क्रियमाणत्वमित्युपन्यसितुं युक्तं स्यात् ॥५२॥ यादृशि चात्मनि प्रागुपन्यस्ता बन्धहेतवः उपपद्यन्ते तमन्वय - व्यतिरेकाभ्यामाह - परिणामिन्यात्मनि हिंसादयः, भिन्नाभिन्ने च देहात् ।। ५३ ।। १११ ।। इति । परिणमनं परिणामः द्रव्यरूपतयाऽवस्थितस्यैव वस्तुनः पर्यायान्तरप्रतिपत्ति:, यथोक्तम् परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥ ९५ ॥ [ 1 परिणामो नित्यमस्यास्तीति परिणामी, तत्र आत्मनि जीवे हिंसादयः प्राग् निरूपिता उपपद्यन्ते, तथा भिन्ने पृथग्रूपे अभिन्ने च तद्विपरीते, चकारो विशेषणसमुच्चये, कस्मादित्याह - देहात् शरीरात् ॥५३॥ अत्रैवार्थे विपक्षे बाधकमाहअन्यथा तदयोगः ||५४ ।। ११२ ।। इति । यदि हि परिणामी आत्मा भिन्नाभिन्नश्च देहान्नेष्यते तदा तेषां हिंसादीनां बन्धहेतुतयोपन्यस्तानामयोगः अघटना || ५४|| कथमित्याहनित्य एवाविकारतोऽसंभवात् ।। ५५ ।। ११३ ॥ इति । नित्य एव अप्रच्युतानुत्पन्नस्थिरैकस्वभावे आत्मनि-न तु पर्यायनयावलम्बनेनानित्यरूपेऽपीत्येवकारार्थः - अभ्युपगम्यमाने द्रव्यास्तिकनयावष्टम्भतः अविकारतः तिलतुषत्रिभागमात्रमपि पूर्वस्वरूपादप्रच्यवमानत्वेन असंभवाद् अघटनात् हिंसायाः, यतो हिंसा विवक्षितपर्यायविनाशादिस्वभावा शास्त्रेषु गीयते, यथोक्तम् ] ॥५५॥ तथा तत्पर्यायविनाशो दुःखोत्पादस्तथा च संक्लेशः । एष वधो जिनभणितो वर्जयितव्यः प्रयत्नेन ॥ ९६ ॥ [ १. " तप्पजायविणासो दुक्खुप्पाओ अ संकिलेसो य। एस वहो जिणभणिओ वज्जेयव्वो पयत्तेणं ।। १९१ ॥ तत्पर्यायविनाशः मनुष्यादिजीवपर्यायविनाशः, दुःखोत्पादश्च व्यापाद्यमानस्य, चित्तसंक्लेशश्च क्लिष्टचित्तोत्पादश्च आत्मनः, एष वधो व्यस्तः समस्तो वा ओघतो जिनभणित: तीर्थकरोक्तो वर्जयितव्यः प्रयत्नेन उपयोगसारेणानुष्ठानेनेति ।" इति सटीकायां श्रावकप्रज्ञप्तौ ॥ द्वितीयोऽध्यायः ४३ Page #117 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दी द्वितीयोऽध्यायः अनित्ये चापराहिंसनेन ॥५६ ॥११४॥ इति । अनित्ये च सर्वथा प्रतिक्षणभङ्गुरे पुनरात्मनि अभ्युपगम्यमाने सति अपरेण केनचित् लुब्धकादिना अहिंसनेन अव्यापादनेन कस्यचिच्छूकरादेहिँसाऽसंभवः, प्रतिक्षणभङ्गुरत्वाभ्युपगमे हि सर्वेष्वात्मसु स्वत एव स्वजन्मलाभक्षणानन्तरं सर्वथा निवर्तमानेषु कः कस्य हिंसकः ? को वा कस्य हिंसनीय: ? इति ॥५६॥ तथा भिन्न एव देहान्न स्पृष्टवेदनम् ॥५७॥११५।। इति । यदि हि भिन्न एव विलक्षण एव सर्वथा देहादात्मा तदा न नैव स्पृष्टस्य योषिच्छरीर-शयना-ऽऽसनादेः कण्टक-ज्वलनज्वालादेश्च इष्टानिष्टरूपस्य स्पर्शनेन्द्रियविषयस्य देहेन स्पृश्यमानस्य वेदनम् अनुभवनं प्राप्नोति भोगिनः पुरुषस्य, न हि देवदत्ते शयनादीनि भोगाङ्गानि स्पृशति सति विष्णुमित्रस्यानुभवप्रतीतिरस्तीति ॥५७॥ तथा निरर्थकश्शानुग्रहः ॥५८॥११६।। इति । निरर्थकः पुरुषसंतोषलक्षणफलविकलः, च: समुच्चये, अनुग्रहः सूक्-चन्दना-ऽङ्गना-वसनादिभिर्भोगाऊरुपष्टम्भो भवेत् देहस्य, देहादात्मनोऽत्यन्तभिन्नत्वात्, निग्रहस्याप्युपलक्षणमेतत् ॥५८॥ एवं भेदपक्षं निराकृत्याभेदपक्षनिराकरणायाह अभिन्न एवामरणं वैकल्यायोगात् ॥५९॥११७।। इति । अभिन्न एव देहात् सर्वथा नानात्वमनालम्बमाने आत्मनि सति चैतन्यविशिष्टः कायः पुरुषः [ ] इति मतावलम्बिनां सुरगुरुशिष्याणामभ्युपगमेन, किमित्याह- अमरणं मृत्योरभाव: आपद्यत आत्मनः, कुत इत्याह- वैकल्यस्यायोगाद् अघटनात्, यतो मृतेऽपि देहे न किञ्चित् पृथिव्यादिभूतानां देहारम्भकाणां वैकल्यमुपलभ्यते । वायोस्तत्र वैकल्यमिति चेन्न, वायुमन्तरेण उच्छूनभावायोगात् । तर्हि तेजस: तत्र वैकल्यमस्तीति चेन्न, तेजसो व्यतिरेकेण कुथितभावाप्रतिपत्तेरिति कथं देहाभिन्नात्मवादिनां मरणमुपपन्नं भवेदिति ॥५९॥ १.'भिन्ने' इति सप्तम्यन्तमत्र पदम्, दृश्यतामग्रेतनम् 'अभिन्न एवं' इति सूत्रम् ॥ २. प्रतिषु पाठा:- शयनादेः K.। शयनाशनादे: L.J.| ३.. सति K.नास्ति।। ४. सुरगुरुशिष्या लौकायतिका: चार्वाकाः ॥ ४ For Private & Personal use only Page #118 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ प्राक्तनावस्थयोर्वायु-तेजसोस्तत्राभावात् मरणमुपपद्यते इति चेदुच्यते मरणे परलोकाभावः ॥६०॥११८।। इति । मरणे अभ्युपगम्यमाने परलोकस्याभाव: प्रसज्यते, न हि देहादभिन्न एवात्मन्यभ्युपगम्यमाने कश्चित् परलोकयायी सिद्धयति, देहस्यात्रैव तावत् पातदर्शनात् तद्व्यतिरिक्तस्य चात्मनोऽनभ्युपगमात्, न च वक्तव्यम्-परलोक एव तर्हि नास्ति, तस्य सर्वशिष्टैः प्रमाणोपष्टम्भोपपन्नत्वेनाभीष्टत्वात्, प्रमाणं चेदम्-यो योऽभिलाषः स सोऽभिलाषान्तरपूर्वको दृष्टः, यथा यौवनकालाभिलाषो बालकालीनाभिलाषपूर्वकः, अभिलाषश्च बालस्य तदहर्जातस्य द्वितीयोऽध्यायः प्रसारितलोचनस्य मातुः स्तनौ निभालयत: स्तन्यस्पृहारूपः, यच्च तदभिलाषान्तरं तन्नियमाद्भवान्तरभावीति ॥६०॥ तथा देहकृतस्यात्मनाऽनुपभोगः ॥६॥११९।। इति । एकान्तभेदे देहात्मनोरभ्युपगते सांख्येन देहेन कृतस्य परेषां ताडन-तर्जन-हिंसनादिना देवतानमन-स्तवनादिना चोपायेनोपात्तस्य शुभाशुभरूपस्य कर्मण: आत्मना अनुपभोगः सुखदु:खानुभवद्वारेणावेदनमापद्यते, न हि कश्चिदन्यकृतं शुभमशुभंवा वेदयितुमर्हति, कृतनाशा-ऽकृताभ्यागमदोषप्रसङ्गादिति ॥६३।। तथा आत्मकृतस्य देहेन ॥२॥१२०।। इति । यदि च देहान् भिन्न एव आत्मेत्यभ्युपगमः तदा आत्मकृतस्य कुशलादकुशलाद्वाऽनुष्ठानादात्मसमुपार्जितस्य शुभस्याशुभस्य च कर्मण इहामुत्र च देहेन कर्ताऽनुपभोग: अवेदनं प्रसज्यते, अन्यकृतत्वात् ॥६२।। यदि नामैवमापद्यते तथापि को दोष इत्याह दृष्टेष्टबाधा ॥६३||१२१।। इति । दृष्टस्य सर्वलोकप्रतीतस्य देहकृतस्यात्मना आत्मकृतस्य च देहेन य: सुखदुःखानुभव: तस्य इष्टस्य च शास्त्रसिद्धस्य बाधा अपह्नवः प्राप्नोति, तथाहि-दृश्यत एवात्मा देहकृताच्चौर्य-पारदार्याद्यनार्यकार्याच्चारकादौ चिरं शोक-विषादादीनि दुःखानि समुपलभमानः, शरीरं च तथाविधमन:संक्षोभादापन्नज्वरादिजनितव्यथामनुभवदिति, न च दृष्टेष्टापलापिता युक्ता सताम्, नास्तिकलक्षणत्वात् तस्याः ॥६३॥ १ हिंसादिना K.॥ Jan Education Internal Page #119 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दी ४६ इत्थं सर्वथा नित्यमनित्यं च तथा देहाद् भिन्नमभिन्नं चात्मानमङ्गीकृत्य हिंसादीनामसम्भवमापाद्योपसंहरन्नाहअतोऽन्यथैतत्सिद्धिरिति तत्त्ववादः ||६४|| १२२ ।। इति । अतः एकान्तवादाद् अन्यथा नित्यानित्यादिस्वरूपे आत्मनि समभ्युपगम्यमाने एतत्सिद्धिः हिंसादिसिद्धिः, तत्सिद्धौ च तन्निबन्धना बन्धमोक्षसिद्धिः, इति ष तत्त्ववादः प्रतिज्ञायते, योऽतत्त्ववेदिना पुरुषेन वेदितुं न पार्यते इति ||६४|| एवं तत्त्ववादे निरूपिते किं कार्यमित्याहपरिणामपरीक्षा ||६५ ।। १२३ ।। इति । परिणामस्य तत्त्ववादविषयज्ञान- श्रद्धानलक्षणस्य परीक्षा एकान्तवादारुचिसूचनवचनसंभाषणादिनोपायेन निर्णयनं विधेयम् ॥ ६५ ॥ ततोऽपि किं कार्यमित्याह शुद्धे बन्धभेदकथनम् ||६६ ॥ १२४ ॥ इति । शुद्धे परमां शुद्धिमागते परिणामे बन्धभेदकथनम् बन्धभेदस्य मूलप्रकृतिबन्धरूपस्याष्टविधस्य उत्तरप्रकृतिबन्धस्वभावस्य च सप्तनवतिप्रमाणस्य [५+९+२+२८+४२+४+२+५=९७] कथनं प्रज्ञापनं कार्यम्, बन्धशतकादिग्रन्थानुसारेणेति ॥ ६६ ॥ तथावरबोधिलाभप्ररूपणा ।। ६७ ।। १२५ ।। इति । वरस्य तीर्थकरलक्षणफलकारणतया शेषबोधिलाभेभ्योऽतिशायिनो बोधिलाभस्य प्ररूपणा प्रज्ञापना, अथवा वरस्य द्रव्यबोधिलाभव्यतिरेकिणः पारमार्थिकस्य बोधिलाभस्य प्ररूपणा हेतुतः स्वरूपतः फलतश्चेति ||६७॥ तत्र हेतुतस्तावदाहतथाभव्यत्वादितोऽसौ ।। ६८ ।। १२६ ।। इति । भव्यत्वं नाम सिद्धिगमनयोग्यत्वमनादिपारिणामिको भावः आत्मस्वतत्त्वमेव, तथाभव्यत्वं तु भव्यत्वमेव कालादिभेदेनात्मनां बीजसिद्धिभावात् नानारूपतामापन्नम्, आदिशब्दात् काल-नियति-कर्म-पुरुषपरिग्रहः, तत्र कालो विशिष्टपुद्गलपरावर्त्तेत्सर्पिण्यादिः तथाभव्यत्वस्य फलदानाभिमुख्यकारी, वसन्तादिवद् वनस्पतिविशेषस्य, कालसद्भावेऽपि न्यूनाधिकव्यपोहेन नियतकार्यकारिणी नियतिः, अपचीयमानसंक्लेशं नानाशुभाशयसंवेदनहेतुः कुशलानुबन्धि कर्म, समुचितपुण्यसंभारो महाकल्याणाशयः प्रधानपरिज्ञानवान् प्ररूप्यमाणार्थपरिज्ञानकुशलः पुरुषः, ततस्तथाभव्यत्वमादौ येषां ते तथा द्वितीयोऽध्यायः ४६ Page #120 -------------------------------------------------------------------------- ________________ सवृत्तिके | तेभ्यः, असौ वरबोधिलाभ: प्रादुरस्ति, स्वरूपं च जीवादिपदार्थश्रद्धानमस्य ॥६८॥ अथ फलत एनमेवाहधर्मबिन्दौ ग्रन्थिभेदे नात्यन्तसंक्लेश: ॥६९॥१२७।। इति । इह ग्रन्थिरिव ग्रन्थि: दृढो राग-द्वेषपरिणाम:, तस्य ग्रन्थे: भेदे अपूर्वकरणवज्रसूच्या भेदे विदारणे सति लब्धशुद्धतत्त्वश्रद्धानसामर्थ्यान्नात्यन्तं न प्रागिवातिनिबिडतया संक्लेशो रागद्वेषपरिणामः प्रवर्तते, न हि लब्धवेधपरिणामो मणिः कथञ्चिन्मलापूरितरन्ध्रोऽपि प्रागवस्थां प्रतिपद्यत इति ॥६९॥ एतदपि कुत इत्याह न भूयस्तद्वन्धनम् ॥७॥१२८॥ इति । यतो न भूयः पुनरपि तस्य ग्रन्थेबन्धनं निष्पादनं भेदे सति संपद्यते इति, किमुक्तं भवति ? यावती ग्रन्थिभेदकाले सर्वकर्मणामायुर्वर्जानां स्थितिरन्त:सागरोपमकोटीकोटिलक्षणाऽवशिष्यते तावत्प्रमाणामेवासौ समुपलब्धसम्यग्दर्शनो जीवः कथञ्चित् सम्यक्त्वापगमात् तीव्रायामपि तथाविधसंक्लेशप्राप्तौ बध्नाति, न पुनस्तं बन्धेनातिक्रामतीति ॥७०|| | द्वितीयोऽध्याय तथा असत्यपाये न दुर्गतिः ॥७१।१२९।। इति । असति अविद्यमाने अपाये विनाशे सम्यग्दर्शनस्य परिशुद्धभव्यत्वपरिपाकसामर्थ्यान्मतिभेदादिकारणानवाप्तौ न नैव दुर्गतिः कुदेवत्व-कुमानुषत्व-तिर्यक्त्व-नारकत्वप्राप्ति: संपद्यते, किन्तु सुदेवत्व-सुमानुषत्वे एव स्याताम्, अन्यत्र पूर्वबद्धायुष्केभ्य इति ॥७१|| तथा विशुद्धेश्चारित्रम् ॥७२॥१३०।। इति । विशुद्धेः परिशुद्धनिःशङ्किततत्त्वादिदर्शनाचारवारिपूरप्रक्षालितशङ्कादिर्पङ्ककलङ्कतया प्रकर्षप्राप्तिलक्षणायाः सम्यग्दर्शनसत्कायाः सकाशात्, किमित्याह-चारित्रं सर्वसावद्ययोगपरिहार-निरवद्ययोगसमाचाररूपं संपद्यते, शुद्धसम्यक्त्वस्यैव चारित्ररूपत्वात्, तथा चाचारसूत्रम् १.भेद अपूर्व"K.J.|| २.भेदे L.ली.मध्ये नास्ति ॥ ३.प्रतिपद्यते K.॥ ४ पङ्कतया J. विना ।। ५.प्रतिपद्यते K. ॥ For Private & Personal use only Page #121 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ४८ | द्वितीयोऽध्याय: जं मोणं ति पासहा तं सम्मं ति पासहा । जं सम्मं ति पासहा तं मोणं ति पासह ॥९७।। [आंचा० १।५।३ सू० १६१] त्ति ॥७२।। तथा भावनातो रागादिक्षयः ॥७३॥१३१॥ इति । भाव्यन्ते मुमुक्षुभिरभ्यस्यन्ते निरन्तरमेता इति भावना:, ताश्चानित्यत्वा-ऽशरणत्वादयो द्वादश, यथोक्तम्भावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे । अशुचित्वं संसार: कर्माश्रवसंवरविधिश्च ॥९८॥ निर्जरण- लोकविस्तर-धर्मस्वाख्यात-तत्त्वचिन्ताश्च । बोधेः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः ॥९९॥ [प्रशम. १४९-१५०] ताभ्यो रागादिक्षय: राग-द्वेष-मोहमलप्रलयः संजायते, सम्यक्चिकित्साया इव वात-पित्तादिरोगापगमः प्रचण्डपवनाद्वा यथा मेघमण्डलविघटनम्, रागादिप्रतिपक्षभूतत्वाद् भावनानामिति ॥७३॥ ततोऽपि किमित्याह तद्भावेऽपवर्गः ॥७४॥१३२॥ इति ।। तस्य रागादिक्षयस्य भावे सकललोकालोकविलोकनशालिनो: केवलज्ञान-दर्शनयोः लब्धौ सत्यां निस्तीर्णभवार्णवस्य सतो जन्तोः अपवर्ग उक्तनिरुक्त उद्भवतीति ।।७४।। किंलक्षण इत्याह स आत्यन्तिको दुःखविगम इति ॥७५।।१३३॥ इति ।। स: अपवर्गः अत्यन्तं सकलदुःखशक्तिनिर्मूलनेन भवतीति आत्यन्तिको दुःखविगमः सर्वशारीर-मानसाशर्मविरहः सर्वजीवलोकासाधारणानन्दानुभवश्चेति ॥७॥ इत्थं देशनाविधिं प्रपञ्च्योपसंहरनाह एवं संवेगकृद्धर्म आख्येयो मुनिना परः । यथाबोधं हि शुश्रूषो वितेन महात्मना ॥१०॥ इति । एवम् उक्तन्यायेन संवेगकृत् संवेगकारी देशनाहप्राणिनः, संवेगलक्षणं चेदम् - १. "जं सम्म ति पासहा तं मोणं ति पासहा, जं मोणं ति पासहा तं सम्मं ति पासहा" इति आचारागसूत्रे प्रथमे श्रुतस्कन्धे पञ्चमेऽध्ययने तृतीय उद्देशके पाठः सू० १६१ ॥ "जं सम्म ति पासह इत्यादि, सम्यगिति सम्यग्ज्ञानं सम्यक्त्वं वा तत्सहचरितम्, अनयो: सहभाबादेकग्रहणे द्वितीयग्रहणं न्याय्यम्, यदिदं सम्यग्ज्ञानं सम्यक्त्वं वेत्येतत् पश्यत तद् मुनेर्भावो मौनं संयमानुष्ठानमित्येतत् पश्यत, यच्च मौनमित्येतत् पश्यत तत् सम्यग्ज्ञानं नैश्चयिकसम्यक्त्वं वा पश्यत, ज्ञानस्य विरतिफलत्वात् सम्यक्त्वस्य चाभिव्यक्तिकारणत्वात् सम्यक्त्व-ज्ञान-चरणानामेकताऽध्यवसेयेति भावार्थः" इति शीलाङ्काचार्यविरचितायाम् आचारागसूत्रवृत्तौ ॥ ४८ For Private & Personal use only Page #122 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दो प्रत्युतानर्थसमन मुनिनेत्यानत्वात्, पुनरावलोध: श्रोतुरून !! आह-धर्माल्यावहानादिनिबन्धनत्वात्, पुरनल्यायमानधर्मप्रतिबद्धवा तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे देवे राग-द्वेष-मोहादिमुक्ते । साधौ सर्वग्रन्थसंदर्भहीने संवेगोऽसौ निश्चलो योऽनुरार्गः ॥१०॥[ ]इति। | धर्म उक्तलक्षण; आख्येयः प्रज्ञापनीयो मुनिना गीतार्थेन साधुना, अन्यस्य धर्ममुपदेष्टुमनधिकारित्वात्, यथोक्तं निशीथे संसारदुक्खमहणो विबोहओ भवियपुंडरीयाणं । धम्मो जिणपन्नत्तो पकप्पजइणा कहेयव्वो ॥१०१॥ [बृहत्कल्पभाष्ये गा० ११३५] प्रकल्पयतिना इति अधीतनिशीथाध्ययनेनेति । पर: शेषतीर्थान्तरीयधर्मातिशायितया प्रकृष्टः, कथमाख्येय इत्याह- यथावबोधं हीति यथावबोधमेव, अनवबोधे धर्माख्यानस्योन्मार्गदेशनारूपत्वेन प्रत्युतानर्थसंभवात्, पठन्ति च-न ह्यन्धेनान्ध: समाकृष्यमाणः सम्यगध्वानं प्रतिपद्यते [ ] इति द्वितीयोऽध्यायः । कीदृशस्य सत इत्याह - शुश्रूषोः श्रोतुमुपस्थितस्य, कीदृशेन मुनिनेत्याह-भावितेन आख्यायमानधर्मप्रतिबद्धवासनावासितेन, भावाद् भावप्रसूति: [ ] इति वचनात्, भाविताख्यानस्य श्रोतुः तथाविधश्रद्धानादिनिबन्धनत्वात्, पुनरपि कीदृशेनेत्याह-महात्मना, तदनुग्रहैकपरायणतया महान् प्रशस्य आत्मा यस्य स तथा तेनेति ॥१०॥ आह-धर्माख्यानेऽपि यदा तथाविधकर्मदोषान्नावबोधः श्रोतुरुत्पद्यते तदा किंफलं धर्माख्यानमित्याह अबोधेऽपि फलं प्रोक्तं श्रोतृणां मुनिसत्तमैः । कथकस्य विधानेन नियमाच्छुद्धचेतसः ॥११॥ इति । अबोधेऽपि अनवगमेऽपि सम्यग्धर्मस्य फलं क्लिष्टकर्मनिर्जरालक्षणं प्रोक्तम्, केषामनवबोधे इत्याह श्रोतृणां श्रावकाणाम्, कैरुक्तमित्याहमुनिसत्तमैर्भगवद्भिरर्हद्भिः, कथकस्य धर्मदेशकस्य साधोः विधानेन बाल-मध्यमबुद्धि-बुधरूपश्रोतृजना पेक्षालक्षणेन नियमाद् अवश्यंतया, कीदृशस्य कथकस्येत्याह-शुद्धचेतसः परानुग्रहप्रवृत्तिपरिणामस्येति ॥११॥ आह-प्रकारान्तरेणापि देशनाफलस्य संभाव्यमानत्वादलमिहैव यत्नेनेत्याशङ्कयाह ___ नोपकारो जगत्यस्मिंस्तादृशो विद्यते क्वचित् । यादृशी दुःखविच्छेदाद् देहिनां धर्मदेशना ॥१२॥ इति । नैव उपकारः अनुग्रहो जगति भुवने अस्मिन् उपलभ्यमाने तादृशो विद्यते समस्ति क्वचित् काले क्षेत्रे वा यादृशी यादृग्रूपा दुःखविच्छेदात् शारीर-मानसदुःखापनयनात् देहिनां देशनार्हाणां धर्मदेशनेति धर्मदेशनाजनितो मार्गश्रद्धानादिर्गुणः, तस्य नि:शेषक्लेशलेशाकलङ्कमोक्षाक्षेप प्रत्यवन्ध्यकारणत्वादिति ॥१२॥ इति श्रीमुनिचन्द्रसूरिविरचितायां धर्मबिन्दुवृत्तौ देशनाविधिर्नाम द्वितीयोऽध्यायः समाप्तः ॥२॥ १“संविनो भवनिर्वेदादात्मनिःसरणं तु यः । आत्मार्थसम्प्रवृत्तोऽसौ सदा स्यान्मुण्डकेवली ।।२९०।। संविग्नः “तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे देवे राग-द्वेष-मोहादिमुक्ते । साधौ सर्वग्रन्थसंदर्भहीने संवेगोऽसौ निश्चलो योऽनुरागः ।।१।।"[ ] एवंलक्षणसंवेगभाक् ।" इति योगबिन्दुवृत्ती उद्धृतोऽयं श्लोकः ।। २. पेक्षयालक्ष K. ॥ ३ समाप्त: नास्ति J. || For Private & Personal use only Page #123 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ तृतीय धर्मोपानात्वा अवगम्य संजातेच्छसम्वधर्मस्य संप्रवर्तते सम्यकप्रति इत्यार अथ तृतीयोऽध्यायः। व्याख्यातो द्वितीयोऽध्यायः, अथ तृतीय आरभ्यते, तस्य चेदमादिसूत्रम् सद्धर्मश्रवणादेवं नरो विगतकल्मषः । ज्ञाततत्त्वो महासत्त्वः परं संवेगमागतः ॥१३॥ इति । सद्धर्मश्रवणात् पारमार्थिकधर्माकर्णनात् एवम् उक्तनीत्या नरः श्रोता पुमान् विगतकल्मष: व्यावृत्ततत्त्वप्रतिपत्तिबाधकमिथ्यात्वमोहादिमालिन्य: सन्, अत एव ज्ञाततत्त्वः करकमलतलकलितनिस्तलस्थूलामलमुक्ताफलवच्छास्त्रलोचनबलेनालोकितसकलजीवादिवस्तुवादः, तथा महत् शुद्धश्रद्धानोन्मीलनेन प्रशस्यं सत्त्वं पराक्रमो यस्य स तथा, परं प्रकृष्टं संवेगम् उक्तलक्षणमागत: अवतीर्णः सन् किं करोतीत्याह ____धर्मोपादेयतां ज्ञात्वा संजातेच्छोऽत्र भावतः । दृढं स्वशक्तिमालोच्य ग्रहणे संप्रवर्त्तते ॥१४॥ इति ।। धर्मोपादेयताम् एक एव सुहद्धर्मो मृतमप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यत् तु गच्छति ॥१०२॥ [ ] इत्यादिवचनात् धर्मोपादेयभावं ज्ञात्वा अवगम्य संजातेच्छ: लब्धचिकीर्षापरिणाम: अत्र धर्मे दृढम् अतिसूक्ष्माभोगेन स्वशक्तिं स्वसामर्थ्यमालोच्य विमृश्य ग्रहणे वक्ष्यमाणयोगवन्दनादिशुद्धिविधिना प्रतिपत्तावस्यैव धर्मस्य संप्रवर्तते सम्यक्प्रवृत्तिमाधत्ते, अदृढालोचने हि अयथाशक्ति धर्मग्रहणप्रवृत्तौ भासंभवेन प्रत्युतानर्थभाव इति दृडग्रहणं कृतमिति । ननु किमर्थमस्यैव धर्मग्रहणसंप्रवृत्तिर्मण्यते इत्याह योग्यो ह्येवंविधः प्रोक्तो जिनैः परहितोद्यतैः । फलसाधनभावेन नातोऽन्यः परमार्थतः ।।१५।। इति । ___ योग्यो अर्को भव्य इति योऽर्थः हिर्यस्माद् एवंविधः 'सद्धर्मश्रवणात्' इत्यादिग्रन्थोक्तविशेषणयुक्तः पुमान् धर्मप्रतिपत्तेः प्रोक्तः, कैरित्याहजिनैः अर्हतिः परहितोद्यतैः सकलजीवलोककुशलाधानधनैः, केन कारणेनेत्याह फलसाधनभावेन योग्यस्यैव धर्मग्रहणफलं प्रति साधकभावोपपत्तेः, व्यतिरेकमाह-न नैव अत: धर्मग्रहीतुः अन्यः पूर्वश्लोकद्वयोक्तविशेषणविकल: परमार्थतः तत्त्ववृत्त्या योग्य इति । इति सद्धर्मग्रहणार्ह उक्तः, साम्प्रतं तत्प्रदानविधिमनुवर्णयिष्यामः ॥१॥१३४॥ इति । एतत् सुगममेव ॥१॥ ननु धर्मः स्वचित्तपरिशुद्धयधीनः, तत्किमस्यैवं ग्रहणेनेत्याशङ्क्याह धर्मग्रहणं हि सत्प्रतिपत्तिमद्विमलभावकरणम् ॥२॥१३५।। इति। १'मस्यैव L.ली.॥ - Jain Education intomational Page #124 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ५१ धर्मग्रहणम् उक्तलक्षणं हि यस्मात् सत्प्रतिपत्तिमत् दृढशक्तिपर्यालोचादिना शुद्धाभ्युपगमवत् किमित्याह-विमलभावकरणं स्वफलप्रसाधनावन्ध्यपरिणामनिमित्तं संपद्यते इत्येवमस्य ग्रहणविधिर्वक्तुमुपक्रम्यते इति ॥२॥ तदेव कथं संपद्यते इत्याहतच्च प्रायो जिनवचनतो विधिना ||३|| १३६ ।। इति । तच्च तत् पुनः सत्प्रतिपत्तिमद्धर्मग्रहणं प्रायो बाहुल्येन, मरुदेव्यादौ क्वचिदन्यथापि संभवात्, जिनवचनतो वीतरागराद्धान्तात् यो विधि: वक्ष्यमाणः तेन संपद्यते इति ॥ ३ ॥ एवं सति यत् संजायते तदाह इति प्रदानफलवत्ता ||२४||१३७॥ इति । इति एवं सत्प्रतिपत्तिमतो विधिना धर्मग्रहणस्य विमलभावनिबन्धनतायां सत्यां प्रदानस्य वितरणस्य धर्मगोचरस्य गुरुणा क्रियमाणस्य शि फलवत्ता शिष्यानुग्रहरूपफलयुक्तत्वमुपपद्यते, अन्यथोष॑रवसुन्धराबीजवपनमिव निष्फलमेव स्यादिति ॥४॥ प्रागविशेषतो धर्मो ग्राह्यतयोक्तः, तत्र च प्रायोऽभ्यस्तश्रावकधर्मो यतिधर्मयोग्यो भवतीति गृहस्थधर्मग्रहणमेवादौ बिभणिषुरिदमाहसति सम्यग्दर्शने न्याय्यमणुव्रतादीनां ग्रहणम्, नान्यथा ||५|| १३८ ॥ इति । सति विद्यमाने सम्यग्दर्शने सम्यक्त्वलक्षणे न्याय्यम् उपपन्नम् अणुव्रतादीनां अणुव्रत - गुणव्रत- शिक्षाव्रतानां ग्रहणम् अभ्युपगमः, न नैव अन्यथा सम्यग्दर्शने असति, निष्फलप्रसङ्गात्, यथोक्तम् सस्यानीवोवरे क्षेत्रे निक्षिप्तानि कदाचन । न व्रतानि प्ररोहन्ति जीवे मिथ्यात्ववासिते ॥ १०३ ॥ संयमा नियमाः सर्वे नाश्यन्तेऽनेन पावनाः। क्षयकालानलेनेव पादपाः फलशालिनः ॥ १०४॥ [ सम्यग्दर्शनमेव यथा स्यात् तथाऽऽह ] इति । जिनवचनश्रवणादेः कर्मक्षयोपशमादितः सम्यग्दर्शनम् ||६|| १३९ ।। इति । १. लोचनादिना L. ॥। २. उखर K. ।। तृतीयोऽध्यायः ५१ Page #125 -------------------------------------------------------------------------- ________________ सवृत्ति धर्मन्दौ ५२ जिनवचनश्रवणं प्रतीतरूपमेव, आदिशब्दात् तथाभव्यत्वपरिपाकापादितजीववीर्यविशेषलक्षणो निसर्गो गृह्यते, ततो जिनवचनश्रवणादेः सकाशात् यः कर्मक्षयोपशमादिः कर्मण: ज्ञानावरण-दर्शनावरण- मिथ्यात्वमोहादेः क्षयोपशमोपशम-क्षयलक्षणो गुणः तस्मात् सम्यग्दर्शनं तत्त्वश्रद्धानलक्षणं विपर्ययव्यावृत्तिकारि असदभिनिवेशशून्यं शुद्धवस्तुप्रज्ञापनानुगतं निवृत्ततीव्रसंक्लेशं उत्कृष्टबन्धाभावकृत् शुभात्मपरिणामरूपं समुज्जृम्भते, कर्मक्षयादिरूपं चेत्थमवसेयम् खीर्णा निव्वाहुयासो व्व छारपिहियव्व उवसंता । दरविज्झायविहाडियजलणोवम्मा खओवसमा ॥ १०५ ॥ [ विघाटित इति इतस्ततो विप्रकीर्ण इति । कीदृशमित्याह ] प्रशम- संवेग - निर्वेदा-नुकम्पा -ऽऽस्तिक्याभिव्यक्तिलक्षणं तत् ||७|| १४०॥ इति। प्रशमः स्वभावत एव क्रोधादिक्रूरकषां यविषविकारकटुफलावलोकनेन वा तन्निरोधः, संवेगो निर्वाणाभिलाषः, निर्वेदो भवादुद्वेजनम्, अनुकम्पा दुःखितसत्त्वविषया कृपा, आस्तिक्यं तदेव सत्यं निःशङ्कं यज्जिनै: प्रवेदितम्' इति प्रतिपत्तिलक्षणम्, ततः प्रशम-संवेगनिर्वेदाऽनुकम्पा ऽऽस्तिक्यानामभिव्यक्तिः उन्मीलनं लक्षणं स्वरूपसत्ताख्यापकं यस्य तत् तथा तदिति सम्यग्दर्शनम् ||७|| एवं सम्यग्दर्शनसिद्धौ यद् गुरुणा विधेयं तदाह उत्तमधर्मप्रतिपत्त्य सहिष्णोस्तत्कथनपूर्वमुपस्थितस्य विधिनाऽणुव्रतादिदानम् ||८|| १४१ ।। इति । इह भव्यस्य भवभीरोर्धर्मग्रहणोद्यममवलम्बमानस्य गुरुणा प्रथमं क्षमा मार्दवादिर्यतिधर्मः सप्रपञ्चमुपवर्ण्य प्रदातुमुपस्थापनीयः, तस्यैव सर्वकर्मरोगविरेचकत्वात् । यदा चासावद्यापि विषयसुखपिपासादिभिरुत्तमस्य क्षमा मार्दवादेर्यतिधर्मस्य प्रतिपत्तिः अभ्युपगमः तस्यामसहिष्णुः अक्षमः तदा तस्य तत्कथनपूर्वं स्वरूप भेदादिभिस्तेषाम् अणुव्रतादीनां कथनं प्रकाशनं पूर्वं प्रथमं यत्र तत् तथा, क्रियाविशेषणमेतत्, उपस्थितस्य ग्रहीतुमभ्युद्यतस्य, किमित्याह - विधिना वक्ष्यमाणेनाणुव्रतादिदानं कर्त्तव्यमिति ॥ ८॥ अन्यथा प्रदाने दोषमाह सहिष्णोः प्रयोगेऽन्तरायः || ९ || १४२ ।। इति । १. शून्य K || २ क्षीणा निर्वातहुताशन इव क्षारपिहिता इवोपशान्ताः । ईषद्विध्यातविघाटितज्वलनौपम्याः क्षयोपशमाः ॥। ३. कषायविकार ]. ॥। ४. " तमेव सच्चं णीसंकं जं जिणेहिं पवेदितं" इति आचारामसूत्रे १/५/५, सू० १६८ ॥ तृतीयोऽध्यायः ५२ Page #126 -------------------------------------------------------------------------- ________________ सवृत्तिके तृतीयोऽध्यायः सहिष्णोः उत्तमधर्मप्रतिपत्तिसमर्थस्य प्रयोगे अणुव्रतादिप्रदानव्यापारणे अन्तरायः चारित्रप्रतिपत्तेः कृतो गुरुणा भवति, स च भवान्तरे धर्मबिन्दौ| आत्मनश्चारित्रदुर्लभत्वनिमित्तमिति ।।९।। अत्रैवोपचयमाह अनुमतिश्चेतरत्र ॥१०॥१४३।। इति । अनुमतिः अनुज्ञादोषः, चकारो दूषणान्तरसमुच्चये, इतरत्र अणुव्रतादिप्रतिपत्तौ प्रत्याख्यातसावद्यांशात् योऽन्य: अप्रत्याख्यात: सावद्यांशः तत्रापद्यते, तथा च गुरोर्यावज्जीवं सर्वथा सावधपरिहारप्रतिज्ञाया मनाग् मालिन्यं स्यादिति तत्कथनपूर्वकमित्युक्तम् ॥१०॥ अथैतद्व्यतिरेके दोषमाह अकथने उभयाफल आज्ञाभङ्गः ॥११॥१४४।। इति । यदि उत्तमधर्मप्रतिपत्त्यसहिष्णो: अणुव्रतादिलक्षणं धर्म न कथयति गुरुः तदा अकथने उभयं यति-श्राद्धधर्मलक्षणं न फलं यस्यासौ उभयाफल: आज्ञाभङ्गः भगवच्छासनविनाशनमत्यन्तदुरन्तं जायत इति । भगवदाज्ञा चेयम् श्रममविचिन्त्यात्मगतं तस्माच्छ्रेयः सदोपदेष्टव्यम् । आत्मानं च परं च हि हितोपदेष्टाऽनुगृह्णाति ॥१०६॥ तत्त्वार्थकारिका ३०] इति । ननु सर्वसावद्ययोगप्रत्याख्यानाक्षमस्याणुव्रतादिप्रतिपत्तौ सावद्यांशप्रत्याख्यानप्रदाने कथमितरत्रांशे नानुमतिदोषप्रसङ्गो गुरोः इत्याशङ्क्याह भगवद्वचनप्रामाण्यादुपस्थितदाने दोषाभावः ॥१२॥१४५।। इति ।। उपासकदशादौ हि भगवता स्वयमेव आनन्दादिश्रमणोपासकानामणुव्रतादिप्रदानमनुष्ठितमिति श्रूयते, न च भगवतोऽपि तत्रानुमतिप्रसङ्ग इति प्रेर्यम्, भगवद्नुष्ठानस्य सर्वाङ्गसुन्दरत्वेनैकान्ततो दोषविकलत्वात् इति भगवतो वचनस्य प्रामाण्यादुपस्थितस्य ग्रहीतुमुद्यतस्य जन्तोरणुव्रतादिप्रदाने साक्षिमात्रभावमवलम्बमानस्य सावद्यांशानिरोधेऽपि नानुमतिप्रसङ्गो गुरोः, प्रागेव तस्य स्वयमेव तत्र प्रवृत्तत्वादिति ॥१२॥ कुत एतदिति चेदुच्यते - गृहपतिपुत्रमोक्षज्ञातात् ॥१३॥१४६।। इति। गृहपते: वक्ष्यमाणकथानकाभिधास्यमाननामधेयस्य श्रेष्ठिन: राजगृहाद् यः पुत्राणां मोक्षो विमोचनं तदेव ज्ञातं दृष्टान्तः तस्मात्, भावार्थश्च कथानकगम्यः, तच्चेदम् समस्ति सकलसुरसुन्दरीमनोहरविलासोपहासप्रदानप्रवणसीमन्तिनीजन-कटाक्षच्छटाक्षेपोपलक्ष्यमाणनिखिलरामणीयकप्रदेशो देशो १कुत इति J. ॥ an Education Integral For Private Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ ५४ तृतीयोऽध्यायः सवृत्तिके | मगधाभिधान:,तत्र च तुषारगिरिशिखरधवलप्रासादमालाविमलकूटकोटिभिरकालेऽपि शरदभ्रलीलां कुर्वाणमिव बभूव वसन्तपुरं नाम नगरम्,तस्य च धर्मबिन्दौ पालयिता सेवावसरसरभसप्रणतनिखिलभूपालविमलमौलिमुकुटकोटीविलग्नमाणिक्यमयूखव्राताभिरञ्जितक्रमकमलयुगल: चण्डदोर्दण्डव्यापारितमण्डलाग्र खण्डितारातिमत्तमातङ्गकुम्भस्थलगलितमुक्ताफलप्रकरप्रसारिताशेषसंग्राममहीमण्डल: समजायत जितशत्रुनामा नृपतिः, तस्य च सकलजननयनमनोहारिणी पूर्वभवपरम्परोपार्जितपुण्यप्राग्भारनिर्मापितफलसंबन्धानुकारिणी विबुधवधूविलासावलेपापहारिणी बभूव प्रेयसी धारिणी, तया च सार्द्धमसौ महीपतिः प्रणताशेषक्षितिपति: दूरतो निराकृतनिकृतिर्मनोहरपञ्चप्रकारभोगान् भुञ्जानो महान्तमनेहसमनैषीत् । इतश्च तत्रैव पुरे प्रचुरतर द्विपद-चतुष्पदा-ऽपदहिरण्य-सुवर्ण-धन-धान्य-शङ्क-शिला-मुक्ता-प्रवाल- पद्मराग- वैडूर्य-चन्द्रकान्तेन्द्रनील-महानील-राजपट्टप्रभृतिप्रवरपदार्थ- सार्थपरिपूर्णसमृद्धिसमुपहसितश्रीकण्ठसखदर्पोद्रेको दीना-ऽनाथा-ऽन्ध-पङ्गुप्रमुखप्राणिप्रणाशिताशेष शोक: समजनि समुद्रदत्ताभिधानो निखिलवणिग्वर्गप्रधानो गुणगणगरिष्ठः श्रेष्ठी, तस्य चाश्रय इव लावण्यगुणानाम्, उदाहरणमिव सर्वश्रेयोवस्तूनाम्, महानिधानमिव पुण्यरत्नानाम्, भूषणमिव स्वकुलसन्तते:, पादप इव सौकुमार्यवनलतायाः, समभवत् सुमङ्गलाभिधाना सधर्मचारिणी, तस्यामसौ निबिडबद्धानुरागो जीवलोकोद्भवप्राज्यवैषयिकशर्मसागरोदरमध्यमग्नोऽनल्पं कालमतिवाहयाञ्चकार, प्रस्तावे च समजनिषत तयोर्विशदसमाचारसमाचरणपवित्राः पुत्रा: क्रमेण प्रियङ्कर-क्षेमङ्कर-धनदेव-सोमदेव-पूर्णभद्र-मणिभद्रनामान: षट्, ते च निसर्गत: एव गुरुजनविनयपरायणा: परमकल्याणप्रदानप्रवणपरिशुद्धत्रिवर्गबद्धानुरागा: अनुरागभरसमाकृष्यमाणकीर्तिकामिनीबाढोपगूढा: सकलसज्जनमन:संतोषकातुच्छसमुच्छलद्दया-दाक्षिण्यप्रायप्राज्यगुणालङ्कृतशरीरा: शरीरसौन्दर्योत्कर्षतिरस्कृतमकरकेतनलावण्यदर्पातिरेका: वणिग्जनोचितव्यवहारसारतया पितरमतिदूरमतिक्रान्तकुटुम्बचिन्ताभारमकार्षुः । __अन्यदा च धारिणी देवी अन्त:पुरान्त: नरपतौ पटुपटहप्रवादनप्रवृत्ते अनेककरणभङ्गसंसङ्गसुन्दरं राजहृदयानन्दातिरेकदायकं नृत्यविधिं व्यधात्, तत: संतोषभरतरलितमना: महीपति: प्रियायै वरं प्रायच्छत्, सा चोवाच यथा- देव ! अद्यापि तवान्तिक एव वरस्तिष्ठतु, प्रस्तावे याचिष्ये इति, एवं च गच्छति काले समाययौ अन्यदा कामुकलोकविलासोल्लाससाहाय्यकारी कौमुदीदिवसः, विज्ञप्तश्च देव्या वसुन्धराधिपतिः - देव ! क्रियतां वरेण प्रसादः यथाऽद्य कर्पूरपूरप्रतिभशशधरकरनिकरपरिपूरितनिखिलाशायां निशायामिमां नगरी गरीयसा स्वपरिवारेण शेषान्त:पुरेण च परिकरिता सती त्रिक१. प्रसाधिता' J. विना ।। २. निराकृति' J. ॥३.याचिष्यत इति L ।। ५४ For Private & Personal use only Page #128 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ५५ चतुष्कादिरमणीयप्रदेशसौन्दर्यावलोकनकुतूहलेनास्खलितप्रसरा परिभ्रमामीति, तदन्वेव राजा सर्वत्र नगरे पटहप्रदानपूर्वकं सकलपुरुषव्यक्तीनां रजनिनगरनिर्वासनाज्ञामुद्घोषयामास ततः प्रातः क्षणादारभ्य यथासंवाहं सर्वेष्वपि पुरुषेषु नगराद् बहिर्गन्तुं प्रवृत्तेषु समुचितसमये स्वयमेव महीपतिर्मन्त्रिप्रमुखनगरप्रधाननरपरिकरपरिकरितो नगराद् बहिरैशानदिग्भागवर्त्तिनि मनोरमोद्याने जगाम, ते च षडपि श्रेष्ठिसूनवो लेख्यककरणव्यग्रा 'ऐते व्रजाम एते व्रजाम:' इति निबिडनिबद्धाभिसन्धयोऽपि सन्ध्यासमयं यावदापण एव तस्थुः । इतश्चास्ताचलचूडामलञ्चकार सहस्रकरः, ते च त्वरापरिगता यावदायान्ति गोपुरसमीपे तावत् तज्जीविताशयेव सहोभयकपाटपुटसङ्घटनेन निरुद्धानि प्रतोलीद्वाराणि, तदनु चकितचकिता: केनाप्यलक्ष्यमाणास्ते प्रत्यावृत्य हट्टान्तर्गतगुप्तभूमीगृहैकदेशे निलिल्यिरे, धारिण्यपि रात्रौ कृतोदारशृङ्गाराऽन्तः पुरेण सह निर्गतनरे नगरे यथाभिप्रायमभिरेमे, संजाते च प्रातः समये, समुत्थिते कमलखण्डप्रबोधप्रदानप्रवणे किंशुककुसुमसमच्छायातुच्छोच्छलद्रागरञ्जितदिग्मण्डले जगदेकनेत्रे मित्रे, नगराभ्यन्तरमप्रविष्टैष्वेव पुरुषेषु महीपालो नगरारक्षकानादिदेश यथा- निभालयत नगरम् मा न कश्चिदस्मदाज्ञाभङ्गकारी मानवः समजनीति । सम्यग् गवेषयद्भिश्च तैः कृतान्तदूतैरिव प्रापिरे श्रेष्ठिनन्दनाः निवेदिताश्च तत्समयमेव राज्ञः, ततोऽसौ कुपितकृतान्तभीषणभृकुटिभङ्गसङ्गिललाटपट्टमाधाय तच्छ्रेष्ठिपुत्रवधाय तान् व्यापारयाञ्चकार, अत्रान्तरे समाकर्ण्याकाण्डे एव मुद्गराघातपातसदृशर्मेतं वृत्तान्तं श्रेष्ठी श्रान्त इव भ्रान्त इव पीडित इव करिमकरनिकरकरास्फालनसमुच्छलद्बहलजलकल्लोलाकुलितमहाजलनिधिमध्यसंभिन्नयानपात्रान्तर्लीयमानमानव इव किंकर्त्तव्यतामूढः क्षणं कामप्यवस्थां दारुणामन्वभूत्, तदनु निराकृत्य कातरनरविलसितम्, अपास्य स्त्रीजनोचितं शोकावेगम्, समालम्ब्य धीरनरोचितं धैर्यम्, अवगणय्य दीनभावम्, नगरप्रर्धा नान्यलोकसहायः प्रवररत्नभृतभाजनव्यग्रपाणिः सहसैव राज्ञो विज्ञापनायोपतस्थौ, विज्ञप्तवांश्च यथा- देव ! न कुतोऽपि चित्तदोषादमी मत्पुत्रा नगरादनिर्गमभाजो बभूवुः, किन्तु तथाविधलेख्यकव्यग्रतया निर्गन्तुमपारयतामादित्यास्तमयसमयागमे च प्रचलितानामप्यमीषां प्रतोलीद्वारपिधानवशेन निर्गमो नाभूत्, अतः क्षम्यतामेकोऽपराधः क्रियतां प्रियपुत्रजीवितव्यप्रदानेन प्रसाद, एवं च पुनः पुनः भण्यमानोऽपि राजा अवन्ध्यकोपमात्मानं मन्यमानो यदा न मोक्तुमुत्सहते तदा तत्कोपनिर्यापणायैकपुत्रोपेक्षणेन पञ्च मोचयितुमारब्धाः, यदा तानपि न मुञ्चति तदा द्वयोरुपेक्षणेनैव चत्वारः, एवं तदमोचनेऽपि त्रयो द्वौ यावच्छेषोपेक्षणेन एको ज्येष्ठ इति, ततः संनिहितामात्य-पुरोहिताद्यत्यन्ताभ्यर्थनेन निर्मूलकुलोच्छेदो महते पापायेति पर्यालोचेन च मनाग् मन्दीभूतकोपोद्रेको महीपतिर्ज्येष्ठं १. एते व्रजाम इति निबिड K. L. २. निलिल्युः KI निलियिरे L. लीं. Jसं.। निलिल्युरे J || ३. विष्टेषु पुरु Kसं । विष्ठेव पुरु Kमू । ४. मेनं K. L. 1५. अविगणय्य ६. प्रधान्य K. Jमू./ प्राधानान्य' L. लीं. ॥७. गमे चलिता K. ॥ तृतीयोऽध्यायः ५५ Page #129 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ५६ कंचे। अयमन्त्रार्थोपनयः - यथा तद्बसन्तपुरं नगरं तथा संसारः, यथा राजा तथा श्रावकः, यथा स श्रेष्ठी तथा गुरुः, यथा च षट् पुत्रास्तथाऽमी षट् जीवनिकायाः, यथा च तस्य पितुः शेषपुत्रोपेक्षणेनैकं पुत्रं मोचयतोऽपि न शेषपुत्रवधानुमतिः एवं गुरुर्निजपुत्रप्रायान् षडपि जीवनिकायांस्तैस्तैः प्रव्रज्योत्साहनोपायैर्गृहस्थतया तद्वधप्रवृत्तात् श्रावकात् मोचयति, यदा चासौ नाद्यापि तान् मोक्तुमुत्सहते तदा ज्येष्ठपुत्रप्रायं त्रसकायं शेषोपेक्षणेन गुरोर्न शेषकायवधानुमतिदोष इति ||१३|| विधिनाऽणुव्रतादिप्रदानमित्युक्तं प्रागतस्तमेव दर्शयति योग- वन्दन - निमित्त दिगाकारशुद्धिर्विधिः || १४ || १४७।। इति । इह शुद्धिशब्दः प्रत्येकमभिसंबध्यते, ततो योगशुद्धिर्वन्दनशुद्धिर्निमित्तशुद्धिर्दिक्शुद्धिराकारशुद्धिश्च विधिः अणुव्रतादिप्रतिपत्तौ भवति, तत्र योगाः काय-वाङ्-मनोव्यापारलक्षणा:, तेषां शुद्धिः सोपयोगात्वरगमन निरवद्यभाषण- शुभचिन्तनादिरूपा, वन्दनशुद्धिः अस्खलितामिलितप्रणिपातादिदण्डक - समुच्चारणा-संभ्रान्तकायोत्सर्गकरणलक्षणा, निमित्तशुद्धिः तत्कालोच्छलितशङ्ख- पणवादिनिनादश्रवण- पूर्णकुम्भ- भृङ्गार-च्छत्र-ध्वजचामराद्यवलोकन- शुभगन्धाघ्राणादिस्वभावा, दिक्शुद्धिः प्राच्युदीची- जिन-जिनचैत्याद्यधिष्ठिताशासमाश्रयणस्वरूपा, आकारशुद्धिस्तु राजाद्यभियोगादिप्रत्याख्यानापवादमुक्तीकरणात्मिकेति ||३४|| तथा — उचितोपचारश्च ।। १५ ।। १४८ ।। इति । देव-गुरु-साधर्मिक-स्वजन- दीना नाथादीनामुपचारार्हाणां यो यस्य योग्य उपचारो धूप- पुष्प-वस्त्र- विलेपना -ऽऽसनदानादिगौरवात्मकः, स च विधिरित्यनुवर्त्तत इति ॥ १५ ॥ अथाणुव्रतादीन्येव क्रमेण दर्शयन्नाह स्थूलप्राणातिपातादिभ्यो विरतिरणुव्रतानि पञ्च ॥ १६ ।। १४९।। इति । इह प्राणातिपातः प्रमत्तयोगात् प्राणिव्यपरोपणरूपः, स च स्थूलः सूक्ष्मश्च, तत्र सूक्ष्मः पृथिव्यादिविषयः, स्थूलश्च द्वीन्द्रियादित्रसगोचरः, स्थूलश्चासौ प्राणातिपातश्चेति स्थूलप्राणातिपातः, आदिशब्दात् स्थूलमृषावादा ऽदत्तादाना ऽब्रह्म-परिग्रहाः परिगृह्यन्ते, ते च प्रायः प्रतीतरूपा एव, ततस्तेभ्यः १.. यथा श्रेष्ठी L. लीं. ॥ २.३।८।। ३ मुक्तीकारणा J ॥ तृतीयोऽध्यायः ५६ Page #130 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ५७ स्थूलप्राणातिपातादिभ्यः पञ्चभ्यो महापातकेभ्यो विरति: विरमणम्, किमित्याह- साधुव्रतेभ्यः सकाशात् अणूनि लघूनि व्रतानि नियमरूपाणि अणुव्रतानि, कियन्तीत्याह- पञ्चेति पञ्चसंख्यानि पञ्चाणुव्रतानीति, बहुवचननिर्देशेऽपि यद् विरतिरित्येकवचननिर्देशः स सर्वत्र विरतिसामान्यापेक्षयेति ॥७॥ तथा दिग्व्रत-भोगोपभोगमाना - ऽनर्थदण्डविरतयस्त्रीणि गुणव्रतानि ||१७|| १५० ।। इति । दिशो ह्यनेकप्रकाराः शास्त्रे वर्णिता:, तत्र सूर्योपलक्षिता पूर्वा, शेषाश्च पूर्वदक्षिणादिका: सप्त, तथा ऊर्ध्वमधश्च द्वे, एवं दशसु दिक्षु विषये तृतीयोऽध्यायः गमनपरिमाणकरणलक्षणं व्रतं नियमो दिग्व्रतम्, भुज्यते सकृदेवासेव्यते यदशनादि तद्भोगः, पुनः पुनर्भुज्यते वसन - विलया दि यत् तदुपभोगः, त भोगश्चोपभोगश्च भोगोपभोगौ तयोर्मानं परिमाणं भोगोपभोगमानम्, अर्थः प्रयोजनं धर्म - स्वजनेन्द्रियगतशुद्धोपकारस्वरूपम्, तस्मै अथार्य दण्डः सावद्यानुष्ठानरूपः, तत्प्रतिषेधादनर्थदण्डः, स च चतुर्द्धा — अपध्यानाचरित प्रमादाचरित - हिंम्रप्रदान- पापकर्मोपदेशभेदात्, तस्य विरतिरनर्थदण्डविरतिः, ततः दिव्रतं च भोगोपभोगमानं चानर्थदण्डविरतिश्चेति समासः, किमित्याह- त्रीणि त्रिसंख्यानि गुणव्रतानि गुणाय उपकाराय व्रतानि भवन्ति, गुणव्रतप्रतिपत्तिमन्तरेणाणुव्रतानां तथाविधशुद्धयभावादिति ॥१७॥ तथा सामायिक- देशावकाश-पोषधोपवासा - ऽतिथिसंविभागश्चत्वारि शिक्षापदानि ।। १८ ।। १५१ ।। इति ॥ समानां मोक्षसाधनं प्रति सदृशसामर्थ्यानां सम्यग्दर्शन - ज्ञान चारित्राणामायो लाभः समस्य वा रागद्वेषान्तरालवर्त्तितया मध्यस्थस्य सतः आय: सम्यग्दर्शनादिलक्षणः समाय:, साम्नो वा सर्वजीवमैत्रीभावलक्षणस्य आय: सामायः, सर्वत्र स्वार्थिकेकण्प्रत्ययोपादानात् सामायिकं सावद्ययोगपरिहार- निरवद्ययोगानुष्ठानरूपो जीवपरिणामः । देशे विभागे प्राक्प्रतिपन्नदिव्रतस्य योजनशतादिपरिमाणरूपस्य अवकाशो गोचरो यस्य प्रतिदिनं प्रत्याख्येयतया तत् तथा, पोषं धत्ते पोषधः अष्टमी - चतुर्दश्यादिः पर्वदिवसः, उपेति सह अपवृत्तदोषस्य सतो गुणैराहारपरिहारादिरूपैर्वास: उपवासः, यथोक्तम् अवृत्तस्य दोषेभ्यः सम्यग्वासो गुणैः सह । उपवासः स विज्ञेयो न शरीरविशोषणम् ||१०७॥ [ब्रह्मप्रकरणे २४१] इति | १. वनितादि इत्यर्थः ।। २. ततो नास्ति J.K. ॥। ३. अपावृ Kमू. । उपावृL. ॥ दृश्यतामग्रेतनं टिप्पणम् ॥। ४. उपा ंL मुद्रिते आचार्यश्रीहरिभद्रसूरिविरचिते 'ब्रह्मसिद्धान्तसमुच्चय' इति कल्पिताभिधे ब्रह्मप्रकरणे 'उपावृत्तस्य' इति पाठ इति ध्येयम् ॥ ५७ Page #131 -------------------------------------------------------------------------- ________________ वृत्त धर्मबिन्दौ ५८ ततः पोषधेषूपवास: पोषधोपवास: । अतिथयो वीतरागधर्मस्थाः साधवः साध्व्यः श्रावकाः श्राविकाश्च तेषां न्यायागतकल्पनीयादिविशेषणानामन्नपानादीनां संगतवृत्त्या विभजनं वितरणं अतिथिसंविभागः, तथा च उमास्वातिवाचकविरचितश्रावकप्रज्ञप्तिसूत्रं यथा - अतिथिसंविभागो नाम अतिथयः साधवः साध्व्यः श्रावकाः श्राविकाश्च, एतेषु गृहमुपागतेषु भक्त्याऽभ्युत्थाना-ऽऽसनदान- पादप्रमार्जननमस्कारादिभिरर्चयित्वा यथाविभवशक्ति अन्न-पान-वस्त्रौषधा ऽऽलयादिप्रदानेन संविभागः कार्यः [ ] इति, ततः सामायिकं च देशावकाशं च पोषधोपवासश्चातिथिसंविभागश्चेति समासः, चत्वारीति चतु:संख्यानि, किमित्याह - शिक्षापदानि, शिक्षा साधुधर्माभ्यासः, तस्य पदानि स्थानानि भवन्ति ॥९॥ ततश्च एतदारोपणं दानं यथाऽर्ह, साकल्य-वैकल्याभ्याम् ।।१९।।१५२।। इति । इह तेषामणुव्रतादीनां प्रागुक्तलक्षणे धर्मार्ह प्राणिनि यदारोपणं उक्तविधिनैव निक्षेपणम्, तत् किमित्याह- दानं प्रागुपन्यस्तमभिधीयते, कथमित्याहयथार्हं यथायोग्यम्, काभ्यामित्याह- साकल्य-वैकल्याभ्याम्, साकल्येन समस्ताणुव्रत - गुणव्रत - शिक्षापदाध्यारोपलक्षणेन वैकल्येन वा अणुव्रतादीनामन्यतमारोपणेनेति ॥ १९ ॥ एवं सम्यक्त्वमूलकेष्वणुव्रतादिषु समारोपितेषु यत् करणीयं तदाह गृहीतेष्वनतिचारपालनम् ||२०|| १५३।। इति । गृहीतेषु प्रतिपन्नेषु सम्यग्दर्शनादिषु गुणेषु, किमित्याह- निरतिचारपालनमिति, अतिचारो विराधना देशभव इत्येकोऽर्थः, अविद्यमानोऽतिचारो येषु तानि अनतिचाराणि तेषाम् अनुपालनं धरणं कार्यम्, अतिचारदोषोपघातेन हि कुवातोपहतसस्यानामिव स्वफलप्रसाधनं प्रत्यसमर्थत्वादमीषामिति ||२०|| अनतिचारपालनमित्युक्तम्, अथातिचारानेवाह शङ्का - काङ्क्षा - विचिकित्सा ऽन्यदृष्टिप्रशंसा - संस्तवाः सम्यग्दृष्टेरतीचाराः ।। २१ ।। १५४ ।। इति । इह शङ्का काङ्क्षा विचिकित्सा च ज्ञानाद्याचारकथनमिति सूत्रव्याख्योक्तलक्षणा एव, अन्यदृष्टीनां सर्वज्ञप्रणीतदर्शनव्यतिरिक्तानां शाक्य-कपिल - कणादा-ऽक्षपादादिप्रणीतमतवर्त्तिनां पाषण्डिनां प्रशंसा-संस्तवौ अन्यदृष्टिप्रशंसा-संस्तवौ, तत्र 'पुण्यभाज एते' 'सुलब्धमेषां जन्म' १ दृश्यताम् २।११।। तृतीयोऽध्यायः ५८ Page #132 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः सवृत्तिके | 'दयालव एते' इत्यादिका प्रशंसा, संस्तवचेह संवासजनित: परिचय: वसन-भोजनदाना-ऽऽलापादिलक्षणः परिगृह्यते, न स्तवरूपः, तथा च लोके गर्मबिन्दी | प्रतीत एव संपूर्व: स्तौति: परिचये, असंस्तुतेषु प्रसभं भयेषु[ ] इत्यादाविवेति, ततः शङ्का च काङ्क्षा विचिकित्सा च अन्यदृष्टिप्रशंसा-संस्तवौ चेति समास:, किमित्याह- सम्यग्दृष्टेः सम्यग्दर्शनस्य अतीचारा विराधनाप्रकारा: संपद्यन्ते, शुद्धतत्त्वश्रद्धानबाधाविधायित्वादिति ॥२१|| तथा व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥२२॥१५५।। इति । व्रतेषु अणुव्रतेषु शीलेषु च गुणव्रत-शिक्षापदलक्षणेषु पञ्च पञ्च यथाक्रमं यथापरिपाटि अतीचारा भवन्तीति सर्वत्रानुवर्तते इति ॥२२॥ तत्र प्रथमाणुव्रते - बन्ध-वध-च्छविच्छेदा-ऽतिभारारोपणा-ऽन्नपाननिरोधाः ॥२॥१५६।। इति ।। स्थूलप्राणातिपातविरतिलक्षणस्याणुव्रतस्य बन्धो वध: छविच्छेदोऽतिभारारोपणमन्नपाननिरोधश्चेत्यतीचाराः, तत्र बन्धो रज्जुदामकादिना संयमनम्, वध: कशादिभिर्हननम्, छवि: त्वक्, तद्योगाच्छरीरमपि छवि:, तस्य छेदः असिपुत्रिकादिभिः पाटनम्, तथाऽतीव भारोऽतीभारः प्रभूतस्य पूगफलादेर्गवादिपृष्ठादावारोपणम्, तथा अन्न-पानयोः भोजनोदकयोनिरोधः व्यवच्छेदः अन्नपाननिरोधः, एते च क्रोधलोभादिकषायमलकलङ्कितान्त:करणस्य प्राणिप्राणप्रहाणनिरपेक्षस्य सतो जन्तोरतिचारा भवन्ति, सापेक्षस्य तु बन्धादिकरणेऽपि सापेक्षत्वान्नातिचारत्वमेषामिति । अत्र चायमा वश्यकचूाधुक्तो विधिः - बन्धो द्विपदानां चतुष्पदानां वा स्यात्, सोऽप्यायानर्थाय वा, तत्रानय तावन्नासौ विधातुं युज्यते, अर्थाय पुनरसौ द्विविध: स्यात्, सापेक्षो निरपेक्षश्च, तत्र निरपेक्षो नाम यन्निश्चलमत्यर्थं बध्यते, सापेक्ष: पुनर्यद् दामग्रन्थिना यश्च बद्धः सन् शक्यते प्रदीपनकादिषु विमोचयितुं वा छेत्तुं वा, एवं तावच्चतुष्पदानां बन्धः । द्विपदानां पुनरेवम् – दासो वा दासी वा चौरो वा पाठा दिप्रमत्तपुत्रो वा यदि बध्यते तदा सविक्रमेणैव बन्धनीयो रक्षणीयश्च तथा यथाऽग्निभयादिषु न विनश्यति । तथा ते किल द्विपद-चतुष्पदाः श्रावकेण संग्रहीतव्या: ये अबद्धा एवासत इति ११ वधोऽपि तथैव, नवरं निरपेक्षवधो निर्दयताडना, सापेक्षवधः पुनरेवम् - आदित एव भीतपर्षदा श्रावकेण भवितव्यम्, यदि पुनर्न करोति कोऽपि विनयं तदा तं मर्माणि मुक्त्वा लतया दवरकेण वा सकृद् द्विर्वा ताडयेदिति २ । छविच्छेदोऽपि तथैव, नवरं निरपेक्षो हस्त-पाद-कर्ण-नासिका १. प्रमत्तः पुत्रो Lसं.ली.॥ For Private Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः सवृत्तिके | यन्निर्दयं छिनत्ति, सापेक्ष: पुनर्यद् गण्डं वाऽरुर्वा छिन्द्याद्वा दहेद्वेति ३ । तथाऽतिभारो नारोपयितव्यः, पूर्वमेव हि या च द्विपदादिवाहनेन जीविका धर्मबिन्दौ सा श्राद्धेन मोक्तव्या, अथान्याऽसौ न भवेत् तदा द्विपदो यं भारं स्वयमुत्क्षिपत्यवतारयति च तं वाह्यते, चतुष्पदस्य तु यथोचितभारादसौ किञ्चिदून: क्रियते, हल-शकटादिषु पुनरुचितवेलायामसौ मुच्यत इति ४ । तथा भक्त-पानव्यवच्छेदो न कस्यापि कर्त्तव्यः, तीक्ष्णबुभुक्षो ह्यन्यथा म्रियते, ६० सोऽप्यर्थानर्थादिभेदो बन्धवत् द्रष्टव्यः, नवरं सापेक्षो रोगचिकित्सार्थं स्यात्, अपराधकारिणि च वाचैव वदेत् ‘अद्य ते न दास्यते भोजनादि', शान्तिनिमित्तं वोपवासं कारयेत् ५ । किं बहुना?, यथा मूलगुणस्य प्राणातिपातविरमणस्यातिचारो न भवति तथा सर्वत्र यतनया यतितव्यमिति । ननु प्राणातिपात एव वतिना प्रत्याख्यातः, ततो बन्धादिकरणेऽपि न दोषो, विरतेरखण्डितत्वात् । अथ बन्धादयोऽपि प्रत्याख्यातास्तदा तत्करणे व्रतभङ्ग एव, विरतिखण्डनात् । किञ्च, बन्धादीनां प्रत्याख्येयत्वे विवक्षितव्रतेयत्ता विशीर्येत, प्रतिव्रतं पञ्चानामतिचाखतानामाधिक्यादित्येवं न बन्धादीनामतिचारतेति, अत्रोच्यते, सत्यम्, प्राणातिपात एव प्रत्याख्यातो न बन्धादयः, केवलं तत्प्रत्याख्यानेऽर्थतस्तेऽपि प्रत्याख्याता इव द्रष्टव्याः, तदुपायत्वात् तेषाम्, न च बन्धादिकरणेऽपि व्रतभङ्गः, किं त्वतिचार एव, कथम् ?, इह द्विविधं व्रतम्- अन्तर्वृत्त्या बहिर्वृत्त्या च, तत्र मारयामीति विकल्पाभावेन यदा कोपाद्यावेशात् परप्राणप्रहाणमविगणयन् बन्धादौ प्रवर्तते न च प्राणघातो भवति तदा दयावर्जिततया विरत्यनपेक्षप्रवृत्तित्वेन अन्तर्वृत्त्या व्रतस्य भङ्गः, प्राणिघाताभावाच्च बहिर्वृत्त्या पालनमिति देशस्य भञ्जनात् देशस्यैव च पालनादतिचारव्यपदेश: प्रवर्तते, तदुक्तम् न मारयामीति कृतव्रतस्य विनैव मृत्युं क इहातिचार: ?। निगद्यते यः कुपितो वधादीन् करोत्यसौ स्यान्नियमेऽनपेक्षः ॥१०॥ मृत्योरभावान्नियमोऽस्ति तस्य कोपाद् दयाहीनतया तु भङ्गः । देशस्य भङ्गानुपालनाच्च पूज्या अतीचारमुदाहरन्ति ॥१०९॥ [ ] इति । यच्चोक्तं 'व्रतेयत्ता विशीर्यते' इति, तदयुक्तम्, विशुद्धाहिंसादिविरतिसद्भावे हि बन्धादीनामभाव एवेति, तदेवं बन्धादयोऽतिचारा एवेति, बन्धादिग्रहणस्य चोपलक्षणत्वान्मन्त्र-तन्त्रप्रयोगादयोऽन्येऽप्येवमत्रातिचारतया दृश्या इति ॥२३॥ अथ द्वितीयस्य मिथ्योपदेश- रहस्याभ्याख्यान-कूटलेखक्रिया-न्यासापहार-स्वदारमन्त्रभेदाः ॥२४॥१५७॥ इति। मिथ्योपदेशश्च रहस्याभ्याख्यानं च कूटलेखक्रिया च न्यासापहारश्च स्वदारमन्त्रभेदश्चेति समास: । तत्र मिथ्योपदेशो नाम अलीकवादविषय १.भारो वा नारोप J.।। २.यदुक्तम् K.।। For Private & Personal use only Page #134 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ६१ उपदेश: - 'इदमेवं चैवं च ब्रूहि' इत्यादिकमसत्याभिधानशिक्षणम् १। रहस्याभ्याख्यानं रहः एकान्तस्तत्र भवं रहस्यं रहोनिमित्तं तच्च तदभ्याख्यानं चेति समासः, एतदुक्तं भवति - रहसि मन्त्रयमाणानवलोक्याभिधत्ते 'एते हि इदं चेदं च राजादिविरुद्धं मन्त्रयन्ते' इति २। कूटलेखस्य असद्भूतार्थसूचकाक्षरलेखनस्य करणं कूटलेखक्रिया ३। न्यासापहार इति, न्यासः परगृहे रूपकादेर्निक्षेपः, तस्य अपहार: अपलापः ४| स्वदारमन्त्रभेद इति, स्वदाराणाम् उपलक्षणत्वान्मित्रादीनां च मन्त्रस्य गुप्तभाषितस्य भेदो बहिः प्रकाशनम् इति ५। अत्र च मिथ्योपदेशो यद्यपि 'मृषा न वादयामि' इत्यत्र, 'न वदामि न वादयामि' इत्यत्र वा व्रते भङ्ग एव, 'न वदामि' इति व्रतान्तरे तु न किञ्चन, तथापि सहसाकारा - ऽनाभोगाभ्यामतिक्रम-व्यतिक्रमा - ऽतिचारैर्वा तृतीयोऽध्यायः मृषावादे परप्रवर्त्तनव्रतस्यातिचारोऽयम्, अथवा व्रतसंरक्षणबुद्धया परवृत्तान्तकथनद्वारेण मृषोपदेशं यच्छतोऽतिचारोऽयम्, व्रतसव्यपेक्षत्वान्मृषावादे परप्रवर्त्तनाच्च भग्नाभग्नरूपत्वाद् व्रतस्येति । ननु रहस्याभ्याख्यानमसद्दोषाभिधानरूपत्वेन प्रत्याख्यातत्वाद् भङ्ग एव, न त्वतिचार इति, सत्यम्, किन्तु यदा परोपघातकमनाभोगादिनाऽभिधत्ते तदा संक्लेशाभावेन व्रतानपेक्षत्वाभावान्न व्रतस्य भङ्गः, परोपघातहेतुत्वाच्च भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः, यदा पुनस्तीव्रसंक्लेशादभ्याख्याति तदा भङ्गो व्रतनिरपेक्षत्वात्, आह च संहसाभक्खाणाई जाणतो जड़ करेइ तो भंगो। जइ पुणऽणाभोगाईहिंतो तो होइ अइयारो ॥११०॥ [ ] कूटलेखकरणं तु यद्यपि 'कायेन मृषावादं न करोमि' इत्यस्य 'न करोमि न कारयामि' इत्यस्य वा व्रतस्य भङ्ग एव, व्रतान्तरे तु न किञ्चन, तथापि सहसाकारादिनाऽतिक्रमादिना वाऽतिचारः, अथवा मृषावाद इति मृषाभणनं मया प्रत्याख्यातमिदं पुनर्लेखनमिति भावनया मुग्धबुद्धेर्व्रतसव्यपेक्षस्यातिचार इति । न्यासापहारे पुनरदत्तादानं साक्षादेव भवति, मृषावादव्रतातिचारत्वं चास्य न त्वदीयं मम समीपे किञ्चिदपि इत्यनाभोगादिनाऽपह्नुवानस्य स्यादिति । स्वदारमन्त्रभेदः पुनरनुवादरूपत्वेन सत्यत्वात् यद्यपि नातिचारो घटते तथापि मन्त्रितार्थप्रकाशनजनितलज्जादितः स्वदारादेर्मरणादिसंभवेन ६१ १. सहसाभ्याख्यानादि जानन् यदि करोति ततो भङ्गः । यदि पुनरनाभोगादिभिः ततो भवत्यतिचार: ।। २. मृषाभषणं Jमू.। मृषाभाषणं Jसं. Page #135 -------------------------------------------------------------------------- ________________ सवृत्तिके | परमार्थतस्तस्यासत्यत्वात् कथञ्चिद् भङ्गरूपत्वादतिचार एवेति ॥२४॥ अथ तृतीयस्यधर्मबिन्दौ स्तेनप्रयोग-तदाहृतादान-विरुद्धराज्यातिक्रम-हीनाधिकमानोन्मान-प्रतिरूपकव्यवहाराः।।२५।।१५८।।इति। स्तेनप्रयोगश्च तदाहृतादानं च विरुद्धराज्यातिक्रमश्च हीनाधिकमानोन्मानानि च प्रतिरूपकव्यवहारश्चेति समासः । तत्र स्तेना: चौरास्तेषां प्रयोगो व्यापारणं हरत यूयम्' इत्यनुज्ञाप्रदानम् १। तथा तैराहृतस्य कुङ्कुमादिद्रव्यस्याऽऽदानं संग्रह: २। विरुद्धः स्वकीयस्य राज्ञः प्रतिपन्थी, तस्य राज्यं कटकं देशो वा, तत्रातिक्रम: स्वराजभूमिसीमातिलङ्घनेन क्रमणं प्रवेश: विरुद्धराज्यातिक्रम: ३। हीने स्वभावापेक्षाया न्यूने अधिके वा मानोन्माने कुडवा दितुलारूपे भवतो हीनाधिकमानोन्माने ४॥ शुद्धेन व्रीह्यादिना घृतादिना वा प्रतिरूपकं सदृशं पलज्यादि वसादि वा द्रव्यं तेन व्यवहारो विक्रयरूप: स प्रतिरूपकव्यवहार इति ५। इह स्तेनप्रयोगो यद्यपि 'चौर्यं न करोमि न कारयामि' इत्येवंप्रतिपन्नव्रतस्य भङ्ग एव तथापि 'किमधुना यूयं निर्व्यापारास्तिष्ठय? यदि वो भक्तकादि नास्ति तदाऽहं ददामि, भवदानीतमोषस्य च यदि विक्रायको न विद्यते तदाऽहं विक्रेष्यामि' इत्येवंविधवचनैश्चौरान् व्यापारयत: स्वकल्पनया तद्व्यापारणं परिहरतो व्रतसापेक्षस्यासावतीचार:१ । तथा स्तेनाहृतं काणकक्रयेण लोभदोषात् प्रच्छन्नं गृह्णश्चौरो भवति, यदाह चौरश्चौरापको मन्त्री भेदज्ञ: काणकक्रयी। अन्नदः स्थानदश्चैव चौर: सप्तविधः स्मृतः ॥१११॥ [ ] ___ततश्चौर्यकरणाद् व्रतभङ्गः, 'वाणिज्यमेव मया विधीयते, न चौरिका' इत्यध्यवसायेन च व्रतानपेक्षत्वाभावाद् न भङ्ग इति भङ्गाभगरूपोऽतिचार: २। विरुद्धराज्यातिक्रमस्तु यद्यपि स्वस्वामिनाऽननुज्ञातस्य परकटकादिप्रवेशस्य सामी-जीवादत्तं तित्थयरेणं तहेव य गुरूहिं [नवपदप्रक० ३८] इत्यदत्तादानलक्षणयोगेन विरुद्धराज्यातिक्रमकारिणां च चौर्यदण्डयोगेनादत्तादानरूपत्वाद् भङ्ग एव तथापि विरुद्धराज्यातिक्रमं कुर्वता 'मया वाणिज्यमेव कृतम् न चौर्यम्' इति भावनया व्रतसापेक्षत्वात् लोके च चौरोऽयमिति व्यपदेशाभावादतिचारोऽयमिति ३॥ तथा हीनाधिकमानोन्मानव्यवहार: प्रतिरूपकव्यवहारश्च परव्यंसनेन परधनग्रहणरूपत्वाद् भङ्ग एव, केवलं क्षत्रखननादिकमेव चौर्यम्, कूटतुलादिव्यवहार-तत्प्रतिरूपव्यवहारौ तु वणिक्कलैव' इति स्वकीयकल्पनया व्रतरक्षणोद्यततयाऽतिचार इति ४-५। अथवा स्तेनप्रयोगादय: पञ्चाप्यमी व्यक्तचौर्यरूपा एव, केवलं सहसाकारादिना अतिक्रम१:वादिरूपे Jमू० । 'वादितुलादिरूपे Jसं० ॥ २:रूपेण भवतो K.॥ ३ पुलंज्यादि K.॥ ४ काणक्रयेण J. विना ।। ५: मिनोऽननु K.J.॥ ६.स्वामि-जीवादत्तं तीर्थकरेण तथैव च गुरुभिः॥ For Private & Personal use only Page #136 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ६३ व्यतिक्रमादिना वा प्रकारेण विधीयमाना अतीचारतया व्यपदिश्यन्ते इति । न चैते राजसेवकादीनां न संभवन्ति, तथाहि - आद्ययोः स्पष्ट एव तेषां संभवः, विरुद्धराज्यातिक्रमस्तु यदा सामन्तादिः स्वस्वामिनो वृत्तिमुपजीवति तद्विरुद्धस्य च सहायीभवति तदा तस्यातिचारो भवति, कूटतुलादयस्तु यदा भाण्डागारद्रव्याणां विनिमयं कारयति तदा राज्ञोऽप्यतिचाराः स्युरिति ॥२५॥ अथ चतुर्थाणुव्रतस्य स्वदारसंतोषलक्षणस्य परदारपरिहाररूपस्य चातीचारा: परवीवाहकरणेत्वरपरिगृहीता ऽपरिगृहीतागमना - ऽनङ्गक्रीडा - तीव्रकामाभिलाषाः ।।२६।।१५९।। इति । इत्वरपरिगृहीता चापरिगृहीता च इत्वरपरिगृहीतापरिगृहीते, तयोर्गमने इत्वरपरिगृहीता - ऽपरिगृहीतागमने, ततः परवीवाहकरणं च इत्वरपरिगृहीता-ऽपरिगृहीतागमने चानङ्गक्रीडा च तीव्रकामाभिलाषश्चेति समासः, इह परेषां स्वापत्यव्यतिरिक्तानां जनानां वीवाहकरणं कन्याफललिप्सया स्नेहसंबन्धादिना वा परिणयनविधानं परवीवाहकरणम्, इह च स्वापत्येष्वपि संख्याभिग्रहो न्याय्य:, तथा इत्वरी अयनशीला भाटीप्रदानेन स्तोककालं परिगृहीता इत्वरपरिगृहीता वेश्या, तथा अपरिगृहीता वेश्यैव गृहीतान्यसत्कभाटिः कुलाङ्गना च अनाथेति, तयोर्गमनम् आसेवनम् इत्वरपरिगृहीता - ऽपरिगृहीतागमनम्, तथा अङ्गं देहावयवोऽपि मैथुनापेक्षया योनिर्मेहनं च तद्व्यतिरिक्तानि अनङ्गानि कुच - कक्षोरु - वदनादीनि, तेषु क्रीडा रमणम् अनङ्गक्रीडा, अथवा अनङ्गः कामः, तस्य तेन वा क्रीडा अनमक्रीडा स्वलिङ्गेन निष्पन्नप्रयोजनस्याहार्यैश्चर्मादिघटितप्रजननैर्योषिदवाच्यदेशासेवनमित्यर्थः, तथा कामे कामोदयजन्ये मैथुने अथवा 'सूचनात् सूत्रम्' इति न्यायात् कामेषु काम भोगेषु तत्र कामौ शब्द-रूपे, भोगा गन्ध-रस-स्पर्शाः, तेषु तीव्राभिलाषः अत्यन्ततदध्यवसायित्वं यतो वाजीकरणादिनाऽनवरतसुरतसुखार्थं मदनमुद्दीपयतीति एतान् समाचरन्नतिचरति चतुर्थाणुव्रतमिति । इह च द्वितीय तृतीयातिचारौ स्वदारसंतोषिण एव नेतरस्य शेषास्तु द्वयोरपीति, एतदेव च सूत्रानुपाति, यदाहसंदारसंतोसस्स इमे पंच अइयारा [ उपासक० ] इत्यादि । भावना चेयमत्र – भाटीप्रदानेनेत्वरकालस्वीकारेण स्वकलत्रीकृत्य वेश्यां भुञ्जानस्य स्वकीयकल्पनया स्वदारत्वेन व्रतसापेक्षचित्तत्वान्न भङ्गः अल्पकालपरिग्रहाच्च वस्तुतोऽस्वकलत्रत्वाद्भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः, अपरिगृहीतागमनं त्वनाभोगादिनाऽतिक्रमादिना वाऽतीचारः । परदारवर्जिनो नैतावतीचारी, इत्वरकालपरिगृहीता - ऽपरिगृहीतयोर्वेश्यात्वेनानाथकुलाङ्गनायास्त्वनाथ१. 'राज- राजसेवकादीनाम्' इति पञ्चाशकवृत्त्यादौ पाठः ।। २. स्वदारसन्तोषस्य इमे पञ्च अतिचाराः । "सदारसंतोसस्स इमे पंच अइयारा जाणियव्वा न समायरियन्वा" इति उपासकदशाङ्गसूत्रे || • तृतीयोऽध्यायः ६३ Page #137 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः सवृत्तिके | तयैवापरदारत्वादिति ।। धर्मबिन्दौ __ अपरे त्वाहुः- इत्वरपरिगृहीतागमनं स्वदारसंतोषवतोऽतिचारः, अपरिगृहीतागमनं तु परदारवर्जिनः, तत्र प्रथमभावना पूर्ववत्, द्वितीयभावना त्वेवम्अपरिगृहीता नाम वेश्या, तां यदा गृहीतान्यसत्कभाटिकामभिगच्छति तदा परदारगमनजन्यदोषसंभवात् कथञ्चित् परदारत्वाच्च भङ्गो वेश्यात्वाच्चाभङ्गो भङ्गाभग इत्यतिचारः। अन्ये पुनरन्यथा प्राहुः - परदारवज्जिणो पंच होन्ति तिन्नि उ सदारसंतुढे । इत्थीए तिन्नि पंच व भंगविर्गप्पेहिं नायव्वं ॥११॥ [सम्बोधप्रकरणे ७४१] इह भावना-परेण इत्वरकालं या परिगृहीता वेश्या तद्गमनमतिचारः परदारवर्जिनः, कथञ्चित् तस्याः परदारत्वात्, तथा अपरिगृहीतायाः अनाथकुलाङ्गनाया एव यद् गमनं तदपि तस्यैवातिचारः, लोके परदारत्वेन तस्या रूढत्वात्, तत्कामुककल्पनया च परस्य भत्रदिरभावेनापरदारत्वात् । शेषास्तूभयोरपि स्युः, तथाहि- स्वदारसंतोषिण: स्वकलत्रेऽपि तदितरस्य तु वेश्या-स्वकलत्रयोरपि यदनगरतं तत् साक्षादप्रत्याख्यातमपि न विधेयम्, यतोऽसावत्यन्तपापभीरुतया ब्रह्मचर्य चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तद्विधातुं न शक्नोति तदा यापनामात्रार्थं स्वदारसंतोषादि प्रतिपद्यते, मैथुनमात्रेणैव च यापनाया: संभवादनगरतमर्थतः प्रत्याख्यातमेव, एवं परविवाह-तीव्रकामाभिलाषावपीति, अत: कथञ्चित् प्रत्याख्यातेषु प्रवृत्तेरतीचारता तेषाम् । अन्ये त्वनङ्गक्रीडामेवं भावयन्ति- स हि निधुवनमेव व्रतविषय इति स्वकीयकल्पनया तत् परिहरन् स्वदारसंतोषी वेश्यादौ परदारवर्जकस्तु परदारेष्वालिङ्गनादिरूपामनङ्गक्रीडां कुर्वन् कथञ्चिदेवातिचरति व्रतं व्रतसापेक्षत्वादिति । तथा स्वदारसंतोषवता स्वकलत्राद् इतरेण च स्वकलत्र-वेश्याभ्यामन्यत्र मनो-वाक्-कार्यमैथुनं न कार्यं न च कारणीयमित्येवं यदा प्रतिपन्नं व्रतं भवति तदा परविवाहकरणत: तत्कारणमर्थतोऽनुष्ठितं भवति, तव्रती च मन्यते 'विवाह एवायं मया विधीयते, न मैथुनम्' इति ततो व्रतसापेक्षत्वादतिचार इति । ननु परविवाहकरणे कन्याफललिप्सा कारणमुक्तं तत्र किं सम्यग्दृष्टिरसौ व्रती मिथ्यादृष्टिा ?, यदि सम्यग्दृष्टिस्तदा तस्य न सा संभवति, सम्यग्दृष्टित्वादेव, अथ मिथ्यादृष्टिस्तदा मिथ्यादृष्टेरणुव्रतानि न भवन्त्येवेति कथंसा परविवाहकरणलक्षणातिचारकारणमिति, सत्यम्, केवलमव्युत्पन्नावस्थायां १.परदारवर्जिनः पञ्च भवन्ति त्रयस्तु स्वदारसन्तुष्टे । स्त्रिया: त्रयः पञ्च वा भाविकल्पैः ज्ञातव्यम् ॥ २.प्पेहिं अइयारा ॥ इति नवपदप्रकरणे ५४ तमगाथायां पाठः, अयमेव च योगशास्त्रवृत्तावपि उद्धृतः २९३, पृ०५३३ ।। For Private & Personal use only Page #138 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ६५ साऽपि संभवति, किं च यथाभद्रकस्य मिथ्यादृशोऽपि सन्मार्गप्रवेशनायाभिग्रहमात्रं ददत्यपि गीतार्थाः, यथा आर्यसुहस्ती रङ्कस्य सर्वविरतिं दत्तवान् । इदं च परविवाहवर्जनं स्वापत्यव्यतिरिक्तेष्वेव न्याय्यम्, अन्यथाऽपरिणीता कन्या स्वच्छन्दचारिणी स्यात्, ततः शासनोपघातः स्याद्, विहितविवाहा तु कृतव्रतबन्धत्वेन न तथा स्यादिति, यच्चोक्तं 'स्वापत्येष्वपि संख्याभिग्रहो न्याय्यः' तच्चिन्तकान्तरसद्भावे सुतसङ्ख्यापूर्वौ वाऽपत्यान्तरोत्पत्तिपरिहारोपायत इति । अपरे त्वाहुः- परः अन्यो यो विवाहः, आत्मन एव विशिष्टसंतोषाभावात् योषिदन्तराणि प्रति विवाहान्तरकरणं तत् परविवाहकरणम्, अयं तृतीयोऽध्यायः च स्वदारसंतोषिण इति । स्त्रियास्तु स्वपुरुषसंतोष- परपुरुषवर्जनयोर्न भेदः, स्वपुरुषव्यतिरेकेणान्येषां सर्वेषां परपुरुषत्वात्, ततः परविवाहकरणा-ऽनङ्गक्रीडा-तीव्रकामाभिलाषाः स्वदारसंतोषिण इव स्वपुरुषविषये स्युः । द्वितीयस्तु यदा स्वकीयपतिः सपत्न्या वारकदिने परिगृहीतो भवति तदा सपत्नीवारकमतिक्रम्य तं परिभुञ्जानाया अतिचारः । तृतीयस्त्वतिक्रमादिना परपुरुषमभिसरन्त्याः समवसेयः, ब्रह्मचारिणस्त्वतिक्रमादिनाऽतिचार इति ||२६|| अथ पञ्चमाणुव्रतस्य क्षेत्रवास्तु - हिरण्यसुवर्ण - धनधान्य- दासीदास- कुप्यप्रमाणातिक्रमाः ।। २७।। १६०॥ इति ॥ क्षेत्र - वास्तुनोः हिरण्य - सुवर्णयोः धन-धान्ययोः दासी दासयोः कुप्यस्य च प्रमाणातिक्रमण इति समासः, तत्र क्षेत्रं सस्योत्पत्तिभूमिः, तच्च सेतु-केतूभयभेदात् त्रिविधम्, तत्र सेतुक्षेत्रम् अरघट्टादिसेक्यम्, केतुक्षेत्रं तु आकाशोदकनिष्पाद्यम्, उभयक्षेत्रं तु तदुभयनिष्पाद्यम् । वास्तु पुनरगारं ग्राम-नगरादि च, तत्रागारं त्रिविधम्- खातमुच्छ्रितं खातोच्छ्रितं च तत्र खातं भूमिगृहादि, उच्छ्रितम् उच्छ्रयेण कृतम्, उभयं भूमिगृहस्योपरि प्रासादः, एतयोश्च क्षेत्र-वास्तुनोः प्रमाणस्य क्षेत्रान्तरादिमीलनेन अतिक्रमोऽतिचारो भवति, तथाहि — किलैकमेव क्षेत्रं वास्तु वेत्यभिग्रहवतोऽधिकतर दि सति व्रतभङ्गभयात् प्राक्तनक्षेत्रादिप्रत्यासन्नं तद् गृहीत्वा पूर्वेण सह तस्यैकत्वकरणार्थं वृत्याद्यपनयनेन तत् तत्र योज॑यतो व्रतसापेक्षत्वात् कथञ्चिद्विरतिबाधनाच्चातिचार इति १। तथा हिरण्यं रजतम्, सुवर्णं हेम, एतत् परिमाणस्य अन्यवितरणेनातिक्रमोऽतिचारो भवति, यथा नाप चतुर्मासाद्यवधिना हिरण्यादिपरिमाणं विहितम्, तत्र च तेन तुष्टराजादेः सकाशात् तदधिकं तल्लब्धम्, तच्चान्यस्मै व्रतभङ्गभयात् प्रददाति 'पूर्णेऽवधौ १. पृ० ६३ पं०८ ।। २. वृत्त्या K. J.I " वाटे प्राचीनावेष्टकौ वृतिः" इति अभिधानचिन्तामणी श्लो० ९८२ । ३. प्रयोजयतो K. J. II ६५ Page #139 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबन्दी 4 ६६ ग्रहीष्यामि' इति भावनयेति व्रतसापेक्षत्वादतिचार इति २। तथा धनं गणिम-धरिम-मेय- परिच्छेद्यभेदाच्चतुर्विधम्, तत्र गणिमं पूगफलादि, धरिमं गुडादि, मेयं घृतादि, परिच्छेद्यं माणिक्यादि, धान्यं व्रीह्यादि, एतत्प्रमाणस्य बन्धनतोऽतिक्रमोऽतिचारो भवति, यथा हि किल कृतधनादिपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनादि ददाति, तच्च व्रतभङ्गभयाच्चतुर्मास्यादिपरतो गृहगतधनादिविक्रये वा कृते ग्रहीष्यामीति भावनया बन्धनेन नियन्त्रणेन रज्ज्वादिसंयमनेन सत्यङ्कारदानादिरूपेण वा स्वीकृत्य तद्गेह एव स्थापयतीत्यतोऽतिचारः ३ । तथा दासीदासप्रमाणातिक्रम इति, सर्वद्विपद- चतुष्पदोपलक्षणमेतत्, तत्र द्विपदं पुत्र-कलत्रदासी-दास-कर्मकर-शुक-सारिकादि, चतुष्पदं गवोष्ट्रादि, तेषां यत् परिमाणं तस्य गर्भाधानविधापनेनातिक्रमोऽतिचारो भवति, यथा किल केनापि संवत्सराद्यवधिना द्विपद-चतुष्पदानां परिमाणं कृतम्, तेषां च संवत्सरमध्य एव प्रसवे अधिकद्विपदादिभावाद् व्रतभङ्गः स्यादिति तद्भयात् कियत्यपि काले गते गर्भग्रहणं कारयतो गर्भस्थद्विपदादिभावेन बहिर्गततदभावेन च कथञ्चिद् व्रतभङ्गादतिचारः ४ । तथा कुप्यम् आसन - शयनादिगृहोपस्करः, तस्य यन्मानं तस्य पर्यायान्तरारोपणेनातिक्रमोऽतिचारो भवति, यथा किल केनापि 'दश करोटकानि' इति कुप्यस्य परिमाणं कृतम्, ततस्तेषां कथञ्चिद् द्विगुणत्वे भूते सति व्रतभङ्गभयात् तेषां द्वयेन द्वयेन एकैकं महत्तरं कारयतः पर्यायान्तरकरणेन संख्यापूरणात् स्वाभाविकसंख्याबाधनाच्चातिचारः । अन्ये वाहुः तदर्थत्वेन विवक्षितकालावधेः परतोऽहमेतत् करोटकादि कुप्यं ग्रहीष्याम्यतो नान्यस्मै देयम्' इति पराप्रदेयतया व्यवस्थापयत इति ५ । यथाश्रुतत्वेन चैषामभ्युपगमे भङ्गातिचारयोर्न विशेषः स्यादिति तद्विशेषोपदर्शनार्थं मीलन - वितरणादिना भावना दर्शितेति । यच्च क्षेत्रादिपरिग्रहस्य नवविधत्वेन नवसङ्ख्यातिचारप्राप्तौ पञ्चसङ्घयत्वमुक्तं तत् सजातीयत्वेन शेषभेदानामत्रैवान्तर्भावात्, शिष्यहितत्वेन च प्राय: सर्वत्र मध्यमगतेर्विवक्षितत्वात् पञ्चकसङ्ख्ययैवातिचारपरिगणनम्, अतः क्षेत्रवास्त्वादिसङ्ख्ययाऽतिचाराणामगणनमुपपन्नमिति ||२७|| अथ प्रथमगुणव्रतस्य ऊर्ध्वाधस्तिर्यग्व्यतिक्रम - क्षेत्रवृद्धि - स्मृत्यन्तर्धानानि ।। २८ ।। १६१ ।। इति । ऊर्ध्वाधस्तिर्यग्व्यतिक्रमाश्च क्षेत्रवृद्धिश्च स्मृत्यन्तर्धानं चेति समासः, तत्र ऊर्ध्वाधस्तिर्यक्क्षेत्रव्यतिक्रमलक्षणास्त्रयोऽतीचाराः, एते च आनयने विवक्षितक्षेत्रात् परतः स्थितस्य वस्तुनः परहस्तेन स्वक्षेत्रप्रापणे, प्रेषणे वा ततः परेण, उभये वा आनयनप्रेषणलक्षणे सति संपद्यन्ते, अयं चानयनादावतिक्रमो १. व्रतसापेक्षत्वात् कथंचिद् विरतिबाधनाच्चातिचार: LII २. मध्यगते J ॥ तृतीयोऽध्यायः ६६ Page #140 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबन्दी ६७ ‘न कारयामि' इत्येवंविहितदिव्रतस्यैव संभवति, तदन्यस्य तु आनयनादावनतिक्रम एव, तथाविधप्रत्याख्यानाभावादिति १-२-३ तथा क्षेत्रस्य पूर्वादिदेशस्य दिग्व्रतविषयस्य ह्रस्वस्य सतो वृद्धिः वर्द्धनम्, पश्चिमादिक्षेत्रान्तरपरिमाणप्रक्षेपेण दीर्घीकरणं क्षेत्रवृद्धिः, किल केनापि पूर्वापरदिशो: प्रत्येकं योजनशतं गमनपरिमाणं कृतम्, स चोत्पन्नप्रयोजन एकस्यां दिशि नवतिं व्यवस्थाप्यान्यस्यां तु दशोत्तरं योजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतद्वयरूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्द्धयतो व्रतसापेक्षत्वादतिचारः ४ । तथा कथञ्चिदतिव्याकुलत्व-प्रमादित्व-मत्यपाटवादिना स्मृतेः स्मरणस्य योजनशतादिरूपदिक्परिमाणविषयस्यान्तर्धानं भ्रंशः स्मृत्यन्तर्धानमिति ५ । इह वृद्धसंप्रदायः ऊर्ध्वं यत् प्रमाणं गृहीतं तस्योपरि पर्वतशिखरे वृक्षे वा मर्कटः पक्षी वा वस्त्रमाभरणं वा गृहीत्वा व्रजेत्, तत्र तस्य न कल्पते गन्तुम्, यदा तु तत् पतितमन्येन वाऽऽनीतं तदा कल्पते ग्रहीतुम्, एतत् पुनरष्टापदोज्जयन्तादिषु भवेत्, एवमधः कूपादिषु विभाषा, तथा यत् तिर्यक्प्रमाणं गृहीतं तत् त्रिविधेन करणेन नातिक्रमितव्यम्, क्षेत्रवृद्धिश्च न कर्त्तव्या, कथम् ?, असौ पूर्वेण भाण्डं गृहीत्वा गतो यावत् तत् परिमाणम्, ततः परतो भाण्डमर्चं लभते इतिकृत्वा अपरेण यानि योजनानि तानि पूर्वदिक्परिमाणे क्षिपति, यदि च स्मृत्यन्तर्धानात् परिमाणमतिक्रान्तो भवेत् तदा ज्ञाते निवर्तितव्यं परतश्च न गन्तव्यम्, अन्योऽपि न विसर्जनीयः, अथानाज्ञया कोऽपि गतो भवेत् तदा यत् तेन लब्धं स्वयं विस्मृत्य गतेन वा तन्न गृह्यते इति ॥२८॥ अथ द्वितीयस्य संचित्त संबद्ध - संमिश्रा - ऽभिषव - दुष्पक्वाहाराः ||२९|| १६२ || इति । सचित्तं च संबद्धं च संमिश्रं च अभिषवश्च दुष्पक्वाहारश्चेति समासः । इह च सचित्तादौ निवृत्तिविषयीकृतेऽपि प्रवृत्तावतिचाराभिधानं व्रतसापेक्षस्यानाभोगा-ऽतिक्रमादिनिबन्धनप्रवृत्त्या द्रष्टव्यम्, अन्यथा भङ्ग एव स्यात् । तत्र सचित्तं कन्द-मूल-फलादि, तथा संबद्धं प्रतिबद्धं सचित्तवृक्षेषु गुन्दादि पक्वफलादि वा, तद्भक्षणं हि सावद्याहारवर्जकस्य सावद्याहारप्रवृत्तिरूपत्वादनाभोगादिनाऽतिचारः, अथवाऽस्थिकं त्यक्ष्यामि तस्यैव सचेतनत्वात् कटाहं तु भक्षयिष्यामि तस्याचेतनत्वादिति, तथा संमिश्रम् अर्द्धपरिणतजलादि सद्यः पिष्टकणिक्कादि वा, अभिषवः सुरासन्धानादि, दुष्पक्वाहारश्च अर्द्धस्विन्नपृथुकादि, एतेऽपि अतीचारा अनाभोगादतिक्रमादिना वा सम्मिश्राद्युपजीवनप्रवृत्तस्य भवन्ति, अन्यथा पुनर्भङ्ग एवेति । इह भोगोपभोगमानलक्षणं गुणव्रतमन्यत्र भोजनतो गुणव्रतं यदुच्यते तदपेक्षयैवातिचारा उपन्यस्ताः, शेषव्रतपञ्चपञ्चातिचारसाधर्म्याद्, १. सच्चित्त K१. १. तृतीयोऽध्यायः ६७ Page #141 -------------------------------------------------------------------------- ________________ ६८ तृतीयोऽध्यायः सवृत्तिके | अन्यथाऽन्यत्रावश्यकनियुक्त्यादौ कर्मतोऽपीदमभिधीयते, तत्र कर्म जीविकार्थमारम्भस्तदाश्रित्य खरकर्मादीनां निस्त्रिंशजनोचितकठोरारम्भाणां धर्मबिन्दौ कोट्टपाल-गुप्तिपालत्वादीनां वर्जनं परिमाणं वा कार्यमिति । अत्र चाङ्गारकर्मादय: पञ्चदशातिचारा भवन्ति, तदुक्तम् इंगाले वण- साडी- भाडी-फोडीसु वज्जए कम्मं । वाणिज्जं चेव य दंत-लक्ख-रस-केस-विसविसयं ॥११३॥ एवं खु जंतपीलणकम्मं नेलंछणं च दवदाणं । सर-दह-तलायसोसं असईपोसं च वज्जेज्जा ॥११४॥ [श्रा वकप्रज्ञप्तौ २८७-२८८] भावार्थस्तु वृद्धसंप्रदायादवसेयः, स चायम्- अङ्गारकर्मेति अङ्गारान् कृत्वा विक्रीणीते, तत्र षण्णां जीवनिकायानां वध: स्यात् ततस्तन्न कल्पते १। वनकर्म यद्वनं क्रीणाति ततस्तच्छित्त्वा विक्रीय मूल्येन जीवति, एवं पत्रादीन्यपि प्रतिषिद्धानि भवन्ति २। शकटीकर्म यच्छाकटिकत्वेन जीवति, तत्र गवादीनां वध-बन्धादयो दोषाः स्यु:३ । भाटीकर्म यद्भाटकमादाय स्वकीयेन शकटादिना परभाण्डं वहत्यन्येषां वा शकट-बलीवादीनर्पयतीति ४॥ स्फोटीकर्म ओडत्वम्, यद्वा हलेन भूमेः स्फोटनम् ५। दन्तवाणिज्यं यत् पूर्वमेव पुलिन्द्राणां मूल्यं ददाति ‘दन्तान्मे यूयं दद्यात' इति, ततस्ते हस्तिनो घ्नन्ति 'अचिरादसौ वाणिजक एष्यति' इति कृत्वा, एवं कर्मकराणां शङ्खमूल्यं ददाति, पूर्वानीतांस्तु क्रीणाति ६। लाक्षावाणिज्यमप्येवमेव, दोषस्तु तत्र कृमयो भवन्ति ७। रसवाणिज्यं कल्पपालत्वम्, तत्र सुरादावनेके दोषा: मारणा-ऽऽक्रोश-वधादय: ८/ केशवाणिज्यं यद् दास्यादीन् गृहीत्वाऽन्यत्र विक्रीणीते, अत्राप्यनेके दोषाः परवशित्वादय: ९। विषवाणिज्यं विषविक्रयः, स च न कल्पते, यतस्तेन बहूनां जीवानां विराधना स्यात् १०। यन्त्रपीडनकर्म तिलेक्षुयन्त्रादिना तिलादिपीडनम् ११। निर्लाञ्छनकर्म गवादीनां वर्द्धितककरणम् १२। दवदानकर्म यद्वनदवं ददाति क्षेत्ररक्षणनिमित्तं यथोत्तरापथे, दग्धे हि तत्र तरुणं तृणमुत्तिष्ठति, तत्र च सत्त्वशतसहस्राणां वध: स्यात् १३॥ सरो-हद-तडागपरिशोषणं यत् सर:प्रभृतीनि शोषयति १४॥ असतीपोषणं यद् योनिपोषका दासी: पोषयन्ति तत्संबन्धिी च भार्टी गृह्णन्ति यथा गोल्लविषय इति १५। दिङ्मात्रदर्शनं चैतत् बहुसावद्यानां कर्मणामेवंजातीयानाम्, न पुनः परिगणनमिति । इह चैवं विंशतिसंख्यातिचाराभिधानमन्यत्रापि पञ्चातिचारसङ्ख्यया तज्जातीयानां व्रतपरिणामकालुष्यनिबन्धनविधीनामपरेषां संग्रहो द्रष्टव्य इति ज्ञापनार्थम्, तेन स्मृत्यन्तर्धानादयो यथासंभवं सर्वव्रतेष्वतिचारा दृश्या इति । नन्वङ्गारकर्मादय: कस्मिन् व्रतेऽतिचारा: ? खरकर्मव्रत इति चेत्तर्हि व्रतविषयस्यातिचाराणां च क: परस्परं विशेष:? खरकर्मरूपत्वादङ्गारकर्मादीनाम्, अत्रोच्यते, खरकर्मादय १.बंधादय: Lमू.ली. ॥ २ वशत्वा Lसं०॥ Far Private & Personal use only Page #142 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः सवृत्तिके | एवैतेऽत: खरकर्मादिवतिना परिहार्याः, यदा पुनरेतेष्वेवानाभोगादिना प्रवर्तते तदा खरकर्मव्रतातिचारा भवन्ति, यदा त्वाकुट्ट्या तदा भङ्गा एवेति ॥२९॥ धर्मबिन्दौ अथ तृतीयस्य कन्दर्प-कौत्कुच्य-मौखर्या-उसमीक्ष्याधिकरणोपभोगाधिकत्वानि॥३०॥१६३।। इति। ६९ कन्दर्पश्च कौत्कुच्यं च मौखय चासमीक्ष्याधिकरणं चोपभोगाधिकत्वं चेति समासः, तत्र कन्दर्प: कामः, तद्धेतुर्विशिष्टो वाक्प्रयोगोऽपि कन्दर्प एव, मोहोद्दीपकं वाक्कर्मेति भावः, इह च सामाचारी-श्रावकस्याट्टहासो न कल्पते कर्तुम्, यदि नाम हसितव्यं तदेषदेवेति । तथा कुत्कुच: कुत्सितसंकोचनादिक्रियायुक्तः, तद्भाव: कौत्कुच्यम् अनेकप्रकारमुख-नयनादिविकारपूर्विका परिहासादिजनिता भण्डानामिव विडम्बनक्रियेत्यर्थः, अत्र सामाचारी-तादृशानि भणितुं न कल्पन्ते यादृशैलॊकस्य हास उत्पद्यते, एवं गत्या गन्तुं स्थानेन वा स्थातुमिति । एतौ च कन्दर्पकौत्कुच्याख्यावतिचारौ प्रमादाचरितव्रतस्यावसेयौ, प्रमादरूपत्वात् तयोः २। तथा मुखमस्यास्तीति मुखरस्तद्भाव: कर्म वेति मौखर्य धाष्ट्यप्रायमसभ्यासत्यासंबद्धालापित्वम्, अयं च पापोपदेशव्रतस्यातिचारो, मौखर्ये सति पापोपदेशसंभवात् ३। तथा असमीक्ष्यैव तथाविधकार्यमपर्यालोच्यैव प्रवणतया यद् व्यवस्थापितमधिकरणं वास्युदूखल-शिलापुत्रक-गोधूमयन्त्रकादि तदसमीक्ष्याधिकरणम् । अत्र सामाचारी-श्रावकेण न संयुक्तानि शकटादीनि धारयितव्यानीति, अयं च हिंम्रप्रदानव्रतस्यातीचार:४१ तथा उपभोगस्य उपलक्षणत्वाद् भोगस्य च उक्तनिर्वचनस्याधिकत्वम् अतिरिक्तता उपभोगाधिकत्वम्, इहापि सामाचारी-उपभोगातिरिक्तानि यदि बहूनि तैलामलकानि गृह्णाति तदा तल्लौल्येन बहवः स्नातुं तडागादौ व्रजन्ति, ततश्च पूतरकादिवधोऽधिक: स्याद, एवं ताम्बूलादिष्वपि विभाषा, न चैवं कल्पते, ततः को विधिरुपभोगे ? तत्र स्नाने तावद् गृहे एव स्नातव्यम्, नास्ति चेत्तत्र सामग्री तदा तैलामलकै: शिरो घर्षयित्वा तानि च सर्वाणि झाटयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभि: स्नाति, तथा येषु पुष्पादिषु कुन्थ्वादयः सन्ति तानि परिहरतीति, अयं च प्रमादाचरितव्रत एव, विषयात्मकत्वादस्य ५। अपध्यानाचरितव्रते त्वानाभोगादिना अपघ्याने प्रवृत्तिरतिचार इति स्वयमभ्यूह्यम्, कन्दर्पादय आकुट्ट्या क्रियमाणा भङ्गा एवावसेया इति ॥३०॥ अथ प्रथमशिक्षापदस्य१.वा कर्मेति JF.L.|| २.स्यादित्येवं J.॥ Jan Education ideatonal Far Privale & Personal use only Page #143 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबन्दौ ७० योगदुष्प्रणिधाना - ऽनादर - स्मृत्यनुपस्थापनानि ॥ ३१ ॥ १६४ ।। इति । योगदुष्प्रणिधानानि च अनादरश्च स्मृत्यनुपस्थानं चेति समासः । तत्र योगाः मनो-वचन-कायाः, तेषां दुष्प्रणिधानानि सावद्ये प्रवर्त्तलक्षण योगदुष्प्रणिधानानि, एते त्रयोऽतिचाराः, अनादरः पुनः प्रबलप्रमादादिदोषाद् यथाकथञ्चित् करणं कृत्वा वाऽकृतसामायिककार्यस्यैव तत्क्षणमेव पारणमिति, स्मृत्यनुपस्थापनं पुनः स्मृतेः सामायिककरणावसरविषयायाः कृतस्य वा सामायिकस्य प्रबलप्रमाददोषादनुपस्थापनम् अनवतारणम्, एतदुक्तं भवति‘कदा मया सामायिकं कर्त्तव्यम्, कृतं मया सामायिकं न वा' इत्येवंरूपस्य स्मरणस्य भ्रंश इति । ननु मनोदुष्प्रणिधानादिषु सामायिकस्य निरर्थकत्वादभाव तृतीयोऽध्यायः एव प्रतिपादितो भवति, अतिचारश्च मालिन्यरूपो भवतीति कथं सामायिकाभावे ? अतो भङ्गा एवैते नातिचाराः, सत्यम्, किन्त्वनाभोगतोऽतिचारत्वमिति । ननु द्विविधं त्रिविधेन सावद्यप्रत्याख्यानं सामायिकम्, तत्र च मनोदुष्प्रणिधानादौ प्रत्याख्यानभङ्गात् सामायिकाभाव एव तद्भङ्गजनितं प्रायश्चित्तं च स्यात्, मनोदुष्प्रणिधानं च दुष्परिहार्यम्, मनसोऽनवस्थितत्वाद्, अतः सामायिकप्रतिपत्तेः सकाशात् तदप्रतिपत्तिरेव श्रेयसीति, नैवम्, यतः सामायिकं द्विविधं त्रिविधेन प्रतिपन्नम्, तत्र मनसा सावद्यं न करोमीत्यादीनि षट् प्रत्याख्यानानि इत्यन्यतरभङ्गेऽपि शेषसद्भावान्न सामायिकस्यात्यन्ताभावः, मिथ्यादुष्कृतेन मनोदुष्प्रणिधनमात्रशुद्धेश्च, सर्वविरतिसामायिकेऽपि तथाऽभ्युपगतत्वात्, यतो गुप्तिभङ्गे मिथ्यादुष्कृतं प्रायश्चित्तमुक्तम्, यदाह — बीओ उ असमिओ मि त्ति कीस सहसा अगुत्तो वा [आव०नि०१४३९] द्वितीयोऽतिचारः समित्यादिभङ्गरूपोऽनुतापेन शुद्धयतीत्यर्थः, इति न प्रतिपत्तेरप्रतिपत्तिर्गरीयसीति ।किञ्च, सातिचारानुष्ठानादप्यभ्यासतः कालेन निरतिचारमनुष्ठानं भवतीति सूरयः । यदाह- अभ्यासोऽपि प्रायः प्रभूतजन्मानुगो भवति शुद्धः [ षोडशक० १३/१३] ॥३१॥ अथ द्वितीयस्य आनयन-प्रेष्यप्रयोग-शब्द-रूपानुपात - पुद्गलक्षेपाः ||३२|| १६५ ।। इति । आनयनं च प्रेष्यश्च आनयनप्रेष्यौ, तयोः प्रयोगावानयन-प्रेष्यप्रयोगौ, तथा शब्द-रूपयोरनुपातौ शब्द-रूपानुपातौ, आनयन-प्रेष्यप्रयोगौ च शब्द-रूपानुपातौ च पुद्गलक्षेपश्चेति समासः, तत्रानयने विवक्षितक्षेत्राद् बहिर्वर्त्तमानस्य सचेतनादिद्रव्यस्य विवक्षितक्षेत्रप्रापणे प्रयोगः स्वयं गमने १. धानशुद्धेश्च J. विना । दृश्यतां पञ्चाशकवृत्तौ १|२६|| २. यदाह नास्ति J.I ७० Page #144 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबन्दी ७१ व्रतभङ्गभयादन्यस्य स्वयमेवाऽगच्छतः संदेशादिना व्यापारणमानयनप्रयोगः, तथा प्रेष्यस्य आदेश्यस्य प्रयोगो विवक्षितक्षेत्राद् बहिः प्रयोजनाय स्वयं गमने व्रतभङ्गभयादन्यस्य व्यापारणं प्रेष्यप्रयोगः, तथा शब्दस्य कासितादे रूपस्य स्वशरीराकारस्य विवक्षितक्षेत्राद्बहिर्व्यवस्थितस्याह्वानीयस्याह्नानाय श्रोत्रे दृष्टौ चानुपातः अवतारणमिति योऽर्थः, अयमत्र भावः - विवक्षितक्षेत्राद् बहिर्वर्त्तमानं कञ्चन नरं व्रतभवभयादाह्वातुमशक्नुवन् यदा काशितादिशब्दश्रावण-स्वकीयरूपसंदर्शनद्वारेण तमाकारयति तदा व्रतसापेक्षत्वाच्छब्दानुपात-रूपानुपातावतिचाराविति, तथा पुद्गलस्य शर्करादेर्नियमितक्षेत्राद् बहिर्वर्त्तिनो जनस्य बोधनाय तदभिमुखं प्रक्षेप: पुद्गलप्रक्षेपः, देशावकाशिव्रतं हि गृह्यते मा भूद् गमनागमनादिव्यापारजनितः प्राण्युपमर्द इत्यभिप्रायेण, स च स्वयं कृतोऽन्येन वा कारित इति न कश्चित् फले विशेष:, प्रत्युत गुणः, स्वयं गमने ईर्यापथविशुद्धेः, परस्य पुनरनिपुणत्वात् तदशुद्धिरिति । इह चाद्यद्वयमव्युत्पन्नबुद्धित्वेन सहसाकारादिना वा अन्त्यत्रयं तु व्याजपरस्यातिचारतां यातीति । इहाहुर्वृद्धा:— दिग्व्रतसंक्षेपकरणमणुव्रतादिसंक्षेपकरणस्याप्युपलक्षणं द्रष्टव्यम्, तेषामपि संक्षेपस्यावश्यं कर्त्तव्यत्वात्, प्रतिव्रतं च संक्षेपकरणस्य भिन्नव्रतत्वेन द्वादश व्रतानीति सङ्ख्याविरोधः स्यादिति । अत्र केचिदाहुः - दिग्व्रतसंक्षेप एव देशावकाशिकम्, तदतिचाराणां दिग्व्रतानुसारितयैवोपलम्भाद्, अत्रोच्यते, यथोपलक्षणतया शेषव्रतसंक्षेपकरणमपि देशावकाशिकमुच्यते तथोपलक्षणतयैव तदतिचारा अपि तदनुसारिणो द्रष्टव्याः, अथवा प्राणातिपातादिसंक्षेपकरणेषु बन्धादय एवातिचारा घटते, दिग्व्रतसंक्षेपे तु संक्षिप्तत्वात् क्षेत्रस्य शब्दानुपातादयोऽपि स्युरिति भेदेन दर्शिताः, न च सर्वेषु व्रतभेदेषु विशेषतोऽतिचारा दर्शनीयाः, रात्रिभोजनादिव्रतभेदेषु तेषामदर्शितत्वादिति ॥ ३२ ॥ अथ तृतीयस्य अप्रत्युपेक्षिताप्रमार्जितोत्सर्गा-ऽऽदाननिक्षेप संस्तारोपक्रमणाऽनादर - स्मृत्यनुस्थापनानि ।।३३।।१६६।। इति। इह पदेऽपि पदसमुदायोपचाराद् अप्रत्युपेक्षितपदेनाप्रत्युपेक्षितदुष्प्रत्युपेक्षितः स्थण्डिलादिभूमिदेशः परिगृह्यते, अप्रमार्जित एवाप्रमार्जितदुष्प्रमार्जित इति, तथा उत्सर्गश्चादान-निक्षेपौ चेति उत्सर्गादाननिक्षेपाः, ततोऽप्रत्युपेक्षिताप्रमार्जिते स्थण्डिलादावुत्सर्गादाननिक्षेपाः अप्रत्युपेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपाः, ततस्ते च संस्तारोपक्रमणं चानादरश्च स्मृत्यनुपस्थापनं चेति समासः, तत्राप्रत्युपेक्षिते प्रथमत एव लोचनाभ्यामनिरीक्षिते दुः प्रत्युपेक्षिते तु प्रमादाद् भ्रान्तलोचनव्यापारेण न सम्यग् निरीक्षिते तथा अप्रमार्जिते मूलत एव वस्त्राञ्चलादिना अपरामृष्टे दुष्प्रमार्जिते त्वर्द्धप्रमार्जिते स्थण्डिलादौ यथार्हमुत्सर्गो मूत्र - पुरीषादीनामुज्झनीयानाम्, आदान- निक्षेपौ च पौषधोपवासोपयोगिनो धर्मोपकरणस्य तृतीयोऽध्यायः ७१ Page #145 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ७२ तृतीयोऽध्यायः पीठ-फलकादेवतीचारौ स्यातामेताविवेति १-२॥ इह संस्तारोपक्रमणम् इति संस्तारकशब्दः शय्योपलक्षणम्, तत्र शय्या शयनं सर्वाङ्गीणं वसतिर्वा संस्तारक: अर्द्धतृतीयहस्तपरिमाणः, ततः संस्तारकस्य प्रस्तावादप्रत्युपेक्षितस्याप्रमार्जितस्य चोपक्रमः उपभोगः अतीचारोऽयं तृतीय: ३। अनादरस्मृत्यनुपस्थाने पुनी चतुर्थ-पञ्चमावतीचारौ४-५ सामायिकातिचाराविव भावनीयाविति। इह संस्तारोपक्रमे इयं वृद्धसमाचारी-कृतपौषधोपवासो नाप्रत्युपेक्षितां शय्यामारोहति, संस्तारकं वा पोषधशालां वा सेवते, दर्भवस्त्रं वा शुद्धवस्त्रं वा भूम्यां संस्तृणाति, कायिकाभूमेश्चागतः पुनरपि संस्तारकं प्रत्युपेक्षतेऽन्यथाऽतिचार: स्यात्, एवं पीठादिष्वपि विभाषेति ॥३३॥ अथ चतुर्थस्य सचित्तनिक्षेप-पिधान-परव्यपदेश-मात्सर्य-कालातिक्रमा:॥३४॥१६७।। इति। सचित्तनिक्षेपपिधाने च परव्यपदेशश्च मात्सर्यं च कालातिक्रमश्चेति समासः, तत्र सचित्ते सचेतने पृथिव्यादौ निक्षेपः साधुदेयभक्तादेः स्थापन सचित्तनिक्षेपः, तथा सचित्तेनैव बीजपूरादिना पिधानं साधुदेयभक्तादेरेव स्थगनं सचित्तपिधानम् । तथा परस्य आत्मव्यतिरिक्तस्य व्यपदेश: परकीयमिदमन्नादिकमित्येवमदित्सावत: साधुसमक्ष भणनं परव्यपदेशः, तथा मत्सरः असहनं साधुभिर्याचितस्य कोपकरणम्, तेन रङ्केण याचितेन दत्तमहं तु किं ततोऽपि हीन इत्यादिविकल्पो वा, सोऽस्यास्तीति मत्सरी, तद्भावो मात्सर्यम्, तथा कालस्य साधूचितभिक्षासमयस्यातिक्रमः अदित्सयाऽनागतभोजन-पश्चाद्भोजनद्वारेणोल्लङ्घनं कालातिक्रमोऽतिचार इति । भावना पुनरेवम्- यदाऽनाभोगादिनाऽतिक्रमादिना वा एतानाचरति तदाऽतिचारोऽन्यदा तु भङ्ग इति ॥३४॥ एवमणुव्रत-गुणव्रत-शिक्षापदानि तदतिचारांश्चाभिधाय प्रस्तुते योजयन्नाह एतद्रहिताणुव्रतादिपालनं विशेषतो गृहस्थधर्मः ॥३५॥१६८।। इति । एतै: अतिचारै रहितानामणुव्रतादीनामुपलक्षणत्वात् सम्यक्त्वस्य च पालनम्, किमित्याह- विशेषतो गृहस्थधर्मो भवति यः शास्त्रादौ प्राक् सूचित आसीदिति ॥३५|| आह - उक्तविधिना प्रतिपन्नेषु सम्यक्त्वा-ऽणुव्रतादिष्वतिचाराणामसंभव एव, तत्कथमुक्तमेतद्रहिताणुव्रतादिपालनमित्याशङ्क्याह क्लिष्टकर्मोदयादतीचारा: ॥३६॥१६९।। इति । १.व्यपदेशः परव्यपदेशः परकीय K.॥ २ इतः परं त्रयोदश पत्राणि K मध्ये न सन्ति । For Private Personal use only Page #146 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ७३ क्लिष्टस्य सम्यक्त्वादिप्रतिपत्तिकालोत्पन्नशुद्धिगुणादपि सर्वथाऽव्यवच्छिन्नानुबन्धस्य कर्मणो मिथ्यात्वादेरुदयाद् विपाकात् सकाशादतीचारा: शङ्कादयो वध-बन्धादयश्च संपद्यन्ते, इदमुक्तं भवति- यदा तथाभव्यत्वपरिशुद्धिवशादत्यन्तमननुबन्धीभूतेषु मिथ्यात्वादिषु सम्यक्त्वादि प्रतिपद्यते तदाऽतिचाराणामसंभव एव, अन्यथा प्रतिपत्तौ तु स्युरप्यतिचारा इति ॥३६॥ तर्हि कथमेषां निवारणमित्याशङ्क्याह विहितानुष्ठानवीर्यतस्तजयः ॥३७॥१७०।। इति । विहितानुष्ठानं प्रतिपत्रसम्यक्त्वादेर्नित्यानुस्मरणादिलक्षणं तदेव वीर्यं जीवसामर्थ्य तस्मात्, किमित्याह- तजयः, तेषाम् अतिचाराणां जयः या तृतीयोऽध्यायः अभिभवः संपद्यते, यतो विहितानुष्ठानं सर्वापराधव्याधिविरेचनौषधं महदिति ॥३७॥ एतद्विषयमेवोपदेशमाह अत एव तस्मिन् यत्नः ॥३८॥१७१॥ इति । अत एव विहितानुष्ठानवीर्यस्यातिचारजयहेतुत्वादेव तस्मिन् विहितानुष्ठाने यत्न: सर्वोपाधिशुद्ध उद्यमः कार्य इति ॥ अन्यत्राप्युक्तम्तम्हा निच्चसईए बहुमाणेणं च अहिगयगुणमि । पडिवक्खदुगुंछाए परिणइआलोयणेणं च ॥११५।। तित्थंकरभत्तीए सुसाहुजणपज्जुवासणाए य । उत्तरगुणसद्धाए य एत्थ सया होइ जइयव्वं ॥११६॥ एवमसंतो वि इमो जायइ जाओ य ण पडइ क्या वि । ता एत्थं बुद्धिमया अपमाओ होइ का यव्चो ॥११७॥ पञ्चा. ११३६-३७-३८] ति।। साम्प्रतं सम्यक्त्वादिगुणेष्वलब्धलाभाय लब्धपरिपालनाय च विशेषतः शिक्षामाह सामान्यचर्याऽस्य ॥३९॥॥१७२।। इति । सामान्या प्रतिपन्नसम्यक्त्वादिगुणानां सर्वेषां प्राणिनां साधारणा सा चासौ चर्या च चेष्टा सामान्यचर्या, अस्य प्रतिपन्नविशेषगृहस्थधर्मस्य जन्तोरिति ॥३९॥ कीदृशीत्याह समानधार्मिकमध्ये वासः ॥४०॥१७३।। इति । समाना: तुल्यसमाचारतया सदृशाः उपलक्षणत्वादधिकाश्च ते धार्मिकाश्चेति समासः, तेषां मध्ये वास: अवस्थानम्, तत्र चायं गुण:- यदि १:दतिचारा: J.॥ २.कइयावि L.II For Privale & Personal use only Page #147 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ७४ कश्चित् तथाविधदर्शनमोहोदयाद्धर्माच्च्यवते ततस्तं स्थिरीकरोति, स्वयं वा प्रच्यवमानः तैः स्थिरीक्रियते, पठ्यते चयद्यपि निर्गतभावस्तथाप्यसौ रक्ष्यते सद्भिरन्यैः । वेणुर्विलूनमूलोऽपि वंशगहने महीं नैति ॥११८॥ [ ]||४०|| तथा वात्सल्यमेतेषु ||४१।।१७४।। इति । वात्सल्यम् अन्न-पान-ताम्बूलादिप्रदान ग्लानावस्थाप्रतिजागरणादिना सत्करणं एतेषु साधर्मिकेषु कार्यम्, तस्य प्रवचनसारत्वात्, उच्यते चजिनशासनस्य सारो जीवदया निग्रहः कषायाणाम् । साधर्मिकवात्सल्यं भक्तिश्च तथा जिनेन्द्राणाम्॥ ११९ ॥ [ ] तथाधर्मचिन्तया स्वपनम् ||४२ || १७५ ।। इति । ] इत्यादि शुभभावनारूपया धर्मचिन्तया धन्यास्ते वन्दनीयास्ते तैस्त्रैलोक्यं पवित्रितम्। यैरेष भुवनक्लेशी काममल्लो विनिर्जितः ॥ १२० ॥ [ स्वपनं निद्राङ्गीकारः, शुभभावनासुप्तो हि तावन्तं कालमवस्थितशुभपरिणाम एव लभ्यत इति ॥४२॥ तथानमस्कारेणावबोधः ||४३|| १७६ ।। इति नमस्कारेण सकलकल्याणपुरपरमश्रेष्ठिभिः परमेष्ठिभिरधिष्ठितेन नमो अरहंताणमित्यादिप्रतीतरूपेण अवबोघो निद्रापरिहारः, परमेष्ठिनमस्कारस्य महागुणत्वात्, पठ्यते च ] इति । तथा एष पञ्चनमस्कारः सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां प्रथमं भवति मङ्गलम् ॥ १२१ ॥ [ प्रयत्नकृतावश्यकस्य विधिना चैत्यादिवन्दनम् ||४४|| १७७।। इति । प्रयत्नेन प्रयत्नवता कृतान्यावश्यकानि मूत्रपुरीषोत्सर्गा-मप्रक्षालन- शुद्धवस्त्रग्रहणादीनि येन स तथा तस्य विधिना पुष्पादिपूजासंपादनमुद्रान्यसनादिना प्रसिद्धेन चैत्यवन्दनं प्रसिद्धरूपमेव, आदिशब्दान्मातापित्रादिगुरुवन्दनं च यथोक्तम् ] इत्यादीति ॥४४॥ तथा चैत्यवन्दनतः सम्यक् शुभो भावः प्रजायते । तस्मात् कर्मक्षयः सर्वं ततः कल्याणमश्नुते ॥ १२२॥ [ सम्यक् प्रत्याख्यानक्रिया || ४५ || १७८ || इति । १. उक्तं च- चैत्यवन्दनतः .......मश्नुते ॥ [ ] इत्यादि" इति ललितविस्तरायाम् ॥ तृतीयोऽध्यायः ७४ Page #148 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबन्दी ७५ सम्यगिति क्रियाविशेषणम्, ततः सम्यग् यथा भवति तथा मान-क्रोधा ऽनाभोगादिदोषपरिहारवशात् प्रत्याख्यानस्य मूलगुणगोचरस्योत्तरगुणगोचरस्य च क्रिया ग्रहणरूपा, परिमितसावद्यासेवनेऽपि अपरिमितपरिहारेण प्रत्याख्यानस्य महागुणत्वात्, यथोक्तम्परिमितमुपभुञ्जानो ह्यपरिमितमनन्तकं परिहरंश्च । प्राप्नोति परलोके ह्यपरिमितमनन्तकं सौख्यम् ॥ १२३॥ [ ] इति ॥ ४५ ॥ तथा यथोचितं चैत्यगृहगमनम् ।। ४६ ।। १७९।। इति । यथोचितं यथायोग्यं चैत्यगृहगमनं चैत्यगृहे जिनभवनलक्षणे अर्हद्विम्बवन्दनाय प्रत्याख्यानक्रियानन्तरमेव गमनमिति, इह द्विविध: श्रावको भवतिऋद्धिमांस्तदितरश्च, तत्रर्द्धिमान् राजादिरूपः, स सर्वस्वपरिवारसमुदायेन व्रजति, एवं हि तेन प्रवचनप्रभावना कृता भवति, तदितरोऽपि स्वकुटुम्बसंयोगेनैति, समुदायकृतानां कर्मणां भवान्तरे समुदायेनैवोपभोगभावात् ॥४६॥ तथा विधिनाऽनुप्रवेशः || ४७ ।। १८० ।। इति । विधिना विधानेन चैत्यगृहे प्रवेशः कार्यः, अनुप्रवेशविधिश्चायम्- सच्चित्ताणं दव्वाणं विउस्सरणयाए १, अचित्ताणं दव्वाणं अविउस्सरणयाए २, एगसाडिएणं उत्तरासंगेणं ३, चक्खुफासे अंजलिपग्गहेणं ४, मणसो एगत्तीकरणेणं ५ [ भगवतीसूत्रे २/५, ज्ञाताधर्मकथा प्रथमाध्ययने पृ. ४२, पं. १७ ] ति ॥४७॥ तत्र च - उचितोपचारकरणम् ॥४८॥ १८९॥ इति । उचितस्य अर्हबिम्बानां योग्यस्य उपचारस्य पुष्प-धूपाद्यभ्यर्चनलक्षणस्य करणं विधानम् ||४८|| ततो भावत: स्तवपाठ: ।। ४९ ।। १८२ ।। इति । दरिद्रनिधिलाभादिसंतोषोपमानोपमेयाद् भावतो भावात् संतोषलक्षणात् स्तवानां गम्मीराभिधेयानां सद्भूतगुणोद्भावनाप्रधानानां नमस्कारस्तोत्रलक्षणानां पाठः समुचितेन ध्वनिना समुच्चारणम् ||४९॥ ततः चैत्य-साधुवन्दनम् ॥५०॥१८३॥ इति । १. प्राप्नोति च मु. ॥। २. नैति मु.।। तृतीयोऽध्यायः ७५ Page #149 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ७६ चैत्यानाम् अर्हबिम्बानामन्येषामपि भावार्हत्प्रभृतीनां साधूनां च व्याख्यानाद्यर्थमागतानां वन्दनीयानां वन्दनम् अभिष्टवनं प्रणिपातदण्डकादिपाठक्रमेण द्वादशावर्त्तवन्दनादिना च प्रसिद्धरूपेणैवेति ॥५०॥ ततः गुरुसमीपे प्रत्याख्यानाभिव्यक्तिः || ५१ || १८४ ।। इति तथाविधशुद्धसमाचारसाधुसमीपे प्रागेव गृहादौ गृहीतस्य प्रत्याख्यानस्य अभिव्यक्ति: गुरोः साक्षिभावसंपादनाय प्रत्युच्चारणम् ॥५१॥ ततो जिनवचनश्रवणे नियोगः || ५२|| १८५ ।। इति । ‘संप्राप्तसम्यग्दर्शनादिः प्रतिदिनं साधुजनात् सामाचारीं श्रृणोति' इति श्रावक इत्यन्वर्थसंपादनाय जिनवचनश्रवणे नियोगो नियमः कार्यइति ॥५२॥ ततः सम्यक् तदर्थालोचनम् ।। ५३ ।। १८६ ।। इति । सम्यक् संदेह-विपर्यया-ऽनध्यवसायपरिहारेण तदर्थस्य वचनाभिधेयस्य पुनः पुनर्विमर्शनम्, अन्यथा वृथा श्रुतमचिन्तितम् [ वचनात् न कश्चिच्छ्रवणगुणः स्यादिति ॥ ५३ ॥ ततः - ] इति आगमैकपरता ॥ ५४ ॥। १८७ ।। इति। आगमो जिनसिद्धान्तः स एवैको न पुनरन्यः कश्चित् सर्वक्रियासु परः प्रधानो यस्य स तथा, तस्य भावः आगमैकपरता, सर्वक्रियास्वागममेवैकं पुरस्कृत्य प्रवृत्तिरिति भाव इति ॥५४॥ तत: श्रुतशक्यपालनम् ||५५ ।। १८८ ।। इति । श्रुतस्य आगमादुपलब्धस्य शक्यस्य अनुष्ठातुं पार्यमाणस्य पालनम् अनुशीलनं सामायिक पौषधादेरिति ॥५४॥ तथाअशक्ये भावप्रतिबन्धः || ५६ || १८९ ।। इति । अशक्ये पालयितुमपार्यमाणे तथाविधशक्ति सामग्र्यभावात् साधुधर्माभ्यासादौ भावेन अन्तःकरणेन प्रतिबन्धः आत्मनि नियोजनम्, तस्यापि १.अभिस्तवनं J.। “उपसर्गात् सुग-सुव-सो-स्तु-स्तुभोऽटयप्यद्वित्वे || २|३|३९||” इति सिद्धहेमशब्दानुशासने ॥ २ तस्यापि सदनुष्ठान मु.।। तृतीयोऽध्यायः ७६ Page #150 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ७७ तदनुष्ठानफलत्वात्, यथोक्तम् नार्या यथाऽन्यसक्तायास्तत्र भावे सदा स्थिते: (ते) । तद्योग: पापबन्धाय तथा धर्मेऽपि दृश्यता म् ॥ १२४॥ [योगबिन्दौ २०४] तद्योग इति अन्यप्रसक्तनारीव्यापारः स्वकुटुम्बपरिपालनादिरूप इति ॥ ५६ ॥ तथा तत्कर्त्तृषु प्रशंसोपचारौ ॥ ५७ ॥ १९०॥ इति । तत्कर्त्तृषु आत्मानमपेक्ष्याशक्यानुष्ठानविधायिषु पुरुषसिंहेषु प्रशंसोपचारौ, प्रशंसा मुहुर्मुहुर्गुणगणोत्कीर्त्तनरूपा, उपचारश्च तदुचितान्नपानवसनादिना तृतीयोऽध्यायः साहाय्यकरणमिति ॥ ५७॥ तथा निपुणभावचिन्तनम् ||५८ ।। १९१ ।। इति । निपुणानाम् अतिसूक्ष्मबुद्धिगम्यानां भावानां पदार्थानामुत्पाद-व्यय- ध्रौव्यस्वभावानां बन्ध-मोक्षादीनां वाऽनुप्रेक्षणम्, यथाअनादिनिधने द्रव्ये स्वपर्यायाः प्रतिक्षणम् । उन्मज्जन्ति निमज्जन्ति जलकल्लोलवज्जले ॥ १२५ ॥ [ ] तथा स्नेहाभ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम् । रार्गद्वेषाक्लिन्नस्य कर्मबन्धो भवत्येवम् ॥ १२६॥ [प्रशम.५५ ] इत्यादीति ॥ ५८ ॥ तथा गुरुसमीपे प्रश्नः ॥५९॥१९२॥ इति । यदा पुनर्निपुणं चिन्त्यमानोऽपि कश्चिद्भावोऽतिगम्भीरतया स्वयमेव निश्चेतुं न पार्यते तदा गुरोः संविग्नगीतार्थस्य वृत्तस्थस्य च समीपे प्रश्नो विशुद्धविनयविधिपूर्वकं पर्यनुयोगः कार्यः, यथा 'भगवन् ! नावबुद्धोऽयमर्थोऽस्माभिः कृतयत्नैरपि, ततोऽस्मान् बोधयितुमर्हन्ति भगवन्तः' इति ॥५९॥ तथा निर्णयावधारणम् ||६० ।।१९३।। इति । निर्णयस्य निश्चयकारिणो वचनस्य गुरूणा निरूपितस्य अवधारणं दत्तावधानतया ग्रहणम् । भणितं चान्यत्रापि - सम्मं वियारियव्वं अट्ठपयं भावणापहाणेणं। विसए य ठावियव्वं बहुसुयगुरुणो सयासा ओ ॥१२७॥ [पञ्चव०८६५] त्ति । तथा १. द्वेषात् क्लिन्नस्य J ॥ २ विशुद्धविशुद्धविनयविधिपूर्वकं L || ३. बहुस्सयगुरुस्सयासाओ J.II ७७ Page #151 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ७८ ग्लानादिकार्याभियोगः ॥६१॥१९४॥ इति । ग्लानादीनां ग्लान-बाल-वृद्धा-ऽऽगमग्रहणोद्यत-प्राघूर्णकादिलक्षणानां साधु-साधर्मिकाणां यानि कर्माणि प्रतिजागरणौषधाऽन्न-पान-वस्त्रप्रदान-पुस्तकादिसमर्पणोपाश्रयनिरूपणादिलक्षणानि, तेष्वभियोगो दत्तावधानता विधेयेति ॥६१।। तथा कृताकृतप्रत्युपेक्षा ॥६२॥१९५।। इति । कृतानामकृतानांच चैत्यकार्याणां ग्लानादिकार्याणां च प्रत्युपेक्षा निपुणाभोगविलोचनव्यापारेण गवेषणम्, तत्र कृतेषु करणाभावादकृतकरणायोद्यमो तृतीयोऽध्यायः विधेयः, अन्यथा निष्फलशक्तिक्षयप्रसङ्गादिति ॥६२।। ततश्च उचितवेलयाऽऽगमनम् ॥६||१९६।। इति। उचितवेलया हट्टव्यवहार-राजसेवादिप्रस्तावलक्षणया आगमनं चैत्यभवनाद् गुरुसमीपाद् वा गृहादाविति ॥६३|| ततो धर्मप्रधानो व्यवहारः ॥६४||१९७।। इति । कुलक्रमागतमित्या दिसूत्रोक्तानुष्ठानरूपो व्यवहारः कार्य: ॥६४|| तथा द्रव्ये सन्तोषपरता ॥६५॥१९८।। इति । द्रव्ये धन-धान्यादौ विषये सन्तोषप्रधानता, परिमितेनैव निर्वाहमातहेतुना द्रव्येण सन्तोषवता धार्मिकेण भवितव्यमित्यर्थः, असन्तोषस्यासुखहेतुत्वात् । यदुच्यते - अत्युष्णात् सघृतादन्नादच्छिद्रात सितवाससः। अपरप्रेष्यभावाच्च शेषमिच्छन् पतत्यधः ॥१२८॥ [ ] इति। तथासन्तोषामृततृप्तानां यत् सुखं शान्तचेतसाम् । कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ?॥१२९॥ [ ] इति ॥६५॥ तथा धर्मे धनबुद्धिः ॥६६॥१९९।। इति । धर्मे श्रुत-चारित्रात्मके सकलाभिलषिताविकलसिद्धिमूले धनबुद्धिः ‘मतिमतां धर्म एव धनम्' इति परिणामरूपा निरन्तरं निवेशनीयेति ॥६६|| १ दृश्यतां १३३ पृ. ५ ॥ २.धार्मिकेणैव भवि L. || ७८ Page #152 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ तथा ७९ तृतीयोऽध्यायः शासनोन्नतिकरणम् ॥६७॥२००।। इति । शासनस्य निखिलहेयोपादेयभावाविर्भावेन भास्करकल्पस्य जिननिरूपितवचनरूपस्य उन्नति: उच्चैर्भावस्तस्याः करणं सम्यग्न्यायव्यवहरणयथोचितजनविनयकरण-दीनानाथाभ्युद्धरण-सुविहितयतिपुरस्करण-परिशुद्धशीलपालन-जिनभवनविधापन- यात्रास्नात्रादिनानाविधोत्सवसम्पादनादिभिरुपायैः, तस्यातिमहागुणत्वादिति । पठ्यते चकर्तव्या चोन्नतिः सत्यां शक्ताविह नियोगतः । अवन्ध्यं कारणं ह्येषा तीर्थकृनामकर्मणः ॥१३०॥ [हा अष्टके २३।८] इति ॥६७॥ तथा विभवोचितं विधिना क्षेत्रदानम् ॥६८॥२०१॥ इति । विभवोचितं स्वविभवानुसारेण विधिना अनन्तरमेव निर्देक्ष्यमाणेन क्षेत्रेभ्यो निर्देक्ष्यमाणेभ्य एव दानं अन्न-पानौषध-वस्त्र-पात्राधुचितवस्तुवितरणम् ॥६८।। विधि क्षेत्रं च स्वयमेव निर्दिशन्नाह सत्कारादिर्विधिनिःसङ्गता च ॥६९।२०२।। इति । सत्करणं सत्कार: अभ्युत्थाना-ऽऽसनप्रदान-वन्दनरूपो विनयः, स आदिर्यस्य देशकालाराधन-विशुद्धश्रद्धाविष्करण-दानक्रमानुवर्तनादेः कुशलानुष्ठानविशेषस्य स तथा, किमित्याह- विधिर्वर्तते, निःसङ्गता ऐहिक-पारलौकिकफलाभिलाषविकलतया सकलक्लेशलेशाकलङ्कितमुक्तिमात्राभिसन्धिता, चकार: समुच्चय।।६९।। वीतरागधर्मसाधवः क्षेत्रम् ॥७॥२०३।। इति । वीतरागस्य जिनस्य धर्मः उक्तनिरुक्तः, तत्प्रधाना: साधवो वीतरागधर्मसाधवः क्षेत्रं दानाहँ पात्रमिति, तस्य च विशेषलक्षणमिदम्क्षान्तो दान्तो मुक्तो जितेन्द्रियः सत्यवागभयदाता । प्रोक्तस्त्रिदण्डविरतो विधिग्रहीता भवति पात्रम् ॥१३१॥ [ ॥७०॥ तथा दुःखितेष्वनुकम्पा यथाशक्ति द्रव्यतो भावतश्च ॥७१।।२०४।। इति । १. प्रधानं कारणम्' इति अष्टके पाठः ।। २:भिसम्बन्धिता J.॥ For Privale & Personal use only Page #153 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ८० दुःखितेषु भवान्तरोपात्तपापपाको पहितातितीव्रक्लेशावेशेषु देहिष्वनुकम्पा कृपा कार्या यथाशक्ति स्वसामर्थ्यानुरूपम्, द्रव्यतः तथाविधग्रासादेः सकाशात्, भावतो भीषणभवभ्रमणवैराग्यसम्पादनादिरूपात्, चः समुच्चये, दुःखितानुकम्पा हि तदुपकारत्वेन धर्मैकहेतुः । यथोक्तम् अन्योपकारकरणं धर्माय महीयसे च भवतीति । अधिगतपरमार्थानामविवादो वादिनामत्र ॥ १३२॥ [ ] इति ॥७१॥ तथा लोकापवादभीरुता ॥ ७२ ॥ २०५ ॥ इति । लोकापवादात् सर्वजनापरागलक्षणात् भीरुता अत्यन्तभीतभावः, किमुक्तं भवति ? निपुणमत्या विचिन्त्य तथा तथोचितवृत्तिप्रधानतया सततमेव तृतीयोऽध्यायः प्रवर्तितव्यं यथा यथा सकलसमीहितसिद्धिविधायि जनप्रियत्वमुज्जृम्भते, न पुनः कथञ्चिदपि जनापवादः, तस्य मरणान्निर्विशिष्यमाणत्वात्, तथा चावाचिवचनीयमेव मरणं भवति कुलीनस्य लोकमध्येऽस्मिन् । मरणं तु कालपरिणतिरियं च जगतोऽपि सामान्या ॥ १३३॥ [ ] इति ॥७२॥ तथागुरुलाघवापेक्षणम् ॥७३॥। २०६ ।। इति । सर्वप्रयोजनेषु धर्मार्थकामरूपेषु तत्तत्कालादिबलालोचनेन प्रारब्धुमिष्टेषु प्रथमत एव मतिमता गुरोः भूयसो गुणलाभपक्षस्य दोषलाभपक्षस्य च लघोश्च तदितररूपस्य भावो गुरुलाघवं तस्य निपुणतया अपेक्षणम् आलोचनं कार्यमिति । ततः किमित्याह बहुगुणे प्रवृत्तिः ॥ ७४ ॥ २०७ ॥ इति । प्रायेण हि प्रयोजनानि गुण-दोषलाभमिश्राणि, ततो बहुगुणे प्रयोजने प्रवृत्ति: व्यापारः, तथा चार्षम् - अप्पेण बहुमेसेज्जा, एयं पंडियलक्खणं । सव्वासु पडिसेवासु, एयं अट्ठपयं विऊ ॥१३४॥ [ चैत्यादिपूजापुरःसरं भोजनम् ।।७५।। २०८ ।। इति । प्राप्ते भोजनकाले चैत्यानाम् अर्हद्विम्बलक्षणानाम् आदिशब्दात् साधु-साधर्मिकाणां च पूजा पूष्प-धूपादिभिरन्न - पानप्रदानादिभिश्चोपचरणं सा पुरःसरा यत्र तच्चैत्यादिपूजापुरःसरं भोजनम् अन्नोपजीवनम्, यतोऽन्यत्रापि पठ्यते जिण ओचियाणं परियणसंभालणा उचियकिच्चं । ठाणुववेसो य तहा पच्चक्खाणस्स संभरणं ॥ १३५ ॥ [ ]॥७५॥ तथा १. पहा ]. ॥। २. अल्पेन बहु एषेत एतत् पण्डितलक्षणम् । सर्वासु प्रतिसेवासु एतदर्थपदं विदुः । ३. जिनपूजोचितदानं परिजनस्मरणमुचितकृत्यम् । स्थानोपवेशश्च तथा प्रत्याख्यानस्य संस्मरणम् ॥ ] ॥७४॥ तथा ८० Page #154 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ तृतीयोऽध्यायः तदन्वेव प्रत्याख्यानक्रिया ७६।२०९।। इति । तदन्वेव भोजनानन्तरमेव प्रत्याख्यानक्रिया द्विविधाद्याहारसंवरणरूपा ॥७६॥ तथा शरीरस्थितौ प्रयत्नः ॥७७॥२१०।। इति । शरीरस्थितौ उचिताभ्या-संवाहन-स्नानादिलक्षणायां यत्न: आदर:, तथा च पठ्यतेधर्मार्थकाममोक्षाणां शरीरं कारणं यतः । ततो यत्नेन तद्रक्ष्यं यथोक्तैरनुवर्तनैः ॥१३६॥ [ ] इति ॥१६६।। तथा तदुत्तरकार्यचिन्ता ॥७८२११।। इति । तस्याः शरीरस्थितेरुत्तराणि उत्तरकालभावीनि यानि कार्याणि व्यवहारकरणादीनि तेषां चिन्ता तप्तिरूपा कार्या इति ॥७८|| तथा कुशलभावनायां प्रबन्धः ॥७९॥२१२॥ इति । कुशलभावनायाम् सर्वेऽपि सन्तु सुखिनः, सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु, मा कश्चित् पापमाचरेत् ॥१३७॥ [ ] इत्यादिशुभचिन्तारूपायां प्रबन्धः प्रकर्षवृत्तिः ॥७९|तथा शिष्टचरितश्रवणम् ॥८॥२१३।। इति । शिष्टचरितानां 'शिष्टचरितप्रशंसा' इति प्रथमाध्यायसूत्रोक्तलक्षणानां श्रवणं निरन्तरमाकर्णनम्, तच्छ्रवणे हि तद्गताभिलाषभावान्न कदाचिद् लब्धगुणहानिः सम्पद्यत इति ॥८०॥ तथा सान्ध्यविधिपालना ॥८११।२१४।। इति । सान्ध्यस्य सन्ध्याकालभवस्य विधे: अनुष्ठानविशेषस्य दिनाष्टमभागभोजनव्यवहारसङ्कोचादिलक्षणस्य पालना अनुसेवनमिति ॥८१।। एनामेव विशेषत आह यथोचितं तत्प्रतिपत्तिः ॥८॥२१५।। इति । १.प्रबन्ध इति प्रकर्षवृत्ति: J॥ २ दृश्यतां १।१४॥ ३.यथोचिततत्प्र' J.L. || Jan Education International Page #155 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ८२ तृतीयोऽध्यायः यथोचितं यथासामर्थ्यं तत्प्रतिपत्ति: सान्ध्यविधिप्रतिपत्तिरिति ॥८२।। कीदृशीत्याह पूजापुरस्सरं चैत्यादिवन्दनम् ॥८॥२१६।। इति । तत्कालोचितपूजापूर्व चैत्यवन्दनं गृहचैत्य-चैत्यभवनयोः, आदिशब्दाद् यतिवन्दनं माता-पितृवन्दनं च ॥८३॥ तथा साधुविश्रामणक्रिया ॥८४॥२१७॥ इति । साधूनां निर्वाणाराधनयोगसाधनप्रवृत्तानां पुरुषविशेषाणांस्वाध्याय-ध्यानाद्यनुष्ठाननिष्ठोपहितश्रमाणां तथाविधविश्रामकसाध्वभावे विश्रामणक्रिया, विश्राम्यतां विश्रामं लभमानानां करणं विश्रामणा , सा चासौ क्रिया चेति समासः ॥८४ तथा योगाभ्यासः ॥८५॥२१८॥इति। योगस्य सालम्बन-निरालम्बनभेदभिन्नस्याभ्यास: पुन: पुनरनुशीलनम्, उक्तं च सालम्बनो निरालम्बनश्च योग: परो द्विधा ज्ञेयः । जिनरूपध्यानं खल्वाधस्तत्तत्त्वगस्त्वपरः ॥१३८॥ [षोड०१४।१] तत्तत्त्वग इति निर्वृतजिनस्वरूपप्रतिबद्ध इति ॥८५।। तथा नमस्कारादिचिन्तनम् ।।८६॥२१९॥ इति । नमस्कारस्य, आदिशब्दात्तदन्यस्वाध्यायस्य च चिन्तनं भावनम् ॥८६।। तथा प्रशस्तभावक्रिया ॥८७॥२२०।। इति । तथा तथा क्रोधादिदोषविपाकपर्यालोचनेन प्रशस्तस्य प्रशंसनीयस्य भावस्य अन्त:करणरूपस्य क्रिया करणम्, अन्यथा महादोषभावात्, यदुच्यतेचित्तरत्नमसंक्लिष्टमान्तरं धनमुच्यते । यस्य तन्मुषितं दोषैस्तस्य शिष्टा विपत्तयः ॥१३९॥ [हा०अष्टके २४।७] इति ।।८७|| तथा भवस्थितिप्रेक्षणम् ।।८८॥२२१॥ इति । १:धनप्रवृत्तानां पुरुषाणां J विना ।। २.तत्तत्त्वग मु० ॥ ३. जिनरूप.।। JanEducation international For Private & Personal use only Page #156 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ८३ तृतीयोऽध्याय: भवस्थिते: संसाररूपस्य प्रेक्षणम् अवलोकनम्, यथायौवनं नगनदीस्यदोपमं, शारदाम्बुदविलासि जीवितम् । स्वप्नलब्धधनविभ्रमं धनं स्थावरं किमपि नास्ति तत्त्वतः ॥१४०॥ विग्रहा गदभुजङ्गमालया:, सङ्गमा विगमदोषदूषिताः । सम्पदोऽपि विपदा कटाक्षिता, नास्ति किञ्चिदनुपद्रवं स्फुटम् ॥१४१॥ [श्रावका० १४।१-२] इत्यादीति ॥८॥ तदनु तन्नैर्गुण्यभावना ॥८९॥२२२॥ इति । तस्या भवस्थिते: नैर्गुण्यभावना नि:सारत्वचिन्तनम्, यथाइत: क्रोधो गृध्रः प्रकटयति पक्षं निजमितः श्रृगाली तृष्णेयं विवृतवदना धावति पुरः । इत: क्रूरः कामो विचरति पिशाचश्चिरमहो श्मशानं संसार: क इह पतित: स्थास्यति सुखम् ? ॥१४२॥ एतास्तावदसंशयं कुशदलप्रान्तोदबिन्दूपमा, लक्ष्म्यो बन्धुसमागमोऽपि न चिरस्थायी खलप्रीतिवत् । यच्चान्यत् किल किश्चिदस्ति निखिलं तच्छारदाम्भोधरच्छायावच्चलतां बिभर्ति यदत: स्वस्मै हितं चिन्त्यताम् ॥१४॥ इति ॥८९|| तथा अपवर्गालोचनम् ॥९०॥२२३॥ इति । अपवर्गस्य मुक्ते: आलोचनं सर्वगुणमयत्वेनोपादेयतया परिभावनम्, यथाप्राप्ताः श्रियः सकलकामदुधास्ततः किम्? दत्तं पदं शिरसि विद्विषतां ततः किम्?। सम्पूरिताः प्रणयिनो विभवैस्ततः किम्? कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ? ॥१४४॥ [वैराग्यश०६७) तस्मादनन्तमजरं परमं प्रकाशम्, तच्चित्त ! चिन्तय किमेभिरसद्विकल्पैः ? यस्यानुषङ्गिण इमे भुवनाधिपत्य॑-भोगादयः कृपणजन्तुमतां भवन्ति ॥१४५/ [वैराग्यश० ६९] ॥१०॥ तथा१.दिगम्बराचार्येण अमितगतिना विरचिते श्रावकाचारे ।। २. संमानिताः' इति मुद्रिते वैराग्यशतके ।। ३.“परमं विकासि, तद् ब्रह्म चिन्तय ... | ... कृपणलोकमता भवन्ति" इति मुद्रिते वैराग्यशतके ॥ ४ पत्ययोगादय: L. || Jain E cation International Far Private Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ८४ तृतीयोऽध्यायः श्रामण्यानुरागः ॥९१।२२४।। इति । श्रामण्ये शुद्धसाधुभावे अनुरागो विधेयः, यथा जैन मुनिव्रतमशेषभवात्तकर्मसन्तानतानवकर स्वयमभ्युपेतः । कुर्यां तदुत्तरतरं च तपः कदाऽहम्, भोगेषु निःस्पृहतया परिमुक्तसङ्गः ॥१४६॥ [ ] इति ॥९१॥ तथा यथोचितं गुणवृद्धिः ॥९॥२२५।। इति । यथोचितं यो यदा वर्द्धयितुमुचितस्तस्य सम्यग्दर्शनादेर्गुणस्य दर्शनप्रतिमा-व्रतप्रतिमाभ्यासद्वारेण वृद्धिः पुष्टीकरणं कार्या ॥१२॥ तथा सत्त्वादिषु मैत्र्यादियोग इति ॥९॥२२६।। इति । सत्त्वेषु सामान्यतः सर्वजन्तुषु आदिशब्दाद्दुःखित-सुखित-दोषदूषितेषु मैत्र्यादीनाम् आशयविशेषाणां योगो व्यापार: कार्य:, मैत्र्यादिलक्षणं चेदम् - __परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिर्मुदिता परदोषोपेक्षणमुपेक्षा ॥१४७॥ [षोड० ४।१५] इति: परिसमाप्तौ ।।९३।। सम्प्रत्युपसंहरनाह विशेषतो गृहस्थस्य, धर्म उक्तो जिनोत्तमैः । एवं सद्भावनासारः, परं चारित्रकारणम् ॥१६।। इति । विशेषत: सामान्यगृहस्थधर्मवैलक्षण्येन गृहस्थस्य गृहमेधिनो धर्मः उक्तो निरूपितो जिनोत्तमैः अर्हद्भिः एवम् उक्तनीत्या सद्भावनासारः परमपुरुषार्थानुकूलभावनाप्रधान: भावभावकधर्म इत्यर्थः, कीदृशोऽसावित्याह- परम् अवन्ध्यमिह भवान्तरे वा चारित्रकारणं सर्वविरतिहेतुः ॥१६॥ ननु कथं परं चारित्रकारणमसावित्याशझ्याह पदंपदेन मेधावी, यथारोहति पर्वतम् । सम्यक् तथैव नियमाद्धीरश्चारित्रपर्वतम् ॥१७॥ इह पदं पदिकोच्यते, ततः पदेन पदेन यदारोहणं तन्निपातनात् पदंपदेनेत्युच्यते, ततः पदंपदेन मेधावी बुद्धिमान् यथेति दृष्टान्तार्थ: आरोहति २.K. मध्ये इत आरम्भः ।। २.कार्यम् LJ. || For Privale & Personal use only Page #158 -------------------------------------------------------------------------- ________________ सवृत्तिके | धर्मबिन्दौ आक्रामति पर्वतम् उज्जयन्तादिकं सम्यक् हस्त-पादादिशरीरावयवभङ्गाभावेन तथैव तेनैव प्रकारेण नियमाद् अवश्यन्तया धीरो निष्कलङ्कानुपालितश्रमणोपासकसमाचार: चारित्रपर्वतं सर्वविरतिमहाशैलमिति ॥१७॥ ननु एतदपि कथमित्थमित्याह स्तोकान् गुणान् समाराध्य, बहूनामपि जायते । यस्मादाराधनायोग्यस्तस्मादादावयं मतः ॥१८॥ इति ॥ स्तोकान् तुच्छान् गुणान् श्रमणोपासकावस्थोचितान् समाराध्य पालयित्वा बहूनां सुश्रमणोचितगुणानां 'स्तोकानामाराधनायोग्यो जात एवं'इति अपिशब्दार्थः, जायते भवति यस्मात् कारणादाराधनायोग्यः परिपालनोचित: अविकलाल्पगुणाराधनाबलप्रलीनबहुगुणलाभबाधककर्मकलकत्वेन तद्गुणलाभसामर्थ्यभावात् तस्मात् कारणादादौ प्रथमत एव अयम् अनन्तप्रोक्तो गृहस्थधर्मो मतः सुधियां सम्मत: इति । पुरुषविशेषापेक्षोऽयं न्यायः, अन्यथा तथाविधाध्यवसायसामर्थ्यात्तदा एवाबलीभूतचारित्रमोहानां स्थूलभद्रादीनामेतत्क्रममन्तरेणापि परिशुद्धसर्वविरतिलाभस्य शास्त्रेषु श्रूयमाणत्वात् ॥१९॥ इति श्री मुनिचन्द्रसूरिविरचितायां धर्मबिन्दुवृत्तौ विशेषतो गृहस्थधर्मविधिस्तृतीयोऽध्यायः समाप्त:। तृतीयोऽध्यायः १ इत आरभ्य १२७-१२८ इति पत्रद्वयं K मध्ये नास्ति । Far Private Personal use only Page #159 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थोऽध्यायः अथ चतुर्थोऽध्यायः। व्याख्यातस्तृतीयोऽध्यायः, साम्प्रतं चतुर्थ आरभ्यते, तस्य चेदमादिसूत्रम् - एवं विधिसमायुक्त: सेवमानो गृहाश्रमम् । चारित्रमोहनीयेन, मुच्यते पापकर्मणा ॥१९॥ इति । एवम् उक्तरूपेण विधिना सामान्यतो विशेषतश्च गृहस्थधर्मलक्षणेन समायुक्तः सम्पन्न: सेवमान: अनुशीलयन् गृहाश्रमं गृहवासम्, किमित्याहचारित्रमोहनीयेन प्रतीतरूपेण मुच्यते परित्यज्यते पापकर्मणा पापकृत्यात्मकेन ॥१॥ एतदपि कथमित्याह सदाज्ञाराधनायोगाद् भावशुद्धेर्नियोगतः । उपायसम्प्रवृत्तेश्च सम्यक्चारित्ररागतः ॥२०॥ इति । सन् अकलङ्कितो य आज्ञाराधन(ना?)योगो 'यतिधर्माभ्यासासहेनादौ श्रावकधर्मः अभ्यसनीय:' इत्येवंलक्षणो जिनोपदेशसम्बन्धः, तस्माद् यका भावशुद्धिः मनोनिर्मलता, तस्या: नियोगत: अवश्यन्तया, तथा उपायसम्प्रवृत्तेच, उपायेन शुद्धहेत्वङ्गीकरणरूपेण प्रवृत्ते: चेष्टनात्, चकारो हेत्वन्तरसमुच्चये, इयमपि कुत इत्याह-सम्यक्चारित्ररागत: निर्व्याजचारित्राभिलाषात्, इदमुक्तं भवति- सदाज्ञारांधनायोगात् यका भावशुद्धिः या च सम्यक्चारित्रानुरागत: उपायसम्प्रवृत्तिः अणुव्रतादिपालनरूपा ताभ्यामुभाभ्यामपि हेतुभ्यां चारित्रमोहनीयेन मुच्यते, न पुनरन्यथेति ।। आह–इदमपि कथं सिद्धं यथेत्थं चारित्रमोहनीयेन मुच्यते ततः परिपूर्णप्रत्याख्यानभाग् भवतीत्याशङ्कयाह विशुद्धं सदनुष्ठानं स्तोकमप्यर्हतां मतम् । तत्त्वेन तेन च प्रत्याख्यानं ज्ञात्वा सुबह्वपि ॥२१॥ इति । विशुद्धं निरतिचारं अत एव सत् सुन्दरं अनुष्ठानं स्थूलप्राणातिपातविरमणादि स्तोकमपि अन्यतमैकभङ्गकप्रतिपत्त्या अल्पम्, बहु तावन्मतमेवेत्यपिशब्दार्थः, अर्हतां पारगतानां मतम् अभीष्टम्, कथमित्याह- तत्त्वेन तात्त्विकरूपतया, न पुनरतिचारकालुष्यदूषितं बलप्यनुष्ठानं सुन्दरं मतम्, तेन च तेन पुनर्विशुद्धानुष्ठानेन करणभूतेन स्तोकेनापि कालेन प्रत्याख्यानम् आश्रवद्वारनिरोधलक्षणं ज्ञात्वा गुरुमूले श्रृंतधर्मतया सम्यगवबुध्य प्रत्याख्यानस्य फलं हेतुं च सुबहपि सर्वपापस्थानविषयतया भूयिष्ठमपि करोतीति गम्यते, स्तोकं तावदनुष्ठानं सम्पन्नमेवेत्यपिशब्दार्थः, अयमभिप्राय:१.इत: K प्रतेरारम्भः ।। २.श्रुतमूलधर्मतया J॥ Page #160 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ८७ स्तोकादप्यनुष्ठानादत्यन्तविशुद्धात् संकाशात् कालेन प्रत्याख्यानस्वरूपादि ज्ञातुर्भूयिष्ठमपि प्रत्याख्यानं सम्पद्यत इति ॥२१॥ इति विशेषतो गृहस्थधर्म उक्तः, साम्प्रतं यतिधर्मावसर इति यतिमनुवर्णयिष्यामः ॥१॥२२७।।इति। प्रतीतार्थमेव ॥१॥ यत्यनुवर्णनमेवाह अर्हः अर्हसमीपे विधिप्रव्रजितो यतिः ॥२॥२२८॥ इति । अर्हः प्रवज्याझे वक्ष्यमाण एव अर्हस्य प्रव्रज्यादानयोग्यस्य वक्ष्यमाणगुणस्यैव गुरोः समीपे पार्थे विधिना वक्ष्यमाणेनैव प्रव्रजित: गृहीतदीक्षः चतुर्थोऽध्यायः यति: मुनिरित्युच्यते इति ॥२॥ यथोद्देशं निर्देशः' इति न्यायात् प्रव्रज्याहमेवाभिधित्सुराह अथ प्रव्रज्याहः - आर्यदेशोत्पन्नः१, विशिष्टजाति-कुलान्वित:२, क्षीणप्रायकर्ममल:३, तत एव विमलबुद्धिः ४, 'दुर्लभं मानुष्यम्, जन्म मरणनिमित्तम्, सम्पदश्चपलाः, विषया दुःखहेतवः, संयोगे वियोगः, प्रतिक्षणं मरणम्, दारुणो विपाकः' इत्यवगतसंसारनैर्गुण्य:५, तत एव तद्विरक्त:६, प्रतनुकषाय: ७, अल्पहास्यादिः८, कृतज्ञः९, विनीत:१०, प्रागपि राजा-ऽमात्य-पौरजनबहुमत:११, अद्रोहकारी १२, कल्याणाङ्ग:१३, श्राद्ध:१४, स्थिर:१५, समुपसम्पन्न १६ श्चेति ॥३॥२२९॥ इति । एतत् सर्वं सुगमम्, परम् अथेत्यान्तर्यार्थः, प्रव्रजनं पापेभ्यः प्रकर्षण शुद्धचरणयोगेषु व्रजनं गमनं प्रव्रज्या, तस्या अर्हः योग्यः प्रव्रज्याहों जीव:, कीदृशः इत्याह- आर्यदेशोत्पन्न: मगधाद्यर्धषड्विंशतिमण्डलमध्यलब्धजन्मा, तथा विशिष्टजाति-कुलान्वित: विशुद्धवैवाह्यचतुर्वर्णान्तर्गतमातृ-पितृपक्षरूपजाति-कुलसम्पन्नः, तथा क्षीणप्रायकर्ममलः, क्षीणप्रायः उत्सन्नप्राय: कर्ममलो ज्ञानावरण-मोहनीयादिरूपो यस्य स तथा, तत एव विमलबुद्धिः यत एव क्षीणप्रायकर्ममल: तत एव हेतोर्विमलबुद्धिः निर्मलीमसमतिः, प्रतिक्षणं मरणमिति समयप्रसिद्धावीचिमरणापेक्षयेति, पठ्य ते च१.सकाशात् नास्ति J.LI For Privale & Personal use only Page #161 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ या मेव रात्रिं प्रथमामुपैति गर्ने वसत्यै नरवीर ! लोकः । ततः प्रभृत्यस्खलितप्रयाण: स प्रत्यहं मृत्युसमीपमेति ॥१४८॥ [ नरवीर इति व्यासेन युधिष्ठिरस्य सम्बोधनमिति । दारुणो विपाको मरणस्यैवेति गम्यते, सर्वाभावकारित्वात्तस्येति । प्रागपि इति प्रव्रज्याप्रतिपत्तिपूर्वकाल एवेति । स्थिर इति प्रारब्धकार्यस्यापान्तराल एव न परित्यागकारी । समुपसम्पन्न इति समिति सम्यग्वृत्त्या सर्वथाऽऽत्मसमर्पणरूपया उपसम्पन्न: सामीप्यमागत इति ॥३॥ इत्थं प्रव्रज्याहमभिधाय प्रव्राजकमाह गुरुपदार्हस्तु इत्थम्भूत एव -विधिप्रतिपन्नप्रव्रज्य:१, समुपासितगुरुकुल:२, अस्खलितशील:३, सम्यगधीतागम:४, चतुर्थोऽध्यायः तत एव विमलतरबोधात्तत्त्ववेदी ५, उपशान्त:६, प्रवचनवत्सल: ७, सत्त्वहितरत: ८, आदेय: ९, अनुवर्तक: १०, गम्भीर: ११, अविषादी १२, उपशमलब्ध्यादिसम्पन्न:१३, प्रवचनार्थवक्ता १४, स्वगुर्वनुज्ञातगुरुपद १५ श्चेति ॥४॥२३०।। इति । ___गुरुपदार्हः प्रव्राजकपदयोग्यः, तुः पूर्वस्माद् विशेषणार्थ:, इत्थम्भूत एव प्रव्रज्याहगुणयुक्त एव सन् न पुनरन्यादृशोऽपि, तस्य स्वयं निर्गुणत्वेन प्रव्राज्यजीवगुणबीजनिक्षेपकरणायोगात्, किमित्याह- विधिप्रतिपन्नप्रव्रज्य: वक्ष्यमाणक्रमाधिगतदीक्षः, समुपासितगुरुकुल: विधिवदाराधितगुरुपरिवारभावः, अस्खलितशील: प्रव्रज्याप्रतिपत्तिप्रभृत्येवाखण्डितव्रतः, सम्यगधीतागम: सूत्रार्थोभयज्ञानक्रियादिगुणभाजो गुरोरासेवनेनाधिगतपारगतगदितागमरहस्यः, यत: पठ्यते तित्थे सुत्तत्थाणं गहणं विहिणा उ तत्थ तित्थमिदं । उभयन्नू चेव गुरू विही उ विणयाइओ चित्तो ॥१४९॥ उभयन्नू वि य किरियापरो दढं पवयणाणुरागी य । ससमयपरूवगो परिणओ य पन्नो य अच्चत्थं ॥१५०॥ [उपदेशपदे ८५१-८५२] त्ति । तत एव सम्यगधीतागमत्वादेव हेतोर्यो विमलतरो बोध: शेषान् सम्यगधीतागमानपेक्ष्य स्फुटतरः प्रज्ञोन्मील: तस्मात् सकाशात् तत्त्ववेदी जीवादिवस्तुविज्ञाता, उपशान्त: मनोवाक्कायविकारविकलः, प्रवचनवत्सलः यथानुरूपं साधु-साध्वी-श्रावक-श्राविकारूपचतुर्वर्णश्रमणसङ्घवात्सल्यविधायी, सत्त्वहितरत: तत्तचित्रोपायोपादानेन सामान्येन सर्वसत्त्वप्रियकरणपरायणः, आदेयः परेषां ग्राह्यवचनचेष्टः, अनुवर्तकः चित्रस्वभावानां १.महाभारते शान्तिपर्वणि १६९ तमेऽध्याये ॥११॥' श्लोकानन्तरं 'यामेव रात्रिं प्रथमा गर्भो भजति मातरम् । तामेव रात्रिं प्रस्थाति मरणायानिवर्तकः ।।' इति प्रत्यन्तरे पाठः ।। For Private & Personal use only Page #162 -------------------------------------------------------------------------- ________________ ८९ चतुर्थोऽध्यायः सवृत्तिके || प्राणिनां गुणान्तराधानधियाऽनुवृत्तिशीलः, गम्भीर: रोष-तोषाद्यवस्थायामप्यलब्धमध्यः, अविषादी न परीषहाद्यभिभूत: कायसंरक्षणादौ दैन्यमुपयाति, धर्मबिन्दौ उपशमलब्ध्यादिसम्पन्नः, उपशमलब्धि: परमुपशमयितुं सामर्थ्यलक्षणा, आदिशब्दादुपकरणलब्धिः स्थिरहस्तलब्धिश्च गृह्यते, ततस्ताभिः सम्पन्न: समन्वितः प्रवचनार्थवक्ता यथावस्थितागमार्थप्रज्ञापकः, स्वगुर्वनुज्ञातगुरुपदः, स्वगुरुणा स्वगच्छनायकेनानुज्ञातगुरुपदः समारोपिताचार्यपदवीकः, चकारो विशेषणसमुच्चये, इतिशब्दो गुरुगुणेयत्तासूचकः । अत्र षोडश प्रव्रज्याहगुणाः, पञ्चदश पुनर्गुरुगुणा निरूपिता इति ||४|| उत्सर्गपक्षश्चायम्, अथात्रैवापवादमाह पादार्द्धगुणहीनौ मध्यमा-ऽवरौ ॥५॥२३१॥ इति ।। पादेन चतुर्थभागेन अर्द्धन च प्रतीतरूपेण प्रस्तुतगुणानां हीनौ न्यूनौ प्रव्राज्य-प्रव्राजको मध्यमा-ऽवरौ मध्यम-जघन्यौ क्रमेण योग्यौ स्यातामिति ॥५॥ अथैतस्मिन्नेवार्थे परतीर्थिकमतानि दश स्वमतं चोपदर्शयितुमिच्छु: 'नियम एवायमिति वायुः' इत्यादिकं भवन्ति अल्पा अपि गुणा: कल्याणोत्कर्षसाधकाः' इत्येतत्पर्यन्तं सूत्रकदम्बकमाह नियम एवायमिति वायुः ।।६।२३२।। इति । नियम एव अवश्यम्भाव एव अयं यदुत परिपूर्णगुणो योग्यो नापर: पादप्रमाणादिहीनगुण: स्यादित्येवं वायुः वायुनामा प्रवादिविशेषः, प्राहेति सर्वत्र क्रिया गम्यते ॥६।। कुत इत्याह समग्रगणसाध्यस्य तदर्द्धभावेऽपि तत्सियसम्भवाद ॥७॥२३३॥ इति । ___ समग्रगुणसाध्यस्य कारणरूपसमस्तगुणनिष्पाद्यस्य कार्यस्य तदर्धभावेऽपि तेषां गुणानामर्द्धभावे उपलक्षणत्वात् पादहीनभावे च तत्सियसम्भवात्, तस्माद् गुणार्धात् पादोनगुणभावाद्वा या सिद्धिः निष्पत्तिः तस्या असम्भवाद् अघटनात्, अन्यथा कार्यकारणव्यवस्थोपरमः प्रसज्यत इति ।।७।। १.षड्जीवनिकायसंरक्षणादावित्यर्थः ।। २. सम्भवादिति L॥ ३.तस्मात् गुणाद् गुणार्धात् JII For Privale & Personal use only Page #163 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ९० नैतदेवमिति वाल्मीकिः ||८|| २३४|| इति । नैव तत् वायूक्तमिति एतत् प्राह वाल्मीकिः वल्मीकोद्भवः ऋषिविशेषः ॥८॥ कुत इत्याहनिर्गुणस्य कथञ्चित्तद्गुणभावोपपत्तेः || ९ || २३५ || इति । निर्गुणस्य सतो जीवस्य कथञ्चित् केनापि प्रकारेण स्वगतयोग्यताविशेषलक्षणेन प्रथमं तद्गुणभावोपपत्तेः तेषां समग्राणां प्रव्राज्यगुणानां प्रव्राजकगुणानां वा भावोपपत्तेः घटनासम्भवात्, तथाहि - यथा निर्गुणोऽपि सन् जन्तुर्विशिष्टकार्यहेतून् प्रथमं गुणान् लभते तथा यदि तद्गुणाभावेऽपि चतुर्थोऽध्यायः कथञ्चिद्विशिष्टमेव कार्यं लप्स्यते तदा को नाम विरोधः स्यात् ?, दृश्यते च दरिद्रस्यापि कस्यचिदकस्मादेव राज्यादिविभूतिलाभ इति ॥९॥ अकारणमेतदिति व्यासः ||१०|| २३६ ।। इति | अकारणम् अप्रयोजनं निष्फलमित्यर्थः एतद् वाल्मीकिनिरूपितं वाक्यम् इत्येतद् ब्रूते व्यासः कृष्णद्वैपायनः ॥ १० ॥ कुत इत्याहगुणमात्रसिद्ध गुणान्तरभावनियमाभावात् ॥११॥ २३७॥ इति । गुणमात्रस्य स्वाभाविकस्य तुच्छस्यापि गुणस्य प्रथममसिद्धौ सत्यां गुणान्तरस्य अन्यस्य गुणविशेषस्य भावः उत्पाद: गुणान्तरभावः, तस्य नियमाद् अवश्यन्तया अभावाद् असत्त्वात्, स्वानुरूपकारणपूर्वको हि कार्यव्यवहारः, यतः पठ्यते ] नाकारणं भवेत् कार्यम्, नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात् कार्यकारणयोः क्वचित् ॥ १५१ ॥ [ नान्यकारणकारणमिति न नैव अन्यस्य आत्मव्यतिरिक्तस्य कारणमन्यकारणम्, अन्यकारणं कारणं यस्य तत् तथा, पटादेः कारणं सूत्रपिण्डादिर्घटादेः कारणं न भवति इति भावः ||११|| १. योजकं L ॥ नैतदेवमिति सम्राट् || १२ || २३८ ।। इति । नैतदेवमिति प्राग्वत् सम्राट् राजर्षिविशेषः प्राह ॥ १२॥ कुत इत्याह सम्भवादेव श्रेयस्त्वसिद्धेः ||१३|| २३९|| इति । ९० Page #164 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थोऽध्यायः सम्भवादेव योग्यत्वादेव, न पुनर्गुणमात्रादेव केवलात् सम्भवविकलात्, श्रेयस्त्वसिद्धेः सर्वप्रयोजनानां श्रेयोभावनिष्पत्तेः, इदमुक्तं भवतिगुणमात्रे सत्यपि यावदद्यापि प्रव्राज्यादि वो विवक्षितकार्य प्रति योग्यतां न लभते न तावत्तत्तेनारब्धमपि सिध्यति, अनधिकारित्वात्तस्य, अनधिकारिणश्च सर्वत्र कार्ये प्रतिषिद्धत्वात्, अतो योग्यतैव सर्वकार्याणां श्रेयोभावसम्पादिकेति ॥१३|| यत्किञ्चिदेतदिति नारदः॥१४॥२४०॥ इति । यत्किञ्चित् न किञ्चिदित्यर्थः एतत् सम्राडुक्तमिति नारदो वक्ति ॥१४॥ कुत इत्याह गुणमात्राद् गुणान्तरभावेऽप्युत्कर्षायोगात् ॥१५॥२४१॥ इति । गुणमात्रात् योगयतामात्ररूपात् गुणान्तरस्य तथाविधस्य भावेऽप्युत्कर्षायोगात् उत्कृष्टानां गुणानामसम्भवात्, अन्यथा योग्यतामात्रस्य प्रायेण सर्वप्राणिनां सम्भवादुत्कृष्टगुणप्रसङ्गेन न कश्चित् सामान्यगुण: स्यात्, अतो विशिष्टैव योग्यता गुणोत्कर्षसाधिकेति सिद्धमिति ॥१५|| सोऽप्येवमेव भवतीति वसुः॥१६॥२४२॥ इति । सोऽपि गुणोत्कर्षः, किं पुनर्गुणमात्राद् गुणान्तरसिद्धिरित्यपिशब्दार्थः, एवमेव पूर्वगुणानामुत्तरोत्तरगुणारम्भकत्वेन भवति निष्पद्यते, निर्बीजस्य कस्यचित् कार्यस्य कदाचिदप्यभावादित्येतद् वसुः समयप्रसिद्धो राजविशेषो निगदति, एष च मनाग् व्यासमतानुसारीति ॥१६॥ अयुक्तं कार्षापणधनस्य तदन्यविढपनेऽपि कोटिव्यवहारारोपणमिति क्षीरकदम्बः ॥१७॥२४३।। इति। __ अयुक्तम् अघटमानकं कार्षापणधनस्य अतिजधन्यरूपकविशेषसर्वस्वस्य व्यवहारिणो लोकस्य तदन्यविढपनेऽपि, तस्मात् कार्षापणादन्येषां कार्षापणादीनां विढपने उपार्जने, किं पुनस्तदन्याविढपने इत्यपिशब्दार्थः, कोटिव्यवहारारोपणं कोटिप्रमाणानां दीनारादीनां व्यवहारे आत्मन आरोपणमिति, यतोऽतिबहुकालसाध्योऽयं व्यवहारः, न च तावन्तं कालं व्यवहारिणां जीवितं सम्भाव्यते । एवं च क्षीरकदम्ब-नारदयोर्न कश्चिन्मतभेदो यदि परं वचनकृत एवेति ॥१७॥ न दोषो योग्यतायामिति विश्वः ॥१८॥२४४।। इति । १.श्रेयस्त्वयोग्यत्वादेव L॥२:क्षितं कार्य L.||३.यत्किञ्चिदेतदित्यर्थः एतत्सम्राडुक्तमिति K.II wow.jainelibrary.org Page #165 -------------------------------------------------------------------------- ________________ वृत्ति धर्मबिन्दौ ९२ न नैव दोषः अघटनालक्षणः कश्चित् योग्यतायां कार्षापणधनस्यापि तथाविधभाग्योदयात् प्रतिदिनं शतगुणसहस्रगुणादिकार्षापणोपार्जनेन कोटिव्यवहारारोपणोचितत्वलक्षणायाम्, श्रूयन्ते च केचित् पूर्वं तुच्छव्यवहारा अपि तथाविधभाग्यवशेन स्वल्पेनैव कालेन कोटिव्यवहारमारूढा इत्येतत् विश्वो विश्वामा प्रवादी प्राहेति, अयं च मनाक् सम्राण्मत मनुसरतीति ॥ १८ ॥ अन्यतरवैकल्येऽपि गुणबाहुल्यमेव सा तत्त्वत इति सुरगुरुः ||१९|| २४५ || इति । अन्यतरस्य कस्यचिद् गुणस्य वैकल्येऽपि किं पुनरवैकल्ये इत्यपिशब्दार्थः, गुणबाहुल्यमेव गुणभूयस्त्वमेव सा पूर्वसूत्रसूचिता योग्यता चतुर्थोऽध्यायः तत्त्वत: परमार्थवृत्त्या वर्तते, अतो न पादगुणहीनादिचिन्ता कार्येत्येतत् सुरगुरुः बृहस्पतिरुवाचेति ||१९|| सर्वमुपपन्नमिति सिद्धसेनः ||२०|| २४६ || इति । समस्तेष्वपि धर्मार्थकाममोक्षव्यवहारेषु पुरुषपराक्रमसाध्येषु विषये यद् यदा उपपन्नं घटमानं निमित्ततया बुद्धिमद्भिरुत्प्रेक्ष्यते तत् सर्वमखिलं सत्यनुवर्तते उपपन्नत्वस्य योग्यताया अभिन्नत्वादिति सिद्धसेनो नीतिकार: शास्त्रकृद्विशेषो जगाद ||२०|| इत्थं दश परतीर्थिकमतान्युपदर्श्य स्वमतमुपदर्शयन्नाह भवन्ति त्वल्पा अपि असाधारणा गुणाः कल्याणोत्कर्षसाधका इति ॥२१॥२४७॥ भवन्ति न न भवन्ति, तुः पूर्वमतेभ्योऽस्य वैशिष्ट्यख्यापनार्थः, अल्पा अपि परिमिता अपि किं पुनरनल्पा इत्यपिशब्दार्थः, गुणा आर्यदेशोत्पन्नतादयः असाधारणाः सामान्यमानवेष्वसम्भवन्तः कल्याणोत्कर्षसाधकाः प्रव्रज्याद्युत्कृष्टकल्याणनिष्पादकाः, असाधारणगुणानां नियमादितरगुणाकर्षणावन्ध्यकारणत्वादिति युक्तमुक्तमादौ यदुत पादार्द्धगुणहीनो मध्यमावरौ योग्याविति 1 अत्र वायु- वाल्मीकि - व्यास सम्राड्-नारद-वसु-क्षीरकदम्बमतानां कस्यचित् केनापि संवादेऽप्यन्यतरेण निराक्रियमाणत्वादनादरणीयतैव, विश्व-सुरगुरुसिद्धसेनमतेषु च यद्यसाधारणगुणाना दरणेन योग्यताङ्गीक्रियते तदा न सम्यक्, तस्याः परिपूर्णकार्यासाधकत्वात्, अथान्यथा तदाऽमन्व तैः शब्दान्तरेण कृतः स्यात्, न पुनः स्वमतस्थापनं किञ्चित् इति ॥ २१ ॥ इत्युक्तौ प्रव्राज्य प्रव्राजकौ, अधुना प्रव्रज्यादानविधिमभिधित्सुराह१. स्वल्पेनैव व्यवहारकालेन J ॥। २. योग्यतैव इत्यर्थः ] मध्ये टिप्पणे सूचितः ॥ ३ रणगुणा: JKL|| ४ दृश्यतां ४|५|| ५. नादरेण L|| ६. न तु स्वमत J ९२ Page #166 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ९३ उपस्थितस्य प्रश्ना-ssचारकथन- परीक्षादिर्विधिः ||२२|| २४८ ॥ इति । उपस्थितस्य स्वयं प्रव्रज्यां ग्रहीतुं समीपमागतस्य, प्रश्नश्च आचारकथनं च परीक्षा च प्रश्नाचारकथनपरीक्षा: ता आदिर्यस्य स तथा, आदिशब्दात् कण्ठतः सामायिकादिसूत्रप्रदानतथाविधानुष्ठानाभ्यासग्रहः, विधिः क्रमः प्रव्रज्याप्रदाने पूर्वसूत्रसूचित एषः, इदमुक्तं भवति - सद्धर्मकथाक्षिप्ततया प्रव्रज्याभिमुख्यमागतो भव्यजन्तुः पृच्छनीय: यथा 'को वत्स ! त्वम्, किंनिमित्तं वा प्रव्रजसि ?' ततो यद्यसौ कुलपुत्रकः तगरानगरादिसुन्दरक्षेत्रोत्पन्नः 'सर्वाशुभोद्भवभवव्याधिक्षयनिमित्तमेवाहं भगवन् ! प्रव्रजितुमुद्यतः' इत्युत्तरं कुरुते तदाऽसौ प्रश्नशुद्धः । ततोऽस्य 'दुरनुचरा प्रव्रज्या कापुरुषाणाम्, आरम्भनिवृत्तानां पुनरिह परभवे च परमः कल्याणलाभ:, तथा यथैव जिनानामाज्ञा सम्यगाराधिता मोक्षफला तथैव विराधिता संसारफलदुःखदायिनी, तथा यथा कुष्ठादिव्याधिमान् क्रियां प्राप्तकालां प्रतिपद्यापथ्यमासेवमानो अप्रवृत्तादधिकं शीघ्रं च विनाशमाप्नोति एवमेव भावक्रियां संयमरूपां कर्मव्याधिक्षयनिमित्तं प्रपद्य पश्चादसंयमापथ्यसेवी अधिकं कर्म समुपार्जयति' इत्येवं तस्य साध्वाचारः कथनीय इति २ । एवं कथितेऽपि साध्वाचारे निपुणमसौ परीक्षणीय:, यतः - असत्याः सत्यसङ्काशाः, सत्याश्चासत्यसन्निभाः । दृश्यन्ते विविधा भावास्तस्माद्युक्तं परीक्षणम् ॥१५२॥ [महाभारते शान्तिपर्वणि १२।१९२।६१ ] अंतथ्यान्यपि तथ्यानि, दर्शयन्त्यतिकौशलाः । चित्रे निम्नोन्नतानीव चित्रकर्मविदो जनाः || १५३ || [महाभारते अनुशासनपर्वणि ] परीक्षा च सम्यक्त्व - ज्ञान चारित्रपरिणतिविषया तैस्तैरुपायैर्विधेया, परीक्षाकालश्च प्रायतः षण्मासा:, तथाविधपात्रापेक्षया तु अल्पो बहु स्यात् ३ | तथा सामायिकसूत्रम् अकृतोपधानस्यापि कण्ठतो वितरणीयम्, अन्यदपि सूत्रं पात्रतामपेक्ष्याध्यापयितव्यः ४||२२|| तथा गुरुजनाद्यनुज्ञा ||२३|| २४९ ।। इति । गुरुजनो माता-पित्रादिलक्षणः, आदिशब्दात् भगिनी - भार्यादिशेषसम्बन्धिलोकपरिग्रहः, तस्य अनुज्ञा 'प्रव्रज त्वम्' इत्यनुमतिरूपा विधिरित्यनुवर्तते ॥२३॥ यदा पुनरसौ तत्तदुपायतोऽनुज्ञापितोऽपि न मुञ्चति तदा यद् विधेयं तदाह - १. फला दुःख 1. । तुलना - पञ्चव० ११९ ।। २. यथाहि LII ३. इत्येवं च तस्य LII ४. सत्याश्चासत्यदर्शिनः (दर्शनाः इति प्रत्यन्तरे) इति महाभारते पाठः ॥ ५. स्तेषु युक्तं इत्यपि महाभारते क्वचित् पुस्तके पाठः । ६. अतथ्यान्यपि तथ्यानि दर्शयन्त्यपि पेशलाः । समे निम्नोन्नतानीव चित्रं (त्र) कर्मविदो जनाः ।। " इति महाभारते अनुशासनपर्वणि १५० तमाध्यायानन्तरं ८७ तमः श्लोकः, दृश्यताम् अनुशासनपर्वणि Appendix 20, lines 173-174 ॥७. स प्रव्राज्य इति भावः ॥ चतुर्थोऽध्यायः ९३ Page #167 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ९४ चतुर्थोऽध्यायः तथा तथोपधायोगः ॥२४॥२५०॥ इति । तथा तथा तेन तेन प्रकारेण सर्वथा परैरनुपलक्ष्यमाणेन उपधायोग: मायायाः प्रयोजनम् ।।२४।। कथमित्याह दुःस्वप्नादिकथनम् ॥२५॥२५१।। इति । दुःस्वप्नस्य खरोष्ट्र-महिषाद्यारोहणादिदर्शनरूपस्य आदिशब्दान्मातृमण्डलादिविपरीतालोकनादिग्रहः, तस्य कथनं गुर्वादिनिवेदनमिति ॥२५।। तथा विपर्ययलिङ्गसेवा ॥२६॥२५२॥ इति । विपर्यय: प्रकृतिविपरीतभावः, स एव मरणसूचकत्वात् लिङ्गम्, तस्य सेवा निषेवणं कार्य येन स गुर्वादिजन: संनिहितमृत्युरयमित्यवबुध्य प्रव्रज्यामनुजानीते इति ॥२६।। विपर्ययलिङ्गानि तेषु स्वयमेवाबुध्यमानेषु किं कृत्यमित्याह दैवज्ञैस्तथा तथा निवेदनम् ॥२७॥२५३॥ इति । दैवज्ञैः निमित्तशास्त्रपाठकैः तथा तथा तेन तेन निमित्तशास्त्रपाठादिरूपेणोपायेन निवेदनं गुर्वादिजनस्य ज्ञापनं विपर्ययलिङ्गानामेव कार्यमिति ॥२७॥ नन्वेवं मायाविनः प्रव्रज्याप्रतिपत्तावपि को गुणः स्यादित्याशङ्कयाह न धर्मे माया ॥२८॥२५४।। इति । न नैव धर्मे साध्ये माया क्रियमाणा माया वञ्चना भवति, परमार्थतोऽमायात्वात्तस्याः ॥२८॥ एतदपि कुत इत्याह उभयहितमेतत् ॥२९॥२५५।। इति । उभयस्य स्वस्य गुर्वादिजनस्य च हितं श्रेयोरूपम् एतद् एवं प्रव्रज्याविधौ मायाकरणम्, एतत्फलभूताया: प्रव्रज्याया: स्वपरोपकारकत्वात्, पठचते च अमायोऽपि हि भावेन माय्येव तु भवेत् क्वचित् । पश्येत् स्वपरयोर्यत्र सानुबन्धं हितोदयम् ॥१५४॥ [ ] इति । अथेत्थमपि कृते तं विना गुर्वादिजनो निर्वाहमलभमानो न तं प्रव्रज्यार्थमनुजानीते तदा किं विधेयमित्याशङ्कयाह ९४ For Private & Personal use only Page #168 -------------------------------------------------------------------------- ________________ . सवृत्तिके धर्मबिन्दौ ९५ चतुर्थोऽध्यायः यथाशक्ति सौविहित्यापादनम् ॥३०॥२५६।। इति । यथाशक्ति यस्य यावती शक्तिः शतसहस्रादिप्रमाणनिर्वाहहेतुद्रव्यादिसमर्पणरूपा तया सौविहित्यस्य सौस्थ्यस्यापादनं विधानम्, येन प्रव्रजितेऽपि तस्मिन्नसौ न सीदति तस्य निर्वाहोपायस्य करणमिति भावः, एवं कृते कृतज्ञता कृता भवति, करुणा च मार्गप्रभावनाबीजम्, ततस्तेनानुज्ञातः प्रव्रजेदिति ॥३०॥ अथैवमपि न तं मोक्तुमसावुत्सहते तदा ग्लानौषधादिज्ञातात्त्यागः ॥३१॥२५७।। इति ।। ग्लानस्य तथाविधव्याधिबाधावशेन ग्लानिमागतस्य गुवदिलॊकस्य औषधादिज्ञातात् औषधस्य आदिशब्दात् स्वनिर्वाहस्य च ग्रहः, तस्य गवेषणमपि औषधादीत्युच्यते, ततो ग्लानौषधाद्येव ज्ञातं दृष्टान्तः, तस्मात्, त्यागः कार्यो गुर्वादरिति। इदमुक्तं भवति- यथा कश्चित् कुलपुत्रकः कथञ्चिदपारं कान्तारं गतो माता-पित्रादिसमेत: तत्प्रतिबद्धश्च तत्र व्रजेत्, तस्य च गुर्वादः तत्र व्रजतो नियमघाती वैद्यौषधादिरहितपुरुषमात्रासाध्य: तथाविधौषधादिप्रयोगयोग्यश्च महानातङ्कः स्यात्, तत्र चासौ तत्प्रतिबन्धादेवमालोचयति- यथा न भवति नियमादेष गुरुजनो नीरुक् औषधादिकमन्तरेण, औषधादिभावे च संशयः कदाचित् स्यात् कदाचिनेति, कालसहश्चायम्, तत: संस्थाप्य तथाविधचित्रवचनोपन्यासेन तं तदौषधादिनिमित्तं स्ववृत्तिहेतोश्च त्यजन् सन्नसौ साधुरेव भवति, एष हि त्यागोऽत्याग एव, य: पुनरत्यागः स परमार्थतस्त्याग एव, यतः फलमत्र प्रधानम्,धीराश्चैतद्दर्शिन एव भवन्ति,तत औषधसम्पादनेन तं जीवयेदपीति सम्भवात् सत्पुरुषोचितमेतत्। एवं शुक्लपाक्षिको महापुरुषः संसारकान्तारपतितो माता-पित्रादिसङ्गतो धर्मप्रतिबद्धो विहरेत्, तेषां च तत्र नियमविनाशकोऽप्राप्तसम्यक्त्वबीजादिना पुरुषमात्रेण साधयितुमशक्यः, सम्भवत्सम्यक्त्वाद्यौषधो दर्शनमोहाद्युदयलक्षण: कर्मातङ्क: स्यात्, तत्र स शुक्लपाक्षिक: पुरुषो धर्मप्रतिबन्धादेवं समालोचयति, यदुत- विनश्यन्त्येतान्यवश्यं सम्यक्त्वाद्यौषधविरहेण, तत्सम्पादने विभाषा, कालसहानि चेमानि व्यवहारतस्ततो यावद् गृहवासं निर्वाहादिचिन्तया तथा संस्थाप्य तेषां सम्यक्त्वाद्यौषधनिमित्तं स्वचारित्रलाभनिमित्तं च स्वकीयौचित्यकरणेन त्यजन् सन्नभीष्टसंयमसिद्ध्या साधुरेव, एष त्यागोऽत्यागस्तत्त्वभावनातः, अत्याग एव च त्यागो मिथ्याभावनातः, तत्त्वफलमत्र प्रधानं बुधानाम्, १.तथा तथा संस्थाप्य Kमू०॥ Jan Education International Page #169 -------------------------------------------------------------------------- ________________ सवृत्तिके | यतो धीरा एतद्दर्शिन आसन्नभव्याः, एवं च तानि सम्यक्त्वाद्यौषधसम्पादनेन जीवयेदात्यन्तिकम् अपुनर्मरणे[5]मरणावन्ध्यबीजयोगेन, सम्भवात् सुपुरुषोचितमेतद्, यतो दुष्प्रतिकारौ नियमान्मातापितरौ शेषश्च यथोचितं स्वजनलोकः, एष धर्म: सज्जनानाम्, भगवानत्र ज्ञातं परिहरन्नकुशलानुबन्धिमाता-पित्रादिशोकमिति ॥३१॥ तथा गुरुनिवेदनम् ॥३२॥२५८॥ इति । तथेति विध्यन्तरसमुच्चयार्थः, गुरुनिवेदनं सर्वात्मना गुरोः प्रव्राजकस्यात्मसमर्पणं कार्यमिति ॥३२।। इत्थं प्रव्रज्यागतं विधिमभिधाय प्रव्राजकगतमाह अनुग्रहधियाऽभ्युपगमः ॥३३॥२५९॥ इति। गुरुणा अनुग्रहधिया सम्यक्त्वादिगुणारोपणबुद्धया अभ्युपगम: 'प्रव्राजनीयस्त्वम्' इत्येवंरूप: कार्यः, न पुन: स्वपरिषत्पूरणादिबुद्धयेति ॥३३।। चतुर्थोऽध्यायः तथा निमित्तपरीक्षा ॥३४॥२६०॥ इति। निमित्तानां भाविकार्यसूचकानां शकुनादीनां परीक्षा निश्चयनं कार्यम्, निमित्तशुद्धेः प्रधानविधित्वात् इति ॥३४|| तथा ___ उचितकालापेक्षणम् ॥३५॥२६१।। इति। उचितस्य प्रव्रज्यादानयोग्यस्य कालस्य विशिष्टतिथि-नक्षत्रादियोगरूपस्य गणिविद्यानामकप्रकीर्णकनिरूपितस्यापेक्षणम् आदरणमिति, यतस्तत्र पठ्यते तिहिं उत्तराहिं तह रोहिणीहिं कुज्जा उ सेहनिक्खमणं । गणिवायए अणुना महब्वयाणं च आरुहणा ॥१५५॥ [पञ्चव० ११२] तथाचाउद्दसिं पन्नरसिं वजेज्जा अट्ठमिं च नवमिं च । छडिं च चउत्थिं बारसिं च दोण्हं पि पक्खाणं ॥१५६॥ [गणिविद्या० ७] इत्यादि ।।३५||तथा उपायत: कायपालनम् ।।३६॥२६२।। इति । १.प्रतिषु पाठा:-अपुनर्मरणामरणावन्ध्यबीजयोगेन K, अयमपि पाठः कथञ्चित् संगच्छत एव । अपुनर्मरणे मरणावस्यबीजयोगेन J.Lमूगा अपुनर्भरणेनामरणादन्थ्यबीजयोगेन Lसं.। तुलनार्थ दृश्यतां चतुर्थे परिशिष्टे ।। २.'श्रीवीर: दृष्टान्तः' इति L टिप्पणेऽस्य अर्थः स्पष्टीकृतः॥ । ९६ For Private & Personal use only Page #170 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थोऽध्यायः उपायत: उपायेन निरवद्यानुष्ठानाभ्यासरूपेण कायानां पृथिव्यादीनां पालनं रक्षणं प्रविव्रजिषुः प्राणी कार्यत इति ॥३६॥ तथा भाववृद्धिकरणम् ॥३७॥२६३॥ इति । भावस्य प्रव्रज्याभिलाषलक्षणस्य वृद्धिः उत्कर्षः, तस्याः तैस्तै: प्रव्रज्याफलप्ररूपणादिवचनैः करणं सम्पादनं तस्य ॥३७॥ तथा अनन्तरानुष्ठानोपदेशः ॥३८॥२६४।। इति । अनन्तरानुष्ठानस्य प्रव्रज्याग्रहणानन्तरमेव करणीयस्य 'गुर्वन्तेवासिता-तद्भक्तिबहुमानादेः' अनन्तराध्याये एव वक्ष्यमाणस्योपदेशः तस्य कार्यः ॥३८॥ तथा शक्तितस्त्याग-तपसी ॥३९॥२६५।। इति । शक्तित: शक्तिमपेक्ष्य त्यागं च अर्थव्ययलक्षणं देव-गुरु-सङ्घपूजादौ विषये तपश्च अनशनादि कारणीयः स इति ॥३९॥ तथा क्षेत्रादिशुद्धौ वन्दनादिशुद्धया शीलारोपणम् ॥४०॥२६६।। इति। क्षेत्रस्य भूमिभागलक्षणस्य आदिशब्दाद्दिशश्च शुद्धौ सत्यां वन्दनादिशुद्धया चैत्यवन्दन-कायोत्सर्गकारणसाधुनेपथ्यसमर्पणादिसमाचारचारुतारूपया शीलस्य सामायिकपरिणामरूपस्य करेमि भंते! सामायिकमित्यादिदण्डकोच्चारणपूर्वकमारोपणं प्रव्रज्या न्यसनं गुरुणा कार्यमिति । तत्र क्षेत्रशुद्धिः इक्षुवनादिरूपा, यथोक्तम् उच्छवणे सालिवणे पउमसरे कुसुमिए व वणसंडे । गंभीरसाणुणाए पयाहिणजले जिणहरे वा ॥१५७॥ तथापुव्वाभिमुहो उत्तरमुहोब्व दिज्जाऽहवा पडिच्छेज्जा । जाए जिणादओ वा दिसाए जिणचेइयाई वा ॥१५८॥ [विशे० ३४०४, ३४०६]।।इति। शीलमेव व्याचष्टे१.कार्य इति L ॥ २.५/३,४॥३."इक्षुवणादीनां समीपे दद्यात् सामायिकम्, न तु भग्नध्यामितगृहादिप्रदेशे । द्राक्षा-चन्दनलताद्याच्छादितप्रदेशो गम्भीरः, यत्र जल्पतां प्रतिशब्द उत्तिष्ठते स प्रदेश: सानुनाद इति" इति विशेषावश्यकभाष्यस्य मलधारिहेमचन्द्रसूरिविरचितायां वृत्तौ ।। ४. मिए वण' मूo KI 'मिए य वण' सं०॥ ५.इक्षुवणे शालिवने पद्यसरसि कुसुमिते वा वनषण्डे गम्भीरे सानुनादे प्रदक्षिणजले जिनगृहे वा ।। पूर्वाभिमुख उत्तरमुखो वा दद्यादथवा प्रतीच्छेत् । यस्यां जिनादयो वा दिशि जिनचैत्यानि वा ।। For Private & Personal use only Page #171 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ असङ्गतया समशत्रुमित्रता शीलम् ॥४१॥२६७।। इति । असङ्गतया क्वचिदपि अर्थे प्रतिबन्धाभावेन समशत्रुमित्रता शत्रौ मित्रे च समानमनस्कता शीलमुच्यत इति ॥४२।। ननु स्वपरिणामसाध्यं शीलं तत् किमस्य क्षेत्रादिशुद्धयारोपणेनेत्याशङ्क्याह अतोऽनुष्ठानात्तद्भावसम्भवः ॥४२॥२६८॥ इति । अत: अस्माद् अनुष्ठानाद् उक्तरूपशीलारोपणलक्षणात्तद्धावस्य शीलपरिणामलक्षणस्य सम्भव: समुत्पादः प्रागसतोऽपि जायते, सतश्च चतुर्थोऽध्यायः स्थिरीकरणमिति ।।४२।। तथा तपोयोगकारणं चेति ॥४३॥२६९।। इति । स एवं विधिप्रव्रजित: सन् गुरुपरम्परयाऽऽगतमाचाम्लादितपोयोगं कार्यत इति ॥४३।। अथोपसंहारमाह __ एवं यः शुद्धयोगेन परित्यज्य गृहाश्रमम् । संयमे रमते नित्यं स यति: परिकीर्तितः ॥२२॥इति । एवम् उक्तरूपेण यो भव्यविशेष: शुद्धयोगेन सम्यगाचारविशेषेण परित्यज्य हित्वा गृहाश्रमं गृहास्थावस्थां संयमे हिंसादिविरमणरूपे रमते आसक्तिमान् भवति स एवंगुणो यति: उक्तनिरुक्तः परिकीर्तित इति । अत्रैवाभ्युच्चयमाह एतत्तु सम्भवत्यस्य सदुपायप्रवृत्तितः । अनुपायात्तु साध्यस्य सिद्धिं नेच्छन्ति पण्डिताः ॥२३॥ इति। एतत् पुन: यतित्वं सम्भवत्यस्य प्रव्रजितस्य सत:, कुत इत्याह- सदुपायप्रवृत्तितः, सता सुन्दरेण उपायेन अर्कोऽहंसमीपे' इत्याद्युक्तरूपेण प्रवृत्ते: चेष्टनात्, अत्रैव व्यतिरेकमाह- अनुपायात्तु उपायविपर्यात् पुनः सिद्धिं सामान्येन सर्वस्य कार्यस्य निष्पत्तिं नेच्छन्ति न प्रतिपद्यन्ते पण्डिता: कार्यकारणविभागकुशलाः, यत: पठन्ति-नाकारणं भवेत् कार्यम् [ ] इत्यादि । उक्तविपर्यये दोषमाह यस्तु नैवंविधो मोहाच्चेष्टते शास्त्रबाधया । स तादृग्लिङ्गयुक्तोऽपि न गृही न यतिर्मतः ॥२४॥इति । यस्तु य: पुनरद्याप्यतुच्छीभूतभवभ्रमणशक्ति: न नैव एवंविध: किन्तु उक्तविधिविपरीत: मोहाद् अज्ञानात् चेष्टते प्रवर्तते शास्त्रबाधया १.इति नास्ति J.K. || २. ४॥२॥ ९८ Page #172 -------------------------------------------------------------------------- ________________ सवृत्तिके | शास्त्रार्थोल्लङ्घनेन स प्राणी तादृग्लिङ्गयुक्तोऽपि शुद्धयतितुल्यनेपथ्यसनाथोऽपि, किं पुनरन्यथाभूतनेपथ्य इत्यपिशब्दार्थः, न गृही गृहस्थाचाररहितत्वात्, - धर्मबिन्दौ न यति: भावचारित्रविरहितत्वादिति ॥४९॥ इति श्रीमुनिचन्द्रसूरिविरचितायां धर्मबिन्दुवृत्तौ यतिविधि: चतुर्थोऽध्यायः समाप्तः । ९९ चतुर्थोऽध्यायः For Privale & Personal use only Page #173 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १०० अथ पञ्चमोऽध्यायः व्याख्यातश्चतुर्थोऽध्यायः अथ पञ्चमो व्याख्यायते, तस्य चेदमादिसूत्रम् बाहुभ्यां दुस्तरो यद्वत् क्रूरनक्रो महोदधिः । यतित्वं दुष्करं तद्वदित्याहुस्तत्त्ववेदिनः ।। २५ ।। इति। बाहुभ्यां भुजाभ्यां दुस्तरः कृच्छ्रेण तरीतुं शक्यः यद्वदिति दृष्टान्तार्थः, क्रूरनक्रः, क्रूरा भीषणा नक्रा जलजन्तुविशेषा उपलक्षणत्वात् मत्स्य-मकर-सुसुमारादयश्च यत्र स तथा, महोदधिः महासमुद्रः, यतित्वं श्रामण्यं दुष्करं दुरनुष्ठेयं तद्वदिति दार्शन्तिकार्थः, इत्येतदाहुः उक्तवन्तः, के इत्याह- तत्त्ववेदिनः प्रव्रज्यापरमार्थज्ञातार इति ||१|| अस्यैव दुष्करत्वे हेतुमाह अपवर्गः फलं यस्य जन्म-मृत्य्वादिवर्जितः । परमानन्दरूपश्च दुष्करं तन्न चाद्भुतम् ॥ २६ ॥ इति। अपवर्गों मोक्षः फलं कार्यं यस्य यतित्वस्य जन्म-मृत्य्वादिवर्जितः जन्म-मरण - जरादिसंसारविकारविरहितः, तथा परमानन्दरूपः सर्वोपमातीतानन्दस्वभावः, चकारो विशेषणसमुच्चये, दुष्करं कृच्छ्रेण कर्तुं शक्यं तत् यतित्वम्, न च नैवाद्भुतम् आश्चर्यमेतत्, अत्यन्तमहोदयानां विद्या - मन्त्रौषधादिसाधनानामिहैव दुष्करत्वोपलम्भात् इति ॥२॥ एवं तर्हि कथमतिदुष्करं यतित्वं कर्तुं शक्यं स्यादित्याशङ्कयाहभवस्वरूपविज्ञानात्तद्विरागाच्च तत्त्वतः । अपवर्गानुरागाच्च स्यादेतन्नान्यथा क्वचित् ॥ २७ ॥ इति । भवस्वरूपस्य इन्द्रजाल-मृगतृष्णिका - गन्धर्वनगर-स्वप्नादिकल्पस्य विज्ञानात् सम्यक्श्रुतलोचनेन अवलोकनात् प्राक्, तदनु तद्विरागात् तप्तलोहपदन्यासोद्विजनन्यायेन भवस्वरूपोद्वेगात्, चकारो हेत्वन्तरसमुच्चये, तत्त्वतः निर्व्याजवृत्त्या, तथा अपवर्गानुरागात् परमपदस्पृहातिरेकात्, चशब्दः प्राग्वत्, स्याद् भवेदेतद् यतित्वम्, नान्यथा नान्यप्रकारेण क्वचित् क्षेत्रे काले वा सम्यगुपायमन्तरेणोपेयस्य कदाचिदभावादिति ॥३॥ इत्युक्तो यति:, अधुनाऽस्य धर्ममनुवर्णयिष्यामः, यतिधर्मो द्विविधः - सापेक्षयतिधर्मो निरपेक्षयतिधर्मश्च ||१|| २७०॥इति। प्रतीतार्थमेव परं गुरु- गच्छादिसाहाय्यमपेक्षमाणो यः प्रव्रज्यां परिपालयति स सापेक्षः, इतरस्तु निरपेक्षो यतिः, तयोर्धर्मोऽनुक्रमेण गच्छवासलक्षणो जिनकल्पादिलक्षणश्चेति ॥ १ ॥ तत्र सापेक्षयतिधर्मः ||२|| २७१ ।। इति । पञ्चमोऽध्यायः १०० Page #174 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १०१ पञ्चमोऽध्यायः तत्र तयोः सापेक्ष-निरपेक्षयतिधर्मयोर्मध्यात् सापेक्षयतिधर्मोऽयं भण्यते ॥२॥ यथा गुर्वन्तेवासिता॥३॥२७२॥ इति। गुरोः प्रव्राजकाचार्यस्य अन्तेवासिता शिष्यभावः यावज्जीवमनुष्ठेया, तच्छिष्यभावस्य महाफलत्वात्, पठ्यते चनाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धण्णा आवकहाए गुरुकुलवासं न मुंचंति ॥१५९॥ [बृहत्कल्पभाष्ये ५७१३] तथा तद्भक्ति-बहुमानौ ॥४॥२७३।। इति। तस्मिन् गुरौ भक्ति: समुचितान्नपानादिनिवेदन-पादप्रक्षालनादिरूपा बहुमानश्च भावप्रतिबन्धः ॥५॥ तथा सदाज्ञाकरणम् ॥५॥२७४।। इति। सदा सर्वकालम् अह्रि रात्रौ चेत्यर्थः आज्ञायाः गुरूपदिष्टस्वरूपाया: करणम् ॥६।। तथा विधिना प्रवृत्तिः ॥६॥२७५।। इति। विधिना शास्त्रोक्तेन प्रवृत्तिः प्रत्युपेक्षणा-प्रमार्जना-भिक्षाचर्यादिषु साधुसमाचारेषु व्यापारणम् ।।६।। तथा आत्मानुग्रहचिन्तनम् ॥७॥२७६।। इति। क्वचिदप्यर्थे गुर्वाज्ञायां आत्मानुग्रहस्य उपकारस्य चिन्तनं विमर्शनम्, यथाधन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी । गुरुवदनमलयनिसृतो वचनसरसचन्दनस्पर्शः ॥१६०॥ [प्रशम०७०] इति । तथा व्रतपरिणामरक्षा ॥८॥२७७।। इति । व्रतपरिणामस्य चारित्रलक्षणस्य तत्तदुपसर्ग-परीषहादिषु स्वभावत एव व्रतबाधाविधायिषु सत्सु रक्षा चिन्तामणि-महौषध्यादिरक्षणोदाहरणेन परिपालना विधेया ।।८।। तथा आरम्भत्यागः ॥९॥२७८।। इति । १.गाथेयं पञ्चवस्तुके १३५८, उपदेशपदे ६८२ चाप्यस्ति ॥ २.कचिदर्थे । विना ॥ Jan Education Internal Page #175 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १०२ पञ्चमोऽध्यायः आरम्भस्य षट्कायोपमर्दरूपस्य त्यागः ॥९॥ एतदुपायमेवाह पृथिव्याद्यसङ्घट्टनम् ॥१०॥२७९॥ इति । पृथिव्यादीनां जीवनिकायानाम् असङ्घट्टनम्, सङ्घट्टनं स्पर्शनम्, तत्प्रतिषेधादसट्टनम्, उपलक्षणत्वादगाढ-गाढपरितापना-उपद्रावणानां च परिहार इति ॥१०॥ तथा विधेर्याशुद्धिः ॥११॥२८०।। इति ।। त्रिधा ऊर्ध्वाधस्तिर्यग्दिगपेक्षया ईर्याया: चङ्क्रमणस्य शुद्धिः युगमात्रादिदृष्टिनिवेशरूपा ॥११॥ तथा भिक्षाभोजनम् ॥१२॥२८१।। इति । इह त्रिधा भिक्षा सर्वसम्पत्करी पौरुषघ्नी वृत्तिभिक्षा चेति । तल्लक्षणं चेदम्यतिर्ध्यानादियुक्तो यो गुर्वाज्ञायां व्यवस्थितः । सदाऽनारम्भिणस्तस्य सर्वसम्पत्करी मता ॥१६॥ वृद्धाद्यर्थमसङ्गस्य भ्रमरोपमयाटतः । गृहि-देहोपकाराय विहितेति शुभाशयात् ॥१६२॥ प्रव्रज्यां प्रतिपन्नो यस्तद्विरोधेन वर्तते । असदारम्भिणस्तस्य पौरुषघ्नी प्रकीर्तिता ॥१६३॥ [हा० अष्टके ५/२,३,४] नि:स्वा-ऽन्ध-पङ्गवो ये तु, न शक्ता वै क्रियान्तरे । भिक्षामटन्ति वृत्त्यर्थं वृत्तिभिक्षेयमुच्यते ॥१६४॥ [हा०अष्टके ५/६] इति। ततो भिक्षया प्रस्तावात् सर्वसम्पत्करीलक्षणया पिण्डमुत्पाद्य भोजनं विधेयमिति ॥१२॥ तथा आघाताद्यदृष्टिः ॥१३॥२८२॥ इति । आघात्यन्ते हिंस्यन्ते जीवा अस्मिन्निति आघात: सूनादिस्थानम्, आदिशब्दात् द्यूत-खलादिशेषप्रमादस्थानग्रहः, तत: आघातादेरदृष्टिः अनवलोकनं कार्यम्, तदवलोकने हि अनादिभवाभ्यस्ततया प्रमादानां तत्कौतुकात् कोपादिदोषप्रसङ्गात् इति ॥१३।। तथा तत्कथाऽश्रवणम् ।।१४।।२८३।। इति । १.इत आरभ्य षट् पत्राणि K मध्ये न सन्ति ।।२.शूना L.IN १०२ For Private & Personal use only Page #176 -------------------------------------------------------------------------- ________________ सवृत्तिके । धर्मबिन्दौ तेषाम् आघातादीनां कथाया: परैरपि कथ्यमानाया: अश्रवणम् अनाकर्णनम्, तच्छ्रवणेऽपि दोषः प्राग्वत् ॥१४॥ तथा अरक्तद्विष्टता ॥१५॥२८४।। इति । सर्वत्र प्रियकारिण्यरक्तेन अरागवता तदितरस्मिंश्चाद्विष्टेन अद्वेषवता भाव्यम्, यतः पठ्यतेरांग-द्वेषौ यदि स्यातां तपसा किं प्रयोजनम् ?॥१६५||१५|| [ ] इति । तथा १०३ प्रयोजनम् ?॥१६५॥१५तिः ॥१६॥२८५।। इति । निः समुचितान-पानादिस पञ्चमोऽध्यायः ग्लानो ज्वरादिरोगातुरः, आदिशब्दाद् बाल-वृद्ध-बहुश्रुत-प्राघूर्णकादिग्रहः, तेषां प्रतिपत्तिः समुचितान्न-पानादिसम्पादनरूपं वैयावृत्त्यम्, महाफलत्वात्तस्य, पठ्यते च पडिभग्णस्स मयस्स व नासइ चरणं सुअं अगुणणाए । नो वेयावर्चचियं सुहोदयं नासई कम्मं ॥१६६॥ [ओघनि० ५३५] तथाजह भमर-महुअरिंगणा निवयंती कुसुमियम्मि वणसंडे । इय होइ निवइयव्वं गेलण्णे कइयवजढेण ॥१६७॥ [निशीथभाष्ये २९७१]१६॥ तथा परोद्वेगाहेतुता ॥१७॥२८६॥ इति । परेषाम् आत्मव्यतिरिक्तानां स्वपक्षगतानां परपक्षगतानां च गृहस्थ-पाषण्डिरूपाणामुकेंगस्य अप्रीतिरूपस्याऽहेतुता अहेतुभाव:, यथोक्तम् धम्मत्थमुज्जएणं सव्वस्सापत्तियं न कायव्वं । इय संजमोऽवि सेओ एत्थ य भयवं उदाहरणं ॥१६॥ सो तावसासमाओ तेसिं अप्पत्तियं मुणेऊणं । परमं अबोहिबीअंतओ गओ हंतऽकाले वि ॥१६९॥ इय अन्नेण वि सम्मं सक्कं अप्पत्तियं सइ जणस्स । नियमा परिहरियव्वं इयरम्मि सतत्तचिंता उ॥१७०॥ [पञ्च०१११४-५-६ पञ्चा० ७१४-१६] इयरम्मि सतत्तचिंता उ इतरस्मिन् अशक्यप्रतीकारेऽप्रीतिके स्वतत्त्वस्य स्वापराधरूपस्य चिन्ता कार्या, यथा ममैवायं दोषो यदपरभवे नार्जितमहो शुभं यस्माल्लोको भवति मंयकि प्रीतहृदयः। १.रागद्वेषौ यदि स्यातां तपसा किं प्रयोजनम्?। स्यातां चेद् राग-द्वेषौ न, तपसा किं प्रयोजनम्?।।-मु०।। २.प्राघुणकादि L.॥३.वैयावृत्यं LI| ४. वच्चकियं L.1५.कईयव Li६.गाथेयं बृहत्कल्पभाष्येऽपि १८७३ ।। ७.मयकि प्रीति || १० For Private & Personal use only Page #177 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १०४ | पञ्चमोऽध्यायः अपापस्यैवं मे कथमपरथा मत्सरमयं जनो याति स्वार्थं प्रति विमुखतामेत्य सहसा?॥१७१।। [ ] एतदेवाह भावत: प्रयत्नः ॥१८॥२८७।। इति । भावत: चित्तपरिणामलक्षणात् प्रयत्न: परोद्वेगाहेतुतायामुद्यम: कार्य: इति, अयमत्र भाव:- यदि कथञ्चित् तथाविधप्रघट्टकवैषम्यात् कायतो वचनतो वा न परोद्वेगहेतुभाव: परिहर्तुं पार्यते तदा भावतोऽरुचिलक्षणात् परोद्वेगं परिहर्तुं यत्न: कार्य:, भावस्यैव फलं प्रति अवन्ध्यहेतुत्वात् । उक्तं चअभिसन्धेः फलं भिन्नमनुष्ठाने समेऽपि हि । परमोऽत: स एवेह वारीव कृषिकर्मणि ॥१७२॥ [योगदृष्टि० ११८] इति ।।१८|| तथा अशक्ये बहिश्शारः ॥१९॥२८८।। इति । अशक्ये कुतोऽपि वैगुण्यात् समाचरितुमपार्यमाणे तपोविशेषादौ क्वचिदनुष्ठाने बहिश्चारो बहिर्भावलक्षण: तस्मात् कार्य:, अशक्यं नारब्धव्यमित्यर्थः, अशक्यारम्भस्य क्लेशैकफलत्वेन साध्यसिद्धरनङ्गत्वात् ॥१९॥ तथा अस्थानाभाषणम् ॥२०॥२८९।। इति । अस्थाने भाषितोपयोगायोग्यत्वेनाप्रस्तावे अभाषणं कस्यचित् कार्यस्याभणनम्, एवमेव साधो षासमितत्वशुद्धिः स्यादिति ॥२०॥ तथा स्खलितप्रतिपत्तिः ॥२१।।२९०॥ इति ।। कुतोऽपि तथाविधप्रमाददोषात् स्खलितस्य क्वचिन्मूलगुणादावाचारविशेषे स्खलनस्य विराधनालक्षणस्य जातस्य प्रतिपत्ति: स्वतः परेण वा प्रेरितस्य सतोऽभ्युपगमः तत्रोदितप्रायश्चित्ताङ्गीकारेण कार्यः, स्खलितकालदोषाद् अनन्तगुणत्वेन दारुणपरिणामत्वात् तदप्रतिपत्तेः, अत एवोक्तम् उप्पण्णा उप्पण्णा माया अणुमग्णओ निहंतव्वा । आलोअणनिंदणगरिहणाहि न पुणो वि बीयं ति ॥१७३|| [पञ्चव० ४६४] अणायारं परक्कम्म नेव गूहे न निण्हवे । सुई सया वियडभावे असंसत्ते जिइंदिए ॥१७४॥ [दशवै० ८।३२]॥२१॥ तथा पारुष्यपरित्यागः ॥२२॥२९१।। इति । पारुष्यस्य तीव्रकोपकषायोदयविशेषात् परुषभावलक्षणस्य तथाविधभाषणादेः स्वपक्ष-परपक्षाभ्यामसंबन्धयोग्यताहेतोः परित्याग: कार्यः, १.परपरुष । १०४ For Private & Personal use only Page #178 -------------------------------------------------------------------------- ________________ सवृत्तिके अपारुष्यरूपर्विश्वासमूलत्वात् सर्वसिद्धीनाम्, यदुच्यते धर्मबन्दी १०५ सिद्धेर्विश्वासिता मूलं यद्यथपतयो गजाः । सिंहो मृगाधिपत्येऽपि न मृगैरनुगम्यते ||१७५ || [ ]॥२२॥इति । सर्वत्रापिशुनता ।। २३ ।। २९२ ।। इति । सर्वत्र स्वपक्षे परपक्षे च परोक्षं दोषाणामनाविष्करणम्, परदोषग्राहितायां हि आत्मैव दोषवान् कृतः स्यात्, पठ्यते च— लोओ परस्स दोसे हत्थाहत्थिं गुणे य गिण्हंतो । अप्पाणमप्पणो च्चिय कुणइ सदोमं च सगुणं च ॥ १७६॥ [ विकथावर्जनम् ||२४|| २९३ ।। इति । विकथानां स्त्री-भक्त-देश-राजगोचराणां स्वभावत एवाकुशलाशयसमुन्मीलननिबन्धनानां वर्जनम्, एतत्कथाकरणे हि कृष्ण - नीलाद्युपाधिरिव स्फटिकमणिरात्मा कथ्यमानस्त्र्यादिचेष्टानामनुरूपतां प्रतिपद्यते ||२४|| तथा ] ||२३|| तथा उपयोग प्रधानता ।। २५ ।। २९४ ।। इति । उपयोगः प्रधानं पुरस्सरः सर्वकार्येषु यस्य स तथा तस्य भावस्तत्ता विधेया, निरुपयोगानुष्ठानस्य द्रव्यानुष्ठानत्वात्, अनुपयोगो द्रव्यम् ] इति वचनात् ॥२५॥ तथा निश्चितहितोक्तिः ॥ २६ ।। २९५ ।। इति । निश्चितस्य संशय-विपर्यया ऽनध्यवसायबोधदोषपरिहारेण निर्णीतस्य हितस्य च परिणामसुन्दरस्योक्तिः भाषणम्, अत एव पठ्यतेकुदृष्टं कुश्रुतं चैव कुज्ञातं कुपरीक्षितम् । कुभावजनकं सन्तो भाषन्ते न कदाचन ॥ १७७॥ [ प्रतिपन्नानुपेक्षा ||२७||२९६ ।। इति । ] ॥२६॥ प्रतिपन्नस्य अभ्युपगतस्य गुरुविनय- स्वाध्यायादेः साधुसमाचारविशेषस्यानुपेक्षा अनवधीरणा, अवधीरितो हि समाचारो जन्मान्तरेऽपि दुर्लभः स्यात् ॥ २७॥ तथा १. विश्वासहेतुत्वात् J.।। २. अप्पाण अप्पणा च्चिय J || "स्वयमोऽर्थे अप्पणो न वा ||२| २०९ ॥ स्वयमित्यस्यार्थे अप्पणो वा प्रयोक्तव्यम्" इति हैमे स्वोपज्ञवृत्तिसहिते प्राकृतव्याकर ।।३. लोकः परस्य दोषान् हस्ताहस्ति गुणांश्च गृह्णन् । आत्मानं स्वयमेव करोति सदोषं च सगुणं च ॥४. "अणुवओगो दव्वमिति कट्टु” इति अनुयोगद्वारसूत्रे, सू० १४,४८२,५६१। पञ्चमोऽध्यायः १०५ Page #179 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १०६ पञ्चमोऽध्यायः असत्प्रलापाश्रुति : ॥२८॥२९७।। इति । असतां खेलप्रकृतीनां प्रलापा अनर्थकवचनरूपा असत्प्रलापा: तेषामश्रुतिः अनवधारणम्, श्रुतिकार्यद्वषाकरणेन अनुग्रहचिन्तनेन च, यथोक्तम्निराकरिष्णुर्यदि नोपलभ्यते भविष्यति क्षान्तिरनाश्रया कथम् ?। यदाश्रयात् क्षान्तिफलं मयाऽऽप्यते स सत्कृति कामिव नाम नार्हति ॥१७८॥ [ ] ॥२८।। तथाअभिनिवेशत्यागः ॥२९॥२९८॥ इति । अभिनिवेशस्य मिथ्याग्रहरूपस्याऽप्रज्ञापनीयतामूलबीजस्य सर्वकार्येषु त्याग इति ॥२९।। तथा अनुचिताग्रहणम् ॥३०॥२९९।। इति । अनुचितस्य साधुजनाचारबाधाविधायितयाऽयोग्यस्य अशुद्धपिण्ड-शय्या-वस्त्रादेर्धर्मोपकरणस्य बाल-वृद्ध- नपुंसकादेश्चाप्रव्राजनीयस्य अग्रहणम् अनुपादानं कार्यमिति । यथोक्तम् पिंड सेजं च वत्थं च चउत्थं पायमेव य । अकप्पियं न इच्छेज्जा पडिगाहेज कप्पियं ॥१७९॥ [दशवै० ६।४७] अहारस पुरिसेसुं वीसं इत्थीसु दस नपुंसेसु । पब्वावणाअणरिहा पनत्ता वीयरागेहि ॥१८०॥ ते चामीबाले१ वुझेर नपुंसे३ ये जड़े ४ कीवे ५ य वाहिए ६ । तेणे ७ रायावगारी ८ य उम्मत्ते ९ य अदंसणे ॥१८१॥ दासे११ दुढे१२ य मूढे१३ य अणत्ते१४ जंगिए१५ इ य । ओबद्धए१६ य भयगे१७ सेहनिप्फेडिया१८ इ य ॥१८॥ १.खलप्रतीतानां ||२रूपतयाऽप्रज्ञा L ॥ ३."अट्ठारस पुरिसेसुं वीसं इत्थीसु दस नपुंसेसु । पव्वावणाअणरिहा इति अणला इत्तिया भणिया ||३५०५।। बाले वुढे णपुंसे य जो कीवे य वाहिए । तेणे रायवकारी य उम्मत्ते य अदंसणे ॥३५०६।। दासे दुढे य मूढे य अणत्ते जुंगिए इ य । ओबद्धए य भयए सेहणिप्फेडिया इ य ॥३५०७॥ गुब्विणी बालवच्छा य पव्वावेउं ण कप्पती । एएसिं तु परूवणा कायचा दुपयसंजुत्ता ॥३५०८।।....पंडए वातिए कीवे कुंभी इस्सालुए ति य । सउणी तक्कम्मसेवी य पक्खियापक्खिते त्ति य ॥३५६१॥ सोगंधिए य आसित्ते वद्धिए चिप्पिते ति य । मंतोसहि उवहते इसिसत्ते देवसत्ते य ॥३५६२।।" इति निशीथभाष्ये एकादशे उद्देशके || "अट्ठारस पुरिसेसुं वीसं इत्थीसु दस नपुंसेसुं । पब्वावणाअणरिहा तह वियलंगस्सरूवा य ॥२५॥" इति प्रवचनसारोद्धारे ॥ ४."बाले वुझे......॥७९०॥ दासे दुढे य ..... सेहनिप्फेडिया इय ॥७९॥" इति प्रवचनसारोद्धारे ॥ ५.य कीवे जड्डे य वाहिए L. || १०६ For Private & Personal use only Page #180 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १०७ गुव्विणी बालवच्छा य पव्वावेडं न कप्पइ ॥१८३॥ [निशीथ०] ति ॥ तथा पंडे १ की २ वा ३ कुंभी ४ ईसालु ५ सउणी य ६ । तक्कम्मसेवि ७ पक्खियमपक्खिए ८ तह सुगंधि ९ आसित्ते १० ॥ १८४ [निशीथ० ]त्ति । एतत्स्वरूपं च निशीथाध्ययनात् ज्ञातव्यम् ॥ ३०॥ तथा उचिते अनुज्ञापना ||३१||३००॥ इति । उचिते अनुचितविलक्षणे पिण्डादौ अनुज्ञापना अनुजानतोऽनुमन्यमानस्य स्वयमेव गुंरोस्तद्द्रव्यस्वामिनो वा प्रयोजनम्, यथा- अनुजानीत यूयं मम ग्रहीतुमेतदिति, अन्यथा अदत्तादानप्रसङ्गात् ॥३१॥ तथा निमित्तोपयोगः ||३२|| ३०१ ॥ इति । निमित्ते उचिताहारादेर्ग्रहीतुमभिलषितस्य शुद्धयशुद्धिसूचके शकुने उपयोगकारणे साधुजनप्रसिद्धे, प्रवृत्ते सति गम्यते, उपयोगः आभोगः कार्यः, अत्र च निमित्ताशुद्धौ चैत्यवन्दनादिकुशलक्रियापूर्वकं निमित्तान्तरमन्वेषणीयम्, एवं यदा त्रीन् वारान् निमित्तशुद्धिर्न स्यात् तदा तद्दिने न तेन किञ्चिद् ग्राह्यम्, यदि परमन्यानीतं भोक्तव्यमिति ॥ ३२ ॥ निमित्तशुद्धावपि अयोग्येऽग्रहणम् ||३३|| ३०२ || इति । अयोग्ये उपकाराकारकत्वेनानुचिते पिण्डादावग्रहणम् अनुपादानं कार्यमिति ||३३|| तथाअन्ययोग्यस्य ग्रहः ||३४|| ३०३ || इति । अन्यस्य आत्मव्यतिरिक्तस्य गुरु-ग्लान- बालादेः यद् योग्यम् उपष्टम्भकत्वेनोचितं तस्य ग्रहो विधेय इति ||३४|| एवं च गृहीतस्य किं कार्यमित्याह वेदम् ||३५||३४|| इति । १. “पंडए १ वाइए २ की ३ कुंभी ४ ईसालु य त्ति य ५ । सउणी ६ तक्कम्मसेवी य ७ पक्खियापक्खिए इ य || ७९३ || सोगंधिए य ९ आसत्ते १० दस एते नपुंसगा। संकिलिह ति काऊणं पव्वावे अकप्पिया || ७९४||" इति प्रवचनसारोद्धारे ।। २. गुरोर्द्रव्य L. ॥। ३. उपयोगकरणे LI | पञ्चमोऽध्यायः १०७ Page #181 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबन्दी १०८ हस्तशताद् बहिर्गृहीतस्येर्याप्रतिक्रमण-गमना ऽऽगमनालोचनापूर्वकं हस्तशतमध्ये तु एवमेव गुरोः निवेदनं दायकहस्तमात्रव्यापारप्रकाशन ज्ञापन समर्पणं च कार्यमिति ॥ ३५ ॥ अत एव - स्वयमदानम् || ३६ || ३०५ || इति । स्वयम् आत्मनाऽदानं लब्धस्यान्यस्मै अवितरणम्, गुर्वायत्तीकृतत्वात् तस्य ||३६|| ततो यदि गुरुः स्वयमेव कस्मैचित् बालादिकाय किञ्चिद् दद्यात् तत् सुन्दरमेव, अथ कुतोऽपि व्यग्रतया न स्वयं ददाति किन्तु तेनैव दापयति तदातदाज्ञया प्रवृत्तिः ||३७||३०६ ।। इति । तस्य गुरोराज्ञया निरोपेण प्रवृत्तिर्दाने कार्या ॥ ३७॥ तत्र चउचितच्छन्दनम् ||३८||३०७ || इति । उचितस्य समानसंभोगस्य बालादेः साधोः, न पुनरन्यस्य तं प्रति दानानधिकारितत्वात् तस्य छन्दनं छन्दस्य अभिलाषस्य अन्नादिग्रहणं प्रत्युत्पादनं कार्यम् ॥३८॥ ततो दत्तावशिष्टस्यान्नादेः धर्मायोपभोगः ||३९|| ३०८ || इति । धर्माय धर्माधारशरीरसंधारणद्वारेण धर्मार्थमेव च, न पुनः शरीरवर्ण-बलाद्यर्थमपि, उपभोगः उपजीवनम् तथा चार्षम् वेयण १ वेयावच्चे २ इरियट्ठाए ३ य संयमट्ठाए ४ । तह पाणवत्तियाए ५ छटुं पुण धम्मचिंताए ६ || १८५ // [ उत्तरा० २६ / ३३] ||३९|| तथाविविक्तवसतिसेवा ||४०|| ३०९ || इति । विविक्ताया: स्त्री- पशु - पण्डकविवर्जितायाः वसते: आश्रयस्य सेवा परिभोगो विधेयः, अविविक्तायां हि वसतौ व्रतिनां ब्रह्मचर्यव्रतविलोपप्रसङ्ग इति ॥४०॥ अत एव ब्रह्मचर्यव्रतपरिपालनाय एतच्छेषगुप्तीरभिधातुं 'स्त्रीकथापरिहार:' इत्यादि विभूषापरिवर्जनम्' इतिपर्यन्तं सूत्राष्टकमाह । तत्रस्त्रीकथापरिहारः || ४१ ||३१०|| इति । १. सम्भोग्यबालादेः L ॥ २. कारितत्वात् इति पाठो यद्यपि हस्तलिखितादर्शेषूपलभ्यते तथापि कारित्वात् इत्यपि पाठोऽत्र कदाचित् संभाव्येत ॥। ३. इतः पुनः K. प्रतेरारम्भः ॥। ४. गाथेयम् ओघनिर्युक्तौ ५८०, पिण्डनिर्युक्तौ ६२, पञ्चवस्तुके ३६५ चाप्युपलभ्यते ॥ पञ्चमोऽध्यायः १०८ Page #182 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १०९ पञ्चमोऽध्यायः स्त्रीणां कथा स्त्रीकथा, सा च चतुर्विधा- जाति१ कुलर रूप३ नेपथ्य४ भेदात्, तत्र जाति: ब्राह्मणादिका, तत्कथा यथा धिक् ब्राह्मणीर्धवाभावे या जीवन्ति मृता इव । धन्याः शूद्रीजने मन्ये पतिलक्षेऽप्यनिन्दिताः ॥१८६॥ [ ] कुलं चौलुक्य-चाहुमानादि, तत्कथा अहो चौलुक्यपुत्रीणां साहसं जगतोऽधिकम् । विशन्त्यप्नौ मृते पत्यौ याः प्रेमरहिता अपि ॥१८७॥ [ ] रूपं शरीराकारः, तत्कथा अहो अन्ध्रपुरन्ध्रीणां रूपं जगति वर्ण्यते । यत्र यूनां दृशो लग्ना न मन्यन्ते परिश्रमम् ॥१८८॥ [ ] नेपथ्यं वस्त्रादिवेषग्रहः, तत्कथा धिग् नारीरौदीच्या बहुवस्त्राच्छादितालतिकत्वात् । यद्यौवनं न यूनां चक्षुर्मोदाय भवति सदा ॥१८९॥ [ ] तस्याः परिहार इति ॥४१॥ निषद्यानुपवेशनम् ॥४२॥३११।। इति । निषद्यायां स्त्रीनिवेशस्थाने पट्ट-पीठादौ मुहूर्त यावत् स्त्रीषुत्थितास्वपि अनुपवेशनं कार्यम्, सद्य एव स्त्रीनिषद्योपवेशने साधोस्तच्छरीरसंयोगसंक्रान्तोष्मस्पर्शवशेन मनोविश्रोतसिकादोषसंभवात् ॥४२।। इन्द्रियाप्रयोगः ॥४३॥३१२।। इति । __इन्द्रियाणां चक्षुरादीनां कथञ्चिद् विषयभावापन्नेष्वपि गुह्योरु-वदन-कक्षा-स्तनादिषु स्त्रीशरीरावयवेषु अप्रयोग: अव्यापारणं कार्यम्, पुनस्तन्निरीक्षणाद्यर्थं न यत्नः कार्यः ॥४३॥ कुड्यान्तरदाम्पत्यवर्जनम् ॥४४॥३१३।। इति । कुड्यं भित्तिस्तदन्तरं व्यवधानं यस्य तत् तथा, दाम्पत्यं दयिता-पतिलक्षणं युगलम्, कुड्यान्तरं च तद् दाम्पत्यं चेति समासः, तस्य वर्जनम्, १.न पुनस्तन्निरीक्षणाय प्रयत्न: कार्य: K. ॥ २ क्षणार्थ न L || १०२ Page #183 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ११० वसतौ स्वाध्यायस्थानादौ च न तत्र स्थातव्यं यत्र कुड्यान्तरं दाम्पत्यं भवतीति ॥४४॥ पूर्वक्रीडितास्मृतिः ।।४५।।३१४।। इति । पूर्वं प्रव्रज्याप्रतिपत्तिकालात् प्राक् क्रीडितानां प्रौढप्रमोदप्रदप्रमदाप्रसङ्गप्रभृतिविलसितानामस्मृति: अस्मरणम्, अयं च भुक्तभोगान् प्रत्युपदेश इति ॥४५॥ प्रणीताभोजनम् ||४६ || ३१५ ।। इति । प्रणीतस्य अतिस्निग्धस्य गलत्स्नेहबिन्दुलक्षणस्याहारस्याभोजनम् अनुपजीवनमिति ॥ ४६॥ अतिमात्राभोगः ||४७ || ३१६ ।। इति । अप्रणीतस्याप्याहारस्यातिमात्रस्य द्वात्रिंशत्कवलादिशास्त्रसिद्धप्रमाणातिक्रान्तस्याभोगः अभोजनम् ||४७|| विभूषापरिवर्जनम् ||४८ ।। ३१७।। इति । विभूषायाः शरीरोपकरणयोः शृङ्गारलक्षणायाः परिवर्जनमिति । एतेषां च स्त्रीकथादीनां नवानामपि भावानां मोहोद्रेकहेतुत्वात् निषेधः कृत इति ॥ ४८ ॥ तथा तत्त्वाभिनिवेशः ॥ ४९ ॥ ३१८ ।। इति । तत्त्वे सम्यग्दर्शन - ज्ञान चारित्रानुसारिणि क्रियाकलापे अभिनिवेश: शक्यकोटिमागते कर्तुमत्यन्तादरपरता, अन्यथा तु मनः प्रतिबन्ध एव कार्यः ॥४९॥ तथा युक्तोपधिधारणा ||५०॥३१९॥ इति । युक्तस्य शास्त्रप्रसिद्धप्रमाणसमन्वितस्य लोकपरिवादाविषयस्य स्वपरयो रागानुत्पादकस्य उपधेः वस्त्रपात्रादिलक्षणस्य धारणा उपभोग:, उपलक्षणत्वात् परिभोगश्च गृह्यते, यथोक्तम् पञ्चमोऽध्यायः ११० Page #184 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ धारणया उवभोगो परिहरणा होइ परिभोगो ॥१९०॥ (बृहत्कल्पभाष्ये २३६७,२३७२]॥५०॥ तथा मूर्होत्यागः ॥५१॥३२०।। इति । मूर्छाया अभिष्वङ्गस्य सर्वत्र बाह्येऽर्थेऽभ्यन्तरे च शरीरबलादौ वर्जनम् ॥५१॥ तथा अप्रतिबद्धविहरणम् ॥५२॥३२१॥ इति । अप्रतिबद्धेन देश-ग्राम-कुलादावमूर्च्छितेन विहरणं विहार: कार्यः ॥५२।। तथा पञ्चमोऽध्यायः परकृतबिलवासः ॥५३॥३२२।। इति । परैः आत्मव्यतिरिक्तैः कृते स्वार्थमेव निष्पादिते बिल इव बिले असंस्करणीयतया उपाश्रये वासः ॥५३॥ तथा अवग्रहशुद्धिः ॥५४॥३२३॥ इति । अवग्रहाणां देवेन्द्र-राज-गृहपति-शय्यातर-साधर्मिकाभाव्यभूभागलक्षणानां शुद्धिः तदनुज्ञया परिभोगलक्षणा कार्या ॥५४॥ मासादिकल्पः ॥५५||३२४॥ इति। मासः प्रतीतरूप एव, आदिशब्दाच्चतुर्मासी गृह्यते, ततो मासकल्पश्चतुर्मासीकल्पश्च कार्यः ॥५५॥ यदा तु दुर्भिक्ष-क्षितिपतिविग्रह-जवाबलक्षयादिभिर्निमित्तैः क्षेत्रविभागेन मासादिकल्प: कर्तुं न पार्यते तदा किं कर्त्तव्यमित्याह एकत्रैव तक्रिया ॥५६||३२५।। इति । एकस्मिन्नेव मासकल्पादियोग्ये क्षेत्रे वसत्यन्तरविभागेन वीथ्यन्तरविभागेन च सर्वथा निरवकाशतायां संस्तारकभूमिपरिवर्तेन तक्रिया मासादिकल्पक्रियेति, अत एव पठ्यतेसंथारपरावत्तं अभिग्गहं चेव चित्तरूवं तु । एत्तो चरित्तिणो इह विहार-पडिमाइसु करंति ॥१९१॥ [ ] ॥५६॥ तत्र च सर्वत्राममत्वम् ॥५७॥३२६।। इति । १.धारणता उपभोग: परिहरणा भवति परिभोगः ।। २.परिहरिणा मु० विना सर्वेषु हस्तलिखितादर्शेषु ।। ३.संस्तारकपरावर्तम् अभिग्रहं चैव चित्ररूपं तु । इत: चारित्रिण इह विहानतिमादिषु । १११ कुर्वन्ति ॥ For Private & Personal use only Page #185 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ सर्वत्र पीठफलकादौ नित्यवासोपयोगिनि अन्यस्मिंश्चाममत्वम् अममीकार इति ॥५७।। तथा निदानपरिहारः ॥५८॥३२७।। इति । नितरां दीयते लूयते सम्यग्दर्शनप्रपञ्चबहलमूलजालो ज्ञानादिविषयविशुद्धविनयविधिसमुद्धरस्कन्धबन्धो विहितावदातदानादिभेदशाखोपशाखाखचितो निरतिशयसुरनरभवप्रभवसुखसंपत्तिप्रसूनाकीर्णोऽनभ्यर्णीकृतनिखिलव्यसनव्यालकुलशिवालयशर्मफलोल्बणो धर्मकल्पतरूरनेन सुरर्द्धयाद्याशंसनपरिणामपरशुनेति निदानं तस्य परिहारः, अत्यन्तदारुणपरिणामत्वात् तस्य, यथोक्तम् पञ्चमोऽध्यायः य: पालयित्वा चरणं विशुद्ध करोति भोगादिनिदानमज्ञः । ही वर्द्धयित्वा फलदानदक्षं स नन्दनं भस्मयते वराकः ॥१८८॥ [ ]इति ।।५८॥ तर्हि किं कर्त्तव्यमित्याह विहितमिति प्रवृत्तिः ॥५९॥३२८॥ इति । विहितं कर्तव्यतया भगवता निरूपितमेतदिति एवं सर्वत्र धर्मकार्ये प्रवृत्तिः ॥५९।। तथा विधिना स्वाध्याययोगः ॥६०||३२९।। इति । विधिना काल-विनयाद्याराधनरूपेण स्वाध्यायस्य वाचनादेर्योगो व्यापारणमिति ॥६०।। तथा आवश्यकापरिहाणिः ॥६॥३३०।। इति । आवश्यकानां स्वकाले नियमात् कर्त्तव्यविशेषाणां प्रत्युपेक्षणादीनां अपरिहाणि: अभ्रंशः, इयं च प्रधानं साधुलिङ्गम्, तथा च दशवकालिकनियुक्ति: संवेगो निव्वेओ विसयविवेगो सुसीलसंसणी । आराहणा तवो नाणदंसणचरित्तविणओ य ॥१९॥ खंती य मद्दवऽज्जव विमुत्तयाऽदीणया तितिक्खा य । आवस्सगपरिसुद्धी य भिक्खुलिंगाई एयाई ॥१९३।। [दश.नि. ३४८-३४९] तथा यथाशक्ति तप:सेवनम् ॥६२॥३३१।। इति । यथाशक्ति तपस: अनशनादेः सेवनम् आचरणम्, यथोक्तम् For Privale & Personal use only Page #186 -------------------------------------------------------------------------- ________________ T सवृत्तिके धर्मबिन्दौ ११३ कायो न केवलमयं परितापनीयो मिष्टै रसैर्बहुविधैर्न च लालनीयः । चित्तेन्द्रियाणि न चरन्ति यथोत्पथेन वश्यानि येन च तदाचरितं जिनानाम् || १९४|| [ ]//६२// तथा परानुग्रहक्रिया || ६३ ||३३२|| इति । परेषां स्वपक्षगतानां परपक्षगतानां च जन्तूनां महत्या करुणापरायणपरिणामितया अनुग्रहकरणं ज्ञानाद्युपकारसंपादनमिति ॥६३॥ तथागुणदोषनिरूपणम् ||६४|| ३३३ || इति । सर्वत्र विहारादौ कर्त्तव्ये गुणदोषयोर्निरूपणं कार्यम् ॥ ६४॥ तथा बहुगुणे प्रवृत्तिः ||६५ ||३३४|| इति । यद् बहुगुणम् उपलक्षणत्वात् केवलगुणमयं वा कार्यमाभासते तत्र प्रवर्त्तितव्यम्, नान्यथेति ॥ ६५॥ तथाक्षान्तिर्मार्दवमार्जवमलोभता || ६६ || ३३५ || इति । एते क्षान्त्यादयश्चत्वारोऽपि कषायचतुष्टयप्रतिपक्षभूताः साधुधर्ममूलभूमिकास्वरूपाः नित्यं कार्या इति ||६६|| अतएव क्रोधाद्यनुदयः ||६७ | | ३३६ ॥ इति । क्रोधादीनां चतुर्णां कषायाणामनुदयो मूलत एवानुत्थानम् ||६७|| तथा वैफल्यकरणम् ॥६८॥ ३३७ ॥ इति । वैफल्यस्य विफलभावस्य कथञ्चिदुदयप्राप्तानामपि क्रोधादीनां करणम्, क्रोधादीनामुदये यच्चिन्तितं कार्यं तस्याकरणेन क्रोधाद्युदयो निष्फलः कार्य इति भावः एवं च कृते पूर्वोक्ताः क्षान्त्यादय आसेविता भवन्ति ॥६८॥ क्रोधाद्यनुदयार्थिना च यत् कार्यं तदाहविपाकचिन्ता || ६९ | | ३३८|| इति । विपाकस्य क्रोधादिकषायफलस्य चिन्ता विमर्शो विधेय:, यथा क्रोधात् प्रीतिविनाशं मानाद् विनयोपघातमाप्नोति । शाठ्यात् प्रत्ययहानिं सर्वगुणविनाशनं लोभात् || १९५ // [प्रशम. २५ ] इति ॥६९॥ तथा पञ्चमोऽध्यायः ११३ Page #187 -------------------------------------------------------------------------- ________________ वृत्त धर्मबिन्दौ ११४ धर्मोत्तरो योगः ||७० ||३३९ ।। इति । धर्मोत्तरो धर्मफलः सर्व एव योगो व्यापारो विधेयः, न पुनरट्टट्टहास - केलिकिलत्वादिः पापफल इति ॥७०॥ तथा — आत्मानुप्रेक्षा ।।७१ ||३४०॥ इति । आत्मन: स्वस्य अनुप्रेक्षा पर्यालोचना भावप्रत्युपेक्षारूपा, यथा किं कयं किं वा सेसं किं करणिज्जं तवं च न करेमि । पुव्वावरत्तकाले जागरओ भावपडिलेहा ॥१९६॥ [ओघ नि०२६३] त्ति । एवमात्मन्यनुप्रेक्षिते यत् कृत्यं तदाह उचितप्रतिपत्तिः ॥७२ ।। ३४१ ।। इति । उचितस्य गुणबृंहकस्य प्रमादनिग्राहिणश्चानुष्ठानस्य प्रतिपत्तिः अभ्युपगम इति ॥ ७२॥ तथाप्रतिपक्षासेवनम् ||७३|| ३४२ ।। इति । यो हि यदा येन दोषेण बाध्यमानो भवति तेन तदा तत्प्रतिपक्षभूतस्य गुणस्यासेवनं कार्यम्, हिमपातपीडितेनेवानेरिति ॥७३॥ तथाआज्ञानुस्मृतिः ||७४ || ३४३ ।। इति । आज्ञाया भगवद्वचनस्य पदे पदे हृदयेऽनुस्मृतिः कार्या भवगद्वचनानुस्मरणस्य भगवत्स्मरणरूपत्वेन महागुणत्वात्, यदुक्तम्— अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति । हृदयस्थिते च तस्मिन् नियमात् सर्वार्थसंसिद्धिः || १९७॥ [ षोड० २।१४] इति । तथासमशत्रु मित्रता ॥ ७५ ॥ ३४४ ।। इति । शत्रौ मित्रे च समानपरिणामता, एको हि तत्र निर्भर्त्सनादिभिरन्यस्तु स्तुति-वन्दनादिभिः स्वचित्तसंतोषं घटयन्तौ मां निमित्तमात्रमवलम्ब्य प्रवृत्तौ द्वावपि न तु मत्कार्यं किञ्चनेति, ततः कोऽनयोरूनोऽधिको वा ममेति भावनया ॥ ७५ ॥ तथापरीषहजयः ||७६ || ३४५ ॥ इति । १. तयं च न ] ॥ पञ्चमोऽध्यायः ११४ Page #188 -------------------------------------------------------------------------- ________________ सवृत्तिके | धर्मबिन्दौ ११५ पञ्चमोऽध्यायः परीषहाणां क्षुत्पिपासादीनां द्वाविंशतेरपि जय: अभिभवः, तत्र दर्शनपरीषहस्य मार्गाच्यवनार्थं शेषाणां च कर्मनिर्जरार्थं कार्य इति, यथोक्तम्-मार्गाच्यवन-निर्जरार्थं परिषोढव्या: परीषहाः [तत्त्वा०९।८] इति ॥७६।। तथा उपसर्गातिसहनम् ॥७७॥३४६। इति । उपसृज्यन्ते पीडापरिंगतैवेद्यन्ते ये ते उपसर्गाः, ते च दिव्य-मानुष-तैरश्चा-ऽऽत्मसंवेदनीयभेदाच्चतुर्धा, तेषामतिसहनम् अभिभवनम्, अन्यथा व्यसनमयत्वेन संसारस्य तेषामनतिसहने मूढमतित्वप्रसङ्गात्, यथोक्तम् संसारवर्त्यपि समुद्विजते विपद्भयो यो नाम मूढमनसां प्रथमः स नूनम् । अम्भोनिधौ निपतितेन शरीरभाजा संसृज्यतां किमपरं सलिलं विहाय ॥१९८॥ [ ] इति । तथा सर्वथा भयत्यागः ॥७८॥३४७।। इति । सर्वथा सर्वैः प्रकारैरिहलोक-परलोकभयादिभिर्भयस्य भीतेस्त्यागः परित्यागः, निरतिचारयतिसमाचारवशोपलब्धसमुत्कृष्टोपष्टम्भतया मृत्योरपि नोद्विजितव्यम्, किं पुनरन्यभयस्थानेभ्य इति, अत एवोक्तमन्यत्रप्रायेणाकृतकृत्यत्वान्मृत्योरुद्विजते जनः । कृतकृत्याः प्रतीक्षन्ते मृत्यु प्रियमिवातिथिम् ॥१९९॥ [ ||७८|| तथा तुल्याश्म-काञ्चनता ॥७९॥३४८।। इति । तुल्ये समाने अभिष्वङ्गाविषयतया अश्म-काञ्चने उपल-सुवर्णे यस्य स तथा, तद्भावस्तत्ता ॥७९।। तथा अभिग्रहग्रहणम् ।।८०||३४९।। इति । अभिग्रहाणां द्रव्य-क्षेत्र-काल-भावभेदभिन्नानाम् लेवडमलेवडं वा अमुगं दव्वं च अज्ज घेच्छामि । अमुगेण व दव्वेण व अह दव्वाभिग्णहो एस ॥२००॥ [पञ्च० २९८] इत्यादिशास्त्रसिद्धानां ग्रहणम् अभ्युपगम: कार्यः ।।८०॥ तथा विधिवत् पालनम् ।।८।।३५०॥इति । For Private & Personal use only Page #189 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ११६ विधिवद् विधियुक्तं यथा भवति, पालनमभिग्रहाणामिति ॥८१॥ तथायथार्हं ध्यानयोगः ||८२|| ३५१ ।। इति । यथार्हं यो यस्य योग्यस्तदनतिक्रमेण ध्यानयोगो ध्यानयोर्धर्म (र्म्य) शुक्ललक्षणयोर्योगः, अथवा यथार्हमिति यो देशः कालो वा ध्यानस्य योग्यस्तदनुल्लनेनेति ॥८२॥ तथा अन्ते संलेखना ||८३ || ३५२ ।। इति । अन्ते आयुःपर्यन्ते विज्ञाते सति संलेखना शरीर कषाययोस्तपोविशेष- भावनाभ्यां कृशीकरणम् ॥८३॥ परमत्रसंहननाद्यपेक्षणम् ||८४|| ३५३ ।। इति । संहननस्य शरीरसामर्थ्यलक्षणस्य आदिशब्दात् चित्तवृत्तेः सहायसम्पत्तेश्च अपेक्षणम् आश्रयणं कार्यम्, संहननाद्यपेक्ष्य संलेखना विधेयेति भाव इति ॥८४॥ नन्वनयोर्द्रव्यसंलेखना - भावसंलेखनयोः काऽत्यन्तमादरणीयेत्याह भावसंलेखनायां यत्नः ||८५ || ३५४ || इति । भावसंलेखनायां कषायेन्द्रियविकारतुच्छीकरणरूपायां यत्नः आदरः कार्यः, द्रव्यसंलेखनाया अपि भावसंलेखनार्थमुपदेशात्, अयमत्र भावःइह मुमुक्षुणा भिक्षुणा प्रत्यहं मरणकालपरिज्ञानयत्नपरेण स्थेयम्, मरणकालपरिज्ञानोपायाश्च आगम-देवतावचन- सुप्रतिभा- तथाविधानिष्टस्वप्नदर्शनादयोऽनेके शास्त्र - लोकप्रसिद्धा इति, ततो विज्ञाते मरणकाले पूर्वमेव द्वादश वर्षाणि यावदुत्सर्गत: संलेखना कार्या, तत्र च चत्तारि विचित्ताइं विगईनिज्जूहियाइं चत्तारि । संवच्छरे य दोण्णि उ एगंतरियं च आयामं ॥ २०१ || नाइविगिट्ठो य तवो छम्मासे परिमियं च आयामं । अन्ने वि य छम्मासे होइ विगिट्ठं तवोकम्मं ॥ २०२॥ वासं कोडीसहियं आयामं काउमाणुपुवीए । गिरिकंदरं तु गंतुं पायवगमणं अह करेइ ||२०३॥ [पञ्च०१५७४-५-६] यदा तु कुतोऽपि संहननादिवैगुण्यान्न शक्यते इयान् संलेखनाकालः साधयितुं तदा मासवर्षपरिहाण्या जघन्यतोऽपि षण्मासान् यावत् संलेखना कार्या, असंलिखितशरीरकषायो हि भिक्षुरनशनमधिष्ठितः सहसा धातुक्षये समुपस्थिते न सुगतिफलं तथाविधं समाधिमाराधयितुं साधीयान् स्यादिति पञ्चमोऽध्यायः ११६ Page #190 -------------------------------------------------------------------------- ________________ विशथापि अत्यन्तदुर्धरत्वयातके वा विष-विशाधना देहत्याग इति पञ्चमोऽध्यायः सवृत्तिके | ॥८५॥ तथाधर्मबिन्दौ विशुद्धं ब्रह्मचर्यम् ॥८६॥३५५।। इति । विशेषेण अतिनिबिडब्रह्मचर्यगुप्तिविधानरूपेण शुद्धं ब्रह्मचर्य प्रतीतमेव विधेयम्, यदत्र संलेखनाधिकारे विशुद्धब्रह्मचर्योपदेशनं तद्वेदोदयस्य ११७ क्षीणशरीरतायामपि अत्यन्तदुर्धरत्वख्यापनार्थमिति ॥८६॥ अथ संलेखनानन्तरं आशुघातके वा विष-विशूचिकादौ दोषे सति यद्विधेयं तदाह विधिना देहत्याग इति ॥८७||३५६।। इति । विधिना आलोचन-व्रतोच्चार-परक्षामणा-ऽनशन-शुभभावना-पञ्चपरमेष्ठिस्मरणलक्षणेन देहस्य त्यागः परित्यजनम्, पण्डितमरणाराधनमित्यर्थः, इतिशब्द: परिसमाप्ती, इत्युक्तः सापेक्षयतिधर्मः ॥८७।। अथ द्वितीयधर्मप्रस्तावनायाह निरपेक्षयतिधर्मस्तु ।।८८॥३५७।। इति । निरपेक्षयतीनां धर्मः पुनरयं वक्ष्यमाणः ॥८८। तमेवाह वचनगुरुता ॥८९॥३५८।। इति । वचनमेव आगम एव गुरुः सर्वप्रवृत्तौ निवृत्तौ चोपदेशकत्वेन यस्य स तथा, तद्भावस्तत्ता ।।८९।। तथा अल्पोपधित्वम् ॥९०॥३५९॥इति । अल्प: स्थविरापेक्षया उपधि: वस्त्र-पात्रादिरूपो यस्य स तथा, तद्भावस्तत्त्वम्, उपधिप्रमाणं च विशेषशास्त्रादवसेयम् ॥९०।। तथा निष्प्रतिकर्मशरीरता ॥९॥३६०।। इति । निष्प्रतिकर्म तथाविधग्लानाद्यवस्थायामपि प्रतीकारविरहितं शरीरं यस्य स तथा, तद्भावस्तत्त्वम् ॥९१।। अत एव अपवादत्यागः ॥९॥३६१।। इति । अपवादस्य उत्सर्गापेक्षयाऽपकृष्टवादस्य त्याग: कार्यः, न हि निरपेक्षो यति: सापेक्षयतिरिव उत्सर्गासिद्धावपवादमपि समालम्ब्य अल्पदोषं Jan Education Internal Page #191 -------------------------------------------------------------------------- ________________ सवृत्तिके । धर्मबिन्दौ ११८ पञ्चमोऽध्यायः बहुगुणं च कार्यमारभते किन्तूत्सर्गपथप्राप्तं केवलगुणमयमेवेति ॥९२।। तथा ग्रामैकरात्रादिविहरणम् ॥९॥३६२।। इति ।। ग्रामे प्रतीतरूपे उपलक्षणत्वान्नगरादौ च एका चासौ रात्रिश्चेत्येकरात्रः, आदिशब्दात् द्विरात्रस्य मासकल्पस्य च ग्रहः, तेन विहरणम्, किमुक्तं भवति? यदा प्रतिमाकल्परूपो निरपेक्षो यतिधर्मः प्रतिपन्नो भवति तदा ऋतुबद्धे काले ग्रामे ज्ञातः सन् स एकरात्रम् अज्ञातश्च एकरात्रं द्विरात्रं वा वसति, यथोक्तम्-नाएगरा यवासी एगं व दुगं व अन्नाए। [पञ्चा० १८५८] जिनकल्पिक-यथालन्दकल्पिक-शुद्धपरिहारिका ज्ञाता अज्ञाताश्च मासमिति ॥९३।। तथा नियतकालचरिता ॥९४॥३६३॥ इति । नियते तृतीयपौरुषीलक्षणे काले भिक्षाद्यर्थं सञ्चरणम्, यथोक्तम्-भिक्खा पंथो य तइयाए ॥२०४॥ [बृहत्कल्पभाष्ये गा० १४१४,१४३०] इति । तथा प्राय प्रस्थानम् ॥९५॥३६४।। इति । प्रायो बाहुल्येन ऊर्ध्वस्थानं कायोत्सर्गः ॥१५॥ तथा देशनायामप्रबन्धः ॥९६||३६५।। इति । देशनायां धर्मकथारूपायां धर्मं श्रोतुमुपस्थितेष्वपि तथाविधप्राणिषु अप्रबन्धः अभूरिभावः, एंगवयणं दुवयणं वो [ ] इति वचनप्रामाण्यात् ॥९६॥ तथा सदाऽप्रमत्तता ॥९७||३६६।। इति । सदा दिवा रात्रौ चाप्रमत्तता निद्रादिप्रमादपरिहारः ॥९७। तथा१.जाते एकरात्रवासी एकं वा द्विकं वा अज्ञाते ॥ २.भिक्षा पन्थाश्च तृतीयस्याम् ।। ३.उर्द्ध स्थानं ॥४.एकवचन द्विवचनं वा (?च) ॥ ५.अत्र 'वेति वचन इति पाठ उपलभ्यते हस्तलिखितादर्शषु । अत्र चेति इत्यपि पठितुं शक्यते, ततः 'च' [ ] इति पाठोऽप्यत्र स्यात् ।। ११८ For Private & Personal use only Page #192 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ ११९ पञ्चमोऽध्यायः ध्यानकतानत्वमिति ॥९८॥३६७।। इति । ध्याने धर्मध्यानादावेक एव तान: चित्तप्रसर्पणरूपो यस्य स तथा, तद्भावस्तत्त्वम्, इतिशब्द: समाप्तौ ॥ अथोपसञ्जिहीर्षुराह सम्यग् यतित्वमाराध्य महात्मानो यथोदितम् । सम्प्राप्नुवन्ति कल्याणमिहलोके परत्र च ॥२८॥ इति । सम्यग् यतित्वम् उक्तरूपमाराध्य समासेव्य महात्मानो जना यथोदितं यथा शास्त्रे निरूपितम्, किमित्याह- सम्प्राप्नुवन्ति लभन्ते कल्याणं भद्रम्, क्वेत्याह- इहलोके परत्र चेति प्रतीतरूपमेव ॥१॥ एतदेव विवरीषुराह क्षीराश्रवादिलब्ध्योघमासाद्य परमाक्षयम् । कुर्वन्ति भव्यसत्त्वानामुपकारमनुत्तमम् ॥२९।। इति ।। क्षीरं दुग्धं श्रोतृजनकर्णपुटेषु आश्रवति क्षरति भाषमाणो यस्यां लब्धौ सा क्षीराश्रवा, आदिशब्दान्मध्वाश्रवा सर्पिराश्रवा अमृताश्रवा चेत्यादिको यो लब्योघो लब्धिसङ्घातः तम् आसाद्य उपलभ्य परमाक्षयं परमं सर्वसुन्दरं अक्षयं च अनेकदा उपजीव्यमानमपि अनुपरमस्वभावम्, किमित्याहकुर्वन्ति विदधति भव्यसत्त्वानाम् उपकर्तुं योग्यानाम् उपकारं सम्यक्त्व-ज्ञान-चारित्रलाभलक्षणम् अनुत्तमं निर्वाणैकफलत्वेन अन्योपकारातिशा यिनमिति ॥२॥ तथा · मुच्यन्ते चाशु संसारादत्यन्तमसमञ्जसात् । जन्म-मृत्यु-जरा-व्याधि-रोग-शोकाद्युपद्रुतात् ॥३०॥ इति ।। मुच्यन्ते परिहीयन्ते, च: समुच्चये, आशु शीध्र संसारात् भवात्, कीदृशादित्याह- अत्यन्तम् अतीव, सङ्गतं युक्तम् अञ्जः स्वरूपं यस्य स तथा, तत्प्रतिषेधादसमञ्जसस्तस्मात्, अत एव जन्म-मृत्यु-जरा-व्याधि-रोग-शोकाद्युपद्रुतात्, जन्मना प्रादुर्भावेन मृत्युना मरणेन जरया स्थविरभावलक्षणया व्याधिना कुष्ठादिरूपेण शोकेन इष्टवियोगप्रभवमनोदुःखविशेषेण आदिशब्दाच्छीत-वातादिभिरुपद्रवैरुपद्रुतात् विह्वलतामानीतादिति ||३|| इति श्री मुनिचन्द्रसूरिविरचितायां धर्मबिन्दुवृत्तौ यतिधर्मविधिः पञ्चमोऽध्यायः समाप्तः ।।५।। १:तिशायनमिति K॥ For Privale & Personal use only Page #193 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १२० षष्टोऽध्यायः अथ षष्ठोऽध्यायः व्याख्यातः पञ्चमोऽध्यायः,अधुना षष्ठो व्याख्यायते, तस्य चेदमादिसूत्रम् आशयाधुचितं ज्यायोऽनुष्ठानं सूरयो विदुः । साध्यसिद्धयङ्गमित्यस्माद्यतिधर्मो द्विधा मतः ॥३१॥ आशयस्य चित्तधृतिलक्षणस्य आदिशब्दात् श्रुतसम्पत्ते: शरीरसंहननस्य परोपकारकरणशक्तेश्च उचितं योग्यं ज्याय: अतिप्रशस्यमनुष्ठानं जिनधर्मसेवालक्षणं सूरयः समयज्ञाः विदुः जानन्ति, कीदृशमित्याह- साध्यसिद्धयङ्गम्, साध्यस्य सकलक्लेशक्षयलक्षणस्य सिद्धयङ्गं निष्पत्तिकारणम् इति अस्मात् कारणाद् यतिधर्मो द्विधा मत: सापेक्षयतिधर्मतया निरपेक्षयतिधर्मतया चेति ॥१॥ साध्यसिद्ध्यङ्गत्वमेव भावयति - समग्रा यत्र सामग्री तदक्षेपेण सिद्धयति । दवीयसाऽपि कालेन वैकल्ये तु न जातुचित् ॥३२॥ समग्रा परिपूर्णा यत्र कार्ये सामग्री समग्रसंयोगलक्षणा भवति तत् कार्यम् अक्षेपेण अविलम्बन सिद्धयति निष्पद्यते, अन्यथा सामग्रीसमग्रताऽयोगात्, अत्रैव व्यतिरेकमाह- दवीयसाऽपि अतिचिररूपतया दूरतरवर्तिनाऽपि कालेन वैकल्ये तु सामग्रिकाया विकलतायां पुनर्न जातुचित् न कदाचिदपीति ॥२।। एवं सति यत् कर्तव्यं तदाह तस्माद् यो यस्य योग्य: स्यात् तत्तेनालोच्य सर्वथा । आरब्धव्यमुपायेन सम्यगेष सतां नयः ॥३३॥ तस्मात् कारणाद् यो यति: यस्य सापेक्षयतिधर्म-निरपेक्षयतिधर्मयोरन्यतरानुष्ठानस्य योग्य: समुचित: स्याद् भवेत् तद् अनुष्ठानं तेन योग्येन आलोच्य निपुणोहापोहयोगेन परिभाव्य सर्वथा सर्वैरुपाधिभिरारब्धव्यम् आरम्भणीयम् उपायेन तद्गतेनैव सम्यग् यथावत्, एष योग्यारम्भलक्षण: सतां शिष्टानां नयो नीतिरिति ॥३॥ इत्युक्तो यतिधर्मः, इदानीमस्य विषयविभागमनुवर्णयिष्यामः॥१॥३६८॥ इति । प्रतीतार्थमेवेति ॥१॥ १.तस्य चेदमादिसूत्रम् नास्ति K.J.|| २.चित्तवृति"K | चित्तवृत्ति ।। १२० For Private & Personal use only Page #194 -------------------------------------------------------------------------- ________________ । धर्मबिन्दौ । सवृत्तिके १२१ तत्र कल्याणाशयस्य श्रुतरत्नमहोदधेः उपशमादिलब्धिमतः परहितोद्यतस्य अत्यन्तगम्भीरचेतसः प्रधानपरिणतेर्विधूतमोहस्य परमसत्त्वार्थकर्तुः सामायिकवत: विशुद्धयमानाशयस्य यथोचितप्रवृत्तेः सात्मीभूतशुभयोगस्य श्रेयान् सापेक्षयतिधर्म एव ॥२॥३६९।। इति। ___ तत्रेति विषयविभागानुवर्णनोपक्षेपे कल्याणाशयस्य भावारोग्यरूपमुक्तिपुरप्रापकपरिणामस्य, श्रुतरत्नमहोदधेः प्रवचनमाणिक्यपरमनीरनिधेः, उपशमादिलब्धिमत: उक्तलक्षणोपशमादिलब्धिसमन्वितस्य, परहितोद्यतस्य सर्वजगज्जीवजातहिताधानधनस्य, अत्यन्तगम्भीरचेतसः षष्टोऽध्यायः हर्ष-विषादादावतिनिपुणैरप्यनुपलब्धचित्तविकारस्य, अत एव प्रधानपरिणते: सर्वोत्तमात्मपरिणामस्य, विधूतमोहस्य समुत्तीर्णमूढभावतन्द्रामुद्रस्य, परमसत्त्वार्थकर्तुः निर्वाणावन्ध्यबीजसम्यक्त्वादिसत्त्वप्रयोजनविधातुः, सामायिकवत: माध्यस्थ्यगुणतुलारोपणवशसमतापनीतस्वजन-परजनादिभावस्य, विशुद्धयमानाशयस्य वलक्षपक्षक्षपापतिमण्डलस्येव प्रतिकलमवदायमानमानसस्य, यथोचितप्रवृत्ते: प्रस्तावप्रायोग्यप्रारब्धप्रयोजनस्य, अत एव सात्मीभूतशुभयोगस्य अय:पिण्डस्येव वह्निना शुभयोगेन सह समानीभूतात्मनो यतिविशेषस्य श्रेयान् अतिप्रशस्य: सापेक्षयतिधर्म एव, नेतर इति ॥२॥ कुत इत्याह वचनप्रामाण्यात् ॥३॥३७०।। इति । भगवदाज्ञाप्रमाणभावात् ॥३॥ एतदपि कुत इत्याह सम्पूर्णदशपूर्वविदो निरपेक्षधर्मप्रतिपत्तिप्रतिषेधात् ॥४॥३७१।। इति । सुगममेव, प्रतिषेधश्च गच्छे च्चिय निम्माओ जा पुव्वा दस भवे असंपुण्णा । नवमस्स तइयवत्थू होइ जहनो सुआभिगमो ॥२०५॥ [पञ्चा० १८.५] इति वचनादवसीयते ॥४॥ एषोऽपि किमर्थमित्याह परार्थसम्पादनोपपत्तेः ॥५॥३७२॥इति । १.प्रारब्धस्वप्रयोजनस्य L॥ १२१ Jain Education Inm For Private & Personal use only onal Page #195 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १२२ परार्थस्य परोपकारलक्षणस्य सम्पादनं करणं तदुपपत्तेः, स हि दशपूर्वधरस्तीर्थोपष्टम्भलक्षणं परार्थं सम्पादयितुं यस्मादुपपद्यत इति ॥५॥ यदि नामैवं ततोऽपि किमित्याह तस्यैव च गुरुत्वात् ॥ ६ ॥ ३७३ ॥ इति । तस्य परार्थसम्पादनस्य एव, चेत्यवधारणे, गुरुत्वात् सर्वधर्मानुष्ठानेभ्य उत्तमत्वात् ॥ ६॥ एतदपि कथमित्याहसर्वथा दुःखमोक्षणात् ||७|| ३७४॥ इति । सर्वथा सर्वैः प्रकारैः स्वस्य परेषां चेत्यर्थः दुःखानां शारीर-मानसरूपाणां मोचनात् ॥७॥ तथासन्तानप्रवृत्तेः ||८|| ३७५ ।। इति । परार्थसम्पादनात् सन्तानस्य शिष्य-प्रशिष्यादिप्रवाहरूपस्य प्रवृत्तेः ॥८॥ तथायोगत्रयस्याप्युदग्रफलभावात् ।। ९।। ३७६ ।। इति । योगत्रयस्यापि मनोवाक्कायकरणव्यापाररूपस्य परार्थसम्पादने क्रियमाणे, न पुनरेकस्यैवेत्यपिशब्दार्थः, उदग्रफलभावात्, उदग्रस्य प्रकारान्तरेणानुपलभ्यमानत्वेनात्युत्तमस्य फलस्य कर्मनिर्जरालक्षणस्य भावात् नहि यथा देशनायां सर्वात्मना व्याप्रियमाणं मनोवाक्कायत्रयं फलमाप्नोति तथाऽन्यत्र कृत्यान्तर इति ॥९॥ तथा निरपेक्षधर्मोचितस्यापि तत्प्रतिपत्तिकाले परपरार्थसिद्धौ तदन्यसम्पादकाभावे प्रतिपत्तिप्रतिषेधाच्च ||१०||३७७|| इति । निरपेक्षधर्मोचितस्यापि, किं पुनस्तदनुचितस्येत्यपिशब्दार्थः, तत्प्रतिपत्तिकाले निरपेक्षधर्मात्रीकरणसमये परपरार्थसिद्धौ परेषां परार्थस्य सम्यग्दर्शनादेः प्रधानप्रयोजनस्य सिद्धौ साध्यायां विषये तदन्यसम्पादकाभावे तस्मात् निरपेक्षयतिधर्मोचितादन्यस्य साधोः परार्थसिद्धिसम्पादकस्याभावे प्रतिपत्तिप्रतिषेधाद् अङ्गीकरणनिवारणात्, चकारो हेत्वन्तरसमुच्चये, तस्यैव च गुरुत्वम् [सू० ३७३]इति सण्टक इति ॥ १०॥ इत्थं सापेक्षयतिधर्मयोग्यमुक्त्वा निरपेक्षयतिधर्मयोग्यं वक्तुमाह नवादिपूर्वधरस्य तु यथोदितगुणस्यापि साधुशिष्यनिष्पत्तौ साध्यान्तराभावतः सति कायादिसामर्थ्ये सद्वीर्याचारासेवनेन तथा षष्टोऽध्यायः १२२ Page #196 -------------------------------------------------------------------------- ________________ सवृत्तिके | धर्मबिन्दौ १२३ षष्टोऽध्यायः प्रमादजयाय सम्यगुचितसमये आज्ञाप्रामाण्यतस्तथैव योगवृद्धः प्रायोपवेशनवच्छेयान्निरपेक्षयतिधर्मः ॥११॥३७८॥ इति । नवादिपूर्वधरस्य तु यथोदितगुणस्यापि 'तंत्र कल्याणाशयस्य' इत्यादिसूत्रनिरूपितगुणस्य, किं पुनस्तदन्यगुणस्येत्यपिशब्दार्थः, साधुशिष्यनिष्पत्ती आचार्योपाध्याय-प्रवर्ति-स्थविर-गणावच्छेदकलक्षणपदपञ्चकयोग्यतया साधूनां शिष्याणां निष्पत्तौ सत्यां साध्यान्तराभावत: साध्यान्तरस्य निरपेक्षधमपिक्षया आर्यापरिपालनादिरूपस्य अभावत: अभवनेन सति विद्यमाने कायादिसामर्थ्य वज्रर्षभनाराचसंहननशरीरतया वज्रकुड्यसमानधृतितया च महति काय-मनसोः समर्थभावे सति सद्वीर्याचारासेवनेन, सतो विषयप्रवृत्ततया सुन्दरस्य वीर्याचारस्य सामर्थ्यागोपनलक्षणस्य निषेवणेन, तथा प्रमादजयाय, तथा तेन निरपेक्षयतिधर्मप्रतिपत्तिप्रकारेण यः प्रमादस्य निद्रादे: जय: अभिभवस्तदर्थं सम्यक् शास्त्रोक्तनीत्या तपः-सत्त्व-सूत्रैकत्व-बललक्षणाभिः पञ्चभिस्तुलनाभिरात्मानं तोलयित्वा उचितसमये तिथि-वार-नक्षत्र-योग-लग्नशुद्धिलक्षणे आज्ञाप्रामाण्यतः आजैवात्रार्थे प्रमाणमिति परिणामात् तथैव प्रतिपित्सितनिरपेक्षयतिधर्मानुरूपतयैव योगवृद्धः सम्यग्दर्शन-ज्ञानचारित्रलक्षणधर्मव्यापारवृद्धेः प्रायोपवेशनवत्, प्रायोपवेशनम् अनशनम्, तद्वत् पर्यन्तकालकरणीयानशनक्रियातुल्य इत्यर्थः, श्रेयान् अतिप्रशस्य: निरपेक्षयतिधर्मो जिनकल्पादिरूपः कल्पादिग्रन्थप्रसिद्धस्वरूपो वर्तत इति ॥११॥ तथा तत्कल्पस्य च परार्थलब्धिविकलस्य ॥१२॥३७९।। इति । ___ तत्कल्पस्य निरपेक्षयतिधर्मप्रतिपत्तिसमर्थपुरुषविशेषतुल्यस्य अन्यस्यापि, चशब्दः समुच्चये, परं केवलं परार्थलब्धिविकलस्य तथाविधान्तरायादिकर्मपारतन्त्र्यदोषात् परार्थलब्ध्या साधुशिष्यनिष्पादनादिसामर्थ्यलक्षणया विकलस्य, श्रेयान् निरपेक्षयतिधर्म इत्यनुवर्तते ॥१२॥ अत्र हेतुमाह उचितानुष्ठानं हि प्रधानं कर्मक्षयकारणम् ॥१३॥३८०॥ इति । उचितानुष्ठानं हि यस्मात् प्रधानम् उत्कृष्ट कर्मक्षयकारणमिति ॥१२॥ एतदपि कुत इत्याह उदग्रविवेकभावाद् रत्नत्रयाराधनाद ॥१४||३८१।। इति । २.दृश्यतां ६।२।। २.आधसंहननत्रययुक्ततया सं० LI १२३ For Private & Personal use only Page #197 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १२४ उदग्रस्य उत्कटस्य विवेकस्य विधेयाविधेयवस्तुविभागविज्ञानलक्षणस्य भावात् सकाशात्, किमित्याह- रत्नत्रयाराधनात्, रत्नत्रयस्य सम्यग्दर्शनादे: आराधनात् निष्पादनात्, उचितानुष्ठाने हि प्रारब्धे नियमाद् रत्नत्रयाराधक उदग्रो विवेको विजृम्भते इत्येतत् प्रधानं कर्मक्षयकारणमिति ॥१४॥ अत्रैव व्यतिरेकमाह अननुष्ठानमन्यदकामनिर्जराङ्गमुक्तविपर्ययात् ॥१५||३८२।। इति । अननुष्ठानम् अनुष्ठानमेव न भवति अन्यत् विलक्षणं उचितानुष्ठानात्, तर्हि कीदृशं तदित्याह- अकामनिर्जराङ्गम्, अकामस्य निरभिलाषस्य षष्टोऽध्यायः तथाविधबलीवर्दादेरिव या निर्जरा कर्मक्षपणा तस्या अङ्गं निमित्तम्, न तु मुक्तिफलाया निर्जरायाः, कुत इत्याह- उक्तविपर्ययात् उदग्रविवेकाभावेन रत्नत्रयाराधनाभावादिति ॥१५।। एतदेव भावयन्नाह निर्वाणफलमत्र तत्त्वतोऽनुष्ठानम् ।१६||३८३।। इति । निर्वाणफलं मुक्तिकार्यम् अत्र जिनवचने तत्त्वत: परमार्थवृत्त्या, अनुषङ्गतः स्वर्गादिफलभावेऽपि, अनुष्ठानं सम्यग्दर्शनाद्याराधनारूपं प्रोच्यत इति ।।१६।। यदि नामैवं ततोऽपि किमित्याह न चासदभिनिवेशवत्तत् ॥१७॥३८४।। इति । न च नैव असुन्दराग्रहयुक्तं तत् निर्वाणफलमनुष्ठानम्, असदभिनिवेशो हि निष्ठुरेऽपि अनुष्ठाने मोक्षफलं प्रतिबध्नातीति तद्वयवच्छेदार्थमुक्तं न चासदभिनिवेशवत्तदिति ॥१७॥ नन्वनौचित्येऽप्यनुष्ठानं च भविष्यति मिथ्याभिनिवेशरहितं चेत्याशङ्क्याह अनुचितप्रतिपत्तौ नियमादसदभिनिवेशोऽन्यत्रानाभोगमात्रात् ॥१८॥३८५।। इति । अनुचितस्यानुष्ठानस्य प्रतिपत्तौ अभ्युपगमे नियमाद् अवश्यंतया असदभिनिवेश: उक्तरूपः, असदभिनिवेशकार्यत्वादनुचितानुष्ठानस्य, अपवादमाह- अन्यत्र अनाभोगमात्रादिति, अन्यत्र विनाऽनाभोग एव अपरिज्ञानमेव केवलम् अभिनिवेशशून्यमनाभोगमात्रम्, तस्मादनाभोगमात्रादनुचितप्रतिपत्तावपि नासदभिनिवेश इति भाव इति ॥१८॥ एवं सति किं सिद्धमित्याह१.L.Jमू० विना-निवेशभाव इति सं०/निवेश इति ॥ त्यामादसदभिनिवेशोऽन्यत्राभिनिवेशः उक्तरूपा, बलम् अभिनिवेशशून्य For Private & Personal use only Page #198 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १२५ सम्भवति तद्वतोऽपि चारित्रम् ॥१९॥३८६।। इति । सम्भवति जायते तद्वतोऽपि अनाभोगमात्रानुचितप्रतिपत्तिमतोऽपि, किं पुनस्तदन्यस्येत्यपिशब्दार्थः, चारित्रं सर्वविरतिरूपम् ॥१९॥ अत्रैव विशेषमाह अनभिनिवेशवांस्तु तद्युक्त: खल्वतत्त्वे ॥२०॥३८७।। इति । अनभिनिवेशवान् निराग्रहः पुनस्तद्युक्तश्चारित्रयुक्तो जीवोऽनाभोगेऽपि खलु निश्चयेन अतत्त्वे प्रवचनबाधितार्थे ।।२०।। एतदपि कुत इत्याह स्वस्वभावोत्कर्षात् ॥२१॥३८८।। इति । स्वस्य अनौपाधिकत्वेन निजस्य स्वभावस्य आत्मतत्त्वस्य उत्कर्षात् वृद्धः, चारित्रिणो हि जीवस्य छद्मस्थतया क्वचिदर्थे अनाभोगेऽपि गौतमादिमहामुनीनामिव तथाविधात्यन्तिकबाधककर्माभावेन स्वस्वभाव: सम्यग्दर्शनादिरूपो नापकर्ष प्रतिपद्यत इति ॥२१॥ अयमपि कुत इत्याह मार्गानुसारित्वात् ॥२२॥३८९॥ इति । मार्गस्य सम्यग्दर्शनादेर्मुक्तिपथस्यानुवर्तनात् ॥२२॥ तदपि __ तथारुचिस्वभावत्वात् ॥२३॥३९०॥इति । तथा तत्प्रकारा मार्गानुरूपत्वेन या रुचिः श्रद्धा तद्रूपत्वात् ॥२३॥ एतदपि श्रवणादौ प्रतिपत्तेः ॥२४॥३९१॥ इति। स्वयमेव शास्त्रश्रवणे आदिशब्दादन्येन वा प्रेरणायां कृतायां प्रतिपत्ते: अनाभोगेन विहितं मयेदमसुन्दरमनुष्ठानमित्यङ्गीकरणात् ।।२४॥ इयमपि असदाचारगर्हणात् ॥२५॥३९२॥ इति । असदाचारस्य अनुचितानुष्ठानस्य गर्हणात् तदुचितप्रायश्चित्तप्रतिपत्त्या निन्दनात् ॥२५।। अथ प्रस्तुतमेव निगमयन्नाह इत्युचितानुष्ठानमेव सर्वत्र श्रेयः ॥२६॥३९३॥ इति । इति एवं अनुचितानुष्ठाने नियमादसदभिनिवेशभावात् उचितानुष्ठानमेव सर्वत्र गृहस्थधर्मप्रतिपत्तौ यतिधर्मप्रतिपत्तौ च श्रेयः प्रशस्यं वर्तते ॥२६॥ १२५ Main Education International For Private & Personal use only Page #199 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १२६ कुत इत्याह भावानासारत्वात्तस्य ॥२७॥३९४।। इति। भावना निरुपाधिको जीववासकः परिणाम:, ततो भावना सारं प्रधानं यत्र तत्तथा, तद्भावस्तत्त्वं तस्मात्, तस्य उचितानुष्ठानस्य ॥२७॥ भावनामेव पुरस्कुर्वनाह- इयमेव प्रधानं निःश्रेयसाङ्गम् ॥२८॥३९५।।इति । षष्टोऽध्यायः इयमेव भावना प्रधानं निःश्रेयसाङ्गं निर्वाणहेतुः ॥२८॥ एतदपि कुत इत्याह एतत्स्थैर्याद्धि कुशलस्थैर्योपपत्तेः ॥२९॥३९६।। इति । एतस्या भावनाया: स्थैर्यात् स्थिरभावात् हिः स्फुटं कुशलानां सकलकल्याणाचरणानां स्थैर्यस्य उपपत्ते: घटनात् ।।२९॥ इयमपि कुत इत्याह . भावनानुगतस्य ज्ञानस्य तत्त्वतो ज्ञानत्वात् ॥३०॥३९७।। इति । इह त्रीणि ज्ञानानि-श्रुतज्ञानं चिन्ताज्ञानं भावनाज्ञानं चेति, तल्लक्षणं चेदम् - वाक्यार्थमात्रविषयं कोष्ठकगतबीजसंनिभं ज्ञानम् । श्रुतमयमिह विज्ञेयं मिथ्याभिनिवेशरहितमलम् ॥२०६॥ यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् । उदक इव तैलबिन्दुर्विसर्पि चिन्तामयं तत् स्यात् ।।२०७।। ऐदम्पर्यगतं यद् विध्यादौ यत्नवत् तथैवोच्चैः । एतत्तु भावनामयमशुद्धसद्रत्नदीप्तिसमम् ॥२०८॥ [षो ड० ११।७,८,९] ततो भावनानुगतस्य भावनानुविद्धस्य ज्ञानस्य बोधविशेषस्य तत्त्वत: पारमार्थिकवृत्या ज्ञानत्वाद् अवबोधत्वात् ॥३०॥ एतदेव व्यतिरेकत: साधयन्नाह न हि श्रुतमय्या प्रज्ञया भावनादृष्टज्ञातं ज्ञातं नाम ॥३१॥३९८।। इति । न नैव हि: यस्मात् श्रुतमय्या प्रथमज्ञानरूपया प्रज्ञया बुद्धया कर्तृभूतया करणभूतया वा, भावनादृष्टज्ञातम् भावनया भावनाज्ञानेन दृष्टं सामान्येन ज्ञातं च विशेषेण भावनादृष्टज्ञातं वस्तु ज्ञातम् अवबुद्धं भवति, नामेति विद्वज्जनप्रकटमेतत्, अयमभिप्राय:- यादृशं भावनाज्ञानेन वस्तु | १२६ For Private Personal use only Page #200 -------------------------------------------------------------------------- ________________ उपरागमात्रम्, तनाववबाहनाम, व त्वन्ततः ॥३॥ षष्टोऽध्यायः सवृत्तिके | दृश्यते ज्ञायते च न तथा श्रुतज्ञानेनेति ॥३१॥ कुत इत्याहधर्मबिन्दौ उपरागमात्रत्वात् ॥३२॥३९९॥ इति । उपराग एव केवल उपरागमात्रम्, तद्भावस्तत्त्वं तस्मात्, यथा हि स्फटिकमणेर्जपाकुसुमादिसंनिधानत उपराग एव, न पुनस्तद्भावपरिणति: ૧૨૭ सम्पद्यते, एवं श्रुतमय्यां प्रज्ञायां आत्मनो बोधमात्रमेव बहिरङ्गम्, न त्वन्त:परिणतिरिति।।३२॥ एतदपि कुत इत्याह दृष्टवदपायेभ्योऽनिवृत्तेः ॥३३॥४००।। इति । यथा भावनाज्ञानेन दृष्टेभ्य उपलक्षणत्वाद् ज्ञातेभ्यश्चानर्थेभ्यो निर्वतते एवं श्रुतमयप्रज्ञाप्रवृत्तावप्यपायेभ्योऽनिवृत्ते: अनिवर्तनात् ॥३३॥ ननु भावनाज्ञानेऽप्यपायेभ्यो निवृत्तिरसम्भविनीत्याह एतन्मूले च हिताहितयोः प्रवृत्ति-निवृत्ती।।३४॥४०१।। इति । एतन्मूले च भावनाज्ञानपूर्विक एव, चकारस्यैवार्थत्वात्, हिताहितयोः प्रतीतयोः यथासंख्य प्रवृत्ति-निवृत्ती विधि-प्रतिषेधरूपे भवत: मतिमताम्, नान्यज्ञानमूले इति ॥३४॥ इदमेवोपचिन्वन्नाह अत एव भावनादृष्टज्ञाताद विपर्ययायोगः ॥३५॥४०२।। इति । अत एव भावनामूलत्वादेव हिताहितप्रवृत्तिनिवृत्त्योः भावनादृष्टज्ञाताद् भावनया दृष्टं ज्ञातं च वस्तु प्राप्य विपर्ययायोग: विपर्यासाप्रवृत्तिलक्षणो जायते, यतो न मतिविपर्यासमन्तरेण पुंसो हितेष्वप्रवृत्तिरहितेषु च प्रवृत्तिः स्यात्, न चासौ भावनाज्ञाने समस्तीति ॥३५।। एतदपि कथं सिद्धमित्याह तद्वन्तो हि दृष्टापाययोगेऽप्यदृष्टापायेभ्यो निवर्तमाना दृश्यन्त एवान्यरक्षादाविति ॥३६॥४०३।। इति । तद्वन्तो भावनाज्ञानवन्तः प्रमातारो हिः यस्मात् दृष्टापाययोगेऽपि प्रत्यक्षोपलभ्यमानमरणाद्यपायप्राप्ती, किं पुनस्तदप्राप्तावित्यपिशब्दार्थः, अदृष्टापायेभ्यो नरकादिगतिप्रापणीयेभ्यो निवर्तमाना: सुवर्णमययवभक्षिक्रौञ्चजीवाकथकाचर्मशिरोवेष्टनाविष्टसुवर्णकारारब्धमारणमहामुनिमेतार्य इवाद्यापि महासत्त्वा: केचन दृश्यन्ते एव न न दृश्यन्ते अन्यरक्षादौ, अन्यस्य स्वव्यतिरिक्तस्य रक्षायां मरणादित्राणरूपायाम्, आदिशब्दादुपकारे च मार्गश्रद्धानाधारोपणरूपे, इतिशब्दो वाक्यपरिसमाप्तौ ॥३६॥ निगमयन्नाह १२७ Jan Education International For Private Personal use only Page #201 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १२८ षष्टोऽध्यायः इति मुमुक्षोः सर्वत्र भावनायामेव यत्नः श्रेयान् ॥३७॥४०४।। इति। इति एवमुक्तयुक्ते: मुमुक्षोः यते: सर्वत्र कृत्ये भावनायामेव उक्तलक्षणायां यल: आदर: श्रेयान् प्रशस्य: ।।३८|| कुत इत्याह - तद्भावे निसर्गत एव सर्वथा दोषोपरतिसिद्धेः ॥३८॥४०५।। इति । तद्धावे भावनाभावे निसर्गत एव स्वभावादेव सर्वथा सर्वैः प्रकारैर्दोषाणां रागादीनाम् उपरतिसिद्धेः ॥३८।। अथ भावनाया एव हेतुमाह ___ वचनोपयोगपूर्वा विहितप्रवृत्तिर्योनिरस्याः ॥३९॥४०६।। इति । वचनोपयोग: शास्त्रे इदमित्थं चेत्थं चोक्तमित्यालोचनारूप: पूर्वो मूलं यस्याः सा तथा, का इत्याह- विहिते प्रत्युपेक्षणादौ प्रवृत्तिर्विहितप्रवृत्तिः योनि: उत्पत्तिस्थानम् अस्या: भावनाया भावनाज्ञानस्येत्यर्थः ॥३९।। कुत इत्याह महागुणत्वाद् वचनोपयोगस्य ॥४०॥४०७।। इति। अत्यन्तोपकारित्वाद् वचनोपयोगस्य उक्तरूपस्य ॥४०॥ एतदेव भावयन्नाह तत्र ह्यचिन्त्यचिन्तामणिकल्पस्य भगवतो बहुमानगर्भ स्मरणम् ॥४१॥४०८।।इति । तत्र वचनोपयोगे सति हिः यस्मादचिन्त्येन चिन्तयितुमशक्यप्रभावेन चिन्तामणिना मणिविशेषेण कल्पस्य तुल्यस्य भगवत: पारगतस्य बहुमानगर्भ प्रीतिसारं स्मरणम् अनुध्यानं जायते ॥४१॥ कथमित्याह भगवतैवमुक्तमित्याराधनायोगात् ॥४२॥४०९॥ इति । भगवता अर्हता एवं क्रियमाणप्रकारेण उक्तं निरूपितं प्रत्युपेक्षणादि इति अनेन रूपेण आराधनायोगाद् अनुकूलभावजननेनेति ॥४२।। एवं सति यत् सिद्धं तदाह ___ एवं च प्रायो भगवत एव चेतसि समवस्थानम् ॥४३॥४१०॥ इति । एवं च एतस्मिंश्च बहुमानगर्भे भगवत्स्मरणे सति प्रायो बाहुल्येन भगवत एव चेतसि समवस्थानं निवेशनम्, प्रायोग्रहणं च क्रियाकाले १.भावभजनेनेति || 'भाजननेनेति Kमू०, भावजननेनेति Kसं० ।। १२ For Private & Personal use only Page #202 -------------------------------------------------------------------------- ________________ १२९ षष्टोऽध्यायः सवृत्तिके | क्रियायामेव चित्तावस्थानं विधेयम्, अन्यथा तत्क्रियाया द्रव्यत्वप्रसङ्गादिति सूचनार्थमिति ॥४३॥ ननु तदुक्तकरणात् किं नाम सिध्यतीत्याहधर्मबिन्दौ तदाज्ञाराधनाच्च तद्भक्तिरेव ॥४४॥४११।। इति । तस्य भगवत आज्ञाराधनात् पुनः तद्भक्तिरेव भगवद्भक्तिरेवेति ॥४४॥ एतदेव भावयितुमाह __उपदेशपालनैव भगवद्भक्तिः , नान्या, कृतकृत्यत्वात् ॥४५॥४१२॥इति । प्रकटार्थमेतदिति ॥४५॥ एवं तर्हि कथमस्य पुष्पादिपूजाविधिरित्याशङ्क्याह ___ उचितद्रव्यस्तवस्यापि तद्रूपत्वात् ।।४६।।४१३।। इति । उचितस्य द्रव्यस्तवस्य काले सुइभूएणं विसिठ्ठपुप्फाइएहिं विहिणा उ । सारथुइथोत्तगरुई जिणपूया होइ कायव्वा ॥२०९॥ [पञ्चा. ४१३] इत्यादिवचनोक्तरूपस्य, किं पुनर्भावस्तवस्येति अपिशब्दार्थः, सा उपदेशपालना रूपमस्य, तद्भावस्तत्त्वम्, तस्मात् ॥४६॥ कुत इत्याह भावस्तवाङ्गतया विधानात् ॥४७॥४१४॥ इति । शुद्धयतिधर्मकारणतया विधानाद् द्रव्यस्तवस्य, यदा हि विषयपिपासादिभिः कारणैः साधुधर्ममन्दरशिखरमारोढुमक्षमो धर्मं च चिकीर्षुः प्राणी तदा महतः सावद्यान्तरात् निवृत्तेरुपायमन्यमपश्यन् भगवान् अर्हन् सदारम्भरूपं द्रव्यस्तवमुपदिदेश, यथा जिनभवनं जिनबिम्बं जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानि ॥२१०॥ [ ] इति । एवं च द्रव्यस्तवोऽपि भगवदुपदेशपालनारूप एवेति भावः ॥४७॥ अथ भगवति चित्तावस्थिते फलमाह हृदि स्थिते च भगवति क्लिष्टकर्मविगमः ॥४८॥४१५।। इति । प्रतीतार्थमेव, परं क्लिष्टं कर्म तदुच्यते यत् संसारवासैकनिबन्धनमिति ॥४८॥ एतदपि कुत इत्याह जलानलवदनयोर्विरोधात् ॥४९॥४१६।। इति । १.एतदपि भावयितुमाह J ॥ २: गुरुई K.L.II १२९ an Education Integral Page #203 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १३० वारि-वैश्वानरयोरिव अनयो: भगवच्चित्तावस्थान-किलष्टकर्मणो: विरोधात् परस्परबाधनात् ॥४९॥ पुनरपि प्रकृतोपसंहारमाह इत्युचितानुष्ठानमेव सर्वत्र प्रधानम् ॥५०॥४१७।। इति। एतत् प्राग्वत् ॥५०॥ कथमेतदित्याह प्रायोऽतिचारासंभवात् ॥५१॥४१८॥ इति । यो हि स्वोचितं कर्म कर्तुमारभते न तस्य तत्रातिचार: संभवति, प्रायोग्रहणेन चेदमाह- तथाविधानाभोगदोषात् निकाचितक्लिष्टकर्मोदयाद्वा | कदाचित् कस्यचित् तथाविधसन्मार्गयायिनः पथिकस्येव कण्टक-ज्वर-दिग्मोहसमानोऽतीचार: स्यादपीति ॥५१॥ एतदपि कथमित्याह ___ यथाशक्ति प्रवृत्तेः ॥५२॥४१९॥इति । यथाशक्ति यथासामर्थ्य सर्वकार्येषु प्रवृत्तेः ॥५२।। इयमपि कथम् ? उच्यते सद्भावप्रतिबन्धात् ॥५३॥४२०।। इति। सद्भावे शक्यतया सत्यरूपे कृत्येऽर्थे चित्तस्य प्रतिबन्धात् प्रतिबद्धत्वात् ॥५३॥ विपर्यये बाधकमाह इतरथाऽऽर्तध्यानापत्तिः ॥५४॥४२१॥ इति । इतरथा अनुचितारम्भे आर्तध्यानस्य प्रतीतरूपस्य आपत्तिः प्रसनः स्यात् ।।५४ा कथमित्याह - आर्तध्यानवाल चिकीर्षितकार्यारम्भाप्रस्तावे यायस्य तत्त्वतस्तत्त्वात् मायाह - अकाले चिकीर्षितकार्यारम्भाप्रस्तावे यदौत्सुक्यं तत्कालोचितकार्यान्तरपरिहारेण तीव्रचिकीर्षालक्षणं तस्य तत्त्वत: परमार्थतः तत्त्वात् आर्तध्यानत्वात्, व्यवहारतस्तु धर्मध्यानत्वमपि इति तत्त्वग्रहणमिति ॥५५॥ ननु अनुत्सुक: प्रवृत्तिकालमपि कथं लप्स्यते इत्याशङ्क्याह नेदं प्रवृत्तिकालसाधनम् ॥५६॥४२३।। इति । न नैवेदम् औत्सुक्यं प्रवृत्तिकालसाधनं कार्यस्य य: प्रवृत्तिकाल: प्रस्तावलक्षण: तस्य साधनं हेतुः, अनवसरोपहतत्वात्, नहि अत्यन्तं बुभुक्षवोऽपि पुरुषा अप्रस्तावे भोजनं लभन्ते, किन्तु प्रस्ताव एवेति ॥५६॥ अत: किं विधेयमित्याह १३० For Privale & Personal use only Page #204 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १३१ इति सदोचितम् ॥५७॥४२४॥ इति । इति एवं सदा सर्वकालमुचितमारब्धव्यं निरुत्सुकेन सता ॥५७॥ कुत इत्याह तदा तदसत्त्वात् ॥५८॥४२५।। इति । तदा प्रवृत्तिकाले तस्य औत्सुक्यस्याऽसत्त्वाद् अभावात्, नहि सम्यगुपायप्रवृत्ता मतिमन्तः कार्योंत्सुक्यमवलम्बन्ते, सदुपायस्य कार्यमप्रसाध्योपरमाभावात्, ततो यो यस्य साधनभावेन व्याप्रियते स तत्कार्यप्रवृत्तिकाले नियमात् स्वसत्त्वमादर्शयति, यथा मृत्पिण्डादिर्घटस्य, नादर्शयति षष्टोऽध्यायः चात्मानमौत्सुक्यं कार्यप्रवृत्तिकाले मतिमतामिति कथं तत् तत्साधनभावं लब्धुमर्हतीति, अत एव पठ्यतेऽन्यत्र अत्वरापूर्वकं सर्व गमनं कृत्यमेव वा । प्रणिधानसमायुक्तमपायपरिहारतः ॥२११॥ [यो गदृष्टि० ५१] इति ॥५८॥ यदि नौत्सुक्यं प्रवृत्तिकालसाधनं तर्हि किं साधनमित्याशझ्याह प्रभूतान्येव तु प्रवृत्तिकालसाधनानि ॥५९॥४२६।। इति । प्रभूतान्येव तु बहून्येव न पुनरेकं किञ्चन प्रवृत्तिकालसाधनानि सन्तीति ॥५९॥ कुत इत्याह निदानश्रवणादेरपि केषाञ्चित् प्रवृत्तिमात्रदर्शनात् ॥६०॥४२७।। इति । इह निदानशब्द: कारणमात्रपर्याय:, यथा किमत्र रोगे निदानमित्यादौ प्रयोगे, ततो निदानस्य भोगादिफलत्वेन दानादेः श्रवणाद् देशनायाम्, यथा भोगा दानेन भवन्ति देहिनां सुरगतिश्च शीलेन । भावनया च विमुक्तिस्तपसा सर्वाणि सिध्यन्ति ॥२१२॥ [ ] आदिशब्दात् तथाविधश्रुतादिलिप्सा-स्वजनोपरोध-बलात्कारादेः कारणात् केषाञ्चित् गोविन्दवाचक-सुन्दरीनन्दा-ऽऽर्यसुहस्तिदीक्षितद्रमक-भवदेव-करोटकगणिप्रभृतीनां प्रवृत्तिमात्रस्य प्रवृत्तरेव केवलायाः तात्त्विकोपयोगशून्यायाः प्रथमं प्रव्रज्यायां दर्शनात् शास्त्रकारैरवलोकनात् ॥६०॥ ननु कथं तत्प्रवृत्तिमात्रं सद्भावप्रव्रज्याप्रतिपत्तिकालहेतुरित्याशङ्कयाह तस्यापि तथापारम्पर्यसाधनत्वम् ॥११॥४२८।। इति । १.एतेषां कथानकानि षष्ठे परिशिष्टे द्रष्टव्यानि ॥ १३१ For Privale & Personal use only Page #205 -------------------------------------------------------------------------- ________________ सवृत्तिके तस्यापि प्रवृत्तिमात्रस्य, किं पुनरन्यस्य भववैराग्यादेरित्यपिशब्दार्थः, तथापारम्पर्येण तत्प्रकारपरम्परया साधनत्वं साधनभावः, श्रूयते हि केचन धर्मबिन्दौ | पूर्व तथाविधभोगाभिलाषादिनाऽऽलम्बनेन द्रव्यप्रव्रज्यां प्रतिपद्य पश्चात् तदभ्यासेनैव व्यावृत्तातितीव्रचारित्रमोहोदया भावप्रव्रज्याप्रतिपत्तिकालाराधका: संजाता:, यथा अमी एव गोविन्दादय इति ॥६१|| तर्हि प्रवृत्तिमात्रमपि कर्त्तव्यमापन्नमित्याह१३२ यतिधर्माधिकारश्चायमिति प्रतिषेधः ॥६२॥४२९।। इति । यतिधर्माधिकारः शुद्धसाधुधर्मप्रस्तावः पुनरयं प्रकान्तः इति एतस्माद्धेतोः प्रतिषेधो निवारणं प्रवृत्तिमात्रस्य, नहि यथा कथञ्चित् प्रवृत्त: सर्वोऽपि षष्टोऽध्यायः प्राणी भावधर्मप्रवृत्तिकालाराधको भवति, किन्तु घुणाक्षरवृत्त्या कश्चिदेवेति सर्वत्रौचित्येन प्रवर्तितव्यम् ॥६२।। अभ्युच्चयमाह न चैतत् परिणते चारित्रपरिणामे ॥६३।।४३०।। इति । न च नैव एतद् अकालौत्सुक्यं परिणते अङ्गाङ्गीभावमागते चारित्रपरिणामे ॥६३।। कुत इत्याह तस्य प्रसन्नगम्भीरत्वात् ॥६४॥४३१।। इति । तस्य चारित्रपरिणामस्य प्रसन्नत्वात्, शारदसमयसर:सलिलवत्, तथा गम्भीरत्वात् महासमुद्रमध्यवत् ॥६४।। एतदपि कथमित्याह हितावहत्वात् ॥६५॥४३२।। इति। एकान्तेनैव हितकारित्वात् ॥६५॥ आह- यदि परिणतश्चारित्रपरिणामः प्रसन्नो गम्भीरस्तथा हितावहश्च तत् कथं तैस्तैर्वचनैस्तत्प्रतिपत्तावपि साधूनामनुशासनं शास्त्रेषु निरूप्यते? यथा गुरुकुलवासो गुरुतंतयाय उचियविणयस्स करणं च । वसहीपमज्जणाइसु जत्तो तह कालविक्खाए ॥२१॥ अनिगृहणा बलमी सव्वत्थ पवत्तणं पसंतीए । नियलाभचिंतणं सइ अणुग्गहो मित्ति गुरुवयणे ॥२१४१॥ संवरनिच्छिउत्तं सुद्धंछज्जीवणं सुपरिशुद्धं । विहिसज्झाओ मरणादवेक्खणं जइजणुवएसो ॥२१५॥ [यो गशतके ३३,३४,३५] १.पुणाक्षरवृत्या K.।। २.हितकारकत्वात् L.J.|| १३२ Page #206 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १३३ इत्याशङ्क्याह तत्साधनानुष्ठानविषयस्तूपदेशः, प्रतिपात्यसौ, कर्मवैचित्र्यात् ||६६ ||४३३॥ इति। चारित्रिणां परिणतचारित्राणां तस्य चारित्रपरिणामस्य साधनानि यान्यनुष्ठानानि गुरुकुलवासादीनि तानि विषयो यस्य स तथा, तुः पुनरर्थे, उपदेशः प्रवर्त्तकवाक्यरूपो य: शास्त्रेषु गीयते सः । प्रतिपाती प्रतिपतनशीलो यतोऽसौ चारित्रपरिणामो वर्त्तते, कुत इत्याह- कर्मवैचित्र्यात्, विचित्राणि हि कर्माणि ततस्तेभ्यः किं न संभाव्यते ?, यतः पठ्यते कम्माई नूणं घणचिक्कणाई कढिणाई वज्जसाराई । णाणड्ढयं पि पुरिसं पंथाओ उप्पहं नेति ॥२१६॥ [ 1 ततः पतितोऽपि कदाचित् कस्यचित् चारित्रपरिणामः तथाविधाकर्षवशात् पुनरपि गुरुकुलवासादिभ्यः सम्यक्प्रयुक्तेभ्यः प्रवर्त्तत इति तत्साधनोपदेशो ज्यायानिति ॥ ६६ ॥ — तत्संरक्षणानुष्ठानविषयश्च चक्रादिप्रवृत्त्यवसानभ्रमाधानज्ञातात् ||६७||४३४|| इति। तस्य चारित्रपरिणामस्य लब्धस्य यत् संरक्षणं पालनं तदर्थं यदनुष्ठानं तद्विषयः, चः समुच्चये, उपदेश: वज्जेज्जा संसग्गिं पासत्थाईहिं पावमित्तेहिं । कुज्जा उ अप्पमत्तो सुद्धचरित्तेहिं धीरेहिं ||२१७||[पञ्च. ७३०] इत्यादिरूपो यः स चक्रस्य कुलालादिसंबन्धिनः आदिशब्दादरघट्टयन्त्रादेश्च या प्रवृत्तिः भ्रमणरूपा तस्या अवसाने मन्दतारूपे यद् भ्रमाधानं पुनरपि दण्डयोगेन तीव्रत्वमाधीयते यथा तथा च (चा) रित्रवतोऽपि जन्तोः तथाविधवीर्यहासात् परिणाममन्दतायां तत्तीव्रताऽऽधानार्थमुपदेशः प्रवर्त्यत इति ॥६७॥ अथोपदेशनिष्फलत्वमभिधातुमाह माध्यस्थ्ये तद्वैफल्यमेव || ६८ || ४३५ || इति । माध्यस्थ्ये मध्यस्थभावे अप्रवृत्ति - प्रवृत्त्यवसानयोर्मध्यभागरूपे, प्रवृत्तौ सत्यामित्यर्थः, अस्य उपदेशस्य वैफल्यं विफलभावः ||६८|| इत्याह १. त्रिणां तस्य J ॥ २. कर्माणि नूनं घनचिक्कणानि कठिनानि वज्रसाराणि । ज्ञानाढ्यमपि पुरुषं पथ उत्पथं नयन्ति ३. यथा Jio विना नास्ति ॥। ४. प्रवर्त्तते मु. ॥५ तस्य मु.॥ षष्टोऽध्यायः १३३ Page #207 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १३४ स्वयंभ्रमणसिद्धेः ॥६९॥४३६।। इति । स्वयम् आत्मनैव भ्रमणसिद्धेः चक्रभ्रमतुल्यप्रवृत्तिसिद्धेः ॥६९॥ एतदेव भावयन्नाह भावयतिर्हि तथाकुशलाशयत्वादशक्तोऽसमञ्जसप्रवृत्तावितरस्यामिवेतरः ॥७॥४३७।। इति । भावयति: परमार्थसाधुः हिः यस्मात् तथा तत्प्रकारश्चारित्रवृद्धिहेतुरित्यर्थः कुशल: परिशुद्ध: आशय: चित्तमस्य, तद्भावस्तत्त्वम्, तस्माद, अशक्त: असमर्थोऽसमञ्जसप्रवृत्ती अनाचारसेवारूपायाम्, दृष्टान्तमाह- इतरस्यामिव भावतः समञ्जसप्रवृत्ताविव इतरः अभावयतिर्विडम्बकप्रायः षष्टोऽध्यायः ६९।। अत्रैव कञ्चिविशेषमा पत्तो अनाचारसेवारूपायाम्, दृष्टान्तमरित्यर्थः कुशलः परिशुद्धः आशय इति निदर्शनमात्रम् ॥७१॥४३८।। इति । इति एतदितरस्यामिवेतर इति यदुक्तं तन्निदर्शनमात्रं दृष्टान्त एव केवलः ॥७१।। अत एवाह न सर्वसाधर्म्ययोगेन ||७४३९।। इति । न नैव सर्वसाधर्म्ययोगेन सर्वैः धर्म: साधम्र्य सादृश्यं तद्योगेन ॥७२।। एतत्कुत इत्याह यतेस्तदप्रवृत्तिनिमित्तस्य गरीयस्त्वात् ॥७३॥४४०॥ इति।। यते: साधोः तत्र असमञ्जसे अप्रवृत्ती निमित्तस्य सम्यग्दर्शनादिपरिणामस्य गरीयस्त्वात् असमञ्जसप्रवृत्तिनिमित्तान्मिथ्यात्वादेस्तथाविधकर्मोदयजन्यात् अत एव जीवास्वभावभूतात् सकाशादतिगुरुत्वात् ॥७३॥ एतदेव भावयति वस्तुत: स्वाभाविकत्वात् ॥७४।४४१॥ इति । वस्तुतः परमार्थवृत्त्या स्वाभाविकत्वात् जीवस्वभावमयत्वात् सम्यग्दर्शनादेः समञ्जसप्रवृत्तिनिमित्तस्य ॥७४ा तथा सद्भाववृद्धेः फलोत्कर्षसाधनात् ॥७५॥४४२।।इति । सद्भावस्य शुद्धपरिणामरूपस्य या वृद्धिः उत्कर्षस्तस्याः फलोत्कर्षसाधनात् उत्कृष्टफलरूपमोक्षनिष्पादनात् । वृद्धिप्राप्तो हि शुद्धो भाव: सम्यग्दर्शनादिर्मोक्षं साधयति, न तु मिथ्यात्वादिः कदाचनापि, अत: परमफलसाधकत्वेन मिथ्यात्वादिभ्योऽसौ गरीयानिति ॥७५।। Page #208 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १३५ षष्टोऽध्यायः एतदपि कुत इत्याह उपप्लवविगमेन तथावभासनादिति ॥७६॥४४३।। इति । उपप्लवविगमेन रागद्वेषाद्यान्तरोपद्रवापगमेन तथावभासनात्, तथा असमञ्जसस्याप्रवृत्तियोग्यतयाऽवभासनात् प्रतीते:, भावयतेः कर्तुः, इतीतरस्यामिवेतर इति निदर्शनमात्रमिति स्थितम्, इति: वाक्यपरिसमाप्तौ ॥७६॥ अथोपसंहरनाह एवंविधयतेः प्रायो भावशुद्धेर्महात्मनः । विनिवृत्ताग्रहस्योच्चैर्मोक्षतुल्यो भवोऽपि हि ॥३४॥ इति । एवंविधस्य स्वावस्थोचितानुष्ठानारम्भिणो यते: साधोः प्रायो बाहुल्येन भावशुद्धः सकाशात् महात्मन: उक्तरूपस्य विनिवृत्ताग्रहस्य उपरतशरीरादिगोचरमूर्छादोषस्य उच्चैः अत्यर्थं मोक्षतुल्यो निर्वाणकल्पो भवोऽपि, मोक्षस्तावन्मोक्ष एवेत्यपिशब्दार्थः, हिः स्फुटम्, यदवाचि निर्जितमद-मदनानां वाकायमनोविकाररहितानाम् । विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् [प्रशम० २३८] ॥२१८॥इति । अत्रोपपत्तिमाह सद्दर्शनादिसंप्राप्ते: संतोषामृतयोगतः । भावैश्वर्यप्रधानत्वात् तदासन्नत्वतस्तथा ॥३५।। इति ।। सद्दर्शनादीनाम् अध:कृतचिन्तामणि-कल्पद्रुम-कामधेनूपमानानां सम्यग्दर्शन-ज्ञान-चारित्राणां संप्राप्ने: लाभात् य: संतोषामृतयोगस्तस्मात्, मोक्षतुल्यो भवोऽपि हीति संबन्धः, उपपत्त्यन्तरमाह-भावैश्वर्यप्रधानत्वात्, भावैश्वर्येण क्षमा-मार्दवादिना प्रधान: उत्तमस्तद्धावस्तत्त्वं तस्मात् सकाशात् तदासन्नत्वतो मोक्षासनभावात्, तथेति हेत्वन्तरसूचक इति ॥ एतदेव समर्थयन्नाह उक्तं मासादिपर्यायवृद्धया द्वादशभिः परम् । तेजः प्राप्नोति चारित्री सर्वदेवेभ्य उत्तमम् ॥३६।। इति। उक्तं निरूपितं भगवत्याम्, किमित्याह-मासादिपर्यायवृद्धया मासेन द्वाभ्यां त्रिभिरित्यादिक्रमेण पर्यायस्य वृद्धौ सत्यां यावद् द्वादशभिर्मासै: परं प्रकृष्टं तेजः चित्तसुखलाभलक्षणं प्राप्नोति अधिगच्छति चारित्री विशिष्टचारित्रपात्रं पुमान्, परत्वमेव व्यनक्ति-सर्वदेवेभ्यो भवनवासिप्रभृतिभ्यो१ दृश्यताम् ६/७०॥ Jan Education International For Private Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १३६ ऽनुत्तरसुरावसानेभ्यः सकाशादुत्तमं सर्वसुरसुखातिशायीति भावः, भगवतीसूत्रं चेदम् जे इमे अज्जत्ताए समणा निग्गंधा एते णं कस्स तेउल्लेसं वीतीवयंति ? मासपरियाए समणे निणंथे वाणमंतराणं देवाणं तेउल्लेसं वीइवयइ, एवं दुमासपरियाए समणे निग्गं असुरिंदवज्जियाणं भवणवासीणं देवाणं तेउलेसं वीतीवयइ, तिमासपरियाए समणे निग्गंथे असुरकुमारिदाणं देवाणं तेउलेसं वीतीवयइ, चउमासपरियाए समणे निणंथे चंदिम रियवज्जियाणं गहगण-नक्खत्त-तारारूवाणं जोतिसियाणं तेउलेसं वीईवयइ, पंचमासपरियाए समणे निणंथे चंदिम-सूरियाणं जोइसियाणं तेउलेसं वीतीवयइ, छम्मासपरियाए समणे निणंथे सोहम्मीसाणाणं तेउलेसं वीतीवयइ, सत्तमासपरियाए समणे निगंथे सणंकुमार-माहिंदाणं तेउलेसं वीइवयइ, अट्ठमासपरियाए समणे निग्गंथे बंभलोग-लंतगदेवाणं तेउलेसं [वीइवयइ), नवमासपरियाए समणे निणंथे महासुक्क-सहस्साराणं देवाणं तेउलेसं [वीईवयइ), दसमासपरिवाए समणे [निणंथे] आणय-पाणय-आरण-अच्चुआणं देवाणं तेउलेसं [वीइवयइ], एक्कारसमासपरियाए समणे (निगंथे] गेवेजाणं देवाणं [तेउलेसं वीइवयइ], बारसमासपरियाए [समणे निणंथे] अणुत्तरोववाइयाणं देवाणं तेउलेसं (वीइवयइ) तेण परं सुक्के सुक्काभिजाती भवित्ता सिज्झइ बुज्झइ मुच्चइ परिनिव्वाइ सव्वदुक्खाणमंतं करेइ ।।२१९॥ [भगवती० १४।९।५३७] षष्टोऽध्यायः त्ति ॥ - इति श्रीमुनिचन्द्रसूरिविरचितायां धर्मबिन्दुवृत्तौ यतिधर्मविषयविधिः षष्ठोऽध्यायः समाप्तः । १:सूरिमब' KJ.I'सूरमव'L|| १३६ Jan Education International For P e rsonal Use Only Page #210 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १३७ सप्तमोऽध्यायः अथ सप्तमोऽध्यायः। व्याख्यातः षष्ठोऽध्यायः । अथ सप्तमो व्याख्यायते, तस्य चेदमादिसूत्रम् फलप्रधान आरम्भ इति सल्लोकनीतितः । संक्षेपादुक्तमस्येदं व्यासत: पुनरुच्यते ॥३७॥ इति। फलं प्रधानं यस्येति स तथा आरम्भो धर्मादिगोचरा प्रवृत्तिः इति अस्याः सल्लोकनीतित: शिष्टजनसमाचारात्, किमित्याह-संक्षेपात् परिमितरूपतया उक्तमस्य धर्मस्येदं फलं धनदो धनार्थिनां प्रोक्त: [पृ०३] इति श्लोकेन शास्त्रादौ, व्यासतो विस्तरेण पुनरुच्यते इदमिदानीमिति ॥१॥ ननु यदि व्यासत: पुनरिदानीं वक्ष्यते तत् किमिति संक्षेपात् पूर्व फलमुक्तमित्याशङ्क्याह प्रवृत्त्यङ्गमदः श्रेष्ठं सत्त्वानां प्रायशश्च यत् । आदौ सर्वत्र तद्युक्तमभिधातुमिदं पुनः ॥३८॥ इति । प्रवृत्त्यङ्गं प्रवृत्तिकारणम् अदः फलं श्रेष्ठं ज्यायः सत्त्वानां फलार्थिनां प्राणिविशेषाणां प्रायशः प्रायेण, चकारो वक्तव्यान्तरसमुच्चये, यद् यस्माद् आदौ प्रथमं सर्वत्र सर्वकार्येषु तत् तस्माद् युक्तं उचितम् अभिधातुं भणितुं संक्षेपादादाविति, आदावेव विस्तरेण फलभणने शास्त्रार्थस्य अतिव्यवधानेन श्रोतुस्तत्र नीरसभावप्रस नानादर एव स्यादिति । इदं पुनरिति यत् पुनर्व्यासत: फलं तदिदं वक्ष्यमाणम् ॥२॥ यथा विशिष्टं देवसौख्यं यच्छिवसौख्यं च यत्परम् । धर्मकल्पद्रुमस्येदं फलमाहुर्मनीषिणः ।।३९।। इति । विशिष्टं सौधर्मादिदेवलोकसंबन्धितया शेषदेवसौख्यातिशायि देवसौख्यं सुरशर्म यदिहैव वक्ष्यमाणम्, शिवसौख्यं मुक्तिशर्म, च: समुच्चये, यदिति प्राग्वत्, परं प्रकृष्टम्, तत् किमित्याह धर्मकल्पद्रुमस्य भावधर्मकल्पपादपस्य इदं प्रतीतरूपतया प्रथमानं फलं साध्यमाहुः उक्तवन्त: मनीषिणः सुधर्मस्वामिप्रभृतयो महामुनय इति ॥३॥ इत्युक्तो धर्मः, साम्प्रतमस्य फलमनुवर्णयिष्यामः ॥१॥४४४।। इति । सुगममेव ॥१॥ द्विविधं फलम्-अनन्तर-परम्परभेदात् ॥२॥४४५।। इति । १.महर्षय: K.L.J. किन्तु K१J१. मध्ये वृत्तौ च मनीषिणः इत्येव दृश्यते, अत: मनीषिणः इति पाठोऽत्रास्माभिरावृतः ॥२. परंपराभेदात् १Kमूर.विना ।। For Private & Personal use only Page #211 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १३८ सप्तमोऽध्यायः द्विविधं द्विरूपं फलं धर्मस्य, कथमित्याह-अनन्तर-परम्परभेदात् आनन्तर्येण परम्परया च ॥२॥ तत्रानन्तरफलमुपप्लवह्रासः ॥३॥४४६॥ इति । तत्र तयोर्मध्येऽनन्तरफलं दर्श्यते, तद्यथा उपप्लवह्रासः, उपप्लवस्य रागद्वेषादिदोषोद्रेकलक्षणस्य ह्रासः परिहाणिः ॥३॥ तथा भावैश्वर्यवृद्धिः ॥४॥४४७।। इति । भावैश्वर्यस्य औदार्य-दाक्षिण्य-पापजुगुप्सादिगुणलाभलक्षणस्य वृद्धिः उत्कर्षः ॥४॥ तथा जनप्रियत्वम् ।।५।।४४८।। इति । सर्वलोकचित्तालादकत्वम् ।।५।। परम्पराफलं तु सुगतिजन्मोत्तमस्थानपरम्परानिर्वाणावाप्तिः ॥६॥४४९।। इति । यत् सुगतिजन्म यच्चोत्तमस्थानपरम्परया करणभूतया निर्वाणं तयोरवाप्ति: पुन: परम्पराफलमिति ॥६॥ अथ स्वयमेवैतत् सूत्रं भावयति सुगतिर्विशिष्टदेवस्थानम् ॥७॥४५०।। इति । सुगतिः किमुच्यते इत्याह-विशिष्टदेवस्थानं सौधर्मादिकल्पलक्षणम् ॥७॥ तत्रोत्तमा रूपसंपत्, सत्स्थितिप्रभावसुखद्युतिलेश्यायोगः, विशुद्धेन्द्रियावधित्वम्, प्रकृष्टानि भोगसाधनानि, दिव्यो विमाननिवहः, मनोहराण्युद्यानानि, रम्या जलाशयाः, कान्ता अप्सरसः, अतिनिपुणा: किङ्कराः, प्रगल्भो नाट्यविधिः, चतुरोदारा भोगाः, सदा चित्ताहादः, अनेकसुखहेतुत्वम्, कुशलानुबन्धः, महाकल्याणपूजाकरणम्, तीर्थकरसेवा, सद्धर्मश्रुतौ रतिः, सदा सुखित्वम् ॥८॥४५१॥ इति । तत्र देवस्थाने उत्तमा प्रकृष्टा रूपसंपत् शरीरसंस्थानलक्षणा १, सत्यः सुन्दरा याः स्थिति-प्रभाव-सुख-द्युति-लेश्यास्ताभिर्योग: समागमः, तत्र स्थिति: पल्योपम-सागरोपमप्रमाणायुष्कलक्षणा, प्रभावो निग्रहा-ऽनुग्रहसामर्थ्यम्, सुखं चित्तसमाधिलक्षणम्, द्युतिः शरीरा-ऽऽभरणादिप्रभा, लेश्या १ परंपराभेदात् J.K.L. | २. कपू सिं० ॥ दृश्यतां पृ.१४२ पं०६, पृ०१७ पं० १३ ॥ १३८ For Private & Personal use only Page #212 -------------------------------------------------------------------------- ________________ सवृत्तिके | तेजोलेश्यादिका इति २, विशुद्धानि स्वविषयाविपर्यस्तज्ञानजननेन निर्मलानीन्द्रियाणि अवधिश्च यस्य स तथा, तद्भावस्तत्त्वम् ३, प्रकृष्टानि प्रकर्षवन्ति धर्मबिन्दौ भोगसाधनानि भोगोपकरणानि ४, तान्येव दर्शयति-दिव्यो निजप्रभामण्डलविडम्बिताशेषतेजस्विचक्रो विमाननिवहः विमानसंघात: ५, मनोहराणि: मन:प्रमोदप्रदानि अशोक-चम्पक-पुन्नाग-नागप्रभृतिवनस्पतिसमाकुलानि उद्यानानि वनानि ६, रम्या रन्तुं योग्या: जलाशया: वापी-हृद-सरोवरलक्षणा: ७, कान्ता: कान्तिभाज: अप्सरसो देव्य: ८, अतिनिपुणा: परिशुद्धविनयविधिविधायिन: किङ्करा प्रतीतरूपा एव ९, प्रगल्भः प्रौढो नाट्यविधि: तीर्थकरादिचरितप्रतिबद्धाभिनयलक्षण: १०, चतुरोदारा: चतुरा: झटित्येवेन्द्रियचित्ताक्षेपदक्षा उदाराश्च उत्तमा: भोगाः शब्दादयः श्रोत्रादीन्द्रियविषयाः सप्तमोऽध्यायः ११, सदा सततं चित्ताहादो मन:प्रसादरूप: १२, अनेकेषां स्वव्यतिरिक्तानां देवादीनां तत्तन्नानाविधसमुचित्ताचारसमाचरणचातुर्यगुणेन सुखहेतुत्वं संतोषनिमित्तभाव: १३, कुशल: परिणामसुन्दरोऽनुबन्धः सर्वकार्याणाम् १४, महाकल्याणकेषु जिनजन्म-महाव्रतप्रतिपत्त्यादिषु पूजाया: स्नात्र-पुष्पारोपण-धूपवासप्रदानादिना प्रकारेण करणं निर्मापणम् १५, तीर्थकराणां निजप्रभावावर्जितजगत्त्रयजन्तुमानसानां अमृतमेघासाराकारसरसदेशनाविधिनिहतभव्यभविकजनमन:संतापानां पुरुषरत्नविशेषाणां सेवा वन्दन-नमन-पर्युपासन-पूजनादिनाऽऽराधना १६, सत: पारमार्थिकस्य धर्मस्य श्रुत-चारित्रलक्षणस्य श्रुतौ आकर्णने रतिः स्वर्गप्रभवतुम्बुरुप्रभृतिगान्धर्विकारब्धपञ्चमस्वरगीतश्रवणरतेरपि सकाशादधिकसंतोषलक्षणा १७, सदा सर्वकालं सुखित्वं बाह्यशयना-ऽऽसन-वस्त्रा-ऽलङ्कारादिजनितशरीरसुखयुक्तत्वम् १८॥८॥ तथा तच्च्युतावपि विशिष्टे देशे विशिष्ट एव काले स्फीते महाकुले निष्फललेऽन्वयेन उदग्रेसदाचारेण आख्यायिकापुरुषयुक्ते अनेकमनोरथापूरकमत्यन्तनिरवधं जन्म ॥१॥४५२॥ इति। तच्च्युतावपि देवलोकादवतारे, किं पुनस्तत्र सुखमेवेत्यपिशब्दार्थः, विशिष्टे देशे मगधादौ, विशिष्ट एव काले सुषमदुष्षमादौ स्फीते परिवारादिस्फीतिमति महाकुले इक्ष्वाक्कादौ निष्कलके असदाचारकलङ्कपङ्कविकले अन्वयेन पितृ-पितामहादिपुरुषपरम्परया, अत एव उदने उद्भटे, केनेत्याह- सदाचारेण देव-गुरु-स्वजनादिसमुचितप्रतिपत्तिलक्षणेन, आख्यायिका कथा तत्प्रतिबद्धा ये पुरुषास्तथाविधान्यासाधारणाचरणगुणेन तैर्युक्ते संबद्धे, किमित्याह- अनेकमनोरथापूरकं स्वजन-परजन-परिवारादिमनोऽभिलषितपूरणकारि, अत्यन्तनिरवचं शुभलग्न-शुभग्रहावलोकनादि१.सद्देशना' For Private & Personal use only Page #213 -------------------------------------------------------------------------- ________________ सप्तमोऽध्यायः सवृत्तिके | विशिष्टगुणसमन्वितत्वेन एकान्ततो निखिलदोषविकलं जन्म प्रादुर्भाव इति ॥९॥ तत्र च यद्भवति तदाहधर्मबिन्दौ सुन्दरं रूपम्, आलयो लक्षणानाम्, रहितमामयेन, युक्तं प्रज्ञया, संगतं कलाकलापेन ॥१०॥४५३।। इति। सुन्दरं शुभसंस्थानवत्तया रूपम् आकार:, आलयो लक्षणानां चक्र-वज्र-स्वस्तिक-मीन-कलश-कमलादीनाम्, रहितं परित्यक्तं आमयेन १४० ज्वरा-ऽतीसार-भगन्दरादिना रोगेन, युक्तं संगतं प्रज्ञया बहु-बहुविधादिविशेषणग्राहिकया वस्तुबोधशक्त्या, संगतं संबद्धं कलानां लिपिशिक्षादीनां शकुनरुतपर्यवसानानां कलापेन समुदायेन ॥१०॥ तथा गुणपक्षपात: १, असदाचारभीरुता २, कल्याणमित्रयोग: ३, सत्कथाश्रवणम् ४, मार्गानुगो बोध: ५, सर्वोचितप्राप्ति:-हिताय सत्त्वसंघातस्य, परितोषकरी गुरूणाम्, संवर्द्धनी गुणान्तरस्य, निदर्शनं जनानाम् ६, अत्युदारः आशय: ७, असाधारणा विषयाः, रहिता: संक्लेशेन, अपरोपतापिन:, अमङ्गुलावसाना: ८ ॥११॥४५४॥ इति। गुणाः शिष्टचरितविशेषा असज्जनानभ्यर्थनादयः, तथा च पठन्तिअसन्तो नाभ्यर्थ्या: सुहृदपि न याच्यस्तनुधनः प्रिया वृत्तिाय्या मलिनमसुभङ्गेऽप्यसुकरम् । विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥२२०॥ [नीतिश. १८] तेषां पक्षः अभ्युपगमः, तत्र पात: अवतार इति, अत एव असदाचारभीरुता चौर्य-पारदार्याद्यनाचाराद्व्याधि-विष-प्रदीपनकादिभ्य इव दूर भीरुभाव:, कल्याणमित्रैः सुकृतबुद्धिनिबन्धनैर्जनोग: संबन्धः, सतां सदाचाराणां गृहिणां यतीनां च कथाश्रवणं चरिताकर्णनम्, मार्गानुगो मुक्तिपथानुवर्ती बोधो वस्तुपरिच्छेदः, सर्वेषां धर्मार्थकामानामाराधनं प्रत्युचितानां वस्तूनां प्राप्तिः लाभ: सर्वोचितप्राप्तिः, कीदृश्यसाविति विशेषणचतुष्टयेनाह-हिताय कल्याणाय सत्त्वसंघातस्य जन्तुजातस्य, परितोषकरी प्रमोददायिनी गुरूणां माता-पित्रादिलोकस्य, संवर्द्धनी वृद्धिकारिणी गुणान्तरस्य स्वपरेषां गुणविशेषस्य, निदर्शनं दृष्टान्तभूमिस्तेषु तेष्वाचरणविशेषेषु जनानां शिष्टलोकानाम्, तथाऽत्युदार: अतितीव्रौदार्यवान् आशयो मन:परिणाम:, १. प्रिया न्याय्या वृत्तिर्मलिनमसुभनेऽप्यसुकर त्वसन्तो नाभ्यर्थ्या: सुहृदपि न याच्यः कृशधनः' इति गुजरातीप्रिन्टिंगप्रेसमुद्रिते भर्तृहरिविरचिते नीतिशतके।। २.इतः परं हिताय सत्त्वसंघातस्य परितोषकरी गुरूणां संवर्द्धनी गुणान्तरस्य निदर्शनं जनानाम् इत्यधिकः पाठः Lसं. ॥३.जनानां विशिष्टलोकानां K. || १४० For Private Personal use only Page #214 -------------------------------------------------------------------------- ________________ सप्तमोऽध्यायः सवृत्तिके | असाधारणा: अन्यैरसामान्याः शालिभद्रादीनामिव विषयाः शब्दादयः, रहिता: परिहीणा: संक्लेशेन अत्यन्ताभिष्वक्रेन, अपरोपतापिन: धर्मबिन्दौ | परोपरोधविकला:, अमलावसानाः पथ्यानभोग इव सुन्दरपरिणामाः ॥११॥ तथा काले धर्मप्रतिपत्तिः ॥१२॥४५५।। इति । १४१ काले विषयवैमुख्यलाभावसरलक्षणे धर्मप्रतिपत्ति: सर्वसावद्यव्यापारपरिहाररूपा ॥१२॥ तत्र च गुरुसहायसंपत् ॥१३॥४५६॥ इति । गुर्वी सर्वदोषविकलत्वेन महती सहायानां गुरुगच्छादीनां संपत् संपत्तिः ॥१३।। ततश्च साधु संयमानुष्ठानम् ॥१४॥४५७।। इति । साधु सर्वातिचारपरिहारतः शुद्धं संयमस्य प्राणातिपातादिपापस्थानविरमणरूपस्य अनुष्ठानं करणम् ॥१४॥ ततोऽपि परिशुद्धाराधना ॥१५||४५८। इति । परिशुद्धा निर्मलीमसा आराधना जीवितान्तसंलेखनालक्षणा ॥१५॥ तत्र च विधिवच्छरीरत्यागः ॥१६॥४५९।। इति । शास्त्रीयविधिप्रधानं यथा भवति एवं कडेवरपरिमोक्षः ॥१६॥ ततो विशिष्टतरदेवस्थानम् ॥१७॥४६०॥ इति। विशिष्टतरं प्राग्लब्धदेवस्थानापेक्षया सुन्दरतरं स्थानं विमानावासलक्षणमस्य स्यात् ॥१७॥ ततः सर्वमेव शुभतरं तत्र ॥१८॥४६१॥ इति । सर्वमेव रूपसंपदादि शुभतरं प्राच्यापेक्षयाऽतीव शुभं तत्र स्थाने ॥१८॥ परं गतिशरीरादिहीनम् ॥१९॥४६२।। इति । १.तरं देव L.IN Page #215 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबन्दी १४२ गति: देशान्तरसंचाररूपा, शरीरं देहः, आदिशब्दात् परिवार- प्रवीचारादिपरिग्रहस्तैर्हीनं तुच्छं स्यात्, उत्तरोत्तरदेवस्थानेषु पूर्वपूर्वदेवस्थानेभ्यो गत्यादीनां हीनतया शास्त्रेषु प्रतिपादनात् ॥१९॥ तथा रहितमौत्सुक्यदुःखेन ॥२०॥४६३॥ इति । त्यक्तं चित्तवाक्कायत्वरारूपव्याबाधया || २० || पुनरपि कीदृगित्याह अतिविशिष्टाह्लादादिमत् ||२१|| ४६४ ।। इति । अतिविशिष्टा अत्युत्कर्षभाजो ये आह्लादादय आह्लाद - कुशलानुबन्ध- महाकल्याणपूजाकरणादयः सुकृतविशेषाः तद्युक्तम् ॥ २१॥ ततःतच्च्युतावपि विशिष्टदेश इत्यादि समानं पूर्वेण ॥ २२॥४६५ ।। इति । सुगममेव । नवरं पूर्वेण इति पूर्वग्रन्थेन, स च विशिष्टे देशे विशिष्ट एव काले स्फीते महाकुले [सू०४५२] इत्यादिरूप इति ॥२२॥ विशेषमाह विशिष्टतरं तु सर्वम् ||२३||४६६ ।। इति । प्रागुक्तादतिविशिष्टं पुनः सर्वम् अत्यन्तनिरवद्यं जन्म [सू०४५२] सुन्दररूपादि [सू०४५३ ] ॥२३॥ कुत एतदित्याहक्लिष्टकर्मविगमात् ||२४||४६७॥ इति । दौर्गत्य - दौर्भाग्य - दुष्कुलत्वादिपर्यायवेद्यकर्मविरहात् ||२४|| अयमपि शुभतरोदयात् || २५ ||४६८।। इति । शुभतराणाम् अतिप्रशस्तानां कर्मणां परिपाकात् ||२५|| असावपि जीववीर्योल्लासात् ||२६|| ४६९ ।। इति । जीवीर्यस्य परिशुद्धसामर्थ्यलक्षणस्य उल्लासाद् उद्रेकात् ॥ २६ ॥ एषोऽपि परिणतिवृद्धेः ||२७|| ४७०॥ इति । सप्तमोऽध्यायः १४२ Page #216 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १४३ परिणतेः तस्य तस्य शुभाध्यवसायस्य वृद्धेः उत्कर्षात् ||२७|| इयमपि तत्तथास्वभावत्वात् ||२८||४७१।। इति । तस्य जीवस्य तथास्वभावत्वात् परिणतिवृद्धिस्वरूपत्वात्, परिपक्के हि भव्यत्वे प्रतिक्षणं वर्द्धन्त एव जीवानां शुभतराः परिणतय इति ॥२८॥ किञ्च, प्रभूतोदाराण्यपि तस्य भोगसाधनानि, अयत्नोपनतत्वात् प्रासङ्गिकत्वादभिष्वङ्गाभावात् कुत्सिताप्रवृत्तेः शुभानुबन्धित्वादुदारसुखसाधनान्येव बन्धहेतुत्वाभावेन ||२९||४७२।। इति । प्रभूतानि प्रचुराणि उदाराणि उदग्राणि, किं पुनरन्यथारूपाणीति अपिशब्दार्थः, तस्य पूर्वोक्तजीवस्य भोगसाधनानि पुर-परिवारा ऽन्तः पुरादीनि, उदारसुखसाधनान्येवेत्युत्तरेण योग:, कुत इत्याह- अयत्नोपनतत्वात्, अयत्नेन अत्युद्गाढपुण्यप्रकर्षोदयपरिपाकाक्षिप्तत्वात् तथाविधपुरुषकाराभावेन उपनतत्वाद् ढौकितत्वात्, तदपि कुत इत्याह- प्रासङ्गिकत्वात् कृषिकरणे पलालस्येव प्रसङ्गोत्पन्नत्वात्, एतदपि अभिष्वङ्गाभावात्, भरतादीनामिव निबिडगृद्ध्यभावात्, अयमपि कुत्सिताप्रवृत्तेः कुत्सितेषु नीतिमार्गोत्तीर्णेषु भोगसाधनेष्वप्रवृत्तेः, इयमपि शुभानुबन्धित्वात् मोक्षप्राप्तिनिमित्तार्यदेश-दृढसंहननादिकुशलकार्यानुबन्धविधा यकत्वात् किमित्याह उदारसुखसाधनान्येव, उदारस्य अन्यातिशायिनः सुखयैव शरीर-चित्ताह्लादरूपस्य साधनानि जनकानि न त्विहलोक - परलोकयोरपि दुःखस्य, अत्रैव तात्त्विकं हेतुमाह— बन्धहेतुत्वाभावेन, बन्धस्य कुगतिपापहेतोरशुभकर्मप्रकृतिलक्षणस्य हेतुत्वं हेतुभावः प्रक्रान्तभोगसाधनानामेव तस्याभावेन, इदमुक्तं भवति — प्रभूतोदाराण्यपि भोगसाधनानि बन्धहेतुत्वाभावादुदारसुखसाधनान्येव तस्य भवन्ति, बन्धहेतुत्वाभावश्चायत्नोपनतत्वादिकादुत्तरोत्तरहेतुबीजभूताद्धेतुपञ्चकादिति।। २९॥ बन्धहेतुत्वाभावमेव विशेषतो भावयन्नाह अशुभ परिणाम एव हि प्रधानं बन्धकारणम्, तदङ्गतया तु बाह्यम् ||३०||४७३ ।। इति । अशुभ परिणाम एव हि यस्मात् प्रधानं मुख्यं बन्धकारणं नरकादिफलपापकर्मबन्धनिमित्तं न तु अन्यत् किञ्चित्, तदङ्गतया तु अशुभ १. विधायित्वात् L.॥२. दुःखस्येति अत्रैव LII सप्तमोऽध्यायः १४३ Page #217 -------------------------------------------------------------------------- ________________ सप्तमोऽध्यायः सवृत्तिके | परिणामकारणतया पुनर्बाह्यम् अन्तःपुर-पुरादि बन्धकारणमिति ॥३०॥ कुत इत्याहधर्मबिन्दौ तदभावे बाह्यादल्पबन्धभावात् ।।३१॥४७४॥ इति । तदभावे अशुभपरिणामाभावे बाह्यात् जीवहिंसादेः अल्पबन्धभावात् तुच्छबन्धोत्पत्तेः ॥३१॥ १४४ एतदपि कथमित्याह वचनप्रामाण्यात् ।।३।।४७५।। इति । वचनस्य आगमस्य प्रामाण्यात् प्रमाणभावात् ॥३२॥ एतदेव भावयन्नाह बाझोपमर्देऽप्यसंज्ञिषु तथाश्रुतेः ॥३३॥४७६।। इति । बाह्यः शरीरमात्रजन्यः स चासावुपमर्दश्च बहुतमजीवोपघातरूप: तत्रापि, किं पुनस्तदभावे इति अपिशब्दार्थः, असंशिषु संमू छैनजमहामत्स्यादिषु तथा अल्पतया बन्धस्य श्रुतेः अस्सन्नी खलु पढम [बृहत्सं० २८४] इत्यादेर्वचनस्य सिद्धान्ते समाकर्णनात्, तथाहि- असंज्ञिनो महामत्स्यादयो योजनसहस्रादिप्रमाणशरीरा: स्वयंभूरमणमहासमुद्रमनवरतमालोडमाना: पूर्वकोट्यादिजीविनोऽनेकसत्त्वसंघातसंहारकारिणोऽपि रत्नप्रभापृथिव्यामेव उत्कर्षतः पल्योपमासंख्येयभागजीविषु चतुर्थप्रतरवर्तिनारकेषु जन्म लभन्ते न परतः, तन्दुलमत्स्यस्तु बाह्योपमर्दाभावेऽपि निर्निमित्तमेवाऽऽपूरितातितीव्ररौद्रध्यानोऽन्तर्मुहूर्तमायुरनुपाल्य सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमायुरिक उत्पद्यते इति परिणाम एव प्रधानं बन्धकारणमिति सिद्धं भवतीति ॥३३॥ एवं सति यदन्यदपि सिद्धिमास्कन्दति तद् दर्शयति एवं परिणाम एव शुभो मोक्षकारणमपि ॥३४॥४७७।। इति । एवं यथा अशुभबन्धे, परिणाम एवं शुभः सम्यग्दर्शनादि: मोक्षकारणमपि मुक्तिहेतुरपि, किं पुनर्बन्धस्येति अपिशब्दार्थः ॥३४॥ कुत इत्याह१.समूळज' K.॥ २. लोडयमाना L.Kसं०॥ ३.एवं सं.॥ ४.शुभसम्य' J.M For Private Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ तदभावे समग्रक्रियायोगेऽपि मोक्षासिद्धेः ॥३५॥४७८।।इति । तस्य शुभपरिणामस्याभावे समग्रक्रियायोगेऽपि परिपूर्णश्रामण्योचितबाह्यानुष्ठानकलापसंभवेऽपि, किं पुनस्तदभावे इति अपिशब्दार्थ: मोक्षासिद्धेः निर्वाणानिष्पत्तेरिति ॥३५।। एतदपि कुत इत्याह सर्वजीवानामेवानन्तशो ग्रैवेयकोपपातश्रवणात् ॥३६॥४७९।।इति । सर्वजीवानामेव सर्वेषामपि व्यवहारार्हाणां प्राणिनाम् अनन्तशः अनन्तान् वारान् ग्रैवेयकेषु विमानविशेषेषूपपातस्य उत्पत्तेः श्रवणात् शास्त्रे सप्तमोऽध्यायः समाकर्णनात् ॥३६।। यदि नामैवं ततः किं सिद्धमित्याह समग्रक्रियाऽभावे तदप्राप्तेः ॥३७॥४८०।।इति । समग्रक्रियाऽभावे परिपूर्णश्रामण्यानुष्ठानाभावे तदप्राप्ते: नवग्रैवेयकोपपाताप्राप्तेः, तथा चावाचिआ णोहेणाणंता मुक्का गेवेज्जगेसु य सरीरा। न य तत्थाऽसंपुण्णाए साहुकिरियाए उववाओ॥ [पञ्चा.१४।४८] त्ति।।२२१।। उपसंहरन्नाह इत्यप्रमादसुखवृद्ध्या तत्काष्ठासिद्धौ निर्वाणावाप्तिरिति ॥३८॥४८१।। इति । इति एवमुक्तनीत्याऽप्रमादसुखस्य अप्रमत्ततालक्षणस्य वृद्ध्या उत्कर्षेण तस्य चारित्रधर्मस्य काष्ठासिद्धौ प्रकर्षनिष्पत्तौ शैलेश्यवस्थालक्षणायां निर्वाणस्य सकलक्लेशलेशविनिर्मुक्तजीवस्वरूपलाभलक्षणस्यावाप्ति: लाभ इति: परिसमाप्ताविति ॥४१॥ यत्किञ्चन शुभं लोके स्थानं तत्सर्वमेव हि । अनुबन्धगुणोपेतं धर्मादाप्नोति मानवः ॥४०॥इति । यत्किञ्चन सर्वमेवेत्यर्थः शुभं सुन्दरं लोके त्रिजगल्लक्षणे स्थानं शक्राद्यवस्थास्वभावं तत्सर्वमेव हि: स्फुटम्, कीदृशमित्याह-अनुबन्धगुणोपेतं जात्यस्वर्णघटितघटादिवत् उत्तरोत्तरानुबन्धसमन्वितं धर्माद् उक्तनिरुक्ताद् आप्नोति लभते मानव: पुमान्, मानवग्रहणं च तस्यैव परिपूर्णधर्मसाधनसहत्वादिति ॥१॥ तथा धर्मश्चिन्तामणिः श्रेष्ठो धर्मः कल्याणमुत्तमम् । हित एकान्ततो धर्मो धर्म एवामृतं परम् ॥४१॥इति । १.गेवेज्जगेसू सरीरा L. J.| गेवेज्जगेसु सरीरा Kमू. । गेवेज्जगेसु य सरीरा Kसं. ॥ Jan Education International Page #219 -------------------------------------------------------------------------- ________________ सवृत्तिके | एतन्निगदसिद्धमेव, परं यत् पुनः पुनर्धर्मशब्दोपादानं तद्धर्मस्यात्यन्तादरणीयताख्यापनार्थमिति ॥२॥ तथाधर्मबिन्दौ चतुर्दशमहारत्नसद्धोगानृष्वनुत्तमम् । चक्रवर्तिपदं प्रोक्तं धर्महेलाविजृम्भितम् ॥४२॥इति । चतुर्दशानां महारलाना सेनापति-गृहपति-पुरोहित-गज-तुरग-वर्द्धकि-स्त्री-चक्र-च्छत्र-चर्म-मणि-काकिणी-खा-दण्डलक्षणानां सद्धोगात् १४६ परानपेक्षितया सुन्दराद् भोगात् नृषु नरेषु मध्ये अनुत्तमं सर्वप्रधानम्, किं तदित्याह- चक्रवर्तिपदं चक्रधरपदवी प्रोक्तं प्रतिपादितं सिद्धान्ते धर्महेलाविजृम्भितं धर्मलीलाविलसितमिति||३|| इति श्रीमुनिचन्द्रसूरिविरचितायां धर्मबिन्दुवृत्तौ धर्मफलविधिः सप्तमोऽध्यायः समाप्तः ॥ सप्तमोऽध्यायः Jain Education Internal For Private Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १४७ अष्टमोऽध्याय: 'अथ अष्टमोऽध्यायः व्याख्यातः सप्तमोऽध्यायः । अधुनाऽष्टम आरभ्यते, तस्य चेदमादिसूत्रम् किं चेह बहुनोक्तेन तीर्थकृत्त्वं जगद्धितम् । परिशद्धादवाप्नोति धर्माभ्यासान्नरोत्तमः ।।४।।इति । किञ्च इत्यभ्युच्चये, इह धर्मफलचिन्तायां बहुना प्रचुरेणोक्तेन धर्मफलेन? यत: तीर्थकृत्त्वं तीर्थ कर]पदलक्षणं जगद्धितं जगज्जन्तुजातहिताधानकर परिशुद्धाद्अमलीमसाद् अवाप्नोति लभते धर्माभ्यासात् प्रतीतरूपात् नरोत्तमः स्वभावत एव सामान्यापरपुरुषप्रधानः, तथाहि-तीर्थकरपदप्रायोग्यजन्तूनां सामान्यतोऽपि लक्षणमिदं शास्त्रेषू ष्यते यथा एते आकालं परार्थव्यसनिन: उपसर्जनीकृतस्वार्थाः उचितक्रियावन्त: अदीनभावा: सफलारम्भिण: अदृढानुशयाः कृतज्ञतापतय: अनुपहतचित्ताः देवगुरुबहुमानिनः तथा गम्भीराशया: [ललित.] इति ॥१॥ ननु यदि तीर्थकृत्त्वं धमदिवाप्नोति तथापि कथं तदेव प्रकृष्टं धर्मफलमिति ज्ञातुं शक्यमित्याह नातः परं जगत्यस्मिन् विद्यते स्थानमुत्तमम् । तीर्थकृत्त्वं यथा सम्यक् स्वपरार्थप्रसाधकम् ॥४४॥ इति । न नैव अत: तीर्थकृत्त्वात् परम् अन्यत् जगत्यस्मिन् उपलभ्यमाने चराचरस्वभावे विद्यते समस्ति स्थानं पदम् उत्तम प्रकृष्टं तीर्थकृत्त्वम् उक्तरूपं यथा येन प्रकारेण सम्यग् यथावत् स्वपरार्थप्रसाधकं स्वपखयोजननिष्पादकम् ॥२॥ एतदेव भावयति पञ्चस्वपि महाकल्याणेषु त्रैलोक्यशङ्करम् । तथैव स्वार्थसंसिद्धया परं निर्वाणकारणम् ॥४५॥ इति । पञ्चस्वपि, न पुनरेकस्मिन्नेव क्वचित्, महाकल्याणेषु गर्भाधान-जन्मदिनादिषु त्रैलोक्यशङ्करं जगत्रयसुखकारि, तीर्थकृत्त्वमित्यनुवर्तते, इत्थं परार्थसाधकत्वमुक्त्वा स्वार्थसाधकत्वमाह-तथैव त्रैलोक्यसुखकरणप्रकारेण स्वार्थसंसिद्धया क्षायिकसम्यग्दर्शन-ज्ञान-चारित्रनिष्पत्त्या परं प्रधान निर्वाणकारणं मुक्तिहेतुरिति ॥२॥ इत्युक्तप्राय धर्मफलम्, इदानीं तच्छेषमेव उदग्रमनुवर्णयिष्यामः ॥११॥४८२।।इति । १.करपदयोग्य'Kा करनायोग्य L. २.सुखकरणप्रका' Kमू.। 'सुखकरणका Kसं.।। १४७ For Private & Personal use only ! Page #221 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १४८ अष्टमोऽध्यायः सुगममेव, परं तच्छेषम् इति धर्मफलशेषम् ॥१॥ एतदेव दर्शयति तेच्च सुखपरम्परया प्रकृष्टभावशुद्धः सामान्यचरमजन्म तथा तीर्थकृत्त्वं च ॥२॥४८॥इति । तच्च तत् पुनर्धर्मशेषफलमुदग्रं परम्परया उत्तरोत्तरक्रमेण प्रकृष्टभावशुद्धः सकाशात्, किमित्याह- सामान्यचरमजन्म, सामान्य तीर्थकरा-ऽतीर्थकरयो: समानं चरमजन्म अपश्चिमदेहलाभलक्षणम् तथेति पक्षान्तरोपक्षेपे तीर्थकृत्त्वं तीर्थकरभावलक्षणम्, च: समुच्चये ॥२॥ तत्राक्लिष्टमनुत्तरं विषयसौख्यम्, हीनभावविगमः, उदग्रतरसम्पत्, प्रभूतोपकारकरणम्, आशयविशुद्धिः,धर्मप्रधानता, अवन्ध्यक्रियत्वम् ॥३॥४८४॥इति । तत्र सामान्यतश्चरमजन्मनि अक्लिष्टं परिणामसुन्दरम् अनुत्तरं शेषभोगसौख्येभ्यः प्रधानं विषयसौख्यं शब्दादिसेवालक्षणम्, हीनभावविगम: जाति-कुल-विभव-वयो-ऽवस्थादिन्यूनतारूपहीनत्वविरहः, उदग्रतरा प्राग्भवेभ्योऽत्यन्तोच्चा सम्पत् द्विपद-चतुष्पदादिसमृद्धिः, तस्यां च प्रभूतस्य अतिभूयिष्ठस्य उपकारस्य स्वपरगतस्य करणं विधानम्, अत एव आशयस्य चित्तस्य विशुद्धिः अमालिन्यरूपा, धर्मप्रधानता धर्मैकसारत्वम्, अतिनिपुणविवेकवशोपलब्धयथावस्थितसमस्तवस्तुतत्त्वतया अवन्ध्या अनिष्फला क्रिया धर्मार्थाद्याराधनरूपा यस्य तद्भावस्तत्त्वम् ।।३।। तथाविशुद्धयमानाप्रतिपातिचरणावाप्तिः, तत्सात्म्यभावः, भव्यप्रमोदहेतुता, ध्यानसुखयोगः, अतिशयर्द्धिप्राप्तिः।।४।।४८५।।इति विशुद्धचमानस्य संक्लिश्यमानविलक्षणतया अप्रतिपातिनः कदाचिदप्यभ्रंशभाजः चरणस्य चारित्रस्य अवाप्ति: लाभः, ततश्च तेन विशुद्ध्यमानाप्रतिपातिना चरणेन सात्म्यं समानात्मता तत्सात्म्यम्, तेन सहकीभाव इत्यर्थः, तेन भावो भवनं परिणतिरिति, भव्यप्रमोदहेतुता ध्यानसुखयोगः भव्यजनसंतोषकारित्वं ध्यानसुखस्य शेषसुखातिशायिनः चित्तनिरोधलक्षणस्य योगः, अतिशयर्द्धिप्राप्तिः अतिशयःः आमौषध्यादिरूपाया: प्राप्तिः ॥॥ ततश्च कालेन ___ अपूर्वकरणम्, क्षपकश्रेणिः, मोहसागरोत्तारः, केवलाभिव्यक्तिः , परमसुखलाभः ।।५।४८६॥इति । १.प्रतिषु पाठा:-तच्च सुखपरंपरया Ko RK.L | तच्च सुखं परंपरया ॥ तच्च परंपरया Kसं०१ ॥ २.तरा सम्पत् Kमू०१ : तरसम्पत् Kसं०१ ॥ ३. क्रियात्वम् १ विना ॥४.भव्यप्रमोदहेतुता भव्यजनसंतोषकारित्वं प्यानसुखस्य LJI भव्यप्रमोदहेतुता भव्यजनसंतोषकारित्वं प्यानसुखयोग: ध्यानसुखस्य मु०॥ Far Private Personal use only Page #222 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ अष्टमोऽध्यायः अपूर्वाणां स्थितिघात-रसघात-गुणश्रेणि-गुणसंक्रमा-ऽपूर्वस्थितिबन्धलक्षणानां पञ्चानामर्थानां प्राच्यगुणस्थानेष्वप्राप्तानां करणं यत्र तदपूर्वकरणम् अष्टमगुणस्थानकम्, ततश्च क्षपकस्य घातिकर्मप्रकृतिक्षयकारिणो यते: श्रेणि: मोहनीयादिप्रकृतिक्षयक्रमरूपा संपद्यते, क्षपकश्रेणिक्रमश्चायम्- इह परिपक्वसम्यग्दर्शनादिगुणो जीवश्चरमदेहवर्ती अविरत-देशविरत-प्रमत्ताप्रमत्त-संयतान्यतरगुणस्थानकस्थः प्रवृद्धतीव्रशुद्धध्यानाधीनमानस: क्षपकश्रेणिमारुरुक्षुरपूर्वगुणस्थानकमवाप्य प्रथमत: चतुरोऽनन्तानुबन्धिनः क्रोधादीन् युगपत् क्षपयितुमारभते, ततः सावशेषेष्वेतेषु मिथ्यात्वं क्षपयितुमुपक्रमते, ततस्तदवशेषे मिथ्यात्वे च क्षीणे सम्यग्मिथ्यात्वं सम्यक्त्वं च क्रमेणोच्छिनत्ति, तदनन्तरमेवाबद्धायुष्कोऽनिवृत्तिकरणं नाम सकलमोहापोहैकसहं नवमगुणस्थानकमध्यारोहति, तत्र च तथैव प्रतिक्षणं विशुद्धयमानः कियत्स्वपि संख्यातेषु भागेषु गतेष्वष्टौ कषायान् अप्रत्याख्यानावरण-प्रत्याख्यानावरणसंज्ञितान् क्रोधादीनेव क्षपयितुमारभते, क्षीयमाणेषु च तेष्वेताः षोडश प्रकृतीरध्यवसायविशेषात् निद्रानिद्रा प्रचलाप्रचला २ स्त्यानगृद्धि३ नरकगति४ नरकानुपूर्वी५ तिर्यगति६ तिर्यगानुपूर्वी७ एकेन्द्रिय८ द्वीन्द्रिय९ त्रीन्द्रिय १० चतुरिन्द्रियजातिनाम ११ आतपनाम १२ उद्योतनाम १३ स्थावरनाम १४ साधारणनाम १५ सूक्ष्मनाम १६ लक्षणा: क्षपयति, ततोऽष्टकषायावशेषक्षये यदि पुरुष: प्रतिपत्ता ततो नपुंसकवेदं ततः स्त्रीवेदं ततो हास्यादिषट्कं ततः पुन: पुरुषवेदं क्षपयति, यदि पुनर्नपुंसकं स्त्री वा तदा पुरुषवेदस्थाने स्ववेदमितरवेदद्वयं च यथाजघन्यप्रथमतया क्षपयति, ततः क्रमेण क्रोधादीन् संज्वलनान् त्रीन् बादरलोभं चात्रैव क्षपयित्वा सूक्ष्मसंपरायगुणस्थाने च सूक्ष्मम्, सर्वथा विनिवृत्तसकलमोहविकारां क्षीणमोहगुणस्थानावस्थां संश्रेयते, तत्र च समुद्रप्रतरणश्रान्तपुरुषवत् संग्रामाङ्गणनिर्गतपुरुषवद्वा मोहनिग्रहनिश्चलनिबद्धाध्यवसायतया परिश्रान्तः सन्नन्तर्मुहूर्त विश्रम्य तद्गुणस्थानकद्विचरमसमये निद्राप्रचले चरमसमये च ज्ञानावरणान्तरायप्रकृतिदशकं दर्शनावरणावशिष्टं प्रकृतिचतुष्कं च युगपदेव क्षपयति । बद्धायु: पुनः सप्तकक्षयानन्तरं विश्रम्य यथानिबद्धं चायुरनुभूय भवान्तरे क्षपकश्रेणिं समर्थयत इति । यश्चात्रापूर्वकरणोपन्यासानन्तरं क्षपकश्रेणेरुपन्यास: स सैद्धान्तिकपक्षापेक्षया, यतो दर्शनमोहसप्तकस्यापूर्वकरणस्थ एव क्षयं करोतीति तन्मतम्, न तु यथा कार्मग्रन्थिकाभिप्रायेण अविरतसम्यग्दृष्ट्याद्यन्यतरगुणस्थानकचतुष्टयस्थ इति । ततो मोहसागरोत्तारः, मोहो मिथ्यात्वमोहादिः स एव सागरः स्वयंभूरमणादिपारावार: मोहसागरः, तस्मादुत्तारः परपारप्राप्तिः, ततः केवलाभि१.त्रीनत: बादर'K.।। २.संश्रयति KII Jan Education Internal For Private Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ सवृत्तिके | धर्मबिन्दौ १५० अष्टमोऽध्यायः व्यक्तिः , केवलस्य केवलज्ञान-केवलदर्शनलक्षणस्य जीवगुणस्य ज्ञानावरणादिघातिकर्मोपरतावभिव्यक्तिः आविर्भावः, तत: परमसुखलाभः, परमस्य प्रकृष्टस्य देवादिसुखातिशायिनः सुखस्य लाभ: प्राप्तिः, उक्तं चयच्च कामसुखं लोके यच्च दिव्यं महासुखम् । वीतरागसुखस्येदमनन्तांशो न वर्तते ॥२२२॥ [ ] इति ॥५॥ अत्रैव हेतुमाह सदारोग्याप्तेः ॥६॥४८७।। इति । सदारोग्यस्य भावारोग्यरूपस्य आप्ते: लाभात् ॥६॥ इयमपि कुत इत्याह भावसंनिपातक्षयात् ॥७॥४८८॥इति । भावसंनिपातस्य पारमार्थिकरोगविशेषस्य क्षयाद् उच्छेदात् ।।७। संनिपातमेव व्याचष्टे राग-द्वेष-मोहा हि दोषाः, तथा तथाऽऽत्मदूषणात् ॥८॥४८९।।इति । राग-द्वेष-मोहा वक्ष्यमाणलक्षणा: हिः स्फुटं दोषा भावसंनिपातरूपा, अत्र हेतुमाह- तथा तथा तेन तेन प्रकारेण अभिष्वङ्गकरणादिना आत्मनो जीवस्य दूषणाद् विकारप्रापणात् ।।८।। तत्त्व-भेद-पर्यायैर्व्याख्येति न्यायाद् रागादीनेव तत्त्वत आह अविषयेऽभिष्वङ्गकरणाद् रागः ॥९॥४९०॥इति । अविषये प्रकृतिविशरारुतया मतिमतामभिष्वानर्हे स्त्र्यादौ वस्तुनि अभिष्वङ्गकरणात् चित्तप्रतिबन्धसंपादनात्, किमित्याह- रागो दोषः Mहिः स्फुटं दोषा भात न्यायाद् रागादीन॥९॥४९०।।इति ॥९॥ तत्रैवाग्निज्वालाकल्पमात्सर्यापादनाद् द्वेषः ॥१०॥४९१।।इति । तत्रैव क्वचिदर्थेऽभिष्वक सति अग्निज्वालाकल्पस्य सम्यक्त्वादिगुणसर्वस्वदाहकतया मात्सर्यस्य परसम्पत्त्यसहिष्णुभावलक्षणस्य आपादनाद् विधानात् देषो दोषः ॥१०॥ १."यच्च कामसुखं लोके यच्च दिव्यं महत् सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशी कलाम् ('तृष्णाक्षयसुखस्यैतत् कलां नार्हति षोडशीम्' इति प्रत्यन्तरे) ॥" इति महाभारते शान्तिपर्वणि १२।१६८।३६,१२६१७१५१,१२।२६८।६।। २.परं प्रत्यसहिष्णु ॥ १५० Jain Education Intern donal For Private & Personal use only Page #224 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ अष्टमोऽध्यायः हेयेतरभावाधिगमप्रतिबन्धविधानान्मोहः ॥११॥४९२।।इति । ___ इह निश्चयनयेन हेयानां मिथ्यात्वादीनाम् इतरेषां च उपादेयानां सम्यग्दर्शनादीनां भावानां व्यवहारतस्तु विष-कण्टकादीनां सक्-चन्दनादीनां च अधिगमस्य अवबोधस्य प्रतिबन्धविधानात् स्खलनकरणात् मोहो दोषः।।११।। अथैतेषां भावसंनिपातत्वं समर्थयन्नाह सत्स्वेतेषु न यथावस्थितं सुखम्, स्वधातुवैषम्यात् ।।१२।।४९३।।इति । सत्स्वेतेषु रागादिषु न नैव यथावस्थितं पारमार्थिकं सुखं जीवस्य, अत्र हेतु:- स्वधातुवैषम्यात् दधति धारयन्ति जीवस्वरूपमिति धातवः सम्यग्दर्शनादयो गुणाः, स्वस्य आत्मनो धातवः, तेषां वैषम्यात् यथावस्थितवस्तुस्वस्वरूपपरिहारेणान्यथारूपतया भवनं तस्मात्, यथा हि वातादिदोषोपघाताद्धातुषु रसासृगादिषु वैषम्यापनेषु न देहिनो यथावस्थितं कामभोगजं मन:समाधिजं वा शर्म किञ्चन लभन्ते तथा अमी संसारिण: सत्त्वाः रागादिदोषवशात् सम्यग्दर्शनादिषु मलीमसरूपतां प्राप्तेषु न राग-द्वेष-मोहोपशमजं शर्म समासादयन्तीति ॥१२॥ अमुमेवार्थं व्यतिरेकत आह क्षीणेषु न दुःखम्, निमित्ताभावात् ॥१३॥४९४॥इति । क्षीणेषु रागादिषु न दुःखं भावसंनिपातजं समुत्पद्यते, कुत इति चेदुच्यते- निमित्ताभावात् निबन्धनविरहादिति ॥१३॥ तर्हि किं स्यादित्याह आत्यन्तिकभावरोगविगमात् परमेश्वरताऽऽप्तेस्तत्तथास्वभावत्वात् परमसुखभाव इति ॥१४॥४९५।। इति । आत्यन्तिकः पुनर्भावाभावेन भावरोगाणां रागादीनां यो विगम: समुच्छेदः, तस्मात् या परमेश्वरतायाः शक्र-चक्राधिपाद्यैश्वर्यातिशायिन्याः केवलज्ञानादिलक्षणाया आप्ति: प्राप्तिः तस्याः, परमसुखभाव इत्युत्तरेण योग:, कुत इत्याह- तत्तथास्वभावत्वात्, तस्य परमसुखलाभस्य तथास्वभावत्वात् परमेश्वरतारूपत्वात्, परमसुखभाव: संपद्यते, इति: वाक्यपरिसमाप्ताविति ॥१४॥ इत्थं तीर्थकरातीर्थकरयोः सामान्यमनुत्तरं धर्मफलमभिधाय साम्प्रतं तीर्थकृत्त्वलक्षणं तदभिधातुमाह देवेन्द्रहर्षजननम् ॥१५॥४९॥इति । १.समर्थयमान L.॥ समर्थमान J.||२.पातवः । तेषां मु. । अ'धातवः स्वधातवः' इति २ आइस्य लिखने तात्पर्य भाति ॥३:स्थितस्वस्वरूप' J० । 'स्थितस्वरूप सं०L.॥ | १५१ For Private & Personal use only Page #225 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १५२ अष्टमोऽध्यायः देवेन्द्राणां चर्मर-चन्द्र-शक्रादीनां हर्षस्य संतोषस्य जननं संपादनमिति।।१५।। तथा पूजानुग्रहाङ्गता।।१६||४९७॥इति । पूजया जन्मकालादारभ्याऽऽनिर्वाणप्राप्तेस्तत्तन्निमित्तेन निष्पादितया अमरगिरिशिखरमज्जनादिरूपया योऽनुग्रहो निर्वाणबीजलाभभूतो जगत्त्रयस्याप्युपकारः तस्याङ्गता कारणभाव:, भगवतो हि प्रतीत्य तत्तन्निबन्धनाया भक्तिभरनिर्भरामप्रभुप्रभृतिप्रभूतसत्त्वसंपादितायाः पूजायाः सकाशात् भूयसां भव्यानां मोक्षानुगुणो महानुपकारः संपद्यते इति ॥१६॥ तथा प्रातिहार्योपयोगः ॥१७॥४९८।। इति । प्रतिहारकर्म प्रातिहार्यम्, तच्च अशोकवृक्षादि, यदवाचि अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यो ध्वनिश्चामरमासनं च । भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणाम् ॥२२३॥ [ ] तस्योपयोग: उपजीवनमिति।।१७।। ततः परं परार्थकरणम् ॥१८॥४९९॥ इति । परं प्रकृष्टं परार्थस्य परप्रयोजनस्य सर्वसत्त्वस्वभाषापरिणामिन्या पीयूषपानसमधिकानन्ददायिन्या सर्वतोऽपि योजनमानभूमिभागयायिन्या वाण्या अन्यैश्च तैस्तैश्चित्रैरुपायैः करणं निष्पादनमिति ॥१८॥ एतदेव 'अविच्छेदेन' इत्यादिना 'इति परं परार्थकरणम्' एतदन्तेन सूत्रकदम्बकेन स्फुटीकुर्वन्नाह अविच्छेदेन भूयसां मोहान्धकारापनयनं हृद्यैर्वचनभानुभिः।।१९।।५००।।इति । अविच्छेदेन यावज्जीवमपि भूयसाम् अनेकलक्षकोटिप्रमाणानां भव्यजन्तूनां मोहान्धकारस्य अज्ञानान्धतम[स]स्यापनयनम् अपसारः हृद्यैः हृदयङ्गमैः वचनभानुभिः वाक्यकिरणैः।।१९॥ मोहान्धकारे चापनीते यत् स्यात् प्राणिनां तदाह सूक्ष्मभावप्रतिपत्तिः ॥२०॥५०१॥ इति । १.चमरशक्रादीनां K. ॥ २L. विना- तःतन्त्रिब'J.। तत्तनिब'K. || १५२ For Private Personal use only Page #226 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १५३ सूक्ष्माणाम् अनिपुणबुद्धिभिरगम्यानां भावानां जीवादीनां प्रतिपत्ति: अवबोधः ॥२०॥ तत: श्रद्धामृतास्वादनम् ।।२१।।५०२।।इति । सूक्ष्मभावेष्वेव या श्रद्धा रुचि: सैवामृतं त्रिदशभोजनं तस्यास्वादनं हृदयजिह्वया समुपजीवनमिति।।२१।। ततः सदनुष्ठानयोगः ॥२२॥५०३।।इति । सदनुष्ठानस्य साधु-गृहस्थधर्माभ्यासरूपस्य योगः सम्बन्धः॥२२।। तत: अष्टमोऽध्यायः परमापायहानिः॥२३॥५०४॥इति । परमा प्रकृष्टा अपायहानि: नारकादिकुगतिप्रवेशलभ्यानर्थसार्थोच्छेदः।।२३।। ततोऽपि उपक्रियमाणभव्यप्राणिनां यत् स्यात् तदाह सानुबन्धसुखभाव उत्तरोत्तरः प्रकामप्रभूतसत्त्वोपकाराय अवन्ध्यकारणं निर्वृतेः।।२४॥५०५।।इति । सानुबन्धसुखभावः उत्तरोत्तर: उत्तरेषु प्रधानेषूतर: प्रधानः प्रकामः प्रौढः प्रभूत: अतिबहुः यः सत्त्वोपकारः तस्मै संपद्यते, स च अवन्ध्यकारणम् अवन्ध्यो हेतु: निर्वृते: निर्वाणस्य ॥२४॥ निगमयन्नाह इति परं परार्थकरणम् ॥२५।।५०६।।इति । इति एवं यथा प्रागुक्तं परं परार्थकरणं तस्य भगवत इति ॥२५॥ साम्प्रतं पुनरप्युभयो: साधारणं धर्मफलमाह भवोपग्राहिकर्मविगमः ॥२६॥५०७।। इति । परिपालितपूर्वकोट्यादिप्रमाणसयोगकेवलिपर्याययोरन्ते भवोपग्राहिकर्मणां वेदनीया-ऽऽयुर्नाम-गोत्ररूपाणां विगमो नाशो जायते ॥२६॥ ततः निर्वाणगमनम् ॥२७॥५०८।। इति । निर्वान्ति देहिनोऽस्मिन्निति निर्वाणं सिद्धिक्षेत्रं जीवस्यैव स्वरूपावस्थानं वा तत्र गमनम् अवतारः ॥२७॥ तत्र च१.हजिलया L.॥ २. "नरकस्तु नारकः स्यान्निरयो दुर्गतिश्च सः ॥" इति अभिधानचिन्तामणौ ५।२।१३५९॥ "नरकस्य बाहुलकाद् दीर्घत्वे नारकः , नारं कायत्यत्र वा" इति । १५३ स्वोपज्ञवृत्तौ ।। २.लितदेशूनपूर्व' सं.॥ For Privale & Personal use only Page #227 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दी १५४ पुनर्जन्माद्यभावः ||२८||५०९ ॥ इति । पुनः द्वितीयतृतीयादिवास्या जन्मादीनां जन्म-जरा-मरणप्रभृतीनामनर्थानाम् अभाव: आत्यन्तिकोच्छेदः॥२८॥ अत्र हेतुः— बीजाभावतोऽयम् ।। २९ ।। ५१० ।। इति । बीजस्य अनन्तरमेव वक्ष्यमाणस्याभावात् अयं पुनर्जन्माद्यभाव इति ||२९|| बीजमेव व्याचष्टेकर्मविपाकस्तत् ||३०||५११ ॥ इति । कर्मणां ज्ञानावरणादीनां विपाक: उदयः तत् पुनर्जन्मादिबीजमिति ॥ ३०॥ न च वक्तव्यमेषोऽपि निर्वाणगतो जीवः सकर्मा भविष्यति इत्याहअकर्मा चासौ ||३१|| ५१२ ।। इति । अकर्मा च कर्मविकलच असौ निर्वाणशरणो जीवः ॥ ३१ ॥ भवतु नाम अकर्मा, तथापि पुनर्जन्माद्यस्य भविष्यतीत्याहतद्वत एव तद्ग्रहः ।। ३२ ।।५१३ ।। इति । तद्वत एव कर्मवत एव तद्ग्रहः पुनर्जन्मादिलाभः॥३२॥ ननु क्रियमाणत्वेन कर्मण आदिमत्त्वप्रसङ्गेन कथं सर्वकालं कर्मवत एव तद्ग्रह इत्याशङ्कयाहतदनादित्वेन तथाभावसिद्धेः ||३३||५१४ । । इति । तस्य कर्मणः कृतकत्वेऽप्यनादित्वेन द्वितीयाध्यायप्रपञ्चितयुक्त्या तथाभावस्य तद्वत एव तद्ग्रहरूपस्य सिद्धेः निष्पत्तेरिति ॥३३॥ ननु ज्ञानिनो धर्मतीर्थस्य कत्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥२२४॥ [ ] इति वचनप्रामाण्यात् कथं नाकर्मणोऽपि जन्मादिग्रह इत्याशङ्क्याह सर्वविप्रमुक्तस्य तु तथास्वभावत्वान्निष्ठितार्थत्वान्न तद्ग्रहणे निमित्तम् ||३४|| ५१५।। इति । सर्वेण कर्मणा विप्रमुक्तस्य पुनस्तथास्वभावत्वात् तत्प्रकाररूपत्वात् किमित्याह — निष्ठितार्थत्वात् निष्पन्ननिः शेषप्रयोजनत्वाद्धेतोः नैव तद्ग्रहणे जन्मादिग्रहणे निमित्तं हेतु: समस्तीति, अयमभिप्रायः — यो हि सर्वैः कर्मभिः सर्वथापि विप्रमुक्तो भवति न तस्य जन्मादिग्रहणे किञ्चिन्निमित्तं समस्ति, निष्ठितार्थत्वेन जन्मादिग्राहकस्वभावाभावात्, यश्च तीर्थनिकारलक्षणो हेतुः कैश्चित् परिकल्प्यते सोऽप्यनुपपन्नः कषायविकारजन्यत्वात् तस्येति | अष्टमोऽध्यायः १५४ Page #228 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १५५ ||३४|| एवं च सति यत् सिद्धं तदाह नाजन्मनो जरा ||३५||५१६ ।। इति । न नैव अजन्मनः उत्पादविकलस्य जरा वयोहानिलक्षणा संपद्यते ||३५|| एवं च न मरणभयशक्तिः || ३६ ||५१७|| इति । नेति प्रतिषेधे मरणभयस्य प्रतीतरूपस्य सबन्धिनी शक्तिः बीजरूपेति ॥ ३६ ॥ तथान चान्य उपद्रवः ॥ ३७॥५१८।। इति ॥ न च नैव अन्यः तृष्णा-बुभुक्षादिः उपद्रवो व्यसनम् ||३७||तर्हि किं तत्र स्यादित्याशङ्क्याहविशुद्धस्वरूपलाभः ॥ ३८ ॥ ५१९ ।। इति । विशुद्धं निर्मलीमसं यत् स्वस्रूपं तस्य लाभः प्राप्तिः||३८|| तथा आत्यन्तिकी व्याबाधानिवृत्तिः ||३९|| ५२०|| इति । अत्यन्तं भवा आत्यन्तिकी व्याबाधानिवृत्तिः शारीर मानसव्यथाविरहः ||३९|| तामेव विशिनष्टिसा निरुपमं सुखम् ||४०||५२१ ॥ इति । सा आत्यन्तिकी व्याबाधानिवृत्ति: निरुपमम् उपमानातीतं सुखम् ||४०|| अत्र हेतु:सर्वत्राप्रवृत्तेः ॥ ४१ ॥ ५२२॥ इति । सर्वत्र हेये उपादेये च वस्तुनि अप्रवृत्तेः अव्यापरणात्॥ ४१॥ इयमपि कथमित्याहसमाप्तकार्यत्वात् ॥४२॥५२३।। इति । समाप्तानि निष्ठितानि कार्याणि यस्य स तथा तद्भावस्तत्त्वं तस्मात्॥ ४२ ॥ अत्रैवाभ्युच्चयमाह १. पमसुखम् ११. J. L।। २. अव्यापारणात् K. ॥ अष्टमोऽध्यायः १५५ Page #229 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १५६ अष्टमोऽध्यायः न चैतस्य क्वचिदौत्सुक्यम् ॥४३॥५२४॥इति । न नैव च: समुच्चये एतस्य निर्वृतस्य जन्तोः क्वचिदर्थे औत्सुक्यं काङ्क्षारूपम् ॥४३।। ननु किमित्येतन्निषिध्यत इत्याह दुःखं चैतत् स्वास्थ्यविनाशनेन।।४४॥५२५।।इति । दुःखं पुनरेतद् औत्सुक्यम्, कथमित्याह- स्वास्थ्यविनाशनेन स्वास्थ्यस्य सर्वसुखमूलस्यापनयनेन ॥४४॥ यदि नामौत्सुक्यात् स्वास्थ्यविनाशस्तथापि कथमस्य दुःखरूपतेत्याशङ्क्याह दुःखशक्त्युद्रेकतोऽस्वास्थ्यसिद्धेः॥४५॥५२६।।इति । दुःखशक्ते: दुःखबीजरूपाया उद्रेकत: उद्भवात् सकाशाद् अस्वास्थ्यस्य स्वात्मन्येवास्वस्थतारूपस्य सिद्धेः संभवात्।।४५॥ अस्वास्थ्यसिद्धिरपि कथं गम्या इत्याह हितप्रवृत्त्या ॥४६॥५२७।।इति हितप्रवृत्त्या, हितेषु दुःखशक्त्युद्रेकवशसंजातास्वास्थ्यनिवर्तकेषु वस्तुषु मन:प्रीतिप्रदप्रमदादिषु प्रवृत्त्या चेष्टनेना।४६।। अथ स्वास्थ्यस्वरूपमाह स्वास्थ्यं तु निरुत्सुकतया प्रवृत्तेः।।४७॥५२८॥इति । स्वास्थ्यम् अस्वास्थ्यविलक्षणं पुनः निरुत्सुकतया औत्सुक्यपरिहारेण प्रवृत्तेः सर्वकृत्येषु।।४७॥ एवं च सति यत्सिद्धं तदाह परमस्वास्थ्यहेतुत्वात् परमार्थत: स्वास्थ्यमेव ॥४८॥५२९।।इति । परमस्वास्थ्यहेतुत्वात् चित्तविप्लवपरिहारेण प्रकृष्टस्वावस्थाननिमित्तत्वात् परमार्थत: तत्त्ववृत्त्या स्वास्थ्यमेव 'निरुत्सुकतया प्रवृत्तेः' इति संबध्यते, सा च भगवति केवलिनि समस्ति इति सिद्धं यदुत न तस्य क्वचिदौत्सुक्यमिति ॥४८॥ ननुभवेऽपवर्गे चैकान्ततो निःस्पृहस्य कथं विहितेतरयोरर्थयोरस्य प्रवृत्ति-निवृत्ती स्वातामिति, उच्यते, द्रव्यत एव पूर्वसंस्कारवशात् कुलालचक्रभ्रमवत् स्याताम् । एतत् भावयन्नाह१.किमेतनि LIR.आत्मन्येवा'K.॥ १५६ For Private & Personal use only . ... . w Page #230 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दी १५७ भावसारे हि प्रवृत्त्यप्रवृत्ती सर्वत्र प्रधानो व्यवहारः ॥ ४९।।५३०॥ इति । भावसारे मानसविकल्पपुरःसरे, हिशब्दः पूर्वोक्तभावनार्थः, प्रवृत्त्यप्रवृत्ती सर्वत्रे विहितेतरयोरर्थयोर्विषये, किमित्याह — प्रधानो भावरूपः व्यवहारो लोकाचाररूपः, इदमुक्तं भवति यैव मनःप्रणिधानपूर्विका क्वचिदर्थे प्रवृत्तिर्निवृत्तिर्वा तामेव तात्त्विकीं तत्त्ववेदिनो वदन्ति, न पुनरन्याम्, यतोऽनाभोगादिभिः परिपूर्णश्रामण्यक्रियावन्तोऽपि अभव्यादयो न तात्त्विकश्रामण्यक्रियावत्तया समये व्यवहृताः, तथा संमूर्च्छनजमत्स्यादयः सप्तमनरकपृथ्वीप्रायोग्यायुर्बन्धनिमित्तमहारम्भादिपापस्थानवर्त्तिनोऽपि तथाविधभावविकलत्वान्न तदायुर्बन्धं प्रति प्रत्यलीभवन्ति एवं सयोगकेवलिनोऽपि | अष्टमोऽध्यायः सर्वत्र निःस्पृहमनसः पूर्वसंस्काराद्विहितेतरयोरर्थयोः प्रवृत्ति - निवृत्ती कुर्वन्तोऽपि न भावतस्तद्वन्तो व्यवह्रियन्ते ॥ ४९ ॥ अत्रैवाभ्युच्चयमाहप्रतीतिसिद्धश्चायं सद्योगसचेतसाम् ||५० ||५३१ ।। इति । प्रतीतिसिद्धः स्वानुभवसंवेदितः चः समुच्चये, अयं पूर्वोक्तोऽर्थः सद्योगेन शुद्धध्यानलक्षणेन ये सचेतसः सचित्ताः तेषाम्, संपन्नध्यानरूपामलमानसाः महामुनयः स्वयमेवामुमर्थं प्रतिपद्यन्ते, न पुनरत्र परोपदेशमाकाङ्क्षन्ते इति ॥५०॥ अथ प्रस्तुतमेवाहसुस्वास्थ्यं च परमानन्दः || ५१ ॥ ५३२॥ इति । निरुत्सुकप्रवृत्तिसाध्यस्वास्थ्याद् यदधिकं स्वास्थ्यं तत् सुस्वास्थ्यमुच्यते, तदेव परमानन्दो मोक्षसुखलक्षणः ॥ ५१ ॥ कुत इत्याहतदन्यनिरपेक्षत्वात् ॥ ५२ ॥ ५३३ ॥ इति । तस्माद् आत्मनः सकाशादन्यस्तदन्यः स्वव्यतिरिक्तः तन्निरपेक्षत्वात् ॥५२॥ नन्वन्यापेक्षा किं दुःखरूपा यदेवमुच्यते इत्याहअपेक्षाया दुःखरूपत्वात् ।। ५३ ।।५३४।। इति । प्रतीतार्थमेव ॥ ५३ ॥ एतदेव भावयति अर्थान्तरप्राप्त्या हि तन्निवृत्तिर्दुः खत्वेनानिवृत्तिरेव ॥ ५४।।५३५॥इति । अर्थान्तरस्य इन्द्रियार्थरूपस्य प्राप्त्या लाभेन हि: यस्मात् तन्निवृत्तिः किमित्याह- दुःखत्वेनार्थान्तरप्राप्तेरनिवृत्तिरेव दुःखस्येति ॥५४॥|| १. सर्वत्र हितेतरयो° ] ॥। २. मोक्षलक्षणः LJ.I १५७ Page #231 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १५८ अथैनां निर्वृतौ निराकुर्वन्नाह न चास्यार्थान्तरावाप्तिः ||५५ || ५३६ || इति । न च न पुनः अस्य सिद्धस्य अर्थान्तरावाप्तिः स्वव्यतिरिक्तभावान्तरसंबन्धः || ५५ ॥ एतदेव भावयति — स्वस्वभावनियतो सौ विनिवृत्तेच्छाप्रपञ्चः ॥ ५६ ॥ ५३७॥ इति । स्वस्वभावनियतः स्वकीयस्वरूपमात्रप्रतिष्ठितः, हि: यस्माद्, असौ भगवान् अत्यन्तनिवृत्तसर्वार्थगोचरस्पृहाप्रबन्धः ॥ ५६ ॥ आकाशेनापि सह तस्य संबन्धं निराकुर्वन्नाह - अतोऽकामत्वात् तत्स्वभावत्वान्न लोकान्तक्षेत्राप्तिराप्तिः ||५७ ||५३८ ।। सिद्धो अतो विनिवृत्तेच्छाप्रपञ्चत्वात् यद् अकामत्वं निरभिलाषत्वं तस्मात् यत् तत्स्वभावत्वम् अर्थान्तरनिरपेक्षत्वं तस्मात् न लोकान्तक्षेत्राप्तिः सिद्धिक्षेत्रावस्थानरूपा आप्तिः अर्थान्तरेण सह संबन्धः ॥५७॥ एतदपि भावयति — विनिवृत्तेच्छाप्रपञ्चः अष्टमोऽध्यायः औत्सुक्यवृद्धिर्हि लक्षणमस्याः, हानिश्च समयान्तरे ।। ५८ ।। ५३९ ।। इति । औत्सुक्यस्य वृद्धिः प्रकर्षः, हिः यस्मात्, लक्षणं स्वरूपमस्याः अर्थान्तरप्राप्तेः, हानिश्च औत्सुक्यस्यैव भ्रंशः समयान्तरे प्राप्तिसमयादग्रेतनसमय लक्षणे ॥५८॥ ननु किमिदमौत्सुक्यलक्षणं सिद्धे नास्ति ? अत आह न चैतत् तस्य भगवतः, आकालं तथावस्थिते: ।। ५९ ।। ५४० ।। इति । न च नैव एतद् अर्थान्तरप्राप्तिलक्षणमनन्तरोक्तं तस्य सिद्धस्य भगवतः, आकालं सर्वमप्यागामिनं कालं यावत् तथावस्थिते: प्रथमसमयादारभ्य तथा तेनैव प्रथमसमयसंपन्नेनैकेन निष्ठितार्थत्वलक्षणेन स्वरूपेणावस्थानात् ॥५९॥ एतदपि कुत इत्याह कर्मक्षयाविशेषात् ॥६०॥५४१ ।। इति । कर्मक्षयस्य कार्त्स्न्येन सिर्द्धत्वप्रथमक्षण एव संजातस्य सर्वक्षणेषु अविशेषात् अभेदात् ॥६०॥। एवं सति यत्सिद्धं तदाह— १. पूर्वं 'निवृत्ती' इति लिखितम्, पश्चात्तु संशोध्य 'निर्वृती' इति कृतं JKL. मध्ये इति अस्पष्टं कथञ्चिद् भाति ॥ २. रूपा या आप्तिः J ॥। ३. सिद्धप्रथम K १५८ Page #232 -------------------------------------------------------------------------- ________________ सवृत्ति धर्मबिन्दौ १५९ इति निरुपमसुखसिद्धिः ||६१ ||५४२ ॥ इति । इति एवमौत्सुक्यात्यन्तिकनिवृत्तेर्निरुपमसुखसिद्धिः सिद्धानां श्रद्धेया ॥ ॥ ६१ ॥ अथोपसंहरन्नाह— सद्ध्यानवह्निना जीवो दग्ध्वा कर्मेन्धनं भुवि । सद्ब्रह्मादिपदैर्गीतं स याति परमं पदम् ॥४६॥ इति । सद्ध्यानवह्निना शुक्लध्यानलक्षणज्वलज्ज्वलनेन करणभूतेन जीवो भव्यजन्तुविशेष; दग्ध्वा प्रलयमानीय कर्मेन्धनं भवोपग्राहिकर्मलक्षणं भुवि मनुष्यक्षेत्रलक्षणायाम्, किमित्याह — सद्ब्रह्मादिपदैः, सद्भिः सुन्दरैः ब्रह्मादिपदैः ब्रह्म- लोकान्तादिभिर्ध्वनिभिर्गीतं शब्दितं सः आराधितशुद्धसाधुधर्मो अष्टमोऽध्यायः जीवो याति प्रतिपद्यते परमं पदम् इति ॥ १॥ न च वक्तव्यम् - अकर्मणः कथं गतिरित्याह पूर्वावेधवशादेव तत्स्वभावत्वतस्तथा । अनन्तवीर्ययुक्तत्वात् समयेनानुगुण्यतः ॥४७॥इति । पूर्वावेधवशात्, पूर्वं संसारावस्थायां य आवेधः आवेशो गमनस्य तस्य वशः, तस्मात् एवशब्दोऽवधारणे, तत्स्वभावत्वतः, सः ऊर्ध्वगमनलक्षणो बन्धनमुक्तत्वेनैरण्डबीजस्येव स्वभावो यस्य स तथा तद्भावस्तत्त्वम्, तस्मात्, तथेति हेत्वन्तरसमुच्चये, अनन्तवीर्ययुक्तत्वाद् अपारसामर्थ्यसंपन्नत्वात् समयेनैकेन आनुगुण्यतः शैलेश्यवस्थावष्टब्धक्षेत्रमपेक्ष्य समश्रेणितया, परमपदं यातीत्यनुवर्त्तत इति ॥२॥ स तत्र दुःखविरहादत्यन्तसुखसंगतः । तिष्ठत्ययोगो योगीन्द्रवन्द्यस्त्रिजगतीश्वरः ॥ ४८ ॥ इति । ॥ इति धर्मविन्दौ [शेष ] धर्मफलविधिः अष्टमोऽध्यायः समाप्तः ॥ ॥ कृतिराचार्य [ श्री] हरिभद्रस्येति ॥ मङ्गलं महाश्रीः ॥ सः अनन्तरोक्तो जीवः तत्र सिद्धिक्षेत्रे दुःखविरहात् शारीर-मानसबाधावैधुर्यात्, किमित्याह--- अत्यन्तसुखसंगतः आत्यन्तिकैकान्तिकशर्मसागरोदरमध्यमनस्तिष्ठति अयोगो मनो-वाक्- कायव्यापारविकलः योगीन्द्रवन्द्यो योगिप्रधानमाननीय:, अत एव त्रिजगतीश्वरः द्रव्य-भावापेक्षया सर्वलोकोपरिभागवर्त्तितया जगत्त्रयपरमेश्वर इति ॥२॥ इति श्रीमुनिचन्द्रसूरिविरचितायां धर्मबिन्दुप्रकरणवृत्तौ विशेषतो धर्मफलविधिरष्टमोऽध्यायः समाप्तः ॥ १. पाठोऽयं K १ मध्ये एव वर्तते, J.K.L.मध्ये नास्ति । इति धर्मबिन्दौ शेषफलप्रदर्शनविधिरष्टमोऽध्यायः D | J१ मध्ये त्वत्रेदृशः पाठः इति धर्मबिन्दौ शेषफलप्रदर्शने अष्टमोऽध्यायः समाप्तः । समाप्तं चेदं धर्मबिन्द्वाख्यं प्रकरणम् । कृतिराचार्यश्रीहरिभद्रस्य ।। मङ्गलं महाश्रीः ।। - J.१ ।। rivate & Personal Use Only १५९ Page #233 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ १६० अष्टमोऽध्यायः नावि:कर्तुमुदारतां निजधियो वाचां न वा चातुरीमन्येनापि च कारणेन न कृता वृत्तिर्मयाऽसौ परम् । तत्त्वाभ्यासरसादुपात्तसुकृतोऽन्यत्रापि जन्मन्यहं सर्वादीनवहानितोऽमलमना भूयासमुच्चैरिति॥१॥ ॥ इति श्रीमुनिचन्द्रसूरिविरचिता धर्मबिन्दुप्रकरणवृत्तिः समाप्ता । प्रत्यक्षरं निरूप्यास्या ग्रन्थमानं विनिश्चितम् । अनुष्टभां सहस्राणि त्रीणि पूर्णानि बुध्यताम् ॥२॥ १वृत्ति: समाप्तः । ग्रंथाग्रं सहस ३००० । संवत् ११८१ वैशाख बदि १५... पारसदेवेन लिखितमिति.....लेखकपाठकयोः शुभं भूयात् ॥-K.वृत्तिः समाप्तः ॥॥ प्रत्यक्षरं ग्रंथ ३००० ।-J.. 'वृत्तिः समाप्ताः ॥ प्रत्यक्ष निरूप्यास्या ग्रन्थमानं विनिश्चितम् । अनुष्टुमा सहस्राणि त्रीणि पूर्णानि बुध्यताम् ॥ ग्रंथानम् ३००० । शुभं भवत्सर्वसंघस्य ||L. || २.श्लोकोऽयं J.K.मध्ये नास्ति ।।३.इतः परं मध्ये ईद्रशः पाठःसदा नवप्रवालश्रीवंशोऽस्त्युकेशसंज्ञकः । यस्याहार्यस्थितिं दृष्ट्वा कस्य न प्रीयते मनः ॥१॥ देवानागाभिधः श्राद्धस्तत्राऽभूधर्मकर्मभूः । तस्याऽपि दूअकनामा तुक् जज्ञे यज्ञे विरक्तधीः ।।२।। तस्यापि भुवणिग-सुमति-लूणिग-पद्माभिधाश्च चत्वारः । धर्मार्थकाममोक्षप्रसाधनार्थ ध्रुवं सुता जनुः ॥३॥ महेन्द्रधीदा धणदेविनाम्नी पत्नी सपत्नीकृतकृष्णकान्ता । तत्रादिमस्येह यथा वृषस्याऽभूत् सद्गतिः सातनिखातकल्पा ॥४॥ श्री तीर्थनाथपदपकजभागिभाल: सस्फूर्तिकीर्तिसितपद्यवनीमरालः । धैर्यादिलक्षणगुणाऽभयवासशालस्तस्याः सुतः समुदपादि कुमारपालः ॥५॥ द्वितीयः सुमतिनामाऽभूद यः परीक्ष्य क्षमातले। श्रीमज्जिनपति सूरि गुरुबुद्धचा न्यषेवत ॥६॥ जगमतगणिनी पुत्री श्रीजिनपतिसूरिभिर्दिदीक्षेऽस्य । पुत्रश्च जिनेश्वरसूरिभिरिह जयसेननामर्षिः ॥७॥ मातृश्रेयोहेतोः कुमारपाल: प्रधानपुस्तिकयोः । पञ्चनमस्कारविवरण-धर्मबिन्दुविवृती अलेखयत ॥८॥ अदोदिपुस्तिकाव्याजाद् भव्यदर्शनशुद्धये। कृते कुमारपालेन सुधाञ्जनशलाकिके ॥९॥ ततश्चयत्कीर्त्या धवलीकृते त्रिभुवने कैलासलीलान् नगांच्छ्रीकण्ठानिव तद्गुणांस्तत इतः प्रेक्ष्यांबिका विस्मिता । रुद्रानं स्वसतीत्वखण्डनभिया त्यक्त्वा हिमाद्रावगात् तत्रास्यानुपलक्षणाकुलतया ब्रूते हहा किं चिदम् ॥१०॥ श्रीजिनेश्वरसूरीणां तेषां भक्तिपुरस्सरम् । दत्ते कुमारपालेन ते च द्वे अपि पुस्तिके ॥११॥ यावद् व्योमकटित्रकेतन इतः स्रष्ट्रेव यानादरात् क्षिप्तानृक्षवलक्षिताक्षतकणान् भोक्तुं परिभ्राम्यतः । पक्षद्वन्दविकाशनप्रतिदिने द्वौ राजहंसौ मुदा तावद् द्वे अपि पुस्तिके बुधजनैः स्तां वाच्यमाने इमे ॥१२॥ स्वगुरुवचःसारस्वतमन्त्रध्यानात् प्रशस्तिमकृतेमाम् । सुगुरुजिनेश्वररेरन्तेवासी प्रबोधचन्द्रगणिः ॥१३॥७।। १६० For Private & Personal use only Page #234 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबन्दी प्रथमं परिशिष्टम् १६१ परिशिष्टानि । प्रथमं परिशिष्टम् । ॥ श्री धर्मबिन्दुसूत्राणि ॥ [अत्रादावेवेदमवधेयम्- आचार्यश्रीहरिभद्रसूरिविरचितधर्मबिन्दुसूत्राणां पाठद्वयमुपलभ्यते— एक आचार्यश्रीमुनिचन्द्रसूरिविरचितवृत्त्यन्तर्गतोऽत एव च वृत्तिकृत्स्वीकृतः सूत्रपाठः, अपर: J१ K१ D. मध्ये विद्यमानः सूत्रपाठः । प्रथमः सूत्रपाठः सवृत्तिके धर्मबिन्दी [पृ० १- १६०] अस्माभिर्मुख्यतया उपन्यस्तः, द्वितीयस्तु अत्र प्रथमे परिशिष्टे पाठभेदैः सह उपन्यस्तः । यद्यपि पाठद्वये प्रायः समानत्वमेव, तथापि क्वचित् किञ्चिद् वैशिष्ट्यमपि विद्यते, तदपि सूक्ष्मधियाऽऽलोचनीयम् ।] ॐ नमः सर्वज्ञाय ॥ ॥ अथ प्रथमोऽध्यायः ॥ प्रणम्य परमात्मानं समुद्धृत्य श्रुतार्णवात् । धर्मबिन्दुं प्रवक्ष्यामि तोयबिन्दुमिवोदधेः ||१|| धनदो धनार्थिनां प्रोक्तः कामिनां सर्वकामदः । धर्म एवापवर्गस्य पारम्पर्येण साधकः ||२|| वचनाद्यदनुष्ठानमविरुद्धाद्यथोदितम् । मैत्र्यादिभावसंयुक्तं तद्धर्म इति कीर्त्यते ॥ ३ ॥ सोऽयमनुष्ठातृभेदात् द्विविधः - गृहस्थधर्मो यतिधर्मश्च १ । गृहस्थधर्मोऽपि द्विविधः - सामान्यतो विशेषतश्च २ । तत्र सामान्यतो गृहस्थधर्मः कुलक्रमागतमनिन्द्यं विभवाद्यपेक्षया न्यायतोऽनुष्ठानम् ३ । न्यायोपात्तं हि वित्तमुभयलोकहिताय ४ । अनभिशङ्कनीयतया परिभोगाद् विधिना तीर्थगमनाच्च ५ । अहितायैवान्यत् ६ । तदनपायित्वेऽपि मत्स्यादिगलादिवद्विपाकदारुणत्वात् ७ । न्याय एव ह्यर्थाप्त्युपनिषत् परेति समयविदः ८ । ततो हि नियमत: प्रतिबन्धककर्मविगमः ९ । सत्यस्मिन्नायत्यामर्थसिद्धिः १० । अतोऽन्यथाऽपि प्रवृत्तौ पाक्षिकोऽर्थलाभो निःसंशयस्त्वनर्थ इति ११ । समानकुलशीलादिभिरगोत्रजैर्वैवाह्यमन्यत्र बहुविरुद्धेभ्यः १२ I दृष्टादृष्टबाधाभा १३ 1 शिष्टचरितप्रशंसनम् १४ | अरिषड्वर्गत्यागेनाविरुद्धार्थप्रतिपत्त्येन्द्रियजयः १५ । उपप्लुतस्थानत्यागः १६ । स्वयोग्यस्याऽऽश्रयणम् १७ । प्रधानसाधुपरिग्रहः १८ । स्थाने गृहकरणम् १९ । अतिप्रकटातिगुप्तमस्थानमनुचितप्रातिवेश्यं च २० । लक्षणोपेतगृहवासः २१ । निमित्तपरीक्षा २२ । अनेकनिर्गमादिवर्जनम् २३ । विभवाद्यनुरूपो धर्मबिन्दुसूत्रपाठ: १६१ Page #235 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ प्रथमं परिशिष्टम् १६२ वेषो विरुद्धत्यागेन २४ । आयोचितो व्ययः २५ । प्रसिद्धदेशाचारपालनम् २६ । गर्हितेषु गाढमप्रवृत्तिः २७ । सर्वेष्ववर्णवादत्यागो विशेषतो राजादिषु २८ । असदाचारैरसंसर्गः २९ । संसर्गः सदाचारै: ३० । मातापितृपूजा ३१ । आमुष्मिकयोगकारणम्, तदनुज्ञया प्रवृत्तिः, प्रधानाभिनवोपनयनम्, तद्भोगे भोगोऽन्यत्र तदनुचितात् ३२ । अनुद्वेर्जनी प्रवृत्तिः ३३ । भर्तव्यभरणम् ३४ । यथोचितं विनियोगः ३५ । तत्प्रयोजनेषु बद्धलक्षता ३६ | अपायपरिरक्षोद्योगः ३७ । गर्ह्ये ज्ञानस्वगौरवरक्षे ३८ । देवातिथिदीनप्रतिपत्तिः ३९ । तदौचित्याबाधनमुत्तमनिदर्शनेन ४० । सात्म्यतः कालभोजनम् ४१ । लौल्यत्यागः ४२ । अजीर्णे अभोजनम् ४३ । बलापाये प्रतिक्रिया ४४ । अदेशकालचर्यापरिहारः ४५ । यथोचितं लोकयात्रा ४६ । हीनेषु हीनक्रमः ४७ । अतिसङ्गवर्जनम् ४८ । वृत्तस्थज्ञानवृद्धसेवा ४९ । परस्परानुपघातेनान्योन्यानुबद्धत्रिवर्गप्रतिपत्तिः ५० । अन्यतरबाधासंभवे मूलाबाधा ५१ । बलाबलापेक्षणम् ५२ । अनुबन्धे प्रयत्नः ५३ । कालोचितापेक्षा ५४ । प्रत्यहं धर्मश्रवणम् ५५ । सर्वत्रानभिनिवेशः ५६ | गुणपक्षपातिता ५७ । ऊहापोहादियोग इति ५८ । एवं स्वधर्मसंयुक्तं सद् गार्हस्थ्यं करोति यः । लोकद्वयेऽप्यसौ धीमान् सुखमाप्नोत्यनिन्दितम् ||४|| दुर्लभं प्राप्य मानुष्यं विधेयं हितमात्मनः । करोत्यकाण्ड एवेह मृत्युः सर्वं न किञ्चन ||५|| सत्येतस्मिन्नसारासु संपत्स्वविहिताग्रहः । पर्यन्तदारुणासूच्चैर्धर्मः कार्यो महात्मभिः ||६|| धर्मबिन्द सामान्यतो गृहस्थधर्मविधिः प्रथमोऽध्यायः समाप्तः ॥ ॥ अथ द्वितीयोऽध्यायः ॥ प्रायः सद्धर्मबीजानि गृहिष्वेवंविधेष्वलम् । रोहन्ति विधिनोप्तानि यथा बीजानि सत्क्षितौ ॥७॥ बीजनाशो यथाऽभूमौ प्ररोहो वेह निष्फलः । तथा सद्धर्मबीजानामपात्रेषु विदुर्बुधाः ||८|| न साधयति यः सम्यग् अज्ञः स्वल्पं चिकीर्षितम् । अयोग्यत्वात् कथं मूढः स महत् साधयिष्यति ? ॥ ९ ॥ इति सद्धर्मदेशनार्ह उक्तः, इदानीं तद्विधिमनुवर्णयिष्यामः १ (५९) । तत्प्रकृति- देवताधिमुक्तिज्ञानम् २ (६०) । साधारणगुणप्रशंसा ३ (६१) । १. जनीया प्रवृत्ति: J. K. L. D. K१सं० ॥ २. बद्धलक्ष्यता J. K. L ॥ ३. सामान्यतो गृहस्थधर्मे धर्मबिन्दी प्रथमोऽध्याय: J१ || ४. समाप्त: D. नास्ति ॥ * अत्र प्रथमोऽङ्कः प्रस्तुताध्यायस्य सूत्राः, द्वितीय ( ) एतादृशचिह्नान्तर्गतोऽङ्ग आदित आरभ्य धर्मबिन्दुसूत्राङ्कः । एवं सर्वत्राप्यवसेयम् ॥ धर्मबिन्दुसूत्रपाठ: १६२ Page #236 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ प्रथम परिशिष्टम् धर्मबिन्दुसूत्रपाठः १६३ सम्यक् तदधिकाख्यानम् ४(६२) । अबोधेऽप्यनिन्दा ५(६३) । शुश्रूषाभावकरणम् ६(६४) । भूयो भूय उपदेश: ७(६५) । बोधे प्रज्ञोपवर्णनम् ८(६६) । तन्त्रावतार:९(६७) । प्रयोग आक्षेपण्या: १०(६८)। ज्ञानाद्याचारकथनम् ११(६९) । निरीहशक्यपालना १२(७०) । अशक्ये भावप्रतिपत्ति: १३(७१) । पालनोपायोपदेश: १४(७२) । फलप्ररूपणा १५(७३) । देवर्द्धिवर्णनम् १६(७४) । सुकुलागमनोक्ति: १७(७५) । कल्याणपरम्पराख्यानम् १८(७६) । असदाचारगर्दा १९(७७) । तत्स्वरूपकथनम् २०(७८) । स्वयं परिहार: २१(७९) । ऋजुभावाऽऽसेवनम् २२(८०) । अपायहेतुत्वदेशना २३(८१) । नारकदुःखोपवर्णनम् २४(८२) । दुष्कुलजन्मप्रशास्ति: २५(८३) । दुःखपरम्परानिवेदनम् २६(८४) । उपायतो मोहनिन्दा २७(८५) । सज्ज्ञानप्रशंसनम् २८(८६) । पुरुषकारसत्कथा २९(८७) । वीर्यर्द्धिवर्णनम् ३०(८८)। परिणते गम्भीरदेशनायोग: ३१(८९) । श्रुतधर्मकथनम् ३२(९०) । बहुत्वात् परीक्षावतार: ३३(९१) । कषादिप्ररूपणा ३४(९२) । विधिप्रतिषेधौ कष: ३५(९३) । तत्सम्भवपालनाचेष्टोक्तिश्छेद: ३६(९४)। उभयनिबन्धनभाववादस्ताप: ३७(९५) । अमीषामन्तरदर्शनम् ३८(९६) । कषच्छेदयोरयत्न: ३९(९७) । तद्भावेऽपि तापाभावेऽभाव: ४०(९८) । तच्छुद्धौ हि तत्साफल्यम् ४१(९९) । फलवन्तौ च तौ तौ ४२(१००)। अन्यथा याचितकमण्डनम् ४३(१०१) । नातत्त्ववेदिवाद: सम्यम्वादः ४४(१०२) । बन्धमोक्षोपपत्तितस्तच्छुद्धिः ४५(१०३) । इयं बध्यमान-बन्धनभावे ४६(१०४) । कल्पनामात्रमन्यथा ४७(१०५) । बध्यमान आत्मा, बन्धनं वस्तुसत् कर्म ४८(१०६) । हिंसादयस्तद्योगहेतवः , तदितरे तदितरस्य ४९(१०७) । योग: प्रवाहतोऽनादिमान् ५०(१०८) । कृतकत्वेऽप्यतीतकालवदुपपत्ति: ५१(१०९) । वर्तमानताकल्पं कृतकत्वम् ५२(११०)। परिणामिन्यात्मनि हिंसादयः , भिन्नाभिन्ने च देहात् ५३(१११) । अन्यथा तदयोग: ५४(११२) । नित्य एवाविकारतोऽसंभवात् ५५(११३) । अनित्ये चापराहिंसनेन ५६(११४) । भिन्न एव देहान्न स्पृष्टवेदनम् ५७(११५)। निरर्थकश्चानुग्रहः ५८(११६) । अभिन्न एवामरणं वैकल्यायोगात् ५९(११७) । मरणे परलोकाभाव: ६०(११८)। देहकृतस्यात्मनाउनुपभोग: ६१(११९) । आत्मकृतस्य देहेन ६२(१२०) । दृष्टेष्टबाधा ६३(१२१) । अतोऽन्यथैतत्सिद्धिरिति तत्त्ववादः ६४(१२२) । परिणामपरीक्षा ६५(१२३) । शुद्धे बन्धभेदकथनम् ६६(१२४) । वरबोधिलाभप्ररूपणा ६७(१२५) । तथाभव्यत्वादितोऽसौ ६८(१२६) । ग्रन्थिभेदे नात्यन्तसंक्लेश: ६९(१२७) । न भूयस्तद्वन्धनम् ७०(१२८) । असत्यपाये न दुर्गतिः ७१(१२९)। विशुद्धेश्चारित्रम् ७२(१३०) । भावनातो रागादिक्षय: ७३(१३१) । तद्भावेऽपवर्ग: १.प्रतिषु पाठा:- योगः ॥ प्रवाहतो १ । योग: प्रवाहतो D. I योगः । प्रवाहतो K१० । योग: K१सं० J.K.L. मध्ये नास्ति । Jan Education International For Private & Personal use only Page #237 -------------------------------------------------------------------------- ________________ धर्मबिन्दुसूत्रपाठः सवृत्तिके | ७४(१३२) । स आत्यन्तिको दुःखविगम इति ७५(१३३)। धर्मबिन्दौ एवं संवेगकृद्धर्म आख्येयो मुनिना परः । यथाबोधं हि शुश्रूषो वितेन महात्मना ॥१०॥ प्रथम अबोधेऽपि फलं प्रोक्तं श्रोतॄणां मुनिसत्तमैः । कथकस्य विधानेन नियमाच्छुद्धचेतसः ॥११॥ परिशिष्टम् नोपकारो जगत्यस्मिंस्तादृशो विद्यते क्वचित् । यादृशी दु:खविच्छेदाद्देहिनां धर्मदेशना ॥१२॥ इति धर्मबिन्दौ देशनाविधिर्द्वितीयोऽध्यायः समाप्तः । ॥अथ तृतीयोऽध्यायः॥ १६४ सद्धर्मश्रवणादेवं नरो विगतकल्मषः । ज्ञाततत्त्वो महासत्त्वः परं संवेगमागतः ॥१३।। धर्मोपादेयतां ज्ञात्वा संजातेच्छोऽत्र भावतः । दृढं स्वशक्तिमालोच्य ग्रहणे संप्रवर्तते ॥१४॥ योग्यो ह्येवंविधः प्रोक्तो जिनैः परहितोद्यतैः । फलसाधनभावेन नातोऽन्यः परमार्थतः ॥१५॥ इति सद्धर्मग्रहणार्ह उक्तः , साम्प्रतं तत्प्रदानविधिमनुवर्णयिष्यामः १(१३४) । धर्मग्रहणं हि सत्प्रतिपत्तिमद्विमलभावकरणम् २(१३५) । तच्च प्रायो जिनवचनतो विधिना ३(१३६) । इति प्रदानफलवत्ता ४(१३७) । सति सम्यग्दर्शने न्याय्यमणुव्रतादीनां ग्रहणम् , नान्यथा ५(१३८)। जिनवचनश्रवणादेः कर्मक्षयोपशमादितः सम्यग्दर्शनम् ६(१३९) । प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तत् ७(१४०) । उत्तमधर्मप्रतिपत्त्यसहिष्णोस्तत्कथनपूर्वमुपस्थितस्य विधिनाऽणुव्रतादिदानम् ८(१४१) । सहिष्णो: प्रयोगेऽन्तराय: ९(१४२) । अनुमतिश्चेतरत्र १०(१४३) । अकथन उभयाफल आज्ञाभङ्गः ११(१४४) । भगवद्वचनप्रामाण्यादुपं स्थितदाने दोषाभाव: १२(१४५) । गृहपतिपुत्रमो क्षज्ञातात् १३(१४६) योगवन्दननिमित्तदिगाकारशुद्धिर्विधिः १४(१४७) । उचितोपचारश्च १५(१४८) । स्थूलप्राणातिपातादिभ्यो विरतिरणुव्रतानि पञ्च १६(१४९) । दिग्व्रतभोगोपभोगमानानर्थदण्डविरतयस्त्रीणि गुणव्रतानि १७(१५०) । सामायिकदेशावका शपौषधोपवासातिथिसंविभागाश्चत्वारि शिक्षापदानि १८(१५१) । एतदारोपणं १.इति धर्मबिन्दौ द्वितीयोऽध्यायः समाप्त: १ ॥ २.समाप्त: D.नास्ति ।। ३.संजातास्थोऽत्र १ ॥ ४.योग्योऽप्येवं J१L || ५.साधकमा १ ॥ ६.सद्धार्ह उक्तः । साम्प्रतं तत्प्रदानविधिः । धर्मग्रहणं सत्प्रति १॥७. वचनप्रानेतं(?)विधिता १॥८: श्रवणग्रहणादेः १॥९.उभयफलाज्ञाभंग: J१॥१०:पस्थितस्य दाने १L॥ ११: मोक्षस्थानात् १॥१२: विरतिस्त्रीणि १॥१३: काशपोषधों'J.K.L. || | १६४ For Private & Personal use only Page #238 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ प्रथम परिशिष्टम् धर्मबिन्दुसूत्रपाठः १६५ दानं यथाऽहं साकल्यवैकल्याभ्याम् १९(१५२) । गृहीतेष्वनतिचारपालनम् २०(१५३) । शङ्का १ काङ्क्षा २ विचिकित्सा ३ ऽन्यदृष्टिप्रशंसा-संस्तवा: ४-५ सम्यग्दृष्टरतीचारा: २१(१५४) । व्रतशीलेषु पञ्च पञ्च यथाक्रमम् २२(१५५) । बन्ध १ वध २ च्छविच्छेदा ३ तिभारारोपणा ४ऽन्न-पाननिरोधा: ५ २३(१५६) । मिथ्योपदेश १ रहस्याभ्याख्यान २ कूटलेखक्रिया ३ न्यासापहार ४ स्वदारमन्त्रभेदा: ५ २४(१५७) । स्तेनप्रयोग १ तदाहृतादान २ विरुद्धराज्यातिक्रम ३ हीनाधिकमानोन्मान ४ प्रतिरूपकव्यवहारा: ५ २५(१५८) । परविवाहकरणे १ त्वरपरिगृहीता २ ऽपरिगृहीतागमना ३ ऽनङ्गक्रीडा ४ तीव्रकामाभिलाषा: ५ २६(१५९) । क्षेत्रवास्तु १ हिरण्यसुवर्ण २ धनधान्य ३ दासीदास ४ कुप्यप्रमाणातिक्रमा: ५ २७(१६०) । ऊर्ध्वाधस्तिर्यग्व्यतिक्रम ३ क्षेत्रवृद्धि ४ स्मृत्यन्तर्धानानि ५ २८(१६१) । सच्चित्त १ संबद्ध २ सन्मिश्रा ३ ऽभिषव ४ दुष्पक्वाहारा: ५ २९(१६२) । कन्दर्प १ कौत्कुच्य २ मौखर्या ३ समीक्ष्याधिकरणो ४ पभोगाधिकत्वानि ५ ३०(१६३) । योगदुष्प्रणिधाना ३ ऽनादर ४ स्मृत्यनुपस्थापनानि ५ ३१(१६४) । आनयन १ प्रेष्यप्रयोग २ शब्द ३ रूपानुपात ४ पुद्गलक्षेपा: ५ ३२(१६५) । अप्रत्युपेक्षिताप्रमार्जितोत्सर्गा १ ऽऽदाननिक्षेप २ संस्तारोपक्रमणा ३ ऽनादर ४ स्मृत्यनुपस्थापनानि ५ ३३(१६६) । सचित्तनिक्षेप १ पिधान २ परव्यपदेश ३ मात्सर्य ४ कालातिक्रमा: ५ ३४(१६७) । एतद्रहिताणुव्रतादिपालनं विशेषतो गृहस्थधर्मः ३५(१६८) । क्लिष्टकर्मोदयादतीचारा: ३६(१६९) । विहितानुष्ठानवीर्यतस्तज्जयः ३७(१७०)। अत एव तस्मिन् यत्नः ३८(१७१) । सामान्यचर्याऽस्य ३९(१७२)। समानधार्मिकमध्ये वास: ४०(१७३) । वात्सल्यमेतेषु ४१(१७४)। धर्मचिन्तया स्वपनम् ४२(१७५)। नमस्कारेणावबोध: ४३(१७६) । प्रयत्नकृतावश्यकस्य विधिना चैत्यादिवन्दनम् ४४(१७७) । सम्यक् प्रत्याख्यानक्रिया ४५(१७८) । यथोचितं चैत्यगृहगमनम् ४६(१७९) । विधिनाऽनुप्रवेश: ४७(१८०) । उचितोपचारकरणम् ४८(१८१) । भावतः स्तवपाठ: ४९(१८२) । चैत्यसाधुवन्दनम् ५०(१८३) । गुरुसमीपे प्रत्याख्यानाभिव्यक्ति: ५१(१८४) । जिनवचनश्रवणे नियोगः ५२(१८५) । सम्यक् तदर्थालोचनम् ५३(१८६) । आगमैकपरता ५४(१८७) । श्रुतशक्यपालनम् ५५(१८८) । अशक्ये भावप्रतिबन्ध: ५६(१८९) । तत्कर्तृषु प्रशंसोपचारौ ५७(१९०) । निपुणभावचिन्तनम् ५८(१९१) । गुरुसमीपे प्रश्न: ५९(१९२) । निर्णयावधारणम् ६०(१९३) । ग्लानादिकार्याभियोग: ६१(१९४) । कृताकृतप्रत्युपेक्षा ६२(१९५)। उचितवेलयाऽऽगमनम् ६३(१९६) । धर्मप्रधानो व्यवहारः ६४(१९७) । द्रव्ये संतोषपरता ६५(१९८) । धर्मे धनबुद्धिः ६६(१९९) । शासनोन्नतिकरणम् ६७(२००) । विभवोचितं विधिना क्षेत्रदानम् ६८(२०१) । सत्कारादिविधिनि:सङ्गता च ६९(२०२) । वीतरागधर्मसाधवः क्षेत्रम् ७०(२०३) । दुःखितेष्वनुकम्पा यथाशक्ति १.वध-बन्ध १K१ मू० ॥ २: भिनिवेशा: १॥ ३.सचित्त DJ.K.L. || १६५ wow.jainelibrary.org Page #239 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ प्रथमं परिशिष्टम् १६६ द्रव्यतो भावतश्च ७१ (२०४) । लोकापवादभीरुता ७२ (२०५) । गुरुलाघवापेक्षणम् ७३ (२०६ ) | बहुगुणे प्रवृत्तिः ७४ (२०७ ) । चैत्यादिपूजापुरःसरं भोजनम् ७५ (२०८) । तदन्वेव प्रत्याख्यानक्रिया ७६ ( २०९) । शरीरस्थितौ प्रयत्नः ७७ (२१० ) । तदुत्तरकार्यचिन्ता ७८ (२११) । कुशलभावनायां प्रबन्धः ७९ (२१२) । शिष्टचरितश्रवणम् ८० (२१३) । सान्ध्यविधिपालना ८१ (२१४) । यथोचितं तत्प्रतिपत्तिः ८२ (२१५) । पूजापुरस्सरं चैत्यादिवन्दनम् ८३(२१६) । साधुविश्रामणक्रिया ८४ (२१७) । योगाभ्यासः ८५ (२१८) । नमस्कारादिचिन्तनम् ८६ (२१९ ) । प्रशस्तभावक्रिया ८७ (२२० ) । भवस्थितिप्रेक्षणम् ८८(२२१) । तदनु तन्नैर्गुण्यभावना ८९ (२२२) । अपवर्गालोचनम् ९० (२२३) । श्रामण्यानुरागः ९९ (२२४) । यथोचितं गुणवृद्धिः ९२(२२५) । सत्त्वादिषु मैत्र्यादियोग इति ९३ (२२६) । विशेषतो गृहस्थस्य धर्म उक्तो जिनोत्तमैः । एवं सद्भावनासारः परं चारित्रकारणम् ||१६|| पदपदेन मेधावी यथाऽऽरोहति पर्वतम् । सम्यक् तथैव नियमाद्धीरश्चारित्रपर्वतम् ||१७|| स्तोकान् गुणान् समाराध्य बहूनामपि जायते । यस्मादाराधनायोम्यस्तस्मादादावयं मतः ॥ १८॥ इति धर्मबिन्दौ विशेषतो गृहस्थधर्मविधिस्तृतीयोऽध्यायः समाप्तः ॥ ॥ अथ चतुर्थः अध्यायः ॥ एवं विधिसमायुक्तः सेवमानो गृहाश्रमम् । चारित्रमोहनीयेन मुच्यते पापकर्मणा ॥ १९ ॥ सदाज्ञाऽऽराधनायोगाद्भावशुद्धेर्नियोगतः । उपायसंप्रवृत्तेश्च सम्यक्चारित्ररागतः ॥२०॥ विशुद्धं सद्नुष्ठानं स्तोकमप्यर्हतां मतम् । तत्त्वेन तेन च प्रत्याख्यानं ज्ञात्वा सुबह्वपि ॥२१॥ , इति विशेषतो गृहस्थधर्म उक्तः, साम्प्रतं यतिधर्मावसर इति यतिमनुर्वर्णयिष्यामः १ ( २२७) । अर्हः अर्हसमीपे विधिप्रव्रजितो यतिः २ (२२८) । अथ प्रव्रज्यार्हः- आर्यदेशोत्पन्नः १, विशिष्टजाति- कुलान्वितः २, क्षीणप्रायकर्ममलः ३, तत एव विमलबुद्धिः ४, दुर्लभं मानुष्यं जन्म मरणनिमित्तं संपदश्चपलाः, विषया दु:खहेतवः संयोगे वियोग:, प्रतिक्षणं मरणम् दारुणो विपाकः इत्यवगतसंसारनैर्गुण्यः ५, तत एव तद्विरक्तः ६, प्रतनुकषायः ७, अल्पहास्यादिः ८ कृतज्ञः ९, विनीत : १०, प्रागपि राजामात्यपौरजनबहुमतः ११, अद्रोहकारी १२, कल्याणान: १३, श्राद्धः १४, १. प्रतिबन्ध: J१D || २.विशेषगृहस्थधर्मविधि ं J१ । विशेषतो गृहस्थविधि K१ । ३. यतिधर्मम १ ॥ ४. वर्त्तयि J.D. ॥। ५. विशिष्टकुलान्वितः ११ ॥ " धर्मबिन्दुसूत्रपाठः १६६ Page #240 -------------------------------------------------------------------------- ________________ सवृत्तिके | धर्मबिन्दौ प्रथम परिशिष्टम् १६७ स्थिरः १५, समुपसंपन्न १६, श्चेति ३(२२९) । गुरुपदार्हस्तु इत्थंभूत एव-विधिप्रतिपन्नप्रव्रज्य: १, समुपासितगुरुकुल: २, अस्खलितशील: ३, | सम्यगधीतागमः ४, तत एव विमलतरबोधात् तत्त्ववेदी ५, उपशान्त: ६, प्रवचनवत्सलः ७, सत्त्वहितरत: ८, आदेय: ९, अनुवर्तक: १०, गम्भीर: ११, अविषादी १२, उपशमलब्थ्यादिसंपन्नः १३, प्रवचनार्थवक्ता १४, स्वगुर्वनुज्ञातगुरुपद १५ श्चेति ४(२३०) । पादार्द्धगुणहीनी मध्यमावरौ ५(२३१) | नियम एवायमिति वायुः ६(२३२) । समग्रगुणसाध्यस्य तदर्द्धभावेऽपि तत्सिद्ध्यसंभवात् ७(२३३) । नैतदेवमिति वाल्मीकि: ८(२३४) । निर्गुणस्य कथञ्चित्तद्गुणभावोपपत्ते: ९(२३५) । अकारणमेतदिति व्यास: १०(२३६) । गुणमात्रासिद्धौ गुणान्तरभावनियमाभावात् ११(२३७) । नैतदेवमिति सम्राट् १२(२३८)। संभवादेव श्रेयस्त्वसिद्धेः १३(२३९)। यत्किञ्चिदेतदिति नारदः १४(२४०) । गुणमात्राद् गुणान्तरभावेऽप्युत्कर्षायोगात् १५(२४१) धर्मबिन्दु। सोऽप्येवमेव भवतीति वसुः १६(२४२)। अयुक्तं कार्षापणधनस्य तदन्यविढपनेऽपि कोटिव्यवहारारोपणमिति क्षीरकदम्बक: १७(२४३) । न दोषो सूत्रपाठः योग्यतायामिति विश्व: १८(२४४) । अन्यतरवैकल्येऽपि गुणबाहुल्यमेव सा तत्त्वत इति सुरगुरु: १९(२४५) । सर्वमुपपन्नमिति सिद्धसेन: २०(२४६) । भवन्ति त्वल्पा अपि असाधारणगुणा: कल्याणोत्कर्षसाधका इति २१(२४७)। उपस्थितस्य प्रश्ना-ऽऽचारकथनपरीक्षादिविधि: २२(२४८)। गुरुजनाद्यनुज्ञा २३(२४९) । तथा तथोपधायोगः २४(२५०) । दुःस्वप्नादिकथनम् २५(२५१)। विपर्ययलिनसेवा २६(२५२) । दैवज्ञैस्तथा तथा निवेदनम् २७(२५३) । न धर्मे माया २८(२५४) । उभयहितमेतत् २९(२५५) । यथाशक्ति सौविहित्यापादनम् ३०(२५६) । ग्लानौषधादिज्ञातात्याग: ३१(२५७) । तथा गुरुनिवेदनम् ३२(२५८) । अनुग्रहधियाऽभ्युपगम: ३३(२५९) । निमित्तपरीक्षा ३४(२६०) । उचितकालापेक्षणम् ३५(२६१)। उपायत: कायपालनम् ३६(२६२) । भाववृद्धिकरणम् ३७(२६३) । अनन्तरानुष्ठानोपदेशः ३८(२६४) । शक्तितस्त्यागतपसी ३९(२६५) । क्षेत्रादिशुद्धौ वन्दनादिशुद्धया शीलारोपणम् ४०(२६६)। असन्तया समशत्रुमित्रता शीलम् ४१(२६७)। अतोऽनुष्ठानात् तद्भावसम्भव:४२(२६८)। तपोयोगकारणं चेति ४३(२६९)। एवं यः शुद्धयोगेन परित्यज्य गृहाश्रमम् । संयमे रमते नित्यं स यति: परिकीर्तितः ॥२२॥ एतत्तु संभवत्यस्य सदुपायप्रवृत्तितः । अनुपायात्तु साध्यस्य सिद्धिं नेच्छन्ति पण्डिताः ॥२३॥ १६७ यस्तु नैवंविधो मोहात् चेष्टते शास्त्रबाधया । स तादृग्लिायुक्तोऽपि न गृही न यतिमतः ॥२४॥ इति धर्मबिन्दौ यतिविधिश्चतुर्थोऽध्यायः समाप्तः ॥ १.सा J१नास्ति ।। २.यतिधर्मश्चतुर्थो १ । यतिधर्मविधिश्चतुर्थों D. ॥ ३.समास: D.नास्ति ॥ For Private Personal use only Page #241 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ प्रथम परिशिष्टम् धर्मबिन्दुसूत्रपाठः १६८ ॥ अथ पञ्चमः अध्यायः॥ बाहुभ्यां दुस्तरो यद्वत् क्रूरनक्रो महोदधिः । यतित्वं दुष्करं तद्वत् इत्याहुस्तत्त्ववेदिनः ॥२५॥ अपवर्ग: फलं यस्य जन्ममृत्य्वादिवर्जितः । परमानन्दरूपश्च दुष्करं तत् न चाद्भुतम् ॥२६॥ भवस्वरूपविज्ञानात् तद्विरागाच्च तत्त्वतः । अपवर्गानुरागाच्च स्यादेतन्नान्यथा क्वचित् ॥२७॥ इत्युक्तो यतिः , अधुनाऽस्य धर्ममनुवर्णयिष्यामः , यतिधर्मो द्विविध: सापेक्षयतिधर्मो निरपेक्षयतिधर्मश्च १(२७०) । तत्र सापेक्षयतिधर्म: २(२७१)। गुर्वन्तेवासिता ३(२७२) । तद्भक्ति-बहुमानौ ४(२७३) । सदाऽऽज्ञाकरणम् ५(२७४) । विधिना प्रवृत्ति: ६(२७५) । आत्मानुग्रहचिन्तनम् ७(२७६) । व्रतपरिणामरक्षा ८(२७७) । आरम्भत्याग: ९(२७८) । पृथिव्याद्यसंघट्टनम् १०(२७९) । विधेर्याशुद्धिः ११(२८०) । भिक्षाभोजनम् १२(२८१) । आघाताद्यदृष्टिः १३(२८२) । तत्कथाऽश्रवणम् १४(२८३) । अरक्तद्विष्टता १५(२८४) । ग्लानादिप्रतिपत्ति: १६(२८५) । परोद्वेगाहेतुता १७(२८६) । भावतः प्रयत्नः १८(२८७) । अशक्ये बहिश्चार: १९(२८८) । अस्थानाभाषणम् २०(२८९) । स्खलितप्रतिपत्ति: २१(२९०) । पारुष्यपरित्यागः २२(२९१) । सर्वत्रापिशुनता २३(२९२) । विकथावर्जनम् २४(२९३) । उपयोगप्रधानता २५(२९४) । निश्चितहितोक्ति: २६(२९५) । प्रतिपन्नानुपेक्षा २७(२९६)। असत्प्रलापाश्रुति: २८(२९७) अभिनिवेशत्याग: २९(२९८)। अनुचिताग्रहणम् ३०(२९९)। उचिते अनुज्ञापना ३१(३००)। निमित्तोपयोग: ३२(३०१) । अयोग्येऽग्रहणम् ३३(३०२) । अन्ययोग्यस्य ग्रहः ३४(३०३) । गुरोनिवेदनम् ३५(३०४) । स्वयमदानम् ३६(३०५) । तदाज्ञया प्रवृत्ति: ३७(३०६)। उचितच्छन्दनम् ३८(३०७)। धर्मायोपभोग: ३९(३०८)। विविक्तवसतिसेवा ४०(३०९)। स्त्रीकथापरिहार: ४१(३१०)। निषद्यानुपवेशनम् ४२(३११) । इन्द्रियाप्रयोगः ४३(३१२) । कुड्यान्तरदाम्पत्यवर्जनम् ४४(३१३) । पूर्वक्रीडितास्मृति: ४५(३१४) । प्रणीताभोजनम् ४६(३१५) । अतिमात्राभोग: ४७(३१६) । विभूषापरिवर्जनम् ४८(३१७) । तत्त्वाभिनिवेश: ४९(३१८) । युक्तोपधिधारणा ५०(३१९) । मूर्छात्याग: ५१(३२०) । अप्रतिबद्धविहरणम् ५२(३२१) । परकृतबिलवास: ५३(३२२)। अवग्रहशुद्धिः ५४(३२३)। मासादिकल्प: ५५(३२४)। एकत्रैव तत्क्रिया ५६(३२५) । सर्वत्राममत्वम् ५७(३२६) । निदानपरिहार: ५८(३२७) । विहितमिति प्रवृत्ति: ५९(३२८)। विधिना स्वाध्याययोगः ६०(३२९)। आवश्यकापरिहाणिः ६१(३३०) । यथाशक्ति तप:सेवनम् ६२(३३१) । परानुग्रहक्रिया ६३(३३२) । गुणदोषनिरूपणम् ६४(३३३) । बहुगुणे प्रवृत्तिः ६५(३३४) । १:गः । विषयानुपवेशनम् ।१ । ४०-४ सूत्रे नास्ति J१॥ २: दम्पत्य १ ॥ ३: बिलनिवास: J१ ॥ १६८ For Private & Personal use only Wwwsnelibrary.org Page #242 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दी प्रथमं परिशिष्टम् १६९ क्षान्तिर्मार्दवमार्जवमलोभता ६६ (३३५) । क्रोधाद्यनुदय: ६७ (३३६) । वैफल्यकरणम् ६८ (३३७) । विपाकचिन्ता ६९ (३३८) । धर्मोत्तरो योग : ७० (३३९) । आत्मानुप्रेक्षा ७१ ( ३४० ) । उचितप्रतिपत्तिः ७२ (३४९ ) । प्रतिपक्षासेवनम् ७३ (३४२) । आज्ञानुस्मृति: ७४ (३४३) । समशत्रुमित्रता ७५ (३४४) । परीषहजयः ७६ (३४५) । उपसर्गातिसहनम् ७७ (३४६) । सर्वथा भयत्यागः ७८ (३४७) । तुल्याश्मकाञ्चनता ७९ (३४८)। अभिग्रहग्रहणम् ८० (३४९) । विधिवत्पालनम् ८१ (३५०) । यथाऽहं ध्यानयोग : ८२ ( ३५१) । अन्ते संलेखना ८३ (३५२) । संहननाद्यपेक्षणम् ८४ (३५३) । भावसंलेखनायां यत्नः ८५ (३५४) । विशुद्धं ब्रह्मचर्यम् ८६ ( ३५५) । विधिना देहत्याग इति ८७ (३५६) । निरपेक्षयतिधर्मस्तु ८८ ( ३५७) । वचनगुरुता ८९ (३५८) | अल्पोपधित्वम् ९० (३५९) । निष्प्रतिकर्मशरीरता ९१ (३६० ) । अपवादत्याग: ९२ (३६१) । ग्रामैकरात्रादिविहरणम् ९३ (३६२ ) । नियतकालचारिता ९४(३६३) । प्राय ऊर्ध्वस्थानम् ९५ (३६४) । देशनायामप्रबन्ध: ९६ (३६५ ) | सदाऽप्रमत्तता ९७ (३६६) । ध्यानैकतानत्वमिति ९८ (३६७) । सम्यम्यतित्वमाराध्य महात्मानो यथोदितम्। संप्राप्नुवन्ति कल्याणमिहलोके परत्र च ॥२८॥ क्षीराश्रवादिलब्ध्योघमासाद्य परमाक्षयम् । कुर्वन्ति भव्यसत्त्वानामुपकारमनुत्तमम् ॥२९॥ मुच्यन्ते चाशु संसाराद् अत्यन्तमसमञ्जसात् । जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुतात् ||३०|| इति धर्मविन्दौ यतिधर्मविधिः पञ्चमोऽध्यायः समाप्तः ॥ ॥ अथ षष्ठोऽध्यायः ॥ आशयाद्युचितं ज्यायोऽनुष्ठानं सूरयो विदुः । साध्यसिद्धयमित्यस्माद् यतिधर्मो द्विधा मतः ||३१|| समग्रा यत्र सामग्री तदक्षेपेण सिद्ध्यति । दवीयसाऽपि कालेन वैकल्ये तु न जातुचित् ||३२|| तस्माद्यो यस्य योग्यः स्यात् तत्तेनालोच्य सर्वथा । आरब्धव्यमुपायेन सम्यगेष सतां नयः ॥ ३३ ॥ इत्युक्तो यतिधर्मः, इदानीमस्य विषयविभागमनुवर्णयिष्यामः १ (३६८ ) । तत्र कल्याणाशयस्य श्रुतरत्नमहोदधेः उपशमादिलब्धिमतः परहितोद्यतस्य अत्यन्तगंभीरचेतसः प्रधानपरिणतेर्विधूतमोहस्य परमसत्त्वार्थकर्तुः सामायिकवतः विशुद्धयमानाशयस्य यथोचितप्रवृत्तेः सात्मीभूतशुभयोगस्य श्रेयान् सापेक्षयतिधर्म एव २ (३६९ ) । वचनप्रामाण्यात् ३ ( ३७० ) । संपूर्णदशपूर्वविदो निरपेक्षधर्मप्रतिपत्तिप्रतिषेधात् ४ (३७१) । परार्थसंपादनोपपत्तेः ५ (३७२) । १. यति ११ नास्ति ॥ | धर्मबिन्दु सूत्रपाठ: १६९ Page #243 -------------------------------------------------------------------------- ________________ । सवत्तिके धर्मबिन्दौ प्रथम परिशिष्टम् । धर्मबिन्दुसूत्रपाठः १७० तस्यैव च गुरुत्वात् ६ (३७३)। सर्वथा दुःखमोक्षणात्७ (३७४)। संतानप्रवृत्ते: ८(३७५)। योगत्रयस्याप्युदग्रफलभावात् ९ (३७६)। निरपेक्षधर्मोचितस्यापि तत्प्रतिपत्तिकाले परपरार्थसिद्धौ तदन्यसंपादकाभावे प्रतिपत्तिप्रतिषेधाच्च १० (३७७) । नवादिपूर्वधरस्य तु यथोदितगुणस्यापि साधुशिष्यनिष्पत्तौ साध्यान्तराभावतः सति कायादिसामर्थ्य सद्वीर्याचारासेवनेन तथा प्रमादजयाय सम्यगुचितसमये आज्ञाप्रामाण्यतस्तथैव योगवृद्धेः प्रायोपवेशनवच्छ्रेयान्निरपेक्षयतिधर्म: ११ (३७८) । तत्कल्पस्य च परार्थलब्धिविकलस्य १२ (३७९) । उचितानुष्ठानं हि प्रधानं कर्मक्षयकारणम् १३ (३८०) । उदयविवेकभावाद्रत्नत्रयाराधनात् १४ (३८१) । अननुष्ठानमन्यदकामनिर्जराङ्गमुक्तविपर्ययात् १५ (३८२) । निर्वाणफलमत्र तत्त्वतोऽनुष्ठानम् १६ (३८३) । न चासदभिनिवेशवत्तत् १७ (३८४) । अनुचितप्रतिपत्तौ नियमादसदभिनिवेशोऽन्यत्रानाभोगमात्रात् १८ (३८५)। संभवति तद्वतोऽपि नि ततोऽपि चारित्रम् १९ (३८६) । अनभिनिवेशवांस्तु तद्युक्त: खेल्वतत्त्वे २० (३८७) । स्वस्वभावोत्कर्षात् २१ (३८८) । मार्गानुसारित्वात् ३२ (३८९) । तथारुचिस्वभावत्वात् २३ (३९०) । श्रवणादौ प्रतिपत्ते: २४ (३९१) । असदाचारगर्हणात् २५ (३९२) । इत्युचितानुष्ठानमेव सर्वत्र श्रेय: २६ (३९३) । भावनासारत्वात्तस्य २७ (३९४) । इयमेव प्रधानं निःश्रेयसागम् २८ (३९५) । एतत्स्थैर्याद्धि कुशलस्थैर्योपपत्ते: २९ (३९६) । भावनानुगतस्य ज्ञानस्य तत्त्वतो ज्ञानत्वात् ३० (३९७)। न हि श्रुतमय्या प्रज्ञया भावनादृष्टज्ञातं ज्ञातं नाम ३१ (३९८)। उपरागमात्रत्वात् ३२ (३९९)। दृष्टवदपायेभ्योऽनिवृत्ते: ३३ (४००) । एतन्मूले च हिताहितयोः प्रवृत्ति-निवृत्ती ३४ (४०१) । अत एव भावनादृष्टज्ञाताद्विपर्ययायोगः ३५ (४०२) । तद्वन्तो हि दृष्टापाययोगेऽप्यदृष्टापायेभ्यो निवर्तमाना दृश्यन्त एवान्यरक्षादाविति ४६ (४०३) । इति मुमुक्षोः सर्वत्र भावनायामेव यत्नः श्रेयान् ३७ (४०४) । तद्भावे निसर्गत एव सर्वथा दोषोपरतिसिद्धेः ३८ (४०५) । वचनोपयोगपूर्वा विहितप्रवृत्तिोनिरस्या: ३९ (४०६) । महागुणत्वाद्वचनोपयोगस्य ४० (४०७) । तत्र ह्यचिन्त्यचिन्तामणिकल्पस्य भगवतो बहुमानगर्भ स्मरणम् ४१ (४०८) । भगवतैवमुक्तमित्याराधनायोगात् ४२ (४०९) । एवं च प्रायो भगवत एव चेतसि समवस्थानम् ४३ (४१०)। तदाज्ञाऽऽराधनाच्च तद्भक्तिरेव ४४ (४११)। उपदेशपालनैव भगवद्भक्तिः , नान्या , कृतकृत्यत्वात् ४५ (४१२) । उचितद्रव्यस्तवस्यापि तद्रूपत्वात् ४६ (४१३) । भावस्तवातया विधानात् ४७ (४१४) । हृदि स्थिते च भगवति क्लिष्टकर्मविगम: ४८ (४१५)। जलानलवदनयोर्विरोधात् ४९ (४१६) । इत्युचितानुष्ठानमेव सर्वत्र प्रधानम् ५० (४१७) । प्रायोऽतिचारसंभवात् ५१ (४१८) । यथाशक्ति १.पर नास्ति १ ॥ २: विवेकादिभावा' ५ ॥ ३: नातमात्रात् १ ॥ ४.भवति D॥ ५.खलु तत्त्वे १ ॥ ६.इत्यनुष्ठा १॥ ७.इदमेव १ ॥ ८ उपगममात्रा १ । इतः परं ४३० तमं सूत्रं यावत् एकम् ५९ तमं पत्रं नास्ति १॥ For Private & Personal use only Page #244 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबन्दी प्रथमं परिशिष्टम् १७१ प्रवृत्तेः ५२ (४१९ ) । सद्भावप्रतिबन्धात् ५३ (४२० ) । इतरथाऽऽर्त्तध्यानापत्ति: ५४ (४२१) । अकालौत्सुक्यस्य तत्त्वतस्तत्त्वात् ५५ (४२२ ) । नेदं प्रवृत्तिकालसाधनम् ५६ (४२३) । इति सदोचितम् ५७ (४२४) । तदा तदसत्त्वात् ५८ (४२५) । प्रभूतान्येव तु प्रवृत्तिकालसाधनानि ५९ (४२६) । निदानश्रवणादेरपि केषांचित्प्रवृत्तिमात्रदर्शनात् ६० (४२७) । तस्यापि तथापारम्पर्यसाधनत्वम् ६१ (४२८) । यतिधर्माधिकारश्चायमिति प्रतिषेधः ६२ (४२१) । न चैतत् परिणते चारित्रपरिणामे ६३ (४३० ) । तस्य प्रसन्नगम्भीरत्वात् ६४ (४३१) । हितावहत्वात् ६५ (४३२) । तत्साधनानुष्ठानविषयस्तूपदेशः प्रतिपात्यसौ, कर्मवैचित्र्यात् ६६ (४३३) । तत्संरक्षणानुष्ठानविषयश्च चक्रादिप्रवृत्त्यवसानभ्रमाधानज्ञातात् ६७ (४३४) । माध्यस्थ्ये तद्वैफल्यमेव ६८ (४३५) । स्वयंभ्रमणसिद्धेः ६९ (४३६) । भावयतिर्हि तथा कुशलाशयत्वादशक्तोऽसमञ्जसप्रवृत्तावितरस्यामिवेतरः ७० (४३७) । इति निदर्शनमात्रम् धर्मबिन्दु७१ (४३८) । न सर्वसाधर्म्ययोगेन ७२ (४३९) । यतेस्तदप्रवृत्तिनिमित्तस्य गरीयस्त्वात् ७३ (४४० ) । वस्तुतः स्वाभाविकत्वात् ७४ (४४१) । सद्भाववृद्धेः फलोत्कर्षसाधनात् ७५ (४४२) । उपप्लवविगमेन तथावभासनादिति ७६ (४४३) । 1 सूत्रपाठ: एवंविधयतेः प्रायो भावशुद्धेर्महात्मनः । विनिवृत्ताग्रहस्योच्चैर्मोक्षतुल्यो भवोऽपि हि ||३४|| सद्दर्शनादिसंप्राप्तेः संतोषामृतयोगतः । भावैश्वर्यप्रधानत्वात् तदासन्नत्वतस्तथा ॥३५॥ उक्तं मासादिपर्यायवृद्धया द्वादशभिः परम् । तेजः प्राप्नोति चारित्री सर्वदेवेभ्य उत्तमम् ||३६|| इति धर्मबन्दी यतिधर्मविषयविधिः षष्ठोऽध्यायः समाप्तः ॥ ॥ अथ सप्तमोऽध्यायः ॥ फलप्रधान आरम्भ इति सल्लोकनीतितः । संक्षेपादुक्तमस्येदं व्यासतः पुनरुच्यते ||३७|| प्रवृत्त्यनमदः श्रेष्ठं सत्त्वानां प्रायशश्च यत् । आदौ सर्वत्र तद्युक्तमभिधातुमिदं पुनः ||३८|| विशिष्टं देवसौख्यं यत् शिवसौख्यं च यत्परम् । धर्मकल्पद्रुमस्येदं फलमाहुर्मनीषिणः ||३९|| इत्युक्तो धर्मः, साम्प्रतमस्य फलमनुवर्णयिष्यामः १ (४४४) द्विविधं फलम् अनन्तरपरम्परभेदात् २ (४४५) । तत्रानन्तरफलमुपप्लवहासः ३ (४४६) । भावैश्वर्यवृद्धिः ४ (४४७) । जनप्रियत्वम् ५ (४४८ ) । परम्पराफलं तु सुगतिजन्मोत्तमस्थानपरम्परानिर्वाणावाप्तिः ६ (४४९) । १. समाप्त : D. नास्ति । २. फलमुपव J१ ॥ १७१ Page #245 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ प्रथमं परिशिष्टम् १७२ सुगतिर्विशिष्टदेवस्थानम् ७ (४५० ) । तत्रोत्तमा रूपसंपत्, संत्स्थितिप्रभावसुखद्युतिलेश्यायोगः, विशुद्धेन्द्रियावधित्वम्, प्रकृष्टानि भोगसाधनानि दिव्यो विमाननिवहः, मनोहराण्युद्यानानि रम्या जलाशयाः कान्ता अप्सरसः, अतिनिपुणाः किङ्कराः, प्रगल्भो नाट्यविधिः, चतुरोदारा भोगाः सदा चित्ताह्लादः, अनेकसुखहेतुत्वम्, कुशलानुबन्धः, महाकल्याणपूजाकरणम्, तीर्थकरसेवा सद्धर्मश्रुतौ रतिः, सदा सुखित्वम् ८ (४५१) । तच्च्युतावपि विशिष्टे देशे विशिष्ट एव काले स्फीते महाकुले निष्कलङ्केऽन्वयेन उदग्रे सदाचारेण आख्यायिकापुरुषयुक्ते अनेकमनोरथापूरकमत्यन्तनिरवद्यं जन्म ९ (४५२) । सुन्दरं रूपम्, आलयो लक्षणानाम्, रहितमामयेन, युक्तं प्रज्ञया, संगतं कलाकलापेन १० (४५३) । गुणपक्षपात: १, असदाचारभीरुता २, कल्याणमित्रयोगः ३, सत्कथाश्रवणम् ४, मार्गानुगो बोध: ५, सर्वोचितप्राप्तिः, हिताय सत्त्वसंघातस्य, परितोषकरी गुरूणाम् संवर्द्धनी गुणान्तरस्य, निदर्शनं जनानाम् ६, अत्युदार आशय: ७, असाधारणा विषयाः, रहिता: संक्लेशेन, अपरोपतापिन:, अमङ्गुला ८ ११ (४५४) । काले धर्मप्रतिपत्ति: १२ (४५५) । गुरुसहायसंपत् १३ ( ४५६ ) । साधु संयमानुष्ठानम् १४ (४५७) । परिशुद्धाराधना १५ (४५८) | विधिवच्छरीरत्यागः १६ ( ४५९) । विशिष्टतरं देवस्थानम् १७ ( ४६० ) । सर्वमेव शुभतरं तत्र १८ (४६१) । गति - शरीरादिहीनम् १९ (४६२) | रहितमौत्सुक्यदुःखेन २० (४६३) । अतिविशिष्टाह्लादादिमत् २१ (४६३) । तच्च्युतावपि विशिष्टदेश इत्यादि समानं पूर्वेण २२ (४६५) । विशिष्टतरं तु सर्वम् २३ (४६६) । क्लिष्टकर्मविगमात् २४ (४६७) । शुभतरोदयात् २५ (४६८ ) । जीववीर्योल्लासात् २६ (४६९) । परिणतिवृद्धेः २७ (४७०) । तत्तथास्वभावत्वात् २८ (४७१) । प्रभूतोदाराण्यपि तस्य भोगसाधनानि, अयत्नोपनतत्वात् प्रासनिकत्वादभिष्वङ्गाभावात् कुत्सिताप्रवृत्तेः शुभानुबन्धित्वादुदारसुखसाधनान्येव बन्धहेतुत्वाभावेन २९ (४७२) । अशुभपरिणाम एव हि प्रधानं बन्धकारणम्, तदङ्गतया तु बाह्यम् ३० (४७३) । तदभावे बाह्यादल्पबन्धभावात् ३१ (४७४) । वचनप्रामाण्यात् ३२ (४७५) । बाह्योपमर्देऽप्यसंज्ञिषु तथाश्रुतेः ३३ (४७६) । एवं परिणाम एव शुभो मोक्षकारणमपि ३४ (४७७) । तदभावे समग्रक्रियायोगेऽपि मोक्षासिद्धेः ३५ (४७८) । सर्वजीवानामेवानन्तशो ग्रैवेयकोपपातश्रवणात् ३६ (४७९) । समग्रक्रियाऽभावे तदप्राप्तेः ३७ (४८० ) । इत्यप्रमादसुखवृद्धया तत्काष्ठासिद्धौ निर्वाणावाप्तिरिति ३८ (४८१ ) । यत्किञ्चन शुभं लोके स्थानं तत्सर्वमेव हि । अनुबन्धगुणोपेतं धर्मादाप्नोति मानवः ॥४०॥ १.संस्थिति ं J१ ॥ २. दः । बन्धः । अनेकौं १ ॥। ३. एवं तच्च्युतावपि विशिष्टकाले महाकुले J१ ॥ धर्मबिन्दु सूत्रपाठः १७२ Page #246 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ प्रथम परिशिष्टम् धर्मबिन्दुसूत्रपाठः १७३ धर्मचिन्तामणिः श्रेष्ठो धर्मः कल्याणमुत्तमम् । हित एकान्ततो धर्मो धर्म एवामृतं परम् ॥४१।। चतुर्दशमहालसभोगान्तृष्वनुत्तमम् । चक्रवर्तिपदं प्रोक्तं धर्महेलाविजृम्भितम् ।।४।। इति धर्मबिन्दौ धर्मफलविधिः सप्तमोऽध्यायः समाप्तः ।। ॥अथ अष्टमः अध्यायः॥ किं चेह बहुनोक्तेन तीर्थकृत्त्वं जगद्धितम् । परिशुद्धादवाप्नोति धर्माभ्यासान्नरोत्तमः ।।४।। नातः परं जगत्यस्मिन् विद्यते स्थानमुत्तमम् । तीर्थकृत्त्वं यथा सम्यक् स्वपरार्थप्रसाधकम् ॥४४॥ पञ्चस्वपि महाकल्याणेषु त्रैलोक्यशङ्करम् । तथैव स्वार्थसंसिद्ध्या परं निर्वाणकारणम् ।।४५|| इत्युक्तप्रायं धर्मफलम् , इदानीं तच्छेषमेव उदग्रमनुवर्णयिष्यामः १ (४८२) । तच्च सुखपरम्परया प्रकृष्टभावशुद्धेः सामान्यचरमजन्म तथा तीर्थकृत्त्वं च २ (४८३) । तत्राक्लिष्टमनुत्तरं विषयसौख्यम् , हीनभावविगमः , उदग्रतरसम्पत् , प्रभूतोपकारकरणम् , आशयविशुद्धिः , धर्मप्रधानता , अवन्ध्यक्रियत्वम् ३ (४८४) । विशुद्धयमानाप्रतिपातिचरणावाप्तिः , तत्सात्म्यभावः , भव्यप्रमोदहेतुता , ध्यानसुखयोगः , अतिशयद्धिप्राप्ति: ४(४८५) । अपूर्वकरणम् , क्षपकश्रेणिः , मोहसागरोत्तारः , केवलाभिव्यक्तिः , परमसुखलाभ: ५ (४८६) । सदारोग्याप्ते: ६ (४८७) । भावसंनिपातक्षयात् ७ (४८८)। रागद्वेषमोहा हि दोषाः , तथा तथाऽऽत्मदूषणात् ८ (४८९) । अविषयेऽभिष्वङ्गकरणाद्राग: ९ (४९०)। तत्रैवामिज्वालाकल्पमात्सर्यापादनाद् द्वेषः १० (४९१) । हेयेतरभावाधिगमप्रतिबन्धविधानान्मोहः ११ (४९२) । सत्स्वेतेषु न यथावस्थितं सुखम् , स्वधातुवैषम्यात् १२ (४९३) । क्षीणेषु तु न दुःखम् , निमित्ताभावात् १३ (४९४) । आत्यन्तिकभावरोगविगमात् परमेश्वरताऽऽप्प्रेस्तत्तथास्वभावत्वात् परमसुखभाव इति १४ (४९५) । देवेन्द्रहर्षजननम् १५ (४९६) । पूजानुग्रहाता १६ (४९७) । प्रातिहार्योपयोग: १७ (४९८) । परं परार्थकरणम् १८ (४९९) । अविच्छेदेन भूयसां मोहान्धकारापनयनं हृद्यैर्वचनभानुभिः १९ (५००)। सूक्ष्मभावप्रतिपत्ति: २० (५०१)। श्रद्धामृतास्वादनम् २१ (५०२)। सदनुष्ठानयोग: २२ (५०३) । परमापायहानि: २३ (५०४) । सानुबन्धसुखभाव उत्तरोत्तरः प्रकामप्रभूतसत्त्वोपकाराय अवन्ध्यकारणं निवृते: २४ (५०५) । इति परं परार्थकरणम् रत्नवत्सलोनृण्वनुत्तरम् १ ॥ २.समाप्त: D.नास्ति ॥ ३.सामान्य चरम १॥४क्रियात्वम् १ विना ।। ५.तु १ K१ विना नास्ति ॥ ६.शुद्धा ॥ ७.परं नास्ति १॥ विगमात् परमेश्वरता यथावस्थितं सुखम् , यात ता १६ (४१७) पायहानिः २३ पवचनभानुभिः १९ १७३ For Private & Personal use only Page #247 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दी प्रथमं परिशिष्टम् १७४ २५ (५०६) । भवोपग्राहिकर्मविगमः २६ (५०७ ) । निर्वाणगमनम् २७ (५०८ ) । पुनर्जन्माद्यभावः २८ (५०९) । बीजाभावतोऽयम् २९ (५१०) । कर्मविपाकतस्तत् ३० (५११) । अकर्मा चासौ ३१ (५१२) । तद्वत एव तद्ग्रह: ३२ (५१३) । तंदनादित्वेन तथाभावसिद्धेः ३३ (५१४) । सर्वविप्रमुक्तस्य तु तथास्वभावत्वान्निष्ठितार्थत्वान्न तद्ग्रहणे निमित्तम् ३४ (५१५) । नाजन्मनो जरा ३५ (५१६) । न मरणभयशक्तिः ३६ (५१७) । न चान्य उपद्रवः ३७ (५१८) । विशुद्धस्वरूपलाभ: ३८ (५१९) । आत्यन्तिकी व्याबाधानिवृत्ति: ३९ (५२० ) । सा निरुपमं सुखम् ४० (५२१)। सर्वत्राप्रवृत्तेः ४१ (५२२) । समाप्तकार्यत्वात् ४२ (५२३) । न चैतस्य क्वचिदौत्सुक्यम् ४३ (५२४) । दुःखं चैतत् स्वास्थ्यविनाशनेन ४४ (५२५) । दुःखशक्त्युद्रेकतोऽस्वास्थ्यसिद्धेः ४५ (५२६) । हितप्रवृत्त्या ४६ (५२७) । स्वास्थ्यं तु निरुत्सुकतया प्रवृत्तेः ४७ (५२८) । परमस्वास्थ्यहेतुत्वात् परमार्थतः स्वास्थ्यमेव ४८ (५२९ ) । भावसारे हि प्रवृत्त्यप्रवृत्ती सर्वत्र प्रधानो व्यवहारः ४९ (५३० ) । प्रतीतिसिद्धश्चायं सद्योगसचेतसाम् ५० (५३१) । सुस्वास्थ्यं च परमानन्द: ५१ (५३२ ) । तदन्यनिरपेक्षत्वात् ५२ (५३३ ) । अपेक्षाया दुःखरूपत्वात् ५३ (५३४) । अर्थान्तरप्राप्त्या हि तन्निवृत्तिर्दुःखत्वेनानिवृत्तिरेव ५४ (५३५ ) । न चास्यार्थान्तरावाप्ति: ५५ (५३६ ) । स्वस्वभावनियतो ह्यसौ विनिवृत्तेच्छाप्रपञ्चः ५६ (५३७) । अतोऽकामत्वात्तत्स्वभावत्वान्न लोकान्तक्षेत्राप्तिराप्ति: ५७ (५३८) । औत्सुक्यवृद्धिर्हि लक्षणमस्या:, हानिश्च समयान्तरे ५८ (५३९) । न चैतत्तस्य भगवतः, आकालं तथावस्थिते: ५९ (५४० ) | कर्मक्षयाविशेषात् ६० (५४१) । इति निरुपमसुखसिद्धिः ६१ (५४२) । सद्ध्यानवह्निना जीवो दग्ध्वा कर्मेन्धनं भुवि । सद्द्ब्रह्मादिपदैर्गीतं स याति परमं पदम् ||४६|| पूर्वावेधवशादेव तत्स्वभावत्वतस्तथा । अनन्तवीर्ययुक्तत्वात् समयेनानुगुण्यतः ||४७|| स तत्र दु:खविरहादनन्तसुखसंगतः । तिष्ठत्ययोगो योगीन्द्रवन्द्यस्त्रिजगतीश्वरः ||४८|| इति बिन्दी [ष] धर्मफलविधिः अष्टमोऽध्यायः समाप्तः ॥ कृतिराचार्य [ श्री] हरिभद्रस्येति । मङ्गलं महाश्रीः ॥ १. पाकस्तत् १ विना ॥। २. तदन्नभिन्नेन तथाभावसिद्धेः १ ॥ ३ भावत्वातद्ग्रहणे ३१ ॥ ४ प्रवृत्तौ १ ॥ ५ तःस्वास्थ्यमेव नास्ति १ || ६. श्चायमक्लिष्टचेतसाम् J१ ।। ७. तन्निवृत्तेः संयोगदुःखत्वेन निवृत्तिरेव J१ । तन्निवृत्तेः संयोगदुःखत्वेनानिवृत्तिरेव K१ | K१ पाठोऽपि समीचीनो भाति । तन्निवृत्तिरेव D ॥ ८. चार्थान्तरा ं १ ॥ ९ प्रपञ्चः स्वास्थ्यमेव अतोऽकामत्वा ११ || १०. दुःखविगमाद १ || ११ दत्यन्तसुख J१ K१ विना ॥ १२. धर्मबिन्दौ शेषफलप्रदर्शने अष्टमोऽध्यायः समाप्तः । समाप्तं चेदं धर्मबिन्द्वाख्यं प्रकरणम् । कृतिराचार्य श्रीहरिभद्रस्य । मंगलं महाश्रीः ।-J.१ ॥ इति धर्मबिन्दौ शेषफलप्रदर्शनविधिरष्टमोऽध्यायः D. ।। १३. शेष K१ मध्ये नास्ति ॥ .. धर्मबिन्दुसूत्रपाठः १७४ Page #248 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दी द्वितीयं परिशिष्टम् १७५ धर्मबिन्दुसूत्राकारादिक्रमः द्वितीयं परिशिष्टम् ॥ धर्मबिन्दुगतसूत्राद्यकारादिक्रमः ॥ [अत्रेदमवधेयम्-धर्मबिन्दुप्रकरणं गद्य-पद्यात्मकम्, प्रत्यध्यायं त्रय आदौ त्रयश्चान्ते इत्येवं षट् श्लोकाः तेषां मध्ये च गद्यरूपाणि सूत्राणि वर्तन्ते । श्लोकानां गद्यरूपाणां सूत्राणां च अडाः पृथक् पृथगस्माभिर्निर्दिष्टाः । अत्र श्लोकाः ४८ वर्तन्ते, सूत्राणि तु ५४२ वर्तन्ते । तत्र ये श्लोकाः तेषां पुरस्तात् ॥१॥पृ०२] इत्यादिरूपेण श्लोकाङ्क: पृष्ठाव निर्दिष्टः, यानि तु सूत्राणि तेषां केवलम् १ इत्यादिरूपेण सूत्राहा एव अत्र निर्दिष्टाः ॥ ] अकथन उभयाफल०१४४ । अतोऽन्यथैतसिद्धिः १२२ । अनेकनिर्गमादिवर्जनम् २३ । अकर्मा चासौ ५१२। अथ प्रव्रज्याहः २२९ । अन्ते संलेखना ३५२। अकारणमेतदिति २३६ । अदेशकालचर्यापरि०४५। अन्यतरबाधासम्भवे ५१। अकालौत्सुक्यस्य ४२२ । अननुष्ठानमन्यद् ३८२ । अन्यतरवैकल्येऽपि २४५। अजीर्णेऽभोजनम् ४३। अनन्तरानुष्ठाने० २६४। अन्यथा तदयोग: ११२। अत एव तस्मिन् यत्न० १७१ । अनभिनिवेशवांस्तु ३८७। अन्यथा याचितकमण्डनम् १०१ । अत एव भावनादृष्ट० ४०२ । अनभिशकनीयतया ५। अन्ययोग्यस्य ग्रह: ३०३ । अतिप्रकटातिगुप्तम् २०। अनित्ये चापराहिंसनेन ११४ । अपवर्ग:फलं यस्य[॥२६||पृ०१००] अतिमात्राभोग: ३१६ । अनुग्रहधियाऽभ्युप० २५९। अपवर्गालोचनम् २२३ । अतिविशिष्टाहादादि० ४६४। अनुचितप्रतिपत्तौ ३८५। अपवादत्याग: ३६१। अतिसावर्जनम् ४८ । अनुचिताग्रहणम् २९९ । अपायपरिरक्षोद्योग ३७ । अतोऽकामत्वात् तत् ५३८ । अनुद्वेजनीया प्रवृत्ति: ३३ । अपायहेतुत्वदेशना ८१ । अतोऽनुष्ठानात्तद्भाव० २६८। अनुबन्धे प्रयत्न: ५३ । अपूर्वकरणं क्षपकश्रेणि: ४८६ । अतोऽन्यथाऽपि प्रवृत्तौ ११ । · अनुमतिश्चेतरत्र १४३। अपेक्षाया दुःखरूपत्वात् ५३४ । १७५ For Privale & Personal use only Page #249 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ द्वितीयं परिशिष्टम् १७६ धर्मबिन्दुसूत्राकारादिक्रमः अप्रतिबद्धविहरणम् ३२१ । अप्रत्युपेक्षिताप्रमार्जित० १६६ । अबोधेऽपि फलं प्रोक्तं [॥११॥पृ०४९] अबोधेऽप्यनिन्दा ६३ । अभिग्रहग्रहणम् ३४९ । अभिनिवेशत्याग: २९८ । अभिन्न एवामरणं ११७। अमीषामन्तरदर्शनम् ९६। अयुक्तं कार्षापणधनस्य २४३ । अयोग्येऽग्रहणम् ३०२। अरक्तद्विष्टता २८४ । अरिषड्वर्गत्यागेन १५ । अर्थान्तरप्राप्त्या हि ५३५ । अर्हः अर्हसमीपे २२८ । अल्पोपधित्वम् ३५९। अवग्रहशुद्धिः ३२३ । अविच्छेदेन भूयसां ५००। अविषयेऽभिष्वाकर० ४९०। अशक्ये बहिश्चार: २८८। अशक्ये भावप्रतिपत्ति:७१। अशक्ये भावप्रतिबन्ध: १८९ । अशुभपरिणाम एव ४७३। असतया समशत्रु० २६७। असत्प्रलापा श्रुति: २९७ । असत्यपाये न १२९ । असदाचारगर्हणाद् ३९२ । असदाचारगर्दा ७७। असदाचारैरसंसर्ग: २९ । अस्थानाभाषणम् २८९। अहितप्रवृत्त्या ५२७। अहितायैवान्यत् ६। आगमैकपरता १८७। आघाताद्यदृष्टिः २८२। आज्ञाऽनुस्मृति: ३४३। आत्मकृतस्य देहेन १२०। आत्मानुप्रेक्षा ३४०। आत्यन्तिकभावरोग० ४९५ । आत्यन्तिकी व्याबाधा० ५२०। ... आनयनप्रेष्यप्रयोग० १६५। आमुष्मिकयोगकारणं ३२। आयोचितो व्यय: २५। आरम्भत्याग: २७८ । आवश्यकापरिहाणि: ३३०। आशयाधुचितं ज्याय: [॥३१||पृ० १२०] इतरथाऽऽर्तध्यानोपपत्ति: ४२१ । इति निदर्शनमात्रम् ४३८ । इति निरुपमसुखसिद्धि: ५४२। इति परं परार्थकरणम् ५९६ । इति प्रदानफलवत्ता १३७। इति मुमुक्षोः सर्वत्र ४०४। इति विशेषतो गृहस्थ० २२७ । इति सदोचितम् ४२४ । इति सद्धर्मग्रहणार्ह उक्त: १३४ । इति सद्धर्मदेशनाई उक्त: ५९ । १७६ For Privale & Personal use only Page #250 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ द्वितीयं परिशिष्टम् १७७ धर्मबिन्दुसूत्राकारादिक्रमः इत्यप्रमादसुखवृद्ध्या ४८१ । इत्युक्तप्रायं धर्मफलम् ४८२ । इत्युक्तो धर्मः , साम्प्रतम० ४४४ । इत्युक्तो यति: २७०। इत्युक्तो यतिधर्म: ३६८। इत्युचितानुष्ठानमेव ३९३ । इत्युचितानुष्ठानमेव ४१७॥ इन्द्रियाप्रयोग: ३१२। इयं बध्यमानबन्धन० १०४। इयमेव प्रधानं ३९५। उक्तं मासादिपर्याय० [॥३६॥५० १३५] उचितकालापेक्षणम् २६१॥ उचितच्छन्दनम् ३०७। उचितद्रव्यस्तवस्यापि ४१३ । उचितप्रतिपत्ति: ३४१। उचितवेलयाऽऽगमनम् १९६ । उचितानुष्ठानं हि ३८०। उचितेऽनुज्ञापना ३००। उचितोपचारकरणम् १८१ । उचितोपचारश्च १४८ । उत्तमधर्मप्रतिपत्त्यसहिष्णोः १४१ । उदग्रविवेकभावाद् ३८१ । उपदेशपालनैव ४१२। उपयोगप्रधानता २९४ । उपप्लवविगमे च ४४३। उपप्लुतस्थानत्याग०१६ । उपरागमात्रत्वाद् ३९९ । उपसर्गातिसहनम् ३४६ । उपस्थितस्य प्रश्नाचार० २४८ । उपायत: कायपालनम् २६२ । उपायतो मोहनिन्दा ८५। उभयनिबन्धनभाव० ९५। उभयहितमेतत् २५५। ऊर्ध्वाधस्तिर्यग०५८। ऊहापोहादियोग० १६१ । ऋजुभावाऽऽसेवनम् ८०। एकत्रैव तत्क्रिया ३२५। एतत्स्थैर्याद्धि कुशलस्थैर्योपपते:३९६) एतत्तु संभवत्यस्य [॥२३||पृ०९८] एतदारोपणं दानं १५२। एतद्रहिताणुव्रतादि १६८। एतन्मूले च हिता० ४०१ । एवं च प्रायो भगवत ४१०। एवं परिणाम एव शुभः ४७० । एवं यः शुद्धयोगेन [॥२२||पृ०९८] । एवंविधयते: प्रायो [॥३४||पृ०१३५] । एवं विधिसमायुक्त: [॥१९॥पृ०८६] । एवं संवेगकृद्धर्म [॥१०॥पृ०४८] । एवं स्वधर्मसंयुक्तं [॥४||पृ०२३] । औत्सुक्यवृद्धिर्हि लक्षण० ५३९ । कन्दर्पकौत्कुच्य० १६३ । कर्मक्षयाविशेषात् ५४१ । कर्मविपाकस्तत् ५११ । कल्पनामात्रमन्यथा १०५। Jan Education International Page #251 -------------------------------------------------------------------------- ________________ | सवृत्तिके धर्मबिन्दौ द्वितीयं परिशिष्टम् १७८ । धर्मबिन्दुसूत्राकारादिक्रमः कल्याणपरम्पराख्यानम् ७६ । कषच्छेदयोरयत्न: ९७। कषादिप्ररूपणा ९२। काले धर्मप्रतिपत्तिः ४५५ । कालोचितापेक्षा ५४। किं चेह बहुनोक्तेन [॥४३॥पृ०१४७] । कुड्यान्तरदाम्पत्यवर्जनम् ३१३ । कुशलभावनायां प्रबन्ध० २१२ । कृतकत्वेऽप्यतीतकाल० १०९ । कृताकृतप्रत्युपेक्षा १९५ । क्रोधाद्यनुदय: ३३६ । क्लिष्टकर्मविगमाद् ४६७। क्लिष्टकर्मोदयादतीचारा: १६९ । क्षान्तिर्दिवमार्जव० ३३५। क्षीणेषु न दुःखं ४९४। क्षीराश्रवादिलब्थ्योघमा० [॥२९॥पृ०११९] । क्षेत्रवास्तुहिरण्यसुवर्ण० १६० क्षेत्रादिशुद्धौ वन्दनादिशुद्धया० २६६ । गतिशरीरादिहीनम् ४६२। गर्हितेषु गाढमप्रवृत्ति: २७। गर्दै ज्ञानस्वगौरवरक्षे ३८॥ गुणदोषनिरूपणम् ३३३ । गुणपक्षपात: असदाचार० ४५४ । गुणपक्षपातिता ५७। गुणमात्राद् गुणान्तरभावे २४१ । गुणमात्रासिद्धौ २३७ । गुरुजनाद्यनुज्ञा २४९ । गुरुनिवेदनम् २५८। गुरुपदार्हस्तु इत्थम्भूत एव २३० । गुरुलाघवापेक्षणम् २०६। गुरुसमीपे प्रत्याख्यान०१८४।। गुरुसमीपे प्रश्न: १९२। गुरुसहायसम्पत् ४५६ । गुरोर्निवेदनम् ३०४। गुर्वन्तेवासिता २७२। गृहपतिपुत्रमोक्षज्ञाताद् १४६ । गृहीतेष्वनतिचारपालनम् १५३ | ग्रन्थिभेदेनात्यन्तसंक्लेश० १२७ । ग्रामैकरात्रादि० ३६२। ग्लानादिकार्याभियोग० १९४ । ग्लानादिप्रतिपत्ति: २८५। ग्लानौषधादिज्ञातात् २५७। चतुर्दशमहारत्नसद् [॥४२||पृ०१४६] । चैत्यसाधुवन्दनम् १८३ । चैत्यादिपूजापुरःसरं २०८। जनप्रियत्वम् ४४८। जलानलवदनयोः ४१६ । जिनवचनश्रवणादेव १३९ । जिनवचनश्रवणे १८५। जीववीर्योल्लासात् ४६९ । ज्ञानाद्याचारकथनम् ६९। तच्च प्रायो जिनवचनत: १३६ । तच्च सुखपरम्परया ४८३ । तच्च्युतावपि विशिष्टे ४६५। Jan Education International For Private & Personal use only Page #252 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ द्वितीयं परिशिष्टम् · १७९ तच्छुद्धौ हि तत्साफल्यम् ९९ । ततो विशुद्धं ब्रह्मचर्यम् ३५५ ॥ ततो हि नियमतः ९ । तत्कथाश्रवणम् २८३ । तत्कर्तृषु प्रशंसोपचारौ १९० । तत्कल्पस्य च ३७९ । तत्तथास्वभावत्वात् ४७१ । तत्त्वाभिनिवेश: ३१८ | तत्प्रकृतिदेवताधिमुक्ति० ६० । तत्प्रयोजनेषु ३५ । तत्सम्भवपालनाचेष्टोक्ति ० ९४ । तत्साधनानुष्ठान ४३३ | तत्संरक्षणानुष्ठान० ४३४ । तत्स्वरूपकथनम् ७८ । तत्र कल्याणशयस्य ३६९ । तत्र च गृहस्थधर्मोऽपि २ । तत्र सापेक्षयतिधर्म० २७१ । तत्र सामान्यतो गृहस्थधर्म: ३ । lajn Education International तत्राक्लिष्टमनुत्तरं ४८४ । तत्रानन्तरफलमुपप्लवह्रासः ४४६ । तत्र हाचिन्त्यचिन्तामणि० ४०८ । तत्रैवाग्निज्वाला० ४९१ । तत्रोत्तमा रूपसम्पत् ४५१ । तथा तथोपधायोगः २५० । तथारुचिस्वभावत्वात् ३९० । तदनपायित्वेऽपि ७ । तदनादित्वेन ५१४ । तदनु तन्नैर्गुण्यभावना २२२ । तदन्यनिरपेक्षत्वाद् ५३३ । तदन्वेव प्रत्याख्यानक्रिया २०९ । तदभावे बाह्यादल्प० ४७४ | तदभावे समग्रक्रियायोगेऽपि ४७८ । तदाज्ञया प्रवृत्तिः ३०६ | तदाज्ञाऽऽराधनाच्च ४११ । तदा तदसत्त्वात् ४२५ । तदुत्तरकार्यचिन्ता २११ । तदौचित्याबाधनम् ४० । तद्भक्तिबहुमानता २७३ | तद्भावे निसर्गत एव ४०५ । तद्भावेऽपवर्गः १३२ । तद्भावेऽपि तापाभावे ९८ । तद्वत एव तद्ग्रहः ५१३ । तद्वन्तो हि दृष्टापाययोगे ४० ३ । तन्त्रावतारः ६७ । तपोयोगकारणं २६९ । तस्माद्यो यस्य योग्य: [||३३||पृ०१२०] । तस्य प्रसन्नगम्भीरत्वाद् ४३१ । तस्य यथोचितं विनियोग० ३५ । तस्यापि तथा पारम्पर्य० ४२८ । तस्यैव च गुरुत्वाद् ३७३ ॥ तुल्याश्मकाञ्चनता ३४८ | त्रिधेर्याशुद्धिः २८० ॥ दिव्रतभोगोपभोगमान० १५० । दुर्लभं प्राप्य मानुष्यं [ || ५ ||पृ० २४ ] | धर्मबिन्दुसूत्राकारादिक्रमः १७९ Page #253 -------------------------------------------------------------------------- ________________ सवृत्तिके | धर्मबिन्दौ द्वितीयं परिशिष्टम् १८० धर्मबिन्दुसूत्राकारादिक्रमः दुष्कुलजन्मप्रशस्ति: ८३। दुःखपरम्परानिवेदनम् ८४। दुःखशक्त्युद्रेकत: ५२६ । दुःखं चैतत् स्वास्थ्य०५२५ । दुःखितेष्वनुकम्पा २०४। दुःस्वप्नादिकथनम् २५१। दृष्टवदपायेभ्य: ४००। दृष्टादृष्टबाधाभीतता १३ । दृष्टेष्टबाधा १२१। देवर्द्धिवर्णनम् ७४। देवातिथिदीनप्रतिपत्ति: ३९ । देवेन्द्रहर्षजननम् ४९६ । देशनायामप्रबन्ध: ३६५ । देहकृतस्यात्मनाऽनुपभोगः ११९ । देवजैस्तथा तथा निवेदनं २५३ । द्रव्ये सन्तोषपरता १९८ । द्विविधं फलम् ४४५ ॥ धनदो धनार्थिनां प्रोक्त: [॥२॥पृ०३] धर्मग्रहणं हि सत्प्रतिपत्तिमत् १३५ । धर्मचिन्तया स्वप्नम् १७५ । धर्मप्रधानो व्यवहार: १९७। . धर्मचिन्तामणिः श्रेष्ठ: [॥४१॥पृ०१४५] धर्मायोपभोग: ३०८। धर्मे धनबुद्धि: १९९। धर्मोत्तरो योग: ३३९ । धर्मोपदेयतां ज्ञात्वा [॥१४ापृ०५०] । ध्यानैकतानत्वमिति ३६७ ॥ न चान्य उपद्रव०५१८। न चासदभिनिवेश० ३८४ । न चास्यार्थान्तरावाप्ति: ५३६ । न चैतत्तस्य भगवत: ५४०। न चैतत् परिणते ४३० । न चैतस्य क्वचिदौत्सुक्यम् ५२४ । न दोषो योग्यतायाम् २४४। न धर्मे माया २५४। न भूयस्तद्बन्धनम् १२८। न मरणभयशक्ति: ५१७। नमस्कारादिचिन्तनम् २१९ । नमस्कारेणावबोध: १७६ । नवादिपूर्वधरस्य तु ३७८। न सर्वसाधर्म्ययोगेन ४३९ । न साधयति यः सम्यगज्ञः [॥९||पृ०२६]। नहि श्रुतमय्या प्रज्ञया ३९८ । नाजन्मनो जरा ५१६। नातः परं जगत्यस्मिन् [॥४४ापृ०१४७] । नातत्त्ववेदिवाद: १०२। नारकदुःखोपवर्णनम् ८२। नित्य एवाविकारत: ११३ । निदानपरिहार: ३२७। निदानश्रवणादेरपि ४२७। निपुणभावचिन्तनम् १९१ । निमित्तपरीक्षा २२ । निमित्तोपयोग: ३०१। नियतकालचरिता ३६३ । For Privale & Personal use only Page #254 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ द्वितीयं परिशिष्टम् १८१ धर्मबिन्दुसूत्रा कारादिक्रमः नियम एवायम् २३२। निरपेक्षधर्मोचितस्यापि ३७७। निरपेक्षयतिधर्म: ३५७। निरर्थकश्चानुग्रह: ११६ । निरीहशक्यपालना ७०। निर्गुणस्य कथञ्चित् २३५ । निर्णयावधारणम् १९३। निर्वाणफलमत्र ३८३ | निर्वाणगमनम् ५०८। निश्चितहितोक्तिः २९५ । निषद्यानुपवेशनम् ३११ । निष्प्रतिकर्मशरीरता २६०। नेदं प्रवृत्तिकालसाधनम् ४२३ । नैतदेवमिति वाल्मीकि: २३४। नैतदेवमिति सम्राट् २३८ । नोपकारो जगत्यस्मिन् [॥१२॥पृ०४९] । न्याय एव ह्याप्त्युपनिषत् ८। न्यायोपात्तं हि वित्तमुभय० ४॥ पञ्चस्वपि महाकल्याणेषु [॥४५||पृ०१४७] । पदं पदेन मेधावी [॥१७॥पृ०८४] । परकृतबिलवास: ३२२ । परमस्वास्थ्यहेतुत्वात् ५२९ । परमापायहानि: ५०४। परम्पराफलं तु ४४९। परम्परार्थकरणं ४९९। परविवाहकरणेत्वर० १५९ । परस्परानुपघातेन ५०। परानुग्रहक्रिया ३३२॥ परार्थसम्पादनोपपत्ते० ३७२। परिणतिवृद्धेः ४७०। परिणते गम्भीरदेशनायोग: ८९। परिणामपरीक्षा १२३ । परिणामिन्यात्मनि १११। परिशुद्धाराधना ४५८। परीषहजय: ३४५। परोद्वेगाहेतुता २८६ । पादाईगुणहीनौ २३१। पारुष्यपरित्याग: २९१ । पालनोपायोपदेश: ७२। पुनर्जन्माद्यभाव०५०९। पुरुषकारसत्कथा ८७। पूजानुग्रहाता ४९७। पूजापुरस्सरं चैत्यादिवन्दनम् २१६ । पूर्वक्रीडितास्मृतिरिति ३१४ । पूर्वावेधवशादेव [॥४७॥पृ०१५९] । पृथिव्याद्यसंघट्टनम् २७९ । प्रणम्य परमात्मानं [॥१॥पृ०२] । प्रणीताभोजनम् ३१५। प्रतिपक्षासेवनम् ३४२। प्रतिपन्नानुपेक्षा २९६ । प्रतीतिसिद्धश्चायं ५३१ । प्रत्यहं धर्मश्रवणम् ५५। प्रधानसाधुपरिग्रहः १८॥ प्रभूतान्येव तु ४२६ । For Private & Personal use only Page #255 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ द्वितीयं परिशिष्टम् १८२ धर्मबिन्दुसूत्राकारादिक्रमः प्रभूतोदाराण्यपि ४७२। प्रयत्नकृतावश्यकस्य १७७। प्रयोग आक्षेपण्या: ६८। प्रवाहतोऽनादिमान् १०८। प्रवृत्यङ्गमदः श्रेष्ठं [॥३८॥पृ०१३७] । प्रसिद्धदेशाचारपालनम् ४६। प्रशमसंवेगनिर्वेदानुकम्पा० १४० । प्रशस्तभावक्रिया २२० । प्रातिहार्योपयोग० ४९८ । प्राय ऊर्ध्वस्थानम् ३६४। प्रायोऽतिचारासम्भवाद् ४१८ । प्रायः सद्धर्मबीजानि [॥७||पृ०२५] । फलप्रधान आरम्भः [॥३७॥पृ०१३७] । फलप्ररूपणा ७३ । फलवन्तौ च तौ तौ १००। बध्यमान आत्मा बन्धनम् १०६ ।। बन्धमोक्षोपपत्तितः १०३ । बन्धवधच्छविच्छेदा० १५६ । बलापाये प्रतिक्रिया ४४। बलाबलापेक्षणम् ५२। बहुगुणे प्रवृत्तिः २०७। बहुगुणे प्रवृत्तिः ३३४। बहुत्वात् परीक्षावतारः ९१ । बाहुभ्यां दुस्तरो यद्वत् [॥२५॥पृ०१००] । बाह्योपमर्देऽप्यसंज्ञिषु ४७६ ।। बीजनाशो यथाऽभूमौ [|८||पृ०२५] । बीजाभावतोऽयम् ५१०। बोधे प्रज्ञोपवर्णनम् ६६ । भगवतैवमुक्तमित्याराधन० ४०९। भगवद्वचनप्रामाण्याद् १४५।। भर्तव्यभरणम् ३४ । भवन्ति त्वल्पा अपि २४७ । भवस्थितिप्रेक्षणम् २२१ । भवस्वरूपविज्ञानात् [॥२७||पृ०१००] । भवोपग्राहिकर्मविगम: ५०७। भव्यत्वादितोऽसौ १२६ । भावत: प्रयत्नः २८७। भावत: स्तवपाठ: १८२। भावनातो रागादिक्षय: १३१ । भावनानुगतस्य ३९७। भावनासारत्वात् ३९४। भावयतिर्हि तथा कुशल० ४३७ । भाववृद्धिकरणम् २६३ । भावसंलेखनायां यत्नः ३५४ । भावसन्निपातक्षयात् ४८८। भावसारे हि प्रवृत्त्य०५३०। भावस्तवाङ्गतया ४१४/ . भावैश्वर्यवृद्धिः ४४७ । भिक्षाभोजनम् २८१ । भिन्न एव देहान्न ११५ । भूयो भूय उपदेश: ६५ । मध्यस्थे तद्वैफल्यम् ४३५ । मरणे परलोकाभाव इति ११८ ।। महागुणत्वाद् वचनोपयोग ४०७ । । १८२ For Private & Personal use only Page #256 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ द्वितीयं परिशिष्टम् १८३ धर्मबिन्दुसूत्राकारादिक्रमः मातापितृपूजा ३१ । मार्गानुसारित्वात् ३८९ । मासादिकल्प: ३२४ । मिथ्योपदेशरहस्या० १५७। मुच्यन्ते चाशु संसाराद् [॥३०॥पृ०११९] । मूर्होत्यागः ३२० । यतिधर्माधिकारश्च ४२९ । यतेस्तदप्रवृत्ति० ४४०। यत् किञ्चिदेतत् २४०। यत् किञ्चन शुभं लोके [॥४०॥पृ०१४५] । यथाऽहं ध्यानयोग: ३५१ । यथाशक्ति तप:सेवनम् ३३१ । यथाशक्ति प्रवृत्तेः ४१९ । यथाशक्ति सौविहित्यापादनम् २५६ । यथोचितं गुणवृद्धि: २२५ । यथोचितं चैत्यगृहगमनम् १७९ । यथोचितं तत्प्रतिपत्ति: २१५ । यथोचितं लोकयात्रा ४६ । यस्तु नैवंविधो मोहात् [॥२४॥पृ०९८] । युक्तोपधिधारणा ३१९ । योगत्रयस्याप्युदग्र० ३७६ ॥ योगदुष्प्रणिधानादर० १६४। योगवन्दननिमित्तदिगाकार० १४७ । योगाभ्यास: २१८। योग्यो ह्येवंविधः प्रोक्त: [॥१५||पृ०५०] । रहितमौत्सुक्यदुःखेन ४६३ । रागद्वेषमोहा हि दोषा: ४८९ । लक्षणोपेतगृहवास: २१ । लोकापवादभीरुता २०५ । लौल्यत्याग: ४२। वचनगुरुता ३५८। वचनप्रामाण्यात् ४७५-३७० । वचनाद्यनुष्ठानम० [॥शापृ०३] । वचनोपयोगपूर्वा ४०६ । विधिवच्छरीरत्याग: ४५९। वरबोधिलाभप्ररूपणा १२५ । वर्तमानताकल्पं ११०। वस्तुत: स्वाभाविक० ४४१ । वात्सल्यमेतेषु १७४। विकथावर्जनम् २९३ । विधिनाऽनुप्रवेशः १८०। विधिना देहत्याग: ३५६ । विधिना प्रवृत्तिः २७५ । विधिना स्वाध्याययोग: ३२९ । विधिप्रतिषेधौ कष: ९३ । विधिवत् पालनम् ३५०। विपर्ययलिङ्गसेवा २५२। विपाकचिन्ता ३३८ । विभवाद्यनुरूपो वेषो २४॥ विभवोचितं विधिना २०१। विभूषापरिवर्जनम् ३१७ । विविक्तवसतिसेवा ३०९। विशिष्टं देवसौख्यं [॥३९||पृ०१३७] । विशिष्टतरं तु सर्वम् ४६६ । | १८३ For Private & Personal use only Page #257 -------------------------------------------------------------------------- ________________ धर्मबिन्दुसूत्राकारादिक्रमः सवत्तिके | विशिवतरं देवस्थानमा विशिष्टतरं देवस्थानम् ४६०। धर्मबिन्दौ विशुद्धं सदनुष्ठानं [॥२१||पृ०८६] । द्वितीयं विशुद्धस्वरूपलाभ: ५१९ । परिशिष्टम् विशुद्धेश्चारित्रम् १३०। विशुद्ध्यमानाप्रतिपाति० ४८५। विशेषतो गृहस्थस्य [॥१६॥पृ०८४] । १८४ विहितमिति प्रवृत्ति: ३२८ । विहितानुष्ठान० १७०। वीतरागधर्मसाधवः क्षेत्रम् २०३ । वीर्यर्द्धिवर्णनम् ८८। वृत्तस्थज्ञानवृद्धसेवा ४९। वैफल्यकरणं ३३७ । व्रतपरिणामरक्षा २७७। व्रतशीलेषु पञ्च पञ्च १५५ । शक्तितस्त्यागतपसी २६५। शाकाहाविचिकित्सा० १५४ । शरीरस्थितौ प्रयत्न: २१०। शासनोन्नतिकरणं २००। शिष्टचरितप्रशंसनम् १४। शिष्टचरितश्रवणम् २१३ । शुद्धे बन्धभेदकथनम् १२४ । शुभतरोदयात् ४६८। शुश्रूषाभावकरणम् ६४। श्रद्धामृतास्वादनम् ५०२। श्रवणादौ प्रतिपत्तेः ३९१ । श्रामण्यानुराग: २२४ । श्रुतधर्मकथनम् ९० । श्रुतशक्यपालनम् १८८। स आत्यन्तिको दुःखविगम: १३३। सचित्तनिक्षेपपिधान० १६७। सचित्तसंबद्ध० १६२। सज्ज्ञानप्रशंसनम् ८६ । स तत्र दुःखविरहाद् [४८|पृ०१५९] । सति सम्यग्दर्शने १३८ । सत्कारादिविधिनि:सन्ता २०२। सत्त्वादिषु मैत्र्यादियोग: २२६ । सत्स्वेतेषु न यथावस्थितं ४९३। सत्येतस्मिन्नसारासु [॥६||पृ०२४] । सदनुष्ठानयोग: ५०३। सदाज्ञाऽऽकरणम् २७४। सदाज्ञाऽऽराधनायोगाद् [॥२०॥पृ०८६] । सदाऽप्रमत्तता ३६६। सदारोम्याप्ते: ४८७। सदर्शनादिसम्प्राप्ते: [॥३५॥पृ०१३५।। सध्यानवह्निना जीव: [॥४६||पृ०१५९] । सद्धर्मश्रवणादेवं [॥१३॥पृ०५०] । सद्भावप्रतिबन्धाद् ४२० । सद्भाववृद्धेः फलोत्कर्ष० ४४२। सन्तानप्रवृत्ते: ३७५ । समग्रक्रियाऽभावे ४८०। समग्रगुणसाध्यस्य २३३ । समग्रा यत्र सामग्री [॥३२॥पृ०१२०] । समशत्रुमित्रता ३४४। समानकुलशीलादि०१२। Page #258 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ द्वितीयं परिशिष्टम् १८५ धर्मबिन्दुसूत्राकारादिक्रमः समानधार्मिकमध्ये १७३। समाप्तकार्यत्वात् ५२३ । सम्पूर्णदशपूर्वविदः ३७१। सम्भवादेव श्रेयस्त्वसिद्धेः २३९ । सम्भवति तद्वतोऽपि ३८६ । सम्यक् तदर्थालोचनम् १८६ । सम्यक् तदधिकाख्यानम् ६२। सम्यक् प्रत्याख्यानक्रिया १७८ । सम्यग्यतित्वमाराध्य [॥२८॥पृ०११९] । सर्वजीवानामेव ४७९ । सर्वत्रापिशुनता २९२। सर्वत्राप्रवृत्तेः ५२२। सर्वत्राभिनिवेश: ५६। सर्वत्राममत्वम् ३२६ । सर्वथा दुःखमोक्षणात् ३७४ । सर्वथा भयत्यागः ३४७। सर्वमुपपन्नम् २४६ । सर्वमेव शुभतरं ४६१ । सर्वविप्रमुक्तस्य ५१५ । सर्वेष्ववर्णवादत्यागो २८। सहिष्णोः प्रयोगेऽन्तराय: १४२ । संसर्गः सदाचारः ३०। संहननाद्यपेक्षणम् ३५३ । सात्म्यत: कालभोजनम् ४१ । साधारणगुणप्रशंसा ६१ । साधुविश्रामणाक्रिया २१७। साधुसंयमानुष्ठानम् ४५७। सा निरुपमं सुखम् ५२१ । सानुबन्धसुखभाव० ५०५। सान्ध्यविधिपालना २१४। सामान्यचर्याऽस्य १७२। सामायिकदेशावकाश० १५१ । सुकुलागमनोक्तिः ७५। सुगतिविशिष्टदेवस्थानम् ४५० । सुन्दरं रूपम् आलयः ४५३ । सुस्वास्थ्यं च परमानन्द: ५३२ । सूक्ष्मभावप्रतिपति: ५०१॥ सोऽप्येवमेव भवति २४२ । सोऽयमनुष्ठातृभेदात् १। स्खलितप्रतिपत्ति: २९०। स्त्रीकथापरिहार: ३१०। स्तेनप्रयोगतदाहृता० १५८। स्तोकान् गुणान् समाराध्य [॥१८॥पृ०८५] । स्थाने गृहकरणम् १९। स्थूलप्राणातिपातादिभ्यः १४९ । स्वयमदानम् ३०५। स्वयं परिहार: ७९। स्वयोग्यस्याश्रयणम् १७ । स्वयं भ्रमणसिद्धेः ४३६ । स्वस्वभावनियतो ह्यसौ ५३७ । स्वस्वभावोत्कर्षात् ३८८। स्वास्थ्यं तु निरुत्सुकतया ५२८ । हिंसादयस्तद्योगहेतवः १०७। हितावहत्वात् ४३२। हीनेषु हीनक्रमः ४७ । हेयेतरभावाधिगम० ४९२। हृदि स्थिते च भगवति ४१५ ॥ १८५ For Private & Personal use only Page #259 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ तृतीयं परिशिष्टम् अजीर्णप्रभवा रोगा:... १९ १८६ अट्ठारस पुरिसेसुं ... १०६ [निशीथ० ३५०५] अणायारं परक्कम्म ... १०४ [दशवै० ८।३२] अतथ्यान्यपि तथ्यानि ... ९३ [महाभारते अनु०] अतिथिसंविभागो नाम ... ५८ [श्रावकप्रज्ञप्तिसूत्रे अतिपरिचयादवज्ञा ...२० । तृतीयं परिशिष्टम्। अथ धर्मबिन्दुवृत्तावुद्धृतानां पाठानामकारादिक्रमेण सूचिः ।। [ उद्धृतपाठस्य अग्रे यः अङ्कः स सर्वत्र पृष्ठसंख्यासूचक इति ध्येयम् ] [योगदृष्टि० ५१] [ब्रह्मप्रकरणे २४१] अप्पेण बहुमेसेज्जा ... ८० अनशनमूनोदरता ... ३१ उद्धृतानां पाठाना[प्रशमरति० ] अभिसन्धेः फलं भिन्नं ... १०४ . मकारादिक्रमः अनादिनिधने द्रव्ये ... ७७ [योगदृष्टि० ११८] अभ्यासोऽपि प्राय: ...७० अनिगृहणा बलम्मि ... १३२ [षोडशक० १३।१३] [योगशतके ३४] अभ्युत्थानादियोगश्च ... १५ अनुपयोगो द्रव्यम् ... १०५ [योगबिन्दु० ११२] [अनुयोगद्वारसूत्रे ] अमायोऽपि हि भावेन ... ९४ अन्यधर्मस्थिता: सत्त्वा: ... ३८ अमित्रं कुरुते मित्रं ... ३५ अन्योपकारकरणं ...८० [महाभारते उद्योग० ५/३३३३३] अर्थवन्त्युपपन्नानि ... ३५ १८६ - अपवृत्तस्य दोषेभ्यः ... ५७... [महाभारते उद्योग०५।१३।३] | अत्युष्णात् सघृतादना० ...७८ । अत्वरापूर्वकं सर्वं ... १३१ For Private & Personal use only Page #260 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ तृतीयं परिशिष्टम् १८७ अर्थादावविधानेऽपि ... २८ [ योगबिन्दु० २२३ ] ८ अवश्यमेव भोक्तव्यम् .... [ अशोकवृक्षः सुरपुष्पवृष्टि० [ असंस्तुतेषु प्रसभं भयेषु ... 1 १५२ 1 ५९ [ असत्याः सत्यसंकाशाः .. ९३ ] [महाभारते शान्ति० १२ ११२२६१] असद्वययपरित्यागः ...१० [योगबिन्दु० ।२९] असन्तो नाभ्यर्थ्याः .. १४० [नीतिशतके १८] अस्मिन् हृदयस्थे सति ... ११४ [ षोडशक० २।१४ ] अस्सन्नी खलु पढमं... १४४ [बृहत्संग्रहणी २८४] अहो अन्ध्रपुरन्ध्रीणां [ अहो चौलुक्यपुत्रीणां ... १०९ [ आणोहेणाणता... १४५ [ पञ्चाशक० १४ |४८ ] आमे तु द्रवगन्धित्व ... १९ [ ] आत्मा न बध्यते ४१ [ सांख्यकारिका ६२ ] १४ ] आयव्ययमनालोच्य ... १०९ [ आयादर्धं नियुञ्जीत ... १३ [ आवंती केयावंती ... २९ ] ] ] [ आचारा० ११५ | १४७ ] इंगाले वणसाडी... ६८ [सावयपण्णत्ती २८७] इतः क्रोधो गृध्रः प्रकटयति ... ८३ ] [ इय अन्त्रेण वि ... १०३ [पञ्चाशक० ७ १६, पञ्चव० १११६] इच्छुवणे सालिवणे ... ९७ [विशेषावश्यक० ३४०४] उपदेशं विनाप्यर्थ ... २८ [योगबिन्दु० २२२] उपदेश: शुभो नित्यं ... २० [शास्त्रवार्ता० ७] उप्पन्ना उप्पन्ना माया...१०४ [ पञ्चव० ४६४ ] उभयन्नू वि य किरिया ... ८८ [उपदेशपद० ८५२] ] ] एक एव सुहृद् धर्मः ... ५० [ एगवयणं दुवयणं च... ११८ [ उद्धृतानां पाठानामकारादिक्रमः १८७ Page #261 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ तृतीयं परिशिष्टम् १८८ एतास्तावदसंशयं ... ८३ [ ते आकालं परार्थव्यसनिनः [ललितविस्तरा एवं खु जंतपील्लण ... ६८ एवमसंतो वि इमो ... ७३ [सावयपण्णत्ती २८८] एष पञ्चनमस्कारः [ ऐम्पर्यगतं यद् विध्यादौ [पञ्चाशक० ११३८ ] ७४ औचित्यमेकमेकत्र... १८ ] ... १४७ १२६ [ षोडशक० ११९] ] ] [ आवश्यकसूत्रे ] [ कम्माई नूणं घण.... [ १३३ करेमि भंते सामायिकं .... ] ] कर्तव्या चोन्नतिः सत्या: ... ७९ [हा० अष्टके २३८ ] कः कालः कानि मित्राणि ... २२ [ ] कायो न केवलमयं... ११३ [ 1 ... १२९ [ पञ्चाशक० ४ ३ ] सेसं / काले सुइभूषणं किं कयं किं वा दृष्टं श्रुतं चैव ... ११४ [ओघनि० २६३ ] १०५ [ क्रोधात् प्रीतिविनाशं .... ११४ [प्रशमरति० २५] 1 ] क्लान्तमुपोज्झति खेदं ... २२ [ क्षान्तो दान्तो मुक्तो मु [ ] ... ७९ क्षुतृहिमात्युष्ण ... ३४ [ खंती य मद्दव अज्जव ... ११२ [ दशवैकालिकनि० ३४९ ] खीणा निव्वाहुयासणो व्व ... ५१ ] [ / गच्छे च्चिय निम्माओ ] १२१ [ पञ्चाशक० १८/५ ] ] ] [ गुरुकुलवासो गुरुतंतयाय ... १३२ [ योगशतक० ३३] गुव्विणी बालवच्छा य... १०७ [निशीथभाष्ये ३५०८ ] चक्षुष्मन्तस्त एवेह ... ३७ [ ] गुणवानिति प्रसिद्धिः .. ११ [ गुणेषु यत्नः क्रियतां ... १० उद्धृतानां पाठानामकारादिक्रमः १८८ Page #262 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ तृतीयं परिशिष्टम् १८९ चत्तारि विचित्ताई ... ११६ [ पञ्चवस्तुक० ३५७४ ] चत्वारि ते तात गृहे ... १६ [महाभारते उद्योग० ५।३३।५९] चाउद्दसिं पन्नरसिं... ९६ [गणिविद्या० ७ ] चित्तमेव हि संसारो...४२ [ शास्त्रवार्ता० ४०४] चित्तरत्नमसंक्लिष्ट ... ८२ [हा० अष्टके २४/७ ] २५ चिन्ता - सच्छ्रुत्यनुष्ठान [ चैतन्यविशिष्टः कायः पुरुषः [ ... चैत्यवन्दनतः सम्यक् .... ७४ [ चौरचौरापको मन्त्री... ६२ [ ] ૪૪ 1 जं मोणं ति पासहा... ४८ [आचाराङ्गसू० १|५|३|१६८ ] जन्म - मृत्यु - जरा - व्याधि० ... ३६ [ योगदृष्टि ० ७९ ] जह भमरमहुअरिगणा ... १०३ [निशीथभाष्ये २९७१, बृहत्कल्पभा० १८७३ ] जिणपूओचियाणं ... ८० ] [ जिनभवनं जिनबिम्बं .१२९ [ जिनशासनस्य सारो... ७४ I जीवन्ति शतशः प्राज्ञाः .. २३ [ जे इमे अज्जत्ताए... १३६ ] [भगवतीसूत्रे १४।९।५३७] ] जैनं मुनिव्रतमशेष ... ८४ [ ज्ञानिनो धर्मतीर्थस्य १५४ [ 1 तं शब्दमात्रेण वदन्ति धर्मं ... ३८ [ ] तत्कारी स्यात् स नियमात् ... ४ [ योगबिन्दु० २४० ] तत्पर्यायविनाशो ४३ ... [ ] तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे ... ४९ ] ] [ तत्रैस्त्रिभिरीक्षते ... ३६ I तम्हा निच्चसईए ... ७३ [ पञ्चाशक० ११३६ ] तस्मात् सदैव धर्मार्थी ... २८ [योगबिन्दु० २२४] तस्मादनन्तमजरम्... ८३ [ वैराग्यशतक० ६९ ] उद्धृतानां पाठानामकारादिक्रमः १८९ Page #263 -------------------------------------------------------------------------- ________________ धर्मश्चेन्नावसीदेत ... २१ सवृत्तिके धर्मबिन्दौ । तृतीयं परिशिष्टम् तित्थंकरभत्तीए ...७३ [पञ्चाशक० ११३७] तित्थे सुत्तत्थाणं ... ८८ [उपदेशपदे ८५१] तिथिपर्वोत्सवाः सर्वे ... १७ दुःखितेषु दयात्यन्तं ... २५ [योगदृष्टि० ३२] दुर्गा तावदियं समुद्र ... ३७ धर्मार्थकाममोक्षाणा ...८१ देवेषु च्यवन-वियोग ... ३५ १९० द्विषद्विषतमोरोगैः ... ३३ तिहिं उत्तराहिं ...९६ [पञ्चवस्तुके ११२] तीक्ष्णैरसिभिर्दीप्त ... ३४ धारणया उवभोगो... १११ बृहत्कल्पभाष्ये २३६७, २३७२] उद्धृतानां पाठानाधिग् नारीरौदीच्या: ... १०९ मकारादिक्रमः धिग् ब्राह्मणीर्धवाभावे ... १०९ । धन्यस्योपरि निपतत्य ... १०१ प्रशमरति०७०] धन्यास्ते वन्दनीयास्ते ...७४ तैः कर्मभिः स जीवो ... ३५ दर्पः श्रमयति नीचान् ... २२ न कुलं वृत्तहीनस्य ... १४ [महाभारते उद्योग० ५/३४॥३९] न परपरिवादादन्य ...१४ [नीतिवाक्या० १६.१२] न मारयामीति कृतव्रतस्य ...६० दासे दुढे य मूढे... १०६ [निशीथभाष्ये ३५०७] दीङ् क्षये ... १७ [पा०धा० ११५९] धम्मत्थमुज्जएणं ... १०३ ।। [पञ्चाशक० ७१४, पञ्चवस्तुके १११४] धम्मो मंगलमुक्किडं ... २९ [दशवै० १२१] धर्मबीजं परं प्राप्य ... ३६ [योगदृष्टि० ८३] न मिथ्यात्वसमः शत्रुः ... ३३ १९० For Private & Personal use only Page #264 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ तृतीयं नमो अरहंताणं ...७४ [नमस्कार महामन्त्र न यस्य भक्तिरेतस्मिन् ... २८ [योगबिन्दु० २२६] न हृष्यत्यात्मनो माने ... ३६ [महाभारते उद्योग० ५।३३।२६] न ह्यन्धेनान्ध: समा० ... ४९ नार्या यथान्यसक्ताया ...७७ [योगबिन्दु० २०४] निःस्वान्धपङ्गवो ये तु ... १०२ [हा०अष्टके ५/६]] निपतन्त उत्पतन्तो ... ३४ परिशिष्टम् पञ्चैतानि पवित्राणि ... २७ [हा०अष्टके १३३२] पडिभम्गस्स मयस्स ... १०३ [ओघनि०५३५] परदारवज्जिणो ... ६४ [सम्बोधप्रकरणे ७४१] परलोकविधौ शास्त्रात् ... २८ [योगबिन्दु० २२१] परहितचिन्ता मैत्री ... ८४ [षोडशक० ४११५] परिणामो ह्यर्थान्तरगमनं ... ४३ १९१ उद्धृतानां पाठानामकारादिक्रमः निपानमिव मण्डूका: ... ७,१४ [ निराकरिष्णुर्यदि नाम ... १०६ ] नाइविगिट्ठो य तवो ... ११६ [पञ्चवस्तुके १५७५] नाएगरायवासी ... ११८ [पञ्चाशक० १८८] नाकारणं भवेत् कार्यम् ... ९० निर्जरण-लोकविस्तर ... ४८ [प्रशमरति० १५०] निर्जितमदमदनानां ... १३५ [प्रशमरति० २३८] नोदन्वानर्थितामेति ...७ परिमितमुपभुञ्जानो ... ७५ नाणस्स होइ भागी ... १०१ [बृहत्कल्पभाष्ये ५७१३] नाप्राप्यमभिवाञ्छन्ति ... ३६ [महाभारते उद्योग० ५।३३।२३] पात्रे दीनादिवर्गे च ...६ [योगबिन्दु० १२१] पादमायान्निधिं कुर्यात् ... १३ पंडे कीवे वाइय ... १०७ [निशीथभाष्ये ३५६१]] For Private & Personal use only Page #265 -------------------------------------------------------------------------- ________________ सवृत्तिके पानाहारादयो यस्य ... १८ धर्मबिन्दी भावयितव्यमनित्य ... ४८ [प्रशमरति० १४९] भावाद् भावप्रसूति: ...४९ तृतीयं परिशिष्टम् पापामयौषधं शास्त्र ... २८ [योगबिन्दु० २२५]] पापेनैवार्थरागान्धः ...७ प्रस्तावे भितभाषित्व ... १० . [योगबिन्दु० १२८]] प्राप्ताः श्रियः सकलकाम ... ८३ 1 [वैराग्यशतक० ६७] प्रायश्चित्तध्याने ... ३१ [प्रशमरति० १७६] प्रायेणाकृतकृत्यत्वात् ... १५ भिक्खा पंथो य तइयाए ... ११८ बृहत्कल्पभाष्ये १४१४,१४३०] उद्धतानां पाठानाभोगा दानेन भवन्ति ... १३१ मकारादिक्रमः ममैवायं दोषः ... १०३ - बडिशामिषवत्तुच्छे ... ३६ [योगदृष्टि० ८४] बलमूलं हि जीवितम् ... १९ मल-वातयोर्विगन्धः ... १९ पिंडं सिज्जं च वत्थं च ... १०६ [दशवै० ६/४७] पुव्वाभिमुहो उत्तरमुहो... ९७ [विशेषावश्यक० ३४०६] पूजनं चास्य विज्ञेयं ...१५ [योगबिन्दु० १११] प्रदानं प्रच्छन्नं ... २६ नीतिशतके ?] | प्रमत्तयोगात् प्राणिव्यपरोपणं... ३३ [तत्त्वार्थसूत्रे ७८,९,१०,११] प्रव्रज्यां प्रतिपन्नः ... ३०२ [हा अष्टके ५/४] बाल-स्त्री-मूढ-मूर्खाणां ... ३१ . बाले वुढे नपुंसे य ... १०६ [निशीथभाष्ये ३५०६] बीओ उ असमिओ ...७० [आवश्यकनि० १४३९] मलिनस्य यथात्यन्तं ... २८ [योगबिन्दु० २२९] माता पिता कलाचार्य ... १५ [योगबिन्दु० ११०] मानुष्यकेऽपि दारिद्र्य ... ३५ [... ] - Jain Education intomational For Private Personal use only Page #266 -------------------------------------------------------------------------- ________________ सवृत्तिके । धर्मबिन्दौ । राग-द्वेषौ यदि स्यातां ... १०३ मार्गाच्यवननिर्जरार्थं ... ११५ [तत्त्वार्थसूत्रे ९८] मूर्खस्य क्वचिदर्थे नाधिकारः ... २६ तृतीयं यतिर्ध्यानादियुक्तो य: ... १०२ [हा०अष्टके ५।२] यत्तु महावाक्यार्थ ... १२६ [षोडशक० ११।८] यदि सत्सङ्गनिरतो ... १५ राजदण्डभयात् पापं ...८ परिशिष्टम् लक्ष्मी विधातुं सकलां समर्थं ... ३८ मूर्छा प्रलापो वमथुः ... १९ [सुश्रुतसंहिता ११४६५०४] मृत्योरभावान्नियमः ... ६० १९३ यद्यपि निर्गतभावः ...७४ उद्धृतानां पाठानामकारादिक्रमः लेवडमलेवडं वा ... ११५। [पञ्चवस्तुके २९८] लोओ परस्स दोसे ... १०५ मेरुं दण्डं धरां छत्रं ... ३७। यद्यपि सकलां योगी ... १४ य: काकिणीमप्यपथप्रपन्नां ... २२ यन्न प्रयान्ति पुरुषाः ... ३४ य: पालयित्वा चरणं विशुद्धं ... ११२ यस्य त्वनादर: शास्त्रे ... २८ [योगबिन्दु० २२८] यामेव रात्रिं प्रथमामुपैति ... ८८ . लोकः खल्वाधारः सर्वेषां ... २० [प्रशमरति० १३१] लोकाचारानुवृत्तिश्च ... १० [योगबिन्दु० १३०] लोकापवादभीरुत्वं ... १० [योगबिन्दु. १२६] वचनीयमेव मरणं ...८० य: श्राद्धो मन्यते ... २८ [योगबिन्दु० २२७] यच्च कामसुखं लोके ... १५० [ ] 923 यौवनं नगनदीस्यदोपमं ... ८३ [अमित० श्रावकाचारे १४३१] Jain Education Intematonal Page #267 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ संप्राप्तः पण्डित: कृच्छ्रे ... ३५ | वज्जेज्जा संसगिं... १३३ [पञ्चवस्तुके ७३०] वपनं धर्मबीजस्य ... २५ तृतीयं संभिन्नतालुशिरस: ... ३४ परिशिष्टम् वरं ज्वालाकुले क्षिप्तो ... ३३ संयमा नियमाः सर्वे ... ५१ वृद्धाद्यर्थमसनस्य ... १०२ हा अष्टके ५/३] वृद्धौ च मातापितरौ ... १६ __ [मनुस्मृतौ ११११] वेयण वेयावच्चे ... १०८ [उत्तरा० २६॥३३, ओघनि० ५८०, पिण्डनि० ६२, पञ्चकल्पभाष्ये, पञ्चवस्तुके ३६५] । शास्त्रे भक्तिर्जगद्वन्द्यै ... २८ [योगबिन्दु० २३०] शुद्धाः प्रसिद्धिमायान्ति ... १० उद्धृतानां पाठाना मकारादिक्रमः १९४वाक्यार्थमात्रविषयं ... १२६ [षोडशक० ११७ वासं कोडीसहियं ... ११६ [पञ्चवस्तुके १५७६] विग्रहा गदभुजंगमालया ... ८३ [अमित० श्रावकाचारे १४१२] वित्तीवोच्छेयंमी ...५ [पञ्चाशक० ४७] विषं व्याधिरुपेक्षितः ... १९ संवरनिच्छिद्दत्तं ... १३२ [योगशतके ३५] संवेगो निव्वेओ... ११२ दशवैकालिकनियुक्ति ३४८] संसर्गजा दोष-गुणा भवन्ति ... १२ संसारदुक्खमहणो ... ४९ [बृहत्कल्पभाष्ये ११३५] संसारवर्त्यपि समुद्विजते ... ११५ श्रममविचिन्त्यात्मगतं ... ५३ [तत्त्वार्थकारिका ३०] श्रीर्मगलात् प्रभवति ... १३ [महाभारते उद्योग० ५।३५/४४] संथारपरावत्तं अभिग्गहं ... १११ [ ] वृथा श्रुतमचिन्तितम् ... ७६ स खलु पिशाचकी ... २७ [नीतिवाक्या० १०।१५९] For Private & Personal use only Page #268 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दी तृतीयं परिशिष्टम् सचित्ताणं दव्वाणं... ७५ [भगवतीसूत्रे २५, ज्ञाताधर्मकथा प्रथमाध्ययने] सदारसंतोसस्स ... ६३ [उपासकदशा ] 1 [पञ्चवस्तुके ८६५ ] सर्वत्र निन्दासन्त्यागो ... १० [योगबिन्दु० १२७] सन्तोषामृत तृप्तानां ... ७८ [ १९५ सम्मं विआरिअव्वं ... ७७ सर्वेऽपि सन्तु सुखिनः .. ८१ [ ] सस्यानीवोषरे क्षेत्रे... ५१ 1 [ सहसाभक्खाणाई... ६१ F ] सामी-जीवादत्तं ६२ [ नवपदप्रकरणे ३८ ] सालम्बनो निरालम्बनश्च...८२ [ षोडशक० १४८१] सिद्धेर्विश्वासिता मूलं [ ... १०५ } सो तावसासमाओ.... १०३ [ पञ्चाशक० ७ १५, पञ्चवस्तुके १११५ ] स्नेहाभ्यक्तशरीरस्य... ७० [प्रशमरति० ५५ ] स्वामिमूलाः सर्वाः प्रकृतय: ११ [ - हिंसानृतादयः पञ्च... ३३,४२ [ शास्त्रवार्ता० ४] 1 उद्धृतानां पाठाना मकारादिक्रमः १९५ Page #269 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् १९६ विशिष्टानि टिप्पणानि चतुर्थं परिशिष्टम् । कतिपयानि विशिष्टानि टिप्पणानि । पृ०४६०९॥"तत्कारी स्यात्स नियमात् तद्वेषी चेति यो जडः। आगमार्थे तमुल्लंघ्य, तत एव प्रवर्तते ॥२४०॥ तत्कारी तत्करणशीलः, स्याद् भवेत्, स नियमाद् अवश्यंभावेन, तद्वेषी च स्वयमेव क्रियमाणवस्तुद्वेषवाँश्च इत्येतद्रूपः सम्पद्यते यः कश्चित् जडो मन्दः आगमार्थे आगमविहिते चैत्यवन्दनादौ विधातुमिष्टे तमागमम् उल्लंघ्य अतिक्रम्य तत एवागमादेव, प्रवर्तते, आगमनिरूपितविधिनिरपेक्षतयाऽऽगमार्थमनुतिष्ठन्नपि न तद्भक्त: किं तु तद्विष्ट एव, द्वेषमन्तरेण तदुल्लङ्घनाभावादिति भावः ॥२४०॥” इति वृत्तिसहिते योगबिन्दौ॥ पृ० ४ पं० ११ । तुलना- “यतोऽभ्युदय-नि:नेयससिद्धिः स धर्मः" इति वैशेषिकसूत्रे १।१।२॥ . पृ०५५०१/तुलना-"नित्य-नैमित्तिकानुष्ठानस्थो गृहस्थः ॥१८॥ यो नित्य-नैमित्तिकानुष्ठानं करोति स गृहस्थः, नान्यो नित्य-नैमित्तिकवर्जितः । अत्र नित्यानि स्वाध्याय-पितृतर्पण-वासुदेवपूजन-स्नान-दानपूर्वाणि । नैमित्तिकानि संक्रान्ति-वैधृति-व्यतीपात-चन्द्रक्षयपूर्वाणि । तथा च भागुरिःनित्य-नैमित्तिकपर: श्रद्धाया परया युतः । गृहस्थः प्रोच्यते सद्भिरशृङ्गः पशुरन्यथा ॥१॥ [ ] । अथ नित्यानुष्ठानस्य लक्षणमाहब्रह्म-देव-पित्रतिथि-भूतयज्ञा हि नित्यमनुष्ठातम् ।।१९॥ यत् स्वशक्त्या ब्रह्मण: पूजा क्रियते, तथा अभीष्टदेवताचर्नम्, तथा पितृतर्पणम्, तथा कालप्राप्तब्राह्मणतर्पणम्, तथा भूतयज्ञः, भूतशब्देन वैश्वदेवबलिप्रदानमुच्यते । एतानि कुर्वाणो गृहस्थो नित्यानुष्ठानी भवति । तथा च वर्ग:पितृ-देव-मनुष्याणां पूजनं ब्राह्मणैः सह । बलिप्रदानसंयुक्तं नित्यानुष्ठानमुच्यते ॥१॥ [ ] । अथ नैमित्तिकानुष्ठानस्य लक्षणमाहदर्श-पौर्णमास्याद्याश्रयं नैमित्तिकम् ॥२०॥ दर्शशब्देनामावास्या प्रोच्यते । पौर्णमासी प्रसिद्धा । एते द्वे अपि आद्ये प्रथमे यासां तिथीनां ता दर्श-पौर्णमास्याद्याः, तासु तिथिषु देवतासमुद्देशेन यत् क्रियते धर्मफलं तनैमित्तिकम् ।...............अथ यतिलक्षणमाह- यो देहमात्रारामः सम्यग्विद्यानौलाभेन तृष्णासरित्तरणाय योगाय यतते स यतिः ॥२८॥ यो देहमात्रारामः शरीरमात्रेणात्मानं रमते, नान्यत् किञ्चिदानन्दार्थं विलोकयति । सम्यग्विद्याशब्देन ज्ञानमभिधीयते सा एव नौर्यानपात्रं तामभ्यस्यन् संसारनदीपारगमनाय यो योगस्तदर्थं यतते यत्नं करोति स यतिः । तथा च हारीत:- आत्मारामो भवेद्यस्तु विद्यासेवनतत्परः । संसारतरणार्थाय योगभाग् यतिरुच्यते ॥१॥ [ ]" इति सोमदेवसूरिविरचिते नैमित्तिकम् ॥२०॥दिशानन्संवतं नित्यानुठानमुच्यते परतानि कुर्वाणो गृहस्थो मत्याद्वार Jain Education Intestinal For Private & Personal use only Page #270 -------------------------------------------------------------------------- ________________ सवृत्तिके १९७ विशिष्टानि टिप्पणानि | नीतिवाक्यामृते पञ्चमे विद्यावृद्धसमुद्देशे टीकासहिते। धर्मबिन्दौ पृ०५ पं०७-पृ० २३ ॥ अस्य सर्वस्यापि ग्रन्थस्य आचार्यश्रीहेमचन्द्रसूरिविरचितेन स्वोपज्ञवृत्तिसहितेनावश्यं तुलना द्रष्टव्या, तथाहिचतुर्थ "न्यायसम्पन्नविभव: शिष्टाचारप्रशंसकः । कुल-शीलसमैः सार्धं कृतोद्वाहोऽन्यगोत्रजैः ॥४७॥ पापभीरु: प्रसिद्धं च देशाचारं समाचरन् परिशिष्टम् । अवर्णवादी न क्वापि राजादिषु विशेषतः ॥४८॥ अनतिव्यक्तगुप्ते च स्थाने सुप्रातिवेश्मिके । अनेकनिर्गमद्वारविवर्जितनिकेतनः ॥४९॥ कृतसङ्गः सदाचारैर्मातापित्रोश्च पूजकः । त्यजन्नुपप्लुतं स्थानमप्रवृत्तश्च गर्हिते ॥५०॥ व्ययमायोचितं कुर्वन् वेषं वित्तानुसारतः । अष्टभिर्धीगुणैर्युक्तः शृण्वानो धर्ममन्वहम् ॥५१॥ अजीर्णे भोजनत्यागी काले भोक्ता च सात्म्यतः । अन्योन्याप्रतिबन्धेन त्रिवर्गमपि साधयन ॥५२॥ यथावदतिथौ साधौ दीने च प्रतिपत्तिकृत् । सदाऽनभिनिविष्टश्च पक्षपाती गुणेषु च ॥५३॥ अदेशा-ऽकालयोश्चर्यां त्यजन् जानन् बला-ऽबलम् । वृत्तस्थज्ञानवृद्धानां पूजकः पोष्यपोषकः ॥५४॥ दीर्घदर्शी विशेषज्ञः कृतज्ञो लोकवल्लभः । सलज्ज: सदय: सौम्यः परोपकृतिकर्मठः ॥५५॥ अन्तरङ्गारिषड्वर्गपरिहारपरायणः । वशीकृतेन्द्रियग्रामो गृहिधर्माय कल्पते ॥५६॥ दशभिः कुलकम् । स्वामिद्रोह-मित्रद्रोह-विश्वसितवञ्चन-चौर्यादिगार्थोपार्जनपरिहारेणार्थोपार्जनोपायभूतः स्वस्ववर्णानुरूप: सदाचारो न्यायः, तेन सम्पन्न उत्पन्नो विभव: सम्पद् यस्य स तथा । न्यायसम्पन्नो हि विभव इहलोकहिताय, अशङ्कनीयतया स्वशरीरेण तत्फलभोगाद् मित्र-स्वजनादौ संविभागकरणाच्च । यदाह - “सत्र शुचयो धीराः स्वकर्मबलगर्विताः । कुकर्मनिहतात्मानः पापा: सर्वत्र शङ्किताः ॥१॥"[ ], परलोकहिताय च, सत्पात्रेषु विनियोगाद्दीनादौ कृपया वितरणाच्च । अन्यायोपात्तस्तु लोकद्वयेऽप्यहितायैव, इहलोके हि लोकविरुद्धकारिणो वध-बन्धादयो दोषाः, परलोके नरकादिगमनादयः । यद्यपि कस्यचित् पापानुबन्धिपुण्यकर्मवशादैहलौकिकी विपन्न दृश्यते तथाप्यायत्यामवश्यम्भाविन्येव । यदाह - “पापेनैवार्थरागान्धः फलमाप्नोति यत् क्वचित् । बडिशामिषवत् तत् तमविनाश्य न जीर्यति ॥1 ], न्याय एव च परमार्थतोऽर्थोपार्जनोपायोपनिषत् । “निपानमिव मण्डूका: सर: पूर्णमिवाण्डजाः। शुभकर्माणमायान्ति विवशा: सर्वसम्पदः॥ ], विभववत्त्वं च गार्हस्थ्ये प्रधान कारणमित्यादौ न्यायसम्पन्नविभव इत्युक्तम् १॥ तथा शिष्टाचारप्रशंसकः । शिष्यन्ते स्म शिष्टा वृत्तस्थ-ज्ञानवृद्धसेवोपलब्धविशुद्धशिक्षा: पुरुषविशेषाः, तेषामाचारश्चरितम् । यथा - गादीनादौ कृपया वितरणा स्वकर्मबलगर्विताः । कुकर्मनिहताय, अशङ्खनीयतया स्वशरीरस्ववर्णानुरूपः सदाचारो न्यायकम् । १९७ Jain Education international For Private Personal use only www.nelibrary.org Page #271 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् “लोकापवादभीरुत्वं दीनाभ्युद्धरणादरः । कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्त्तितः ॥” [योगबि० १२६ ] इत्यादि । तस्य प्रशंसकः यथा - "विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम्। असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् "" [ 1 १९८ तथा कुलं पितृ-पितामहादिपूर्वपुरुषवंशः, शीलं मद्य-मांस-निशाभोजनादिपरिहाररूपः समाचार:, ताभ्यां समास्तुल्याः समकुल- शीला इत्यर्थः । गोत्रं नाम तथाविधैकपुरुषप्रभवो वंशः, तत्र जाता गोत्रजाः, तेभ्योऽन्येऽन्यगोत्रजाः, तैः सार्धं कृतोद्वाहो विहितविवाहः । अग्निदेवादिसाक्षिकं पाणिग्रहणं विवाहः । स च लोकेऽष्टविधः । तत्रालङ्कृत्य कन्यादानं ब्राह्मो विवाहः १ । विभवविनियोगेन कन्यादानं प्राजापत्यः २ । गोमिथुनदानपूर्वकमार्ष: ३ । यत्र यज्ञार्थमृत्विजः कन्याप्रदानमेव दक्षिणा स दैवः ४ । एते धर्म्या विवाहाश्चत्वारः । मातुः पितुर्बन्धूनां चाप्रामाण्यात् परस्परानुरागेण मिथः समवायाद् गान्धर्वः ५ । पणबन्धेन कन्याप्रदानमासुरः ६ । प्रसह्य कन्याग्रहणाद् राक्षसः ७ । सुप्त - प्रमत्तकन्याग्रहणात् पैशाचः ८ । एते चत्वारोऽप्यधर्म्याः । यदि वधू-वरयोः परस्परं रुचिरस्ति तदा अधर्म्या अपि धर्म्याः । शुद्धकलत्रलाभफलो विवाहः । तत्फलं च वधूरक्षणमाचरतः सुजातसुतसन्ततिरनुपहता चित्तनिर्वृतिर्गृहकृत्यसुविहितत्वमाभिजात्याचारविशुद्धत्वं देवा - ऽतिथि - बान्धवसत्कारानवद्यत्वं चेति । वधूरक्षणोपायास्त्वेते गृहकर्मविनियोगः परिमितोऽर्थसंयोगोऽस्वातन्त्र्यं सदा च मातृतुल्यस्त्रीलोकावरोधनमिति ३ । पापानि दृष्टा ऽदृष्टापायकारणानि कर्माणि, तेभ्यो भीरुः । तत्र दृष्टापायकारणानि चौर्य पारदारिकत्व - द्यूतरमणादीनि इहलोकेऽपि सकललोकप्रसिद्धविडम्बनास्थानानि । अदृष्टापायकारणानि मद्य-मांससेवनादीनि शास्त्रनिरूपितनरकादियातनाफलानि ४ । - प्रसिद्धः तथाविधापरशिष्टसम्मततया दूरं रूढिमागतः, देशाचारो भोजना ऽऽच्छादनादिचित्रक्रियात्मकः सकलमण्डलव्यवहारः, तं सम्यगाचरन्, तदाचारातिलङ्घने हि तद्देशवासिजनतया विरोधसम्भावनादकल्याणलाभः स्यात् ५ । अवर्णोऽश्लाघा, तं वदतीत्येवंशीलोऽवर्णवादी न क्वापि जघन्योत्तममध्यमभेदेषु जन्तुषु । परावर्णवादो हि बहुदोषः । यदाह - “परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ॥” [प्रशम० १०० ] तदेवं सकलजनगोचरोऽप्यवर्णवादो न श्रेयान् । किं पुना राजा-मात्य पुरोहितादिषु बहुजनमान्येषु । राजाद्यवर्णवादाद्धि वित्त - प्राणनाशनादिरपि दोषः स्यात् ||६|| विशिष्टानि टिप्पणानि १९८ Page #272 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् १९९ तथा अनेकं बहु यन्निर्गमद्वारम् उपलक्षणत्वात्तदेव च प्रवेशद्वारं तेन विवर्जितं निकेतनं यस्य स तथा । बहुषु हि निर्गम-प्रवेशद्वारेष्वनुपलक्ष्यमाणनिर्गम-प्रवेशानां दुष्टलोकानामापाते स्त्री-द्रविणादिविप्लव: स्यात् । अत्र चानेकद्वारताया: प्रतिषेधेन विधिराक्षिप्यते । ततः प्रतिनियतद्वारसुरक्षितगृहो गृहस्थ: स्यादिति लभ्यते । तथाविधमपि निकेतनं स्थान एव निवेशयितुं युक्तं नास्थाने । स्थानं तु शल्यादिदोषरहित बहलदूर्वा-प्रवाल-कुशस्तम्ब-प्रशस्तवर्णगन्धमृत्तिका-सुस्वादुजलोद्गमं निधानादिमच्च । स्थानगुण-दोषपरिज्ञानं च शकुन-स्वप्नोपश्रुतिप्रभृतिनिमित्तादिबलेन । स्थानमेव विशिनष्टि-अतिव्यक्तमतिप्रकटमतिगुप्तमतिप्रच्छन्नम्, तन्निषेधादनतिव्यक्तगुप्तम्, तत्र अतिव्यक्ते ह्यसन्निहितगृहान्तरतया परिपार्श्वतो निरावरणतया चौरादयोऽभिभवेयुः । अतिगुप्ते च सर्वतो गृहान्तरैर्निरुद्धत्वान्न स्वशोभां लभते, प्रदीपनकाद्युपद्रवेषु विशिष्टानि च दुःखनिर्गम-प्रवेशं गृहं भवति । पुनः कथंभूते स्थाने ? सुप्रातिवेश्मिके, शोभना: शीलादिसम्पन्ना: प्रातिवेश्मिका यत्र । कुशीलप्रातिवेश्मिकत्वे टिप्पणानि हि तदालापश्रवण-तच्चेष्टादर्शनादिवशात् स्वतः सगुणस्यापि गुणहानिः स्यात् । दुष्प्रातिवेश्मिकास्त्वेते शास्त्रप्रतिषिद्धाः - "खरिया तिरिक्खजोणी-तालायर-समण-माहण-सुसाणा । वणुरिअ-वाह-गुम्मिअ-हरिएस-पुलिंद-मच्छंधा ॥" [ओघनि० ७६७] ७ ॥ तथा कृतः सनो येन स कृतसङ्गः सन् शोभन आचार इहपरलोकहिता प्रवृत्तिर्येषां ते सदाचारास्तैः, न तु कितव-धूर्त-विट-भट्ट-भण्ड-नटादिभिः, तत्सङ्गे हि सदपि शीलं विलीयेत । यदाह – “यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि । अथासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि ॥१॥ सङ्गः सर्वात्मना त्याज्य: स चेत् त्यक्तुं न शक्यते । स सद्भिः सह कर्तव्यः सन्त: सङ्गस्य भेषजम् ॥२॥"[ ] इति च ८॥ तथा माता जननी, पिता जनकः, तयोः पूजकस्त्रिसन्ध्यं प्रणामकरणेन परलोकहितानुष्ठाननियोजनेन सकलव्यापारेषु तदाज्ञया प्रवृत्त्या वर्ण-गन्धादिप्रधानरूपपुष्प-फलादिवस्तुन उपढौकनेन तद्भोगे भोगेन चान्नादीनामन्यत्र तदनुचितादिति । माता च पिता च मातापितरौ, आ द्वन्द्वे [सि० ३३२२३९] इत्यात्वं मातुश्चाभ्यर्हितत्वात् पूर्वनिपातः । यन्मनुः - "उपाध्याया दशाचार्य आचार्याणां शतं पिता । सहस्रं तु पितुर्माता गौरवेणातिरिच्यते ॥" [मनुस्मृति।१४५] ९।। तथा त्यजन् परिहरन् उपप्लुतं स्वचक्र-परचक्रविरोधाद् दुर्भिक्ष-मारीति-जनविरोधादेश्चास्वस्थीभूतं यत् स्थानं ग्राम-नगरादि । अत्यज्यमाने हि तस्मिन् धर्मा-ऽर्थ-कामानां पूर्वार्जितानां विनाशेन नवानां चानुपार्जनेनोभयलोकभ्रंश एव स्यात् १०।। भेषजम् ॥२॥ अथासज्जनगोष्टी पाकतव-पूर्त-विट-भट्ट १९९ For Private & Personal use only Page #273 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतर्थं परिशिष्टम् २०० तथा गर्हितं देश-जाति-कुलापेक्षया निन्दितं कर्म, तत्राप्रवृत्तः । देशगर्हितं यथा-सौवीरेषु कृषिकर्म, लाटेषु मद्यसन्धानम् । जात्यपेक्षया यथा-ब्राह्मणस्य सुरापाणं तिल-लवणादिविक्रयश्च । कुलापेक्षया यथा-चौलुक्यानां मद्यपानम् । गर्हितकर्मकारिणो हि शेषमपि धर्म्य कर्मोपहासाय भवति ११॥ ___ तथा व्ययो भर्त्तव्यभरण-स्वभोम-देवता-ऽतिथिपूजनादिप्रयोजने द्रव्यविनियोगः । आयः कृषि-पाशुपाल्य-वाणिज्य-सेवादिजनितो द्रव्यलाभ:, तस्योचितमनुरूपं व्ययं कुर्वन् । यदाह - लाभोचिअदाणे लाभोचिअभोगे लाभोचियपरिवारे लाभोचिअनिहिकरे सिया। [पञ्चसू० २], आयोचितश्च व्ययश्चतुर्भागादितया कैश्चिदुच्यते, यदाह - “पादमायान्निधिं कुर्यात् पादं वित्ताय खट्टयेत् । धर्मोपभोगयोः पादं पादं भर्त्तव्यपोषणे ॥१॥"[ ] विशिणानि केचित्त्वाहुः – “आयादर्द्ध नियुञ्जीत धर्मे समधिकं ततः । शेषेण शेषं कुर्वीत यत्नतस्तुच्छमैहिकम् ॥१॥" ] आयानुचितो हि व्ययो टिप्पणानि रोग इव शरीरं कृशीकृत्य विभवसारमखिलव्यवहारासमर्थं पुरुषं कुर्वीत । उक्तं च - "आयव्ययमनालोच्य यस्तु वैश्रवणायते । अचिरेणैव कालेन सोऽत्र वै श्रवणायते ॥ १२॥ [ . ] तथा वेषो वस्त्रालङ्करणादिभोगः । वित्तं विभवः, उपलक्षणाद् वयो-ऽवस्था-देश-काल-जात्यादिग्रहः । तदनुसारेण तदानुरूप्येण कुर्वनिति सम्बध्यते । विभवाद्यनुसारेण वेषं कुर्वतो जनोपहसनीयता-तुच्छत्वा-ऽन्यायसम्भावनादयो दोषाः । अथवा व्ययमायोचितं कुर्वन्नेव वेषं वित्तानुसारेण कुर्वन्नेवेत्यपरोऽर्थः । यो हि सत्यप्याये कार्पण्याद् व्ययं न करोति,सत्यपि वित्ते कुचेलत्वादिधर्मा भवति,स लोकगर्हितो धर्मेऽप्यनधिकारीति १३॥ ___ तथा अष्टभिर्धीगुणैर्युक्तः । धियो बुद्धेर्गुणा: शुश्रूषादयः । ते त्वमी - "शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥१॥" [अभिधानचिन्तामणि० ३१०-३११], तत्र शुश्रूषा श्रोतुमिच्छा । श्रवणमाकर्णनम् । ग्रहणं शास्त्रार्थोपादानम् । धारणमविस्मरणम् । ऊहो विज्ञातमर्थमवलम्ब्यान्येषु तथाविधेषु व्याप्त्या वितर्कणम् । अपोह उक्ति-युक्तिभ्यां विरुद्धादर्थाद् हिंसादिकात् प्रत्यपायसम्भावनया व्यावर्त्तनम् । अथवा ऊह: सामान्यज्ञानम्, अपोहो विशेषज्ञानम् । अर्थविज्ञानमूहापोहयोगाद् मोह-सन्देह-विपर्यासव्युदासेन ज्ञानम् । तत्त्वज्ञानम् ऊहापोहविज्ञानविशुद्धम् इदमित्थमेव' इति निश्चयः । शुश्रूषादिभिर्हि उपाहितप्रज्ञाप्रकर्षः पुमान्न कदाचिदकल्याणमाप्नोति । एते च बुद्धिगुणा यथासम्भवं द्रष्टव्या: १४ । तथा शृण्वानस्ताच्छील्येन धर्ममभ्युदय-नि:श्रेयसहेतुं शृण्वन् अन्वहं प्रतिदिनम्, धर्मश्रवणपरो हि मन:खेदापनोदादिकमाप्नोति । यदाह - २०० For Private & Personal use only Page #274 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २०१ ___ "क्लान्तमपोज्झति खेदं तप्तं निर्वाति बुध्यते मूढम् । स्थिरतामेति व्याकुलमुपयुक्तसुभाषितं चेत: ॥१॥"[ ], प्रत्यहं धर्मश्रवणं चोत्तरोत्तरगुणप्रतिपत्तिसाधनत्वात् प्रधानमिति श्रवणमात्राद् बुद्धिगुणादस्य भेदः १५ ॥ तथा अजीर्णे अजरणे पूर्वभोजनस्य, अथवा अजीणे परिपाकमनागते पूर्वभोजने नवं भोजनं त्यजतीत्येवंशील: । अजीर्णभोजने हि सर्वरोगमूलस्याजीर्णस्य वृद्धिरेव कृता भवति । यदाह - "अजीर्णप्रभवा रोगाः। ] इति । अजीर्णं च लिङ्गतो ज्ञातव्यम् । यदाह - "मल-वातयोर्विगन्धो विड्भेदो गात्रगौरवमरुच्यम् । अविशुद्धश्चोद्गार: षडजीर्णव्यक्तिलिङ्गानि ॥१॥" ] १६॥ तथा काले बुभुक्षासमये भोक्ता अन्नाद्युपजीवकः । भोक्तेति साधौ तृन्, तेन लौल्यपरिहारेण यथाग्निबलं मितं भुञ्जीत । अतिरिक्तभोजनं विशिष्यानि हि वमन-विरेचन-मरणादिना न साधु भवति, यो हि मितं भुङ्क्ते स बहु भुङ्क्ते । अक्षुधितेन ह्यमृतमपि भुक्तं भवति विषम् । तथा क्षुत्कालातिक्रमादन्नद्वेषो टिप्पणानि देहसादश्च भवति, विध्यातेऽग्नौ किं नामेन्धनं कुर्यादिति ? । “पाना-ऽऽहारादयो यस्य विरुद्धाः प्रकृतेरपि । सुखित्वायावकल्पन्ते तत् सात्म्यमिति गीयते॥ ] एवंलक्षणात् सात्म्यात् । आजन्म सात्म्येन भुक्तं विषमपि पथ्यं भवति । परमसात्म्यमपि पथ्यं सेवेत, न पुनः सात्म्यप्राप्तमप्यपथ्यम् । सर्वं बलवत: पथ्यमिति मत्वा न कालकूटं खादेत् । सुशिक्षितोऽपि विषतन्त्रज्ञो म्रियत एव कदाचिद्विषात् १७ ॥ _ तथा त्रिवर्गो धर्मार्थकामा: । तत्र यतोऽभ्युदय-निःश्रेयससिद्धिः स धर्मः । यत: सर्वप्रयोजनसिद्धिः सोऽर्थः । यत आभिमानिकरसानुविद्धा सर्वेन्द्रियप्रीतिः स कामः । ततोऽन्योन्यस्य परस्परं योऽप्रतिबन्धोऽनुपघातस्तेन त्रिवर्गमपि न त्वेकैकम्, साधयन् । यदाह - “यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च । स लोहकारभस्नेव श्वसन्नपि न जीवति ॥1 ], तत्र धर्मा-ऽर्थयोरुपघातेन तादात्विकविषयसुखलुब्धो वनगज इव को नाम न भवत्यास्पदमापदाम् । न च तस्य धनं धर्म: शरीरं वा यस्य कामेऽत्यन्तासक्तिः । धर्म-कामातिक्रमाद्धनमुपार्जितं परेऽनुभवन्ति, स्वयं तु परं पापस्य भाजनम्, सिंह इव सिन्धुरवधात् । अर्थ-कामातिक्रमेण च धर्मसेवा यतीनामेव धर्मो न गृहस्थानाम् । न च धर्मबाधयाऽर्थ-कामौ सेवेत । बीजभोजिन: कुटुम्बिन इव नास्त्यधार्मिकस्यायत्यां किमपि कल्याणम् । स खलु सुखी योऽमुत्रसुखाविरोधेन इहलोकसुखमनुभवति । एवमर्थबाधया धर्म-कामौ सेवमानस्य ऋणाधिकत्वम् । कामबाधया धर्मा-ऽर्थो सेवमानस्य गार्हस्थ्याभावः स्यात् । एवं च तादात्विक-मूलहर-कदर्येषु धर्मा-ऽर्थ-कामानामन्योन्यबाधा सुलभैव । तथाहि-य: किमप्यसञ्चित्योत्पन्नमर्थमपव्येति स तादात्विकः । यः पितृ-पैतामहमर्थमन्यायेन भक्षयति स | 'एवंलक्षणात् सात्म्यात् । आTHANतोऽपि विषतन्त्रज्ञो नियत एव कदाचिोदनासनिः सोऽर्थः । यत आदि | २०१ For Private & Personal use only Page #275 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २०२ मूलहरः । यो भृत्या-ऽऽत्मपीडाभ्यामर्थं सञ्चिनोति, न तु क्वचिदपि व्ययते, स कदर्यः । तत्र तादात्विक-मूलहरयोरर्थभ्रंशेन धर्म-कामयोर्विनाशानास्ति कल्याणम् । कदर्यस्य त्वर्थसंग्रहो राज-दायाद-तस्कराणां निधिर्न तु धर्मकामयोर्हेतुरिति । अनेन च त्रिवर्गबाधा गृहस्थस्य कर्तुमनुचितेति प्रतिपादितम् । यदा तु दैववशाद् बाधा सम्भवति, तदोत्तरोत्तरबाधायां पूर्वस्य पूर्वस्य बाधा रक्षणीया । तथाहि-कामबाधायां धर्मा-ऽर्थयोर्बाधा रक्षणीया, तयोः सतो: कामस्य सुकरोत्पादत्वात् । कामा-ऽर्थयोस्तु बाधायां धर्मो रक्षणीयः, धर्ममूलत्वादर्थ-कामयोः । उक्तं च - “धर्मश्चेन्नावसीदेत कपालेनापि जीवत: । आढ्योऽस्मीत्यवगन्तव्यं धर्मवित्ता हि साधवः ॥१॥ ] १८॥ तथा न विद्यते सततप्रवृत्तातिविशदैकाकारानुष्ठानतया तिथ्यादिदिनविभागो यस्य सोऽतिथिः । यथोक्तम्- “तिथिपर्वोत्सवाः सर्वे त्यक्ता येन विशिष्यानि महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥१॥[ ], साधुः शिष्टाचाररत: सकललोकाविगीतः । दीनो दीङ्च् क्षये हैमधा० टिप्पणानि १२४४] इति वचनात् क्षीणसकलधर्मा-ऽर्थ-कामाराधनशक्तिः । तेषु प्रतिपत्तिकृत्, प्रतिपत्तिरुपचारोऽन्न-पानादिरूपः । कथम् ? यथावत्, औचित्यानतिक्रमेण । यदाह - "औचित्यमेकमेकत्र गुणानां कोटिरेकतः । विषायते गुणग्राम औचित्यपरिवर्जितः ॥१॥ ] १९|| तथा अनभिनिविष्टोऽभिनिवेशरहितः । अभिनिवेशश्च नीतिपथमनागतस्यापि पराभिभवपरिणामेन कार्यस्यारम्भः । स च नीचानां भवति । यदाह - "दर्पः श्रमयति नीचान्निष्फलनयविगुणदुष्करारम्भैः । स्रोतोविलोमतरणव्यसनिभिरायस्यते मत्स्यैः॥१॥"[ ], अनभिनिविष्टत्वं च कादाचित्कं शाठ्यानीचानामपि सम्भवत्यत आह-सदेति २०। ___ तथा गुणेषु सौजन्यौदार्य-दाक्षिण्य-स्थैर्य-प्रियपूर्वप्रथमाभिभाषणादिषु स्व-परयोरुपकारकारणेष्वात्मधर्मेषु पक्षपाती । पक्षपातस्तु गुणबहुमान-तत्प्रशंसा-साहाय्यकरणादिना अनुकूला प्रवृत्ति । गुणपक्षपातिनो हि जीवा अवन्ध्यपुण्यबीजनिषेकेणेहामुत्र च गुणग्रामसम्पदमारोहन्ति २१॥ तथा प्रतिषिद्धो देशोऽदेशः, प्रतिषिद्धः कालोऽकालः, तयोरदेशाकालयोश्चर्या चरणम्, तां त्यजन् परिहरन्, अदेशकालचारी हि चौरादिभ्योऽवश्यमुपद्रवमाप्नोति २२ । तथा जानन् विदन् बलं शक्तिं स्वस्य परस्य वा द्रव्य-क्षेत्र-काल-भावकृतं सामर्थ्यम् । अबलमपि तथैव । बलाबलपरिज्ञाने हि सर्व: सफल २०२ आरम्भः, अन्यथा तु विपर्ययः । यदाह - "स्थाने शमवतां शक्त्या व्यायामे वृद्धिरजिनाम् । अयथाबलमारम्भो निदानं क्षयसम्पदः ॥१॥ ] प्रतिक्रमेण । यदाह – “औचित्यमेकमकामाराधनशक्तिः । तेषु प्रतिपत्तिकृत, प्रातः सकललोकाविगीतः । दीनो दाह Jan Education International www.ainelibrary.org Page #276 -------------------------------------------------------------------------- ________________ । सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २०३ विशिष्टानि टिप्पणानि इति २३ ॥ तथा वृत्तमनाचारपरिहार: सम्यगाचारपरिपालनं च, तत्र तिष्ठन्तीति वृत्तस्थाः । ज्ञानं हेयोपादेयवस्तुविनिश्चयः, तेन वृद्धा महान्तः । वृत्तस्थाश्च ते ज्ञानवृद्धाश्च, तेषां पूजकः । पूजा च सेवा-ऽञ्जल्यासना-ऽभ्युत्थानादिलक्षणा । वृत्तस्थ-ज्ञानवन्तो हि पूज्यमाना नियमात् कल्पतरव इव सदुपदेशादिफलैः फलन्ति २४। तथा पोष्या अवश्यभर्त्तव्या मातृ-पितृ-गृहिण्यपत्यादयः, तान् योग-क्षेमकरणेन पोषयतीति पोषकः २५ । तथा दीर्घकालभावित्वाद्दीर्घमर्थमनर्थं च पश्यति पर्यालोचयतीत्येवंशीलो दीर्घदर्शी २६ ॥ तथा वस्त्ववस्तुनोः कृत्या-ऽकृत्ययोः स्व-परयोर्विशेषमन्तरं जानाति निश्चिनोतीति विशेषज्ञः, अविशेषज्ञो हि पुरुष: पशो तिरिच्यते । अथवा विशेषमात्मन एव गुण-दोषाधिरोहलक्षणं जानातीति विशेषज्ञः । यदाह - "प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः । किं नु मे पशुभिस्तुल्यं किं नु सत्पुरुषैरिति" ॥[ ] २७|| तथा कृतं परोपकृतं जानाति न निनुते कृतज्ञः, एवं हि तस्य कुशललाभो यदुपकारकारिणो बहु मन्यते, कृतघ्नस्य तु निष्कृतिरेव नास्ति । यदाह-"कृतघ्ने नास्ति निष्कृतिः ॥" ] इति २८॥ तथा लोकानां विशिष्टजनानां विनयादिगुणैर्वल्लभः प्रियः । को हि गुणवतः प्रति प्रीतो न भवति । यस्तु न लोकवल्लभः स न केवलमात्मानं स्वस्य धर्मानुष्ठानमपि परैर्दूषयन् परेषां बोधिलाभभ्रंशहेतुर्भवति २९ ॥ तथा लज्जा वैयात्याभावः, सह लज्जया सलज्जः । लज्जावान् हि प्राणप्रहाणेऽपि न प्रतिज्ञातमपजहाति । यदाह - लज्जां गुणौघजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजस्विनः सुखमसूनपि सन्त्यजन्ति सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥१॥[नीतिश.]" ॥३०॥ तथा सह दयया दुःखितजन्तुदुःखत्राणाभिलाषेण वर्तत इति सदयः । “धर्मस्य दया मूलम्" [प्रशम० १६८] इति ह्यामनन्ति । तदवश्यं दयां कुर्वीत । यदाह - "प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतानां दयां कुर्वीत मानवः ॥१॥" ] ३१॥ तथा सौम्योऽक्रूराकारः, क्रूरो हि लोकस्योद्वेगकारणम् ३२। २०३ Jan Educati onal Page #277 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २०४ विशिष्टानि टिप्पणानि तथा परोपकृतौ परोपकारे कर्मठ: कर्मशूरः कर्मणि घटते, तत्र घटते कर्मणष्ठः [सि० ७१।१३७] इति ठः, परोपकारपरो हि पुमान् सर्वस्य नेत्रामृताञ्जनम् ३३ ॥ तथा अन्तरङ्गश्चासावरिषड्वर्गस्तस्य परिहारोऽनासेवनं परायणस्तत्परः । तत्राऽयुक्तितः प्रयुक्ता: काम-क्रोध-लोभ-मान-मद-हर्षाः शिष्टगृहस्थानामन्तरकोऽरिषड्वर्गः । तत्र परपरिगृहीतास्वनूढासु वा स्त्रीषु दुरभिसन्धिः काम: । परस्यात्मनो वा अपायमविचार्य कोपकरणं क्रोधः । दानार्हेषु स्वधनाप्रदानं निष्कारणं परधनग्रहणं च लोभः । दुरभिनिवेशारोहो युक्तोक्ताग्रहणं वा मानः । कुल-बलैश्वर्य-रूप-विद्यादिभिरहङ्कारकरणं परधर्षनिबन्धनं वा मदः । निर्निमित्तं परदुःखोत्पादनेन स्वस्य द्यूत-पापर्द्धयाद्यनर्थसंश्रयेण वा मन:प्रमोदो हर्षः । एतेषां च परिहार्यत्वमपायहेतुत्वात् । यदाह - "दाण्डक्यो नाम भोजः कामाद् ब्राह्मणकन्यामभिमन्यमानः सबन्धु-राष्ट्रो विननाश करालश्च वैदेहः १ । क्रोधाज्जनमेजयो ब्राह्मणेषु विक्रान्तस्तालजनश्च भृगुषु २ । लोभादैलश्चातुर्वर्ण्यमत्याहारयमाण: सौवीरश्चाजबिन्दुः ३ । मानाद्रावणः परदारानप्रयच्छन् दुर्योधनो राज्यादशं च । मदाद् दम्भोद्भवो भूतावमानी हैहयश्चार्जुन: ५ । हर्षाद् वातापिरगस्त्यमभ्यासादयन् वृष्णिसङ्घश्च द्वैपायनम् ६ । [को० अ० १।६] इति ३४ ॥ तथा वशीकृतः स्वच्छन्दतां त्याजित इन्द्रियग्रामो हृषीकसमूहो येन स तथा । अत्यन्तासक्तिपरिहारेण स्पर्शनादीन्द्रियविकारनिरोधकः । इन्द्रियजयो हि पुरुषाणां परमसम्पदे भवति । यदाह - "आपदां कथितः पन्था इन्द्रियाणामसंयमः । तज्जयः सम्पदा मार्गो येनेष्टं तेन गम्यताम् ॥१॥ इन्द्रियाण्येव तत् सर्वं यत् स्वर्ग-नरकावुभौ । निगृहीत-विसृष्टानि स्वर्गाय नरकाय च ॥२॥1 ], सर्वथेन्द्रियनिरोधस्तु यतीनामेव धर्मः, इह तु श्रावकधर्मोचितगृहस्थस्वरूपमेवाधिकृतमित्येवमुक्तम् ३५ ॥ एवंविधगुणसमग्रो मनुष्यो गृहिधर्माय कल्पते अधिकृतो भवतीति ५६॥” इति स्वोपज्ञवृत्तिसहिते योगशाखे प्रथमप्रकाशे पृ० १४४-१६०॥ पृ०५ पं०१६ ॥ “वित्तिवोच्छेयम्मि य गिहिणो सीयंति सव्वकिरियाओ। निरवेक्खस्स उ जुत्तो संपुण्णो संजमो चेव ॥ ४॥७॥ वृत्तिव्यवच्छेदे जीविकाविधाते वृत्तिक्रियाविरुद्धपूजाकालाश्रयणे कृते, चशब्दो विशेषद्योतकः पुन:शब्दार्थः, तस्य चैवं भावनावृत्तिक्रियाविरुद्धकालाश्रयणे वृत्तिव्यवच्छेदे पुनः किमित्याह-गृहिणो गृहस्थस्य सीदन्ति न प्रवर्तन्ते सर्वक्रिया धर्म-लोकाश्रिताः समस्तव्यापारा: Far Private Personal use only Page #278 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २०५ " । अथ सीदन्तु ताः सकलकल्पषविमोषपरपरममुनिपतिपदपङ्कजपूजनप्रवृत्तस्य किं ताभिरित्यत्र आह-निरपेक्षस्य तु वृत्तिनिःस्पृहस्य पुनः पुरुषस्य युक्तः संगतो विधेयतया संपूर्णः सर्वविरतिरूपतया परिपूर्णः संयमश्चैव साधुधर्म एव साधोरिव, अन्यथा सर्वथा निरपेक्षत्वासिद्धेरिति गाथार्थः॥” इति अभयदेवसूरिविरचितवृत्तियुक्ते पञ्चाशके ॥ “व्यतिरेके दोषमाह - वित्ती० गाहा। वृत्तिव्यवच्छेदे च जीवनोपायव्यवच्छित्तौ च गृहिणो गृहस्थस्य सीदन्ति न प्रवर्तन्ते सर्वक्रिया धर्म-लोकव्यवहारगताः । निरपेक्षस्य तु 'सर्वक्रियासु' इति गम्यते युक्त उपपन्नः संगत: संपूर्णः संयम एव साधुधर्म एव साधुवदन्यथा सर्वथा निरपेक्षत्वासिद्धेः ” इति यशोभद्रसूरिविरचितवृत्तियुक्ते पञ्चाशके । पृ० ६ पं० ११ ॥ “ पात्रे दीनादिवर्गे च दानं विधिवदिष्यते । पोष्यवर्गाऽविरोधेन, न विरुद्धं स्वतश्च यत् ॥१२१॥ पात्रे दायकलोकरक्षाकरे निर्दिक्ष्यमाणलक्षणे दीनादिवर्गे च भणिष्यमाणरूप एव दानं स्वविभवातिसर्गरूपम् विधिवद् विधियुक्तम् इष्यते मतिमद्भिः, कथमित्याह-पोष्यवर्गाविरोधेन मातापित्रादिपोषणीयलोकस्य वृत्तेरनुच्छेदनेन । न विरुद्धं न दायक ग्राहकयोर्धर्मबाधाकारी हलोदूखलादिवत्, स्वतश्च स्वात्मना च यत् दीयमानमिति ||१२१|| ” इति वृत्तिसहिते योगबिन्दौ || पृ० ८ पं० १०, १७ । तुलना - "समविभवाभिजनयोरसमगोत्रयोश्च विवाहसम्बन्धः ||२०|| महतः कन्या पितुरैश्वर्यादल्पमवगणयति ॥२१॥ अल्पस्य कन्या पितुर्दौर्बल्यात् महताऽवज्ञायते ||२२|| अल्पस्य महता संव्यवहारे महान् व्ययोऽल्पश्चायः ||२३|| इति नीतिवाक्यामृते एकत्रिंशे विवाहसमुद्देशे ॥ पृ० ९ पं० ६-१५ / तुलना- “अथ विवाहसमुद्देशो व्याख्यायते । तत्रादावेव पुंसो व्यवहारसमयमाह - द्वादशवर्षा स्त्री षोडशवर्षः पुमान् प्राप्तव्यवहारौ ||१|| अत्र व्यवहारशब्देन सुरतोपचारः कथ्यते । कस्मिन् ? यदा स्त्री द्वादशवर्षा भवति तथा पुरुषः षोडशवार्षिकश्च तदा तयोर्व्यवहारधर्मोऽनुरागाय भवति । तथा च राजपुत्रः - यदा द्वादशवर्षा स्यान्नारी षोडशवार्षिका । पुरुषः स्यात् तदा रङ्गस्ताभ्यां मैथुनजः परः ||१|| 1 [ अथ स्त्रीपुरुषयोर्यथा व्यवहारात् कुलवृद्धिर्भवति तदाह - विवाहपूर्वी व्यवहारश्चातुर्वर्ण्यं कुलीनयति ॥२॥ कुलीनयति सन्तानं कुलीनं करोति । कोऽसौ ? विवाहः परिणयनम् । किंविशिष्टम् ? चातुर्वर्ण्यं वर्ण्यमनुलक्ष्यीकृत्य । एतदुक्तं भवति - अनुवर्ण्यं ब्राह्मण-क्षत्रिय वैश्य - शूद्राणां वर्णतया विशिष्टानि टिप्पणानि २०५ Page #279 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतर्थं परिशिष्टम् २०६ योऽसौ विवाहस्त्रत (य) सन्तानं भवति तत् स्वकुलधर्मेण वर्तते इति न कदाचिद् व्यभिचरति । तथा च जैमिनिः - सुवर्णा (र्णा ?) कन्यका (कां?) यस्तु विवाहयति धर्मतः । सन्तानं तस्य शुद्धं स्यान्नाकृत्येषु प्रवर्तते ॥१॥ [ ] । अथ विवाहस्य लक्षणमाह - युक्तितो वरणविधानमग्निदेवद्विजसाक्षिकं च पाणिग्रहणं विवाहः ||३|| एतद्गुणविशिष्टं यत् पाणिग्रहणं हस्तग्रहणं स विवाह उच्यते । युक्तितो वरणविधानम् अग्निदेव द्विजसाक्षिकं च यत् कुलक्रमेण कन्याया वरैर्वरणं संप्रदानं विधानं भवति । किंविशिष्टम् ? अग्निदेव द्विजसाक्षिकं प्रत्यक्षम् । तथा च भारद्वाजः - वरणं युक्तितो यच्च वह्नि-ब्राह्मणसाक्षिकम् । विवाहः प्रोच्यते शुद्धो योऽन्यस्य स्याच्च विप्लवः ॥ १॥ [ ] । अथाष्टविधस्य विवाहस्य लक्षणमाह - ब्राह्मो दैवस्तथैवार्ष: प्राजापत्यस्तथाऽपरः । गन्धर्वश्चासुरश्चैव पैशाचो राक्षसस्तथा ॥ १ ॥ अथ ब्राह्मविवाहस्य लक्षणमाह से ब्राह्मो विवाहो यत्र वरायालङ्कृत्य कन्या प्रदीयते ||४|| स दैवो विवाहो यत्र यज्ञार्थमृत्विजः कन्याप्रदानमेव दक्षिणा ॥ ५ ॥ तथा च गुरुः समाप्तौ दक्षिणां कन्यां दैवं वैवाहिकं हि तत् ॥ १॥ [ ] अथार्षलक्षणमाह – गोमिथुनपुरःसरं कन्याप्रदानादार्षः || ६ || कन्यां दत्त्वा पुनर्दद्याद् यत्र गोमिथुनं परम् । वराय दीयते सोऽत्र विवाहश्चार्षसंज्ञितः ] - कृत्वा यज्ञविधानं तु यो ददाति च ऋत्विजः । ॥१॥ [ अथ प्राजापत्यस्य लक्षणमाह- त्वं भवास्य महाभाग्यस्य सधर्मचारिणीति विनियोगेन कन्याप्रदानात् प्राजापत्यः ॥७॥ तथा च गुरुः धनिनो धनिनं यत्र विषये (?) कन्यकामिह । सन्तानाय स विज्ञेयः प्राजापत्यो मनीषिभिः ॥ १॥ [ ] १. मुम्बईनगरे माणिकचन्द्रदिगम्बर जैन ग्रन्थमालायां १९७९ तमे वैक्रमे वर्षे प्रकाशिते नीतिवाक्यामृतेऽनेन क्रमेण सूत्रपाठः, किन्तु पाटणनगरे श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमाने संघवीपाडासत्कभाण्डागारे विक्रमसंवत् १२९० वर्षे तालपत्रोपरिलिखिते नीतिवाक्यामृतेऽत्र ईदृशः सूत्रपाठः- “स ब्राह्मो विवाहो यत्र वरायालङ्कत्य कन्या प्रदीयते । त्वं भवास्य महाभाग्यस्य सहचारिणीति विनियोगेन कन्याप्रदानात् प्राजापत्यः । गोमिथुनपुरस्सरं कन्याप्रदानादार्ष: । स दैवो विवाहो यत्र ऋत्विजः कन्याप्रदानमेव दक्षिणा । एते चत्वारो धर्म्या विवाहाः । मातुः पितुर्बन्धूनां चाप्रामाण्यात् परस्परानुरागेण मिथः समवायाद् गान्धर्वः । पणबन्धेन कन्याप्रदानादासुरः । कन्यायाः प्रसादानाद् राक्षसः । सुप्त-मत्त-प्रमत्तकन्याप्रदानात् पैशाचः । एते चत्वारोऽधर्म्या अपि नाधर्म्यं यद्यस्ति वधूवरयोरनपवादं परस्परभाव्यत्वम् । " पृ० ८५B -८६ A विशिष्टानि टिप्पणानि २०६ Page #280 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दी चतुर्थ परिशिष्टम् २०७ एते चत्वारो धर्ध्या विवाहाः ॥८॥ अथ गान्धर्वस्य लक्षणमाह - मातुः पितुर्बन्धूनां चाप्रामाण्यात् परस्परानुरागेण मिथः समवायाद् गान्धर्वः ॥९॥ तथा च गुरु : - | पितरौ समतिक्रम्य यत् कन्या भजते पतिम् । सानुरागा सरकं च स गान्धर्व इति स्मृतः ॥९॥[ अथासुरविवाहस्य स्वरूपमाह - पणबन्धेन कन्याप्रदानादासुरः ।।१०।। तथा च गुरु: - मूल्यं सारं गृहीत्वा च पिता कन्यां च लोभत: । सुरूपामथ वृद्धाय विवाहश्चासुरो मतः ॥१॥ [ अथ पैशाचस्य लक्षणमाह - सुप्तप्रमत्तकन्यादानात् पैशाचः ॥११॥ तथा च गुरु:- सुप्तां वाथ प्रमत्तां वा यो मत्वाथ विवाहयेत् । कन्यकां विशिष्टानि सोऽत्र पैशाचो विवाह: परिकीर्तितः ॥१२॥ [ | टिप्पणानि अथ राक्षसविवाहस्य स्वरूपमाह - कन्याया: प्रसह्यादानाद् राक्षस: ॥१२॥ रुदतां च बन्धुवर्गाणां हठाद् गुरुजनस्य च । गृह्णाति यो वरात(वर:?) कन्यां स विवाहस्तु राक्षसः ॥शा [ ] . एते चत्वारोऽधा अपि नाधा यद्यस्ति वधूवरयोरनपवाद परस्परभाव्यत्वम् ॥१३॥ ........ धर्मसन्ततिरनुपहता रतिर्गृहवार्तासुविहितत्वमाभिजात्याचारविशुद्धत्वं देव-द्विजा-ऽतिथि-बान्धवसत्कारानवद्यत्वं च दारकर्मणः फलम्॥३०॥ गृहिणी गृहमुच्यते, न पुनः कुड्य-कटसंघातः ॥३१॥ गृहकर्मविनियोगः, परिमितार्थत्वम्, अस्वातन्त्र्यम्, सदा च मातृव्यञ्जनस्त्रीजनावरोध इति कुलवधूनां रक्षणोपायाः ॥३२॥ रजकशिला-कुर्कुरकर्परसमा हि वेश्याः । कस्तासु अभिजातोऽभिरज्येत ॥३३॥ दाने दौर्भाग्यम्, सत्कृतौ परोपभोग्यत्वम्, आसक्तौ परिभवो मरणं वा, महोपकारेऽपि नात्मीयत्वम्, बहुकालसम्बन्धेऽपि त्यक्तानां तदैव पुरुषान्तरगामित्वमिति वेश्यानां कुलागतो धर्मः ॥३४॥ एतानि गतार्थानि ।" इति सोमदेवसूरिविरचिते नीतिवाक्यामृते एकत्रिंशे सटीके विवाहसमुद्देशे। पृ० ९ पं०७ ॥ "ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथाऽऽसुरः । गान्धर्वो राक्षसञ्चैव पैशाचश्चाष्टमोऽधमः ॥३॥२१॥.... आच्छाद्य चार्चयित्वा च श्रुतिशीलवते स्वयम् । आहूय दानं कन्याया ब्राह्मो धर्म्यः प्रकीर्तितः ॥३।२७|| यज्ञे तु वितते सम्यगृत्विजे कर्म कुर्वते । अलङ्कृत्य सुतादानं दैवं धयं प्रचक्षते ॥३॥२८॥ एकं गोमिथुनं वे वा वरादादाय धर्मतः । कन्याप्रदानं विधिवदार्षो धर्म्यः स उच्यते ॥३॥२९॥ सहोभौ चरतां धर्ममिति याः ॥३२॥ रजा , महोपकारेऽपि नावचित नीतिवाक्यामृता राक्षसश्चैव पै | २०७ Jan Education International For Private Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २०८ वाचाऽनुभाष्य च । कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधि: स्मृतः || ३|३०|| ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः । कन्याऽऽप्रदानं स्वाच्छन्द्यादासुरो धर्म उच्यते ||३|३१|| इच्छयाऽन्योन्यसंयोगः कन्यायाश्च वरस्य च । गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसम्भवः || ३|३२|| हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् । प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ॥ ३ ॥ ३३ ॥ सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति। स पापिष्ठो विवाहानां पैशाचश्चाष्टमोऽधमः ||३|३४||" इति मनुस्मृतौ ॥ “अष्टौ विवाहा वर्णानां संस्काराख्याः प्रकीर्तिताः । ब्राह्मस्तु प्रथमस्तेषां प्राजापत्यस्तथैव च ॥ आर्षश्चैवाथ देवश्च गान्धर्वोऽथासुरस्तथा । राक्षसोऽनन्तरस्तस्मात् पैशाचश्चाष्टमोऽधमः ॥ संख्याग्रहणं परिगणनार्थम् वर्णानां संभवत: संस्काराख्याः उपनयनस्थानीयाः । शेषो गतार्थः । सत्कृत्याहूय कन्यां तु ब्राह्मो दद्यात् स्वलङ्कृताम् । सह धर्मं चरेत्युक्त्वा प्राजापत्यो विधीयते ॥ अष्टानां लक्षणमुच्यते । सत्कृत्य पूजयित्वा आहूय वरं तस्मै कन्यां दद्यात्, एष ब्राह्मः । आहूय कन्यादानमात्रम् । यथाविभवमलङ्कृता । सह पत्या धर्मं चरेत्युक्त्वा दद्यादित्येवमेष प्राजापत्यः । वस्त्रगोमिथुने दत्त्वा विवाहस्त्वार्ष उच्यते । अन्तर्वेद्यां तु दैवः स्यादृत्विजे कर्म कुर्वते ॥ वस्त्रयुगं च गोयुगं च दत्त्वा विवाहः । विवाहयेदिति त्वाप्रत्ययोपपत्तिः । एष आर्षः । अन्तर्वेद्यां तु यज्ञमध्ये ऋत्विजे कर्म कुर्वते, अलङ्कृत्येत्यादि सर्वत्र तुल्यं दद्यात् स दैवः । इच्छन्तीमिच्छते प्राहुर्गान्धर्वो नाम पञ्चमः । विवाहस्त्वासुरो ज्ञेयः शुल्कसंव्यवहारतः ॥ कामयमानां कामयमानाय दद्यात्, गान्धर्वो नाम सः । आसुरः शुल्कपणापणपरिच्छेदेन द्रव्यं गृहीत्वा दानमासुरः । दैवे तु गृहीत्वा द्रव्यं पिता तस्या एव दद्यात्, अपत्यविक्रयप्रतिषेधात् । इह तु विक्रय एव । प्रसह्य हरणादुक्तो विवाहो राक्षसः स्मृतः । सुप्तमत्तोपगमनात् पैशाचश्चाष्टमोऽधमः ॥ प्रमथ्य हरणाद् राक्षसः । सुप्तां मत्तां वोपगच्छति, स पैशाचः । अधमः पापः सर्वेभ्यः । विशिष्टानि | टिप्पणानि २०८ Page #282 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २०९ एषां तु धाश्चत्वारो ब्राह्माधाः समुदाहृताः । साधारण: स्याद् गान्धर्वस्त्रयोऽधास्त्वत: परे । एषामष्टानां मध्ये चत्वारो धा: ब्राह्मप्राजापत्यार्षदैवाः । साधारणो गान्धर्वः न धो नाप्यधर्म्यः । अत: परे त्रयोऽप्यधाः , क्रयादपहरणादज्ञातसंगमाच्च । एषां विस्तरो दानापत्यफलं च भृगुसंहितायां व्याख्यातम् । विस्तरेण तत एवोपलब्धव्यम् ।" इति भाष्यसहितायां नारदसंहितायाम् । "विवाहसंयुक्तम् । विवाहपूर्वो व्यवहारः । कन्यादानं कन्यामलङ्कृत्य ब्राह्मो विवाहः । सहधर्मचर्या प्राजापत्यः । गोमिथुनादानादार्षः । अन्तर्वेद्यामृत्विजे दानाद् दैवः । मिथस्समवायाद् गान्धर्वः । शुल्कादानादासुरः । प्रसह्यादानाद् राक्षस: । सुप्तादानात् पैशाच: । पितृप्रमाणाश्चत्वारः । | विशिष्टानि पूर्वे धाः , मातापितृप्रमाणाः, शेषाः । तौ हि शुल्कहरौ दुहितुः । अन्यतराभावेऽन्यतरो वा ॥” इति कौटिलीयेऽर्थशास्त्रे । टिप्पणानि "विवाहसंयुक्तस्य प्रथमं निरूपणे हेतुं निर्दिशति- विवाहपूर्वो व्यवहार इति । व्यवहार इति जातावेकवचनं, सर्वे व्यवहारा: विवाहमूला: । विवाहपूर्वत्वं चोपपादितम् । विवाहभेदांस्तल्लक्षणप्रदर्शनपूर्वमाह- कन्यादानमिति । कन्यामलङ्कृत्य यत् तस्याः प्रदानं, स विवाहो ब्राह्म इत्युच्यते । सहधर्मचर्येति सह धर्मश्चर्यतामित्येतावदुक्त्वा समन्त्रकं यत् कन्या दीयते स प्राजापत्याख्यः । गोमिथुनादानादिति वरसकाशाद् गोद्वयं गृहीत्वा यत् कन्या दीयते, स आर्षः । अन्तर्वेद्यामिति । यज्ञवेदिमध्ये स्थिताय ऋत्विजे यद्दीयते, सदैवः । मिथस्समवायादिति कन्यावरयोर्निजेच्छयान्योन्यसंयोगाद् गान्धर्वो विवाहो भवति । शुल्कादानादिति । आत्मार्थे कन्यार्थे च वराच्छुल्कं गृहीत्वा यत् कन्यादानं स आसुराख्यः । प्रसह्यादानादिति बलात्कारेण कन्याहरणाद् राक्षसविवाहो भवति । सुप्तादानादिति सुप्ताया हरणात् पैशाचाख्यो विवाहः । पितृप्रमाणा इति एतेष्वष्टसु विवाहेषु पूर्वे ब्राह्मादयश्चत्वारः पितृप्रमाणा: धाः पितृप्रमाणत्वाद् धर्मयुक्ताः । अन्ये त्वधा इत्यर्थसिद्धम् । मातापितृप्रमाणा इति माता पिता चेत्युभौ प्रमाणभूतौ येषां ते तथाभूताः, शेषाः गान्धर्वादयः। कस्मान्मातापितृप्रमाणकत्वमित्याह-तौ हीत्यादि। मातापितरौ हि शुल्कहरौ दुहितुः, कन्याशुल्कं गृह्णीत: । अन्यतराभावे अन्यतरो वा माता पिता वा शुल्कं हरति । एवं विवाहधर्म उक्तः ॥” इति कौटिलीयार्थशास्त्रस्य श्रीमूलायां टीकायाम् ।। पृ० ९ पं० ८ । अत्र मनुस्मृति-नीतिवाक्यामृतादिग्रन्थानुसारेणेयं वाक्ययोजनाऽस्माभिः विहिता, किन्तु I.K.L. प्रतिषु यथा अङ्का २०९ लिखितास्तदनुसारेणात्र इदृशी वाक्ययोजना भवति-प्रदीयते- त्वं भवास्य महाभागस्य सधर्मचारिणीति १, विनियोगेन विभवस्य कन्याप्रदानात् For Private & Personal use only Page #283 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २१० प्राजापत्य: २, । पृ० १० पं० ७-११ ॥ “लोकापवादभीरुत्वं, दीनाभ्युद्धरणादरः । कृतज्ञता सुदाक्षिण्यं, सदाचारः प्रकीर्तितः ॥ १२६ ॥ लोकापवादभीरुत्वं यतः कुतोऽपि लोकापवादान्मरणान्निर्विशिष्यमाणाद् भीतभावः । दीनाभ्युद्धरणादर उपलक्षणत्वाद्दीनानाथोपकारप्रयत्नः प्रकीर्तितः प्रज्ञप्तः ॥ १२६ ॥ सर्वत्र निन्दासन्त्यागो, वर्णवादश्च साधुषु । आपद्यदैन्यमत्यन्तं तद्वत्सम्पदि नम्रता ॥। १२७ ।। सर्वत्र जघन्यमध्यमोत्तमजनेषु निन्दासन्त्यागः परिवादापनोदः वर्णवादश्च प्रशंसारूप:, साधुषु सदाचारेषु जनेषु, आपदि व्यसने अदैन्यमदीनभावः विशिष्टानि अत्यन्तमतीव तद्वदापद्यदैन्यवत् सम्पदि विभवसमागमे नम्रता औचित्येन नमनशीलता ॥ १२७॥ टिप्पणानि प्रस्तावे मितभाषित्वमविसंवादनं तथा । प्रतिपन्नक्रिया चेति, कुलधर्मानुपालनम् ॥१२८॥ प्रस्तावे भाषणावसर उपलब्धे, मितभाषित्वं मितहितभाषणशीलता, अविसंवादनं विसंवादवतः स्ववचनस्याकरणम् । तथा प्रतिपन्नक्रिया चेति प्रतिपन्नस्य व्रतनियमादेः क्रिया निर्वाहणं, इतिः पद (रि) समाप्तौ । कुलधर्मानुपालनं अविरुद्धस्वकुलाचारानुवर्तनम् ॥१२८॥ असद्वययपरित्यागः, स्थाने चैतत्क्रिया सदा । प्रधानकार्ये निर्बन्धः प्रमादस्य विवर्जनम् ।। १२९ ।। असद्व्ययपरित्यागोऽसतः पुरुषार्थानुपयोगित्वेनासुन्दरस्य व्ययस्य वित्तविनियोगरूपस्य परित्यागः, स्थाने च स्थान एव देवपूजानादौ एतत्क्रिया व्ययक्रिया सदा सर्वकालम् प्रधानकार्ये विशिष्टफलदायिनि प्रयोजने निर्बन्ध : आग्रहः, प्रमादस्य मद्यपानादिरूपस्य विवर्जनमुज्झनम् ||१२९॥ • लोकाचारानुवृत्तिश्च सर्वत्रौचित्यपालनम् । प्रवृत्तिर्गर्हिते नेति, प्राणैः कण्ठगतैरपि ॥ १३०॥ लोकाचारानुवृत्तिश्च बहुजनरूढाविरोधिलोकव्यवहारानुपालनरूपा, सर्वत्र स्वपक्षे परपक्षे च औचित्यपालनं समुचिताचाररूपम्, प्रवृत्तिर्हिते कुत्सिते कुलदूषणादौन नैव । इति: प्राग्वत् । प्राणैरुच्छ्वासरूपैः कण्ठगतैरपि गलस्थानप्राप्तैः, किं पुनः स्वभावस्थैरित्यपिशब्दार्थः ॥१३०||”इति वृत्तिसहिते योगबिन्दौ || पृ० १० पं० १५ । तुलना - " तस्मादरिषड्वर्गत्यागेन इन्द्रियजयं कुर्वीत " इति कौटिलीयेऽर्थशास्त्रे सप्तमेऽध्याये ॥ २१० Page #284 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २११ पृ० १० पं० १६ / तुलना - “अथ भूपतीनां शरीरस्थः शत्रुषड्वर्गो यथा भवति तथाह- अयुक्तितः प्रणीताः काम-क्रोध-लोभ माननद- हर्षाः क्षितीशानामन्तरङ्गोऽरिषड्वर्गः ||१|| अयुक्त्याsन्यायेन सेविताः सन्तः काम-क्रोध-लोभ- मान-मद-हर्षाः, एतेषां षण्णां वर्गः संघातोऽन्तरङ्गः शरीरस्थ: शत्रुषड्वर्गो वैरिलक्षणो ज्ञेयः । केषां ? क्षितीशानाम् । कोऽर्थः यच्छत्रवः कुपिता वंचिता एते इत्यर्थः । अथ यथा कामो दुरभिसन्धिर्भवति तदाह - परपरिगृहीतास्वनूढासु वा स्त्रीषु दुरभिसन्धिः कामः ||२|| परैरन्यैर्याः परिगृहीता वेश्यादयः, तथा या अनूढाः कुमारिकास्तासु विषये यः कामः स दुरभिसन्धिर्न सुखदो भवति । तथा च गौतमः अन्याश्रितां च यो नारीं कुमारीं वा निषेवते । तस्य कामः प्रदुःखाय बन्धाय मरणाय च ॥ १॥ [ ] अथ क्रोधो यथारिः संजायते तदाह- अविचार्य परस्यात्मनो वाऽपायहेतुः क्रोधः ||३|| यः परस्य शत्रोः शक्तिं न जानाति आत्मनो वा विचारं न करोति तस्यापायस्य विनाशस्य हेतुः कारणं स क्रोधः । तथा च भागुरिः - अविचार्यात्मनः शक्तिं परस्य च समुत्सुकः । यः याति भूपालः स विनाशं प्रगच्छति ॥ १॥ [ ] अथ लोभो यथा भवति तदाह - दानार्हेषु स्वधनाप्रदानम् अकारणं परधनग्रहणं वा लोभः ॥४॥ यद् दानयोग्येषु न दीयते स लोभः कस्मात्?यतो वित्तक्षतिर्भवति स तावद् वित्तलोभः । तथा परधनं यच्चौर्यादिभिर्गृह्यते लोभः स एव । तथा चात्रि: - परस्वहरणं यत्तु तद्धनाढ्यः समाचरेत् । तृष्णयार्हेषु चादानं स लोभः परिकीर्तितः ॥१॥[ 1 अथ मानो यथा भवति तदाह- दुरभिनिवेशामोक्षो युक्तोक्ताग्रहणं वा मानः ||५|| यो दुरभिनिवेशोऽव्यवहारो न शिष्टाचारः तस्य योऽसौ अमोक्षोऽपरित्यागः स मानः । तथा यथोक्ताग्रहणं वा मानः यथोक्तं शास्त्रे शिष्टैर्यथा प्रोक्तं तन्न गृह्यते स मानः । तथा च व्यासः - पापकृत्यापरित्यागो युक्तोक्तपरिवर्जनम् । यत् तन्मानाभिधानं स्याद् यथा दुर्योधनस्य च ॥१॥ [ ] अथ मदो यथा भवति तदाह - [ जाति- तालपत्रे ] कुलबलैश्वर्यरूपविद्यादिभिरात्माहंकारकरणं परप्रधर्षनिबन्धनं वा मदः ||६|| यच्चात्मना कुलेन बलेन वाप्यैश्वर्येण रूपेण विद्यया वा अहंकारकरणं अहंकारः क्रियते । अथवैतेषां पञ्चानामेकतमेनापि परस्यान्यस्य प्रधर्षणं क्रियते । निबन्धनं विशिष्टानि टिप्पणानि २११ Page #285 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २१२ निराकरणं च समदः । तथा च जैमिनिः - कुलवीर्यस्वरूपार्थैर्यो गर्यो ज्ञानसम्भवः । स मदः प्रोच्यतेऽन्यस्य येन वा धर्षणं भवेत् ॥ १॥ अथ हर्षो यथा भवति तथाह - निर्निमित्तमन्यस्य दुःखोत्पादनेन स्वस्यानर्थसंशयेन वा मनः प्रीतिजननो हर्षः ||७|| निर्निमित्तमन्यस्य दुःखोत्पादनं क्रियते तत्र या प्रीतिः सोऽपि हर्ष इति । तथा च भारद्वाजः - प्रयोजनं विना दुःखं यो दत्त्वान्यस्य हृष्यति । आत्मानोऽनर्थसंदेहैः स हर्षः प्रोच्यते बुधैः ||१||” इति सटीके नीतिवाक्यामृते चतुर्थेऽरिषड्सर्गसमुद्देशे ॥ पृ० ११ पं० ३ । “इष्टेऽर्थेऽनासक्तिः विरुद्धे चाप्रवृत्तिरिन्द्रियजयः ||८|| ” इति नीतिवाक्यामृते तृतीये कामसमुद्देशे ॥ पृ० ११ पं० १० । “स्वामिमूलाः सर्वाः प्रकृतयो भवन्त्यभिप्रेतप्रयोजनाय नास्वामिकाः ||३|| अस्वामिकाः प्रकृतयः समृद्धा अपि निस्तरीतुं न शक्नुवन्ति ||४|| [तालपत्रे चतुर्थं सूत्रं नास्ति] अमूलेषु तरुषु किं कुर्यात् पुरुषप्रयत्नः ||५||" इति नीतिवाक्यामृते सप्तदशे स्वामिसमुद्देशे ॥ पृ० १३ पं० १४ / तुलना - "भद्रमित्रः पादमायान्निधिं कुर्यात् पादं वित्ताय कल्पयेत् । धर्मोपभोगयोः पादं पादं भर्तव्यपोषणे ॥ इति पुण्यश्लोकाः श्लोकार्थमवधार्य विचार्य च ...... सुवर्णद्वीपमनुससार ।” इति यशस्तिलकचम्पूकाव्ये सप्तमे आश्वासे पृ० ३४५ ॥ ****... पृ १४ पं० १ ॥ “मुमुक्षुः श्रमणो यतिः ॥ ७५ ॥ श्राम्यति तपसेति श्रमणः, श्रवणोऽपि, नन्द्यादित्वादनः” इति स्वोपज्ञवृत्तिसहितायाम् अभिधानचिन्तामणिनाममालायाम् ।“भद्रकृद् भद्रकरोऽपि श्रमणः श्रवणोऽपि च ॥”..||५|| इति हैमनाममालाशिलोञ्छे प्रथमकाण्डशिलोञ्छे | पृ० १४ पं० १३ । “ न परपरिवादात् परं सर्वविद्वेषणभेषजमस्ति ||१२||" इति नीतिवाक्यामृते षोडशे व्यसनसमुद्देशे ॥ पृ० १५ पं० ६-८ ।। “माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः ॥ ११०॥ माता जननी पिता जनकः कलाचार्यों लिप्यादिकलाशिक्षणोपाध्यायः एतेषां मातृप्रभृतीनां ज्ञातयो भ्रातृभगिन्यादय:, तथा इति समुच्चये वृद्धाः श्रुतवयोवृद्धलक्षणाः ; कीदृशा इत्याह- धर्मोपदेष्टारः धर्मोपदेशप्रवर्तकाः । किमित्याह-गुरुवर्ग: गौरव्यलोकसमुदायरूपः सतां शिष्टानां मतः अभीष्ट इति ॥११०॥ पूजनं चास्य विज्ञेयं त्रिसंध्यं नमनक्रिया । तस्यानवसरेऽप्युच्चैश्चेतस्यारोपितस्य तु ॥ १११ ॥ पूजनं च पूजनं पुनः अस्य गुरुवर्गस्य विज्ञेयम् अवगन्तव्यम्, किमित्याह- त्रिसंध्यं संध्यात्रयाराधनेन, नमनक्रिया प्रणामरूपा । यदि विशिष्टानि टिप्पणानि २१२ Page #286 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २१३ कथंचित्साक्षादसौ प्रणन्तुं न पार्यते तदा किं कृत्यमित्याह-तस्य गुरुवर्गस्य अनवसरेऽपि तथाविधप्रघट्टकवशात्, किं पुनरवसरे इत्यपिशब्दार्थः, उच्चैः | अत्यर्थः, चेतसि मनसि आरोपितस्य तु पूर्ववद् गुरुवर्गस्य पूजनमिति ॥१११।। अभ्युत्थानादियोगश्च, तदन्ते निभृतासनम् । नामग्रहश्च नाऽस्थाने, नावर्णश्रवणं क्वचित् ॥११२।। ____अभ्युत्थानादियोगोऽभ्युत्थाना-ऽऽसनप्रदान-स्थितपर्युपासनादिविनयव्यापाररूपः, च: समुच्चये, तदन्ते गुरुवर्गान्ते निभृतासनम् अप्रगल्भतयावस्थानम्, नामग्रहश्च नामोच्चारणरूप: न नैव अस्थाने मूत्रपुरीषोत्सर्गादिस्थानरूपे । न नैव अवर्णश्रवणम् अवर्णवादाकर्णनम् क्वचित् परपक्षमध्यावस्थानेऽपीति ॥११२।।" इति वृत्तिसहिते योगबिन्दौ॥ विशिष्टानि पृ० १६ पं०३ । तुलना - "त्रीण्यवश्यं भर्तव्यानि - माता, कलत्रम्, अप्राप्तव्यवहाराणि चापत्यानि ॥२॥ अवश्यं निश्चयेन त्रीण्येतानि टिप्पणानि वक्ष्यमाणानि भर्तव्यानि पोषणीयानि एका तावन्माता, द्वितीयं कलत्रम्, तृतीयमपत्यानि, किंविशिष्टानि ? आप्राप्तव्यवहाराणि, यानि व्यवहारं कर्तुं न जानन्ति । तथा च गुरु: - मातरं च कलत्रं च गर्भरूपाणि यानि च । अप्राप्तव्यवहाराणि सदा पुष्टिं नयेद् बुधः ॥१॥ इति नीतिवाक्यामृते सप्तविंशे व्यवहारसमुद्देशे सटीके ॥ पृ० १७ पं० ९ ॥ “किमेतस्मादेवासनतरः समाधिर्भवति । अथास्य लाभे भवत्यन्योऽपि कश्चिदुपायो न वेति -- ईश्वरप्रणिधानाद्वा ॥२३॥ प्रणिधानाद्भक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णात्यभिध्यानमात्रेण । तदभिध्यानमात्रादपि योगिन आसन्नतर: समाधिलाभः समाधिफलं च भवतीति ॥२३॥ ___ अथ प्रधानपुरुषव्यतिरिक्तः कोऽयमीश्वरो नामेति ? क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥२४॥ अविद्यादयः क्लेशाः, कुशलाकुशलानि कर्माणि, तत्फलं विपाकः, तदनुगुणा वासना आशयाः । ते च मनसि वर्तमाना: पुरुषे व्यपदिश्यन्ते, स हि तत्फलस्य भोक्तेति । यथा जयः पराजयो वा योद्धृषु वर्तमान: स्वामिनि व्यदिश्यते । यो ह्यनेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः । कैवल्यं प्राप्तास्तर्हि सन्ति च बहवः केवलिन:, ते हि त्रीणि बन्धनानि च्छित्त्वा कैवल्यं प्राप्ताः । ईश्वरस्य च तत्संबन्धो न भूतो न भावी । यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते, नैवमीश्वरस्य । यथा वा प्रकृतिलीनस्योत्तरा बन्धकोटि: संभाव्यते, नैवमीश्वरस्य । स तु सदैव मुक्त: सदैवेश्वर इति । योऽसौ प्रकृष्टसत्त्वोपादानादीश्वरस्य शाश्वतिक उत्कर्षः स किं सनिमित्त आहोस्विनिनिमित्त इति ? तस्य शास्त्रे निमित्तम् । शास्त्रं पुन: किंनिमित्तम् ? प्रकृष्टसत्त्वनिमित्तम् । एतयो: २१ For Private & Personal use only Wwwsnelibrary.org Page #287 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २१४ शास्त्रोत्कर्षयोरीश्वरसत्त्वे वर्तमानयोरनादिः सम्बन्धः । एतस्मादेतद्भवति सदैवेश्वरः सदैव मुक्त इति । तच्च तस्यैश्वर्य साम्यातिशयविनिर्मुक्तम्, न तावदैश्वर्यान्तरेण तदतिशय्यते । यदेवातिशयि स्यात्तदेव तत्स्यात् । तस्माद्यत्र काष्ठाप्राप्तिरैश्वर्यस्य स ईश्वरः । न च तत्समानमैश्वर्यमस्ति । कस्मात् ? द्वयोस्तुल्ययोरेकस्मिन्युगपत्कामितेऽर्थे नवमिदमस्तु पुराणमिदमस्त्वित्येकस्य सिद्धावितरस्य प्राकाम्यविधातादूनत्वं प्रसक्तम् । द्वयोश्च तुल्ययोर्युगपत्कामितार्थप्राप्ति स्ति, अर्थस्य विरुद्धत्वात् । तस्माद्यस्य साम्यातिशयैर्विनिर्मुक्तमैश्वर्यं स एवेश्वरः स पुरुषविशेष इति ॥२४॥ ___किञ्च - तत्र निरतिशयं सर्वज्ञबीजम् ॥२५| यदिदमतीतानागप्रत्युत्पन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणमल्पं बह्निति सर्वज्ञबीजमेतद्धि वर्धमानं यत्र निरतिशयं स सर्वज्ञः । स च पुरुषविशेष इति। सामान्यमात्रोपसंहारे च कृतोपक्षयमनुमानं न विशेषप्रतिपत्तौ समर्थम्, इति तस्य संज्ञादिविशेषप्रतिपत्तिरागमतः विशिष्यानि पर्यन्वेष्या । तस्यात्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयोजनम्, ज्ञानधर्मोपदेशेन कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषानुद्धरिष्यामीति । तथा टिप्पणानि चोक्तम्-आदिविद्वान्निर्माणचित्तमधिष्ठाय कारुण्याद्भगवान्परमर्षिरासुरये जिज्ञासमानाय तन्त्रं प्रोवाचेति ॥२५॥ स एष: पूर्वेषामपि गुरु: कालेनानवच्छेदात् ॥२६॥ पूर्वे हि गुरवः कालेनावच्छिद्यन्ते । यत्रावच्छेदार्थेन कालो नोपावर्तते स एष पूर्वेषामपि गुरुः । यथास्य सर्गस्यादौ प्रकर्षगत्या सिद्धस्तथातिक्रान्तसर्गादिष्वपि प्रत्येतव्यः ॥२६॥” इति व्यासभाष्यसहिते पातञ्जलयोगदर्शने ॥ पृ० १७ पं० ९ ॥ “ईश्वरप्रणिधानाद्वा ।१।२३। क्लेश-कर्म-विपाका-ऽऽशयैरपरामृष्टः पुरुषविशेष ईश्वरः ।१।२४॥ तत्र निरतिशयं सर्वज्ञबीजम् ।१।२५। स एष पूर्वेषामपि गुरु: कालेनाऽनवच्छेदात् ।१।२६। तस्य वाचकः प्रणवः।१।२७। तज्जपस्तदर्थभावनम् ।१।२८।" इति पातञ्जलयोगदर्शने पृ० १८ पं०६ ॥ तुलना- “सात्म्यानि तु देश-काल-जात्युतु-रोग-व्यायामोदक-दिवास्वप्नरसप्रभृतीनि प्रकृतिविरुद्धान्यपि यान्यबाधकराणि भवन्ति ॥३९॥ यो रस: कल्पते यस्य सुखायैव निषेवितः । व्यायामजातमन्यद्वा तत् सात्म्यमिति निर्दिशेत् ॥४०॥” इति सुश्रुतसंहितायां प्रथमे सूत्रस्थाने ३५ तमेऽध्याये ।“ सात्म्यं नाम तद् यदात्मन्युपशेते, सात्म्यार्थो ह्युपशयार्थः" इति चरकसंहितायां तृतीये विमानस्थाने प्रथमेऽध्याये ॥ पृ० १८ पं०७-१४ । तुलना - "बुभुक्षाकालो भोजनकालः ॥२९॥ अक्षुधितेन अमृतमप्युपभुक्तं भवति विषम् ।।३०।। जठराग्निं वज्राग्निं कुर्वन् भोजनादौ सदैव वज्रकं कवलयेत् ॥३१।। निरन्नस्य सर्वं द्रवद्रव्यमग्निं नाशयति ॥३२॥ ..... सकृद् भूरिनीरोपयोगो वह्निमवसादयति ॥३५॥ क्षुत्कालातिक्रमादन्नद्देषो देहसादश्च भवति ॥३६॥ विध्याते वह्नौ किं नामेन्धनं कुर्यात् ॥३७॥ यो मितं भुङ्क्ते स बहु भुङ्क्ते ॥३८॥ अमितमसुखं २१४ For Private & Personal use only Page #288 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २१५ विरुद्धमपरीक्षितमसाधुपाकमतीतरसमकालं चान्नं नानुभवेत् ||३९|| ..... । तथा भुञ्जीत यथा सायमन्येद्युश्च न विपद्यते वह्निः ॥४०॥ न भुक्तिपरिमाणे सिद्धान्तोऽस्ति ||४१|| वह्न्यभिलाषायत्तं हि भोजनम् ॥४२॥ अतिमात्रभोजी देहमग्निं च विधुरयति ||४३|| दीप्तो वह्निर्लघुभोजनानद् बलं क्षपयति ||४४|| अत्यशितुर्दुखेनान्नपरिणामः || ४५ ॥ श्रमार्तस्य पानं भोजनं च ज्वराय छर्दिषे वा ॥ ४६ ॥ न जिहत्सुर्न प्रस्रोतुमिच्छुर्नासमञ्जसमना नानपनीय पिपासोद्रेकमश्नीयात् ||४७|| भुक्त्वा व्यायाम-व्यवायौ सद्यो विपत्तिकारणम् ||४८|| आजन्म सात्म्येन विषमपि पथ्यम् ||४९|| असात्म्यमपि पथ्यं सेवेत, न पुनः सात्म्यमप्य (प्य - तालपत्रे नास्ति ) पथ्यम् ॥५०॥ सर्वं बलवतः पथ्यमिति मत्वा न कालकूटं खादेत् ॥५१॥ सुशिक्षितोऽपि विषतन्त्रज्ञो म्रियत एव कदाचिद् विषात् ॥५२॥” इति नीतिवाक्यामृते सप्तविंशे दिवसानुष्ठानसमुद्देशे ॥ पृ० १८ पं० २० । तुलना - "सात्म्यं च सुखिभावसाधनलक्षणम् । यथोक्तम् - पानाहारादयो यस्य विरुद्धाः प्रकृतेरपि । सुखित्त्वायावकल्पन्ते तत् सात्म्यमिति गद्यते ॥” [ ] इति अनेकान्तजयपताकास्वोपज्ञवृतौ पृ० ७ । “सात्म्यं च सुखिभावसाधनलक्षणमिति । समानः सदृश उचितत्वेन आत्मा यस्य स सात्मा, तस्य भावः सात्म्यम्, चकारः समुच्चये, सुखिभावसाधनलक्षणम्, सुखिभावस्य सुखित्वस्य साधनं निमित्तं तदेव लक्षणं यस्य तत् तथा । इदमुक्तं भवति - कर्तुमिष्टेन आसेवितुमिष्टेन वा यदाऽऽत्मनो योग्यत्वेन समानता सम्पन्ना भवति तदा तत् सात्म्यमुच्यते । तस्मिंश्च सति प्रकृतिविरुद्धस्नान-पाना - SSहार-विहारादिक्रियाकलापोपनिपातेऽपि सति जन्तोः सुखित्वमेवोत्पद्यत इति । ” इति अनेकान्तजयपताकाया मुनिचन्द्रसूरिविरचिते विवरणे पृ० ७ ॥ पृ० १९ पं० २ ॥ तुलना- " आमं विदग्धं विष्टब्धं कफ-पित्ता - ऽनिलैस्त्रिभिः । अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः ॥४९९||" इति सुश्रुतसंहितायां प्रथमे सूत्रस्थाने ४६ तमेऽध्याये ॥ पृ० १९ पं० ६ ॥ “मूर्च्छा चेतनाच्युतिः, प्रलापः असंबद्धभाषणम्, वमथुः छर्दिः, सदनम् अङ्गग्लानि:, अन्ये तु स्फुटनमिवाङ्गानाम्' इति वदन्ति, भ्रमः चक्रारूढस्येव" इति डल्हनविरचितायां सुश्रुतसंहिताटीकायाम् || वस्तुना | विशिष्टानि टिप्पणानि २१५ Page #289 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् पृ० २० पं० १३ ॥ “उपदेश: शुभो नित्यं दर्शनं धर्मचारिणाम् । स्थाने विनय इत्येतत् साधुसेवाफलं महत् ॥७॥ उपदेशःशुभः कुशलसाधको नित्यं तथा दर्शनं धर्मचारिणां पवित्रसाधूनामेव, तथा स्थाने विनय इति तद्वन्दनादिनेति, एतत् एवंभूतं साधुसेवाफलं महत् धर्माङ्गसाधनमिति ॥७॥” इति शास्त्रवार्तासमुच्चये स्वोपज्ञवृत्तिसहिते ।। पृ० २० पं० १५ । तुलना - “अथ धर्मार्थकामफलाय राज्याय नमः । यतोऽभ्युदय-निःश्रेयससिद्धिः स धर्मः ॥१॥ अभ्युदयशब्देनात्र स्वर्ग: प्रोच्यते, यतो यस्मात् स्वर्गप्राप्तिर्भवति तथा निःश्रेयसस्य मोक्षस्य सिद्धिर्भवति स धर्मः । न पुनर्य: कौलनास्तिकैरुक्तः स्त्रीसेवा-मद्यपानादिलक्षण: ।" इति नीतिवाक्यामृते प्रथमे धर्मसमुद्देशे। _ “यत: सर्वप्रयोजनसिद्धिः सोऽर्थः ॥१॥ कथ्यते, नान्यो य: कृपणैर्गर्तेषु स्थापितस्तिष्ठति ॥” इति नीतिवाक्यामृते द्वितीयेऽर्थसमुद्देशे टीकासहिते २१६ “य. विशिष्टानि टिप्पणानि "आभिमानिकरसानुविद्धा यत: सर्वेन्द्रियप्रीतिः स कामः ॥१॥ कामशब्देन स्त्रियामभिलाष: कथ्यते । यतो यस्मादभिलाषात् सर्वेन्द्रियप्रीतिः जायते स कामः, न केवलं रतिलक्षण: । किंविशिष्टा सर्वेन्द्रियप्रीति: ? आभिमानिकरसानुविधा । आभिमानिकरसशब्देन निरर्गलता प्रोच्यते, तयानुविद्धा याऽसौ स्नेहलक्षणसर्वेन्द्रियप्रीति: कामाभिलाषो भवति, तदाह - यस्याः नायिकाया: कलशब्दं श्रुत्वा कर्णाभ्यां निरर्गला प्रीतिर्जायते, तस्याः सुकोमलाङ्गस्पर्शेन च निरर्गला प्रीतिर्भवति । तथा यस्या रूपावलोकनेन नेत्रयोनिरर्गला प्रीतिः । तथा यस्याः परिमलाढ्यानस्याऽऽघ्राणात् घ्राणस्य निरर्गला प्रीतिः । तथा तस्या अधरपानात् जिह्वाया अमृतपानादिव निरर्गला प्रीतिर्भवति स काम: पञ्चप्रकारेण नैकेनापि हीयते । तथा च राजपुत्र: - सर्वेन्द्रियानुराग: स्यात् यस्याः संसेवनेन च । स च कामः परिज्ञेयो यत्तदन्यद्विचेष्टितम् ॥१॥” इति सटीके नीतिवाक्यामृते तृतीये कामसमुद्देशे २१६ पृ० २० पं०१७ - पृ० २१ पं०३ । “वनगज इव तादात्विक तदात्व-तालपत्रे]सुखलब्ध: को नाम न भवत्यास्पदमापदाम् ॥४१॥ अत्र तदात्वसुखशब्देन परस्त्रीस्पर्शः तात्कालिकसुखमभिधीयते । तत्र यो लुब्धः पुरुषः को नाम अहो कासामापदां व्यसनलक्षणानां नास्पदं स्थानं भवति ? क इव ? वनगज इव अरण्यहस्तीव, यथा वनहस्ती दृष्ट्वा कामैरानीतां वनकरेणुकां स्पर्शमात्रं सुखमनुभवन् बन्धनमाप्नोति तद्वत् पुरुषोऽपि यस्मात् परस्त्रीस्पर्शमात्रं सुखं लभते । तथा च नारदः - करिणीस्पर्शसौख्येन प्रमत्ता वनहस्तिनः । बन्धमायान्ति तस्माच्च तदात्वं वर्जयेत् सुखम् For Private & Personal use only Page #290 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २१७ विशिष्टानि टिप्पणानि ॥शा[ __ अथ धर्मातिक्रमेण यद् भवति तदाह - धर्मातिक्रमाद् धनं परेऽनुभवन्ति, स्वयं तु परं पापस्य भाजनं सिंह इव सिन्धुरवधात् ॥४२॥ धर्मातिक्रमेण चौर्यादिभिरकृत्यैर्यद् धनं प्राप्यते तदपरे पुत्र-कलत्रादयो भक्षयन्ति, उपार्जकस्तु केवलम् उत्कृष्ट पापस्य भाजनं पापस्थानं भवति । क इव ? सिंहवत्, यथा सिंह: सिन्धुरं गजं हत्वा अन्येषां शृगालादीनां भोज्यं करोति केवलं स्वयं पापवान् भवति तथा पुरुषोऽपि । तथा च विदुर: - एकाकी कुरुते पापं फलं भुङ्क्ते महाजनः । भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥१॥[ अथाधार्मिकस्य यद् भवति तदाह - बीजभोजिनः कुटुम्बिन इव नास्त्यधार्मिकस्यायत्यां किमपि शुभम् ॥४३।। अत्रायतिशब्देन परिणाम उच्यते, तस्मिन् परिणामे पुरुषस्य न किञ्चिच्छुभं भवति । किंविशिष्टस्य पुरुषस्य ? अधार्मिकस्य । कस्येव ? कुटुम्बिन इव कर्षकस्येव । किंविशिष्टस्य ? बीजभोजिनो वप्तुं योग्यस्य भक्षकस्य न किञ्चिदन्नं भवति आयत्यां शरदि वसन्ते वा । तथा च भागुरि: - पापासक्तस्य नो सौख्यं परलोके प्रजायते । बीजाशिहालिकस्येव वसन्ते शरदि स्थिते ॥१॥ [ ] .................... अथ कामार्थत्यागेन केवलं धर्माश्रितस्य यद् भवति तदाह - यः कामार्थावुपहत्य धर्ममेवोपास्ते स पक्वं क्षेत्रं परित्यज्यारण्यं कृषति ॥४४॥ ........ स खलु सुखी (सुधी: - टीका) योऽमुत्रसुखाविरोधेन सुखमनुभवति ॥४५॥ स पुरुषः खलु निश्चयेन सुधी: सुमतिर्विज्ञेयः, य: किं करोति ? योऽनुभवति सेवते, किं तत् ? सुखम्, केन कृत्वा ? अमुत्रसुखाविरोधेन, अमुत्रशब्देन परलोकोऽभिधीयते, तस्य येन सुखेनानुभूतेन विरोधो न भवति तथा तदनुभवितव्यम् । यत् पुन: परदारचौर्यादिकं तेन परलोके विरोध: स्यात्, नरकपातो भवतीत्यर्थः ।" इति सटीके नीतिवाक्यामृते प्रथमे धर्मसमुद्देशे ॥ पृ० २१ पं० ३ । “तादात्विक-मूलहर-कदर्येषु नासुलभः प्रत्यवायः ॥६॥ एतेषां तादात्विक-मूलहर-कदर्याणां संज्ञा आगामिकसूत्रेषु वदिष्यति । किं बहुना ? एतेषां धनिनां प्रत्यवायोऽर्थनाश: सदैव भवतीति । तथा च शुक्र:- अचिन्ति(असञ्चि)तार्थमश्नाति योऽन्योपार्जितभक्षक: । कृपणश्च त्रयोऽप्येते प्रत्यवायस्य मन्दिरम् ॥ [ ]। अथ तादात्विकलक्षणमाह- य: किमप्यसंचित्योत्पन्नमर्थमपव्येति स तादात्विकः ॥७॥ य उपार्जनां कृत्वा अनुरितं व्ययति, कोऽर्थः ? असद्व्ययं करोति, न जानाति ममैतत्प्रयोजनमर्थेन भविष्यति । आगतेरप्यधिक २१७ For Private & Personal use only Page #291 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २१८ 11311 ददातीत्यर्थः । स धनी तादात्विक उच्यते । तथा व शुक्रः - आगमे यस्य चत्वारो निर्गमे सार्धपञ्चमः । तस्यार्थाः प्रक्षयं यान्ति सुप्रभूतोऽपि चेत्स्थितः अथ मूलहरलक्षणमाह- यः पितृपैत (मह (होपात्त - तालपत्रे ) मर्थमन्यायेन भक्षयति स मूलहरः ॥८॥ यः पुनर्धनी पितृपैतामहमर्थमन्य द्यूतवेश्यादिना व्ययति नान्यदुपार्जयति स मूलहरः प्रोच्यते । तथा च गुरुः पितृपैतामहं वित्तं व्यसनैर्यस्तु भक्षयेत् । अन्यन्नोपार्जयेत् किंचित् स दरिद्रो भवेद् ध्रुवम् ॥ १॥ - अथ कदर्यलक्षणमाह- यो भृत्यात्मपीडाभ्यामर्थं संचिनोति स कदर्यः || ९ || यः पुनर्भृत्यानात्मानं च पीडयति, विभवे विद्यमानेऽपि भृत्येभ्यो न प्रयच्छति, न च स्वयं भक्षयति स कदर्यः । स च त्रयाणामप्यधमः । तस्य द्रव्यं राजा तस्करा वा हरन्ति । तथा च हारीत: अथ तादात्विक मूलहरयोर्यद्भवति तदाह- तादात्विकमूलहरयोरायत्यां नास्ति कल्याणम् ॥१०॥ आयतिशब्देन परिणाम उच्यते। तस्यामायत्यां परिणामे कल्याणं शुभं न भवति । कयोः ? तादात्त्रिक मूलहरयोः । एतदुक्तं भवति, यन्मूलहर: पितृपैतामहमर्थमन्यायेन भक्षयति यच्च तादात्विकोऽनुचितं व्ययं करोति तत्तयोरपि द्वयोर्दरिद्रता भवति, द्वौ दौःस्थ्यं व्रजतः । तथा च कपिपुत्रः - आगमाभ्यधिकं कुर्याद्यो व्ययं यश्च भक्षति । पूर्वजोपार्जितं नान्यदर्जयेच्च स सीदति ॥ १ ॥ अथ कदर्यस्य यद्भवति तदाह- कदर्यस्यार्थसंग्रहो राजदायादतस्कराणामन्यतमस्य निधिः ॥ ११ ॥ कदर्यस्य तु पुनर्यो धनसंचयः स किंविशिष्टः ? निधिः । केषाम् ? राजदायादतस्कराणामन्यन्यतमस्य एकस्य । एतदुक्तं भवति - भूपेन गोत्रजेन तस्करेण वाहियते इति । तथा च वल्लभदेवःदानं भोगो नाशस्तिस्त्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुंक्ते तस्य तृतीया गतिर्भवति ॥ १ ॥ तथा च शुक्रः- शेषो धारयते पृथ्वीं सन्निधानां सदोष्मणां । कृपणैर्निहितानि च तस्य शक्तिर्न चान्यथा || १||" इति नीतिवाक्यामृते द्वितीयेऽर्थसमुद्देशे ॥ पृ० २१ पं० ६ । “नाजितेन्द्रियस्य कापि कार्यसिद्धिरस्ति ||७|| अजितेन्द्रियाणां पुरुषाणां कापि स्वल्पापि कार्यसिद्धिर्न विद्यते । कथम् ? यो गीतलालसो भवति स गीतं शृण्वन् स्वकृत्येषु विलम्बं करोति, विलम्बे कृते कार्यनिष्फलता स्यात् । ........ न कामासक्तस्यास्ति किञ्चित् चिकित्सितम् ।।११।। नास्ति न विद्यते । किं तत्, चिकित्सितं शुभकर्मोपदेशः । कस्य ? कामासक्तस्य पुरुषस्य । कोऽर्थः ? न किंचिद्धितं शृण विशिष्टानि टिप्पणानि २१८ Page #292 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २१९ .......... न तस्य धनं धर्मः शरीरं वा यस्यास्ति स्त्रीष्वत्यासक्तिः ||१२|| यस्य पुरुषस्य स्त्रीविषयेऽत्यासक्तिर्भवति तस्य तावद्धनं न भवति तस्यामासक्तेर्व्यवसायं न करोति तेन विना दरिद्रता भवति । ...... विरुद्धकाम[प्र-तालपत्रे]वृत्तिः समृद्धोऽपि न चिरं नन्दति ॥ १३॥ यः पुमान् विरुद्धवृत्तिः स समृद्धोऽपि लक्ष्मीवानपि चिरकालं न नन्दति, न पुनर्लक्ष्मीवान् भवति । विरुद्धकामशब्देन परदारसेवा कथ्यते तया यो वर्तत इति । ...... धर्मार्थकामानां युगपत्समवाये पूर्वपूर्वी गरीयान् ॥१४॥ धर्मार्थकामानामेतेषां त्रयाणां य: पूर्व : प्रथमः स गरीयान् गुरुतरः । एतदुक्तं भवतिअर्थाद्धर्मः प्रथमं प्रोक्तः स तस्मात् प्रधानतरः, तस्मात् क्रमेण ते सेव्यास्त्रयोऽपि गृहस्थेन । कथं सत्रिभागं प्रहरं यावत् धर्मचिन्ता कर्तव्या, ततः सत्रिभागं प्रहरं यावदर्थचिन्ता, ततः कामचिन्ता ।” इति नीतिवाक्यामृते तृतीये कामसमुद्देशे ॥ पृ० २३ पं० ५ । “शुश्रूषा-श्रवण- ग्रहण -धारणा-विज्ञानोहापोह - तत्त्वाभिनिवेशा बुद्धिगुणाः || ४४|| श्रोतुमिच्छा शुश्रूषा ||४५ ॥ श्रवण ॥४६॥ ग्रहणं शास्त्रार्थोपादानम् ||४७|| धारणमविस्मरणम् ॥४८॥ मोह-सन्देह विपर्यासव्युदासेन ज्ञानं विज्ञानम् ॥ ४९ ॥ विज्ञातमर्थमवलम्ब्यान्येषु व्याप्त्या तथाविध वितर्कणमूहः ॥५०॥ उक्तियुक्तिभ्यां विरुद्धादर्थात् प्रत्यवायसंभावनया व्यावर्तनमपोहः ॥ ५१ ॥ अथवा सामान्यज्ञानमूहो विशेषज्ञानमपोहः ॥ ५२॥ विज्ञानोहापोहानुगमविशुद्धमिदमित्थमेवेति निश्चयस्तत्त्वाभिनिवेशः || ५३||” इति नीतिवाक्यामृते पञ्चमे विद्यावृद्धसमुद्देशे ॥ पृ० २५ पं० ५॥ “दुःखितेषु दयात्यन्तमद्वेषो गुणवत्सु च । औचित्यात्से (त्यासे) वनं चैव, सर्वत्रैवाविशेषतः ||३२|| दुःखितेषु शारीरादिना दुःखेन, दयात्यन्तं सानुबन्धेत्यर्थः, अद्वेषोऽमत्सरः, केष्वित्याह- गुणवत्सु च विद्यादिगुणयुक्तेषु, औचित्यात्से (त्यासे) वनं चैव शास्त्रानुसारेण, सर्वत्रैव दीनादौ, अविशेषतः सामान्येन ॥३२॥” इति स्वोपज्ञवृत्तिसहिते योगदृष्टिसमुच्चये ॥” पृ० २५ पं० ८ ॥ “उक्तं च- विधिनोप्ताद् यथा बीजादङ्कराद्युदयः क्रमात् । फलसिद्धिस्तथा धर्मबीजादपि विदुर्बुधाः ||१|| वपनं धर्मबीजस्य ....... ॥२॥ चिन्ता - सच्छ्रुत्यनुष्ठानं देवमानुषसम्पदः । ॥३॥” इति चैत्यवन्दनसूत्रवृत्तौ ललितविस्तरायाम्। “वपनमित्यादि श्लोकः । वपनं निक्षेपणं धर्मस्य श्रुत चारित्ररूपस्य बीजं फलनिष्पत्तिहेतुः धर्मबीजम्, तस्य, 'आत्मक्षेत्रे' इति गम्यम् । किं तदित्याह - सत्प्रशंसादि । सत् संशुद्धम्, तच्चेत्थंलक्षणम्- 'उपादेयधियात्यन्तं संज्ञाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं संशुद्धं ह्येतदीदृशम् ||' [ योगदृष्टिसमुच्चये २५], विशिष्टानि टिप्पणानि २१९ Page #293 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबन्दी चतर्थं परिशिष्टम् २२० प्रशंसादि वर्णवाद-कुशलचित्त उचितकृत्यकरणलक्षणम्, तद्व्रतम् धर्मगतम् । तच्चिन्तादि, तस्य धर्मस्य चिन्ता अभिलाषः, आदिशब्दात् सच्छ्रुत्यादि वक्ष्यमाणम्, अङ्करादि अङ्कुर - सत्काण्डादि वक्ष्यमाणमेव । फलसिद्धिस्तु निर्वृतिरिति प्रतीतार्थम् । चिन्ता इत्यादिश्लोको भावितार्थ एव ।" इति मुनिचन्द्रसूरिविरचितायां ललितविस्तरापञ्जिकायाम् ॥ पृ०२७ पं० ३ ॥ " पञ्चैतानि पवित्राणि सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् || १३|२|| पञ्च इति सङ्ख्या, एतानि वक्ष्यमाणानि पवित्राणि पावनानि सर्वसम्मतत्वादेषाम्, सर्वेषां समस्तानां जैनसाङ्ख्यबौद्धवैशेषिकादीनां, धर्मचारिणाम्, कानि तानीत्याह- अहिंसा प्राणिवधविरतिः, सत्यम् ऋतम्, अस्तेयम् अचौर्यम्, त्यागः सर्वसङ्गत्यर्जनम्, मैथुनवर्जनम् अब्रह्मविरतिरिति । सर्वसम्मतत्वं चैषामेवम् | जैनैस्तावदेतानि महाव्रतान्यभिधीयन्ते । साङ्ख्यैर्व्यासमतानुसारिभिश्च यमाः, यतस्ते आहुः - पञ्च यमाः, पञ्च नियमाः । तत्र यमा:- अहिंसा सत्यमस्तेयं ब्रह्मचर्यमव्यवहारश्चेति ॥ नियमास्तु अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् अप्रमादश्चेति || पाशुपतैस्तु धर्मशब्देनोक्तानि, यतस्ते दश धर्मानाहुः तद्यथा - अहिंसा सत्यवचनमस्तैन्यं चाप्यकल्पना || ब्रह्मचर्यं तथाऽक्रोधो ह्यार्जवं शौचमेव च || संतोषो गुरुशुश्रूषा इत्येते दश कीर्तिताः ॥१॥ भागवतैस्तु व्रतशब्देनोच्यन्ते, यदाहुस्ते- “पञ्च व्रतानि पञ्चोपव्रतानि, तत्र व्रतानि यमाः, उपव्रतानि तु नियमाः " ॥ बौद्धैः पुनरेतानि कुशलधर्मा उक्ताः, यदाहस्ते- दश कुशलानि, तद्यथा “हिंसास्तेयान्यथाकामपैशुन्यं परुषानृतम् । सम्भिन्नालापव्यापादमभिध्यां दृग्विपर्ययम् ॥ पापं कर्मेति दशधा कायवाङ्मानसैस्त्यजेत् ” ॥१॥" अत्र चान्यथाकामः पारदार्यम्, सम्भिन्नालापोऽसम्बद्धभाषणम्, व्यापादः परपीडाचिन्तम्, अभिध्या धनादिष्वसन्तोषः परिग्रह इति तात्पर्यम्, दृग्विपर्ययो मिथ्याभिनिवेशः, एतद्विपर्ययाश्च दश कुशलधर्मा भवन्तीति ॥ वैदिकैस्तु ब्रह्मशब्देनैतान्यभिहितानीति ॥२॥” इति जिनेश्वरसूरिविरचितटीकासहिते हरिभद्रसूरिविरचिते त्रयोदशे अष्टके || पृ० २७ पं० १० । “स खलु पिशाचकी वातकी वा यः परेऽनर्थिनि वाचमुदीरयति ||१०|१५९|| परे जनेऽनर्धिनि अश्रोतुकामे य उदीरयति वदति, काम् ? वाचं वाणीम्, स किंविशिष्टो जनैर्मन्यते ? खलु पिशाचकी संजातभूतग्रहः वातकी वा सन्निपातयुक्तो वा । तस्मादश्रोतुः पुरतो विदुषा न वक्तव्यम् ।” इति सटीके नीतिवाक्यामृते दशमे मन्त्रिसमुद्देशे ॥ पृ० २८ पं० १-११ ॥ “परलोकविधौ शास्त्रात्, प्रायो नान्यदपेक्षते । आसन्नभव्यो मतिमान्, श्रद्धाधनसमन्वितः ॥ २२९ ॥ विशिष्टानि टिप्पणानि २२० Page #294 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २२१ विशिष्टानि टिप्पणानि परलोकविधौ परलोकफले प्रयोजने कर्तव्ये शास्त्रादुक्त्तनिरुक्तात् प्रायो बाहुल्येन न नैव अन्यल्लोकरूढ्यादि अपेक्षते आलम्बते । क इत्याह- आसन्नभव्यः दूरभव्यव्यवच्छेदार्थमेतत् मतिमान् मार्गानुसारी प्रज्ञः तथा श्रद्धाधनसमन्वितः श्रद्धानुष्ठानाभिलाषरूपधनसमन्वितः ॥२२१।। ____ उपदेशं विनाप्यर्थकामौ प्रति पटुर्जनः । धर्मस्तु न विना शास्त्रादिति तत्रादरो हितः ॥२२२॥ उपदेशं शास्त्रप्रज्ञापनम् विनाप्यन्तरेणापि, किं पुनरितरथेत्यपिशब्दार्थ: अर्थकामौ प्रतीतरूपावेव प्रतीत्याश्रित्य पटुर्जनः, लोकरूढिप्रामाण्यादपि तत्सिद्धिसम्भवात् । धर्मस्तु धर्मः पुनरुक्तनिरुक्त: न विना शास्त्रात् इत्यस्माद्धेतो: तत्र शास्त्रे आदरो यत्नः कल्याणरूपः सम्पद्यते इति ॥२२२।। ___ अर्थादावविधानेऽपि, तदभावः परं नृणाम् । धर्मेऽविधानतोऽनर्थ:, क्रियोदाहरणात्परः ॥२२३।। अर्थादावर्थकामलक्षणविषये अविधानेऽप्यविधावपि क्रियमाणे 'विधौ तावत्सर्वानर्थाभावः' इत्यपिशब्दार्थः तदभावोऽर्थाद्यभाव परं केवलम्, नान्यः कश्चिदनर्थः नृणां पुंसां सम्पद्यत इति । धर्मे धर्मविषये अविधानतोऽविधानात् अनर्थोऽकल्याणम् क्रियोदाहरणाच्चिकित्सादृष्टान्तात् परः प्रकृष्टः । यथोक्तम्- पडिवज्जिऊण किरियं तीए विरुद्धं निसेवइ जो उ । अपवत्तगाउ अहियं, सिग्धं च संपावइ विणासं ॥[ ] ॥२२३।। ___ तस्मात्सदैव धर्मार्थी, शास्त्रयल: प्रशस्यते । लोके मोहान्धकारेऽस्मिन् शास्त्रालोकः प्रवर्तकः ॥२२४॥ तस्माद्धर्मेऽविधानत: परानर्थभावात् सदैव सर्वकालमेव धर्मार्थी धर्माभिलाषुकः शास्त्रयल: शास्त्रादरपर: प्रशस्यते श्लाघ्यते । कुतः ? यत: लोके जगति मोह एवान्धकारस्तमो यत्र स तथा तत्र, शास्त्रालोकः शास्त्रप्रकाणः, प्रवर्तकः प्रवर्तयिता परलोकक्रियासु ॥२२४।। पापामयौषधं शास्त्रं शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्र शास्त्रं सर्वार्थसाधनम् ॥२२५।। पापामयौषधं पापव्याधिशमनीयं शास्त्रम् । तथा शास्त्रं पुण्यनिबन्धनं पवित्रकृत्यनिमित्तम् । चक्षुर्लोचनं सर्वत्रगं सूक्ष्मबादरादावर्थे गच्छति यत्तत्सर्वत्रगं शास्त्रम्, शास्त्रं सर्वार्थसाधनं सर्वप्रयोजननिष्पत्तिहेतुः ।।२२५॥ न यस्य भक्तिरेतस्मिंस्तस्य धर्मक्रियापि हि । अन्धप्रेक्षाक्रियातुल्या, कर्मदोषादसत्फला ॥२२६।। - न यस्य धर्मार्थिन: भक्ति: बहुमानरूपा एतस्मिन् शास्त्रे, तस्य धर्मक्रियापि हि देववन्दनादिरूपा, किं पुनरन्यरूपेत्यपिहिशब्दार्थ: अन्धप्रेक्षाक्रियातुल्या अन्धस्यावलोकनकृते या प्रेक्षणकक्रिया तत्तुल्या कर्मदोषात् तथाविधमोहोदयात् असत्फला अविद्यमानाभिप्रेतार्था सम्पद्यत तणनिबन्धनम् । चना प्रकाणः, प्रवर्तकः प्रवाशास्त्रादरपरः प्रशस्यते । २२१ For Private & Personal use only Page #295 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २२२ इति ॥ २२६ ॥ यः श्राद्धो मन्यते मान्यानहङ्कारविवर्जितः । गुणरागी महाभागस्तस्य धर्मक्रिया परा ॥ २२७ ॥ यः श्राद्धः सन्मार्गश्रद्धालुः मन्यते बहुमानविषयीकुरुते मान्यान् देवतादीन् अहङ्कारविवर्जितो मुक्ताभिमानः । अत एव गुणरागी गुणानुरागवान् महाभागः प्रशस्याचिन्त्यशक्तिः, किमित्याह- तस्य शास्त्रपरतन्त्रतया मान्यमन्तुः धर्मक्रिया उक्तरूपा परा प्रकृष्टेति ॥२२७|| यस्य त्वनादरः शास्त्रे, तस्य श्रद्धादयो गुणाः । उन्मत्तगुणतुल्यत्वान्न प्रशंसास्पदं सताम् ॥ २२८ ॥ यस्य त्वनादरोऽगौरवरूपः शास्त्रे, तस्य श्रद्धादयः श्रद्धा-संवेग-निर्वेदादयो गुणाः, किमित्याहतथाविधग्रहावेशात्सोन्मादपुरुषशौर्यौदार्यादिगुणसदृशत्वात्, न प्रशंसास्पदं न श्लाघास्थानं सतां विवेकिनामिति ॥२२८॥ मलिनस्य यथात्यन्तं जलं वस्त्रस्य शोधनम् । अन्तः करणरत्नस्य, तथा शास्त्रं विदुर्बुधाः ॥ २२९ ॥ मलिनस्य मलवत:, यथात्यन्तम् अतीव जलं पानीयम् वस्त्रस्य प्रतीतरूपस्य शोधनं शुद्धिहेतुः, अन्तःकरणरलस्य अन्तःकरणं मनः, तदेव रत्नम् तस्य चिन्तारत्नादिभ्योऽप्यतिशायिनः तथा शास्त्रं विदुर्जानते शोधनं बुधाः बुद्धिमन्तः || २२९|| उन्मत्तगुणतुल्यत्वात् शास्त्रे भक्तिर्जगद्वन्द्यैर्मुक्तेर्दूती परोदिता । अत्रैवेयमतो न्याय्या, तत्प्राप्त्यासन्नभावतः || २३० ।। शास्त्रे भक्तिरुक्तरूपा जगद्वन्द्यैर्जगत्त्रयपूजनीयैस्तीर्थकृद्भिः मुक्तेर्दूती अवशीभूतमुक्तियोषित्समागमविधायिनी परा प्रकृष्टा उदिता निरूपिता अत्रैव शास्त्र एव इयं भक्तिः अतो मुक्तिदूतीभावादेव हेतोः न्याय्या समता कुत इत्याह- तत्प्राप्त्यासन्नभावत: मुक्तिप्राप्तेरासन्नभावात् । न हि मुक्तिप्राप्तेरनासन्नः शास्त्रभक्तिमान्सम्पद्यते, अतः शास्त्र एवेयं न्याय्येति ॥ २३० ॥” इति वृत्तिसहिते योगबिन्दौ || पृ० ३३ पं० १० । “हिंसाऽनृतादयः पञ्च तत्त्वाश्रद्धानमेव च । क्रोधादयश्च चत्वार इति पापस्य हेतवः ॥४॥ हिंसा नृत- स्तेयाऽब्रह्म-परिग्रहाः, आदिशब्दादवरोधेऽप्यनृतग्रहणं प्राधान्यख्यापनार्थम्, तत्त्वाश्रद्धानमेव च मिथ्याभिनिवेश इति भाव:, क्रोधादयश्च चत्वारः क्रोधमानमायांलोभाः इति एवं त एवंप्रकारा वा पापस्य हेतवः, अशुभकर्म्मबन्धजनका इत्यर्थः ||४|| ” इति स्वोपज्ञवृत्तिसहिते शास्त्रवार्तासमुच्चये ॥ विशिष्टानि टिप्पणानि २२२ Page #296 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २२३ पृ० ३६ पं० १-३॥ “जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुतम् । वीक्षमाणा अपि भवं नोद्विजन्तेऽतिमोहतः ॥७९॥ जन्म प्रादुर्भावलक्षणम्, मृत्युः प्राणत्यागस्वरूपः, जरा वयोहान्यात्मिका, व्याधिः कुष्ठादिलक्षणः, रोगो विशुचिकाद्यातङ्कः, शोक इष्टवियोगादिजो मनोविकारः, आदिशब्दाद् ग्रहादिपरिग्रहः, एभिरुपद्रुतं कदर्थितं वीक्षमाणा अपि पश्यन्तोऽपि सन्तः भवं संसारं नोद्विजन्तेऽस्मादिति प्रक्रमः, अतिमोहतो हेतोरिति ॥७९॥ ___धर्मबीजं परं प्राप्य, मानुष्यं कर्मभूमिषु । न सत्कर्मकृषावस्य, प्रयतन्तेऽल्पमेधसः ॥८३॥ धर्मबीजं धर्मकारणं परं प्रधानं प्राप्याऽऽसाद्य, किं तदित्याह- मानुष्यं मानुषत्वं । क्वेत्याह-कर्मभूमिषु भरताद्यासु । किमित्याह-न सत्कर्मकृषौ विभिन धर्मबीजाधानादिरूपायाम् अस्य धर्मबीजस्य प्रयतन्तेऽल्पमेधसः अल्पमतय इत्यर्थः ।।८३॥ टिप्पणानि बडिशामिषवत्तुच्छे, कुसुखे दारुणोदये । सक्तास्त्यजन्ति सच्चेष्टां, धिगहो दारुणं तमः ॥८४।। बडिशामिषवदिति निदर्शनम्, मत्स्यगलमांसवत् तुच्छे अल्पे कुसुखे दुष्टभोगजे दारुणोदये रौद्रविपाके, समयपरिभाषेयम्, सक्ता गृद्धाः,किमित्याह- त्यजन्ति सच्चेष्टां धर्मसाधनम्, कर्मदोषोऽयमित्याह- धिगहो दारुणं तमः कष्टमज्ञानमिति योऽर्थः ॥८४॥” इति स्वोपज्ञवृत्तिसहिते योगदृष्टिसमुच्चये॥ पृ०४१ पं० १७ ॥ "तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥६॥ पुरुषो न बध्यते, कस्मात् ? सर्वगतत्वादविकारित्वाद् निष्क्रियत्वात् अकर्तृत्वाच्च । यस्माच्च न बध्यते तस्माच्च न मुच्यते, मुक्त एव सः । अबद्ध: कुतो मुच्यते ? कस्य मुक्तेन विश्व(कस्याभुक्तेन विषूचिका) स्यात् । न च संसरति सर्वगतत्वात् । सर्वगतस्य बन्धमोक्षौ कुतः ? अप्राप्तप्रापणार्थं गमनमित्युपदिश्यते, तेन च पुरुषेण सर्वं प्राप्तम् । ये पुरुषं न विदन्ति त एवं वदन्ति-पुरुषो बद्धः पुरुषो मुक्तः पुरुषः संसरतीति । अत्राह-यदि पुरुषस्य न मोक्षः, संसारोऽपि कस्य तर्हि? तदुच्यते- संसरति बध्यते मुच्यते च नानाश्रया प्रकृति: । प्रकृतिरेवात्मानं बध्नाति मोक्ष(च)यति संसरतीति । यत् तत् सूक्ष्मशरीरं पूर्वमुक्तं तन्मात्रिकं त्रयोदशविधेन संयुक्तं त्रिविधेन बन्धेन बद्धं संसरति च प्रकृति नाश्रया देव-मानुष-तिर्यग्योनिशरीराणामाश्रयभूतेत्यर्थः । एवं यत् प्रधानं तत् सूक्ष्मशरीरं तत् प्रधानं प्रकृतिरित्यनर्थान्तरम् । तत्र यो ब्रूते 'पुरुषो मुक्तः पुरुषः संसरति' इति तद् मिथ्या” इति वृत्तिसहितायां सांख्यसप्ततौ ॥ । २२३ .... ForPrivatePersonal use Only Page #297 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २२४ पृ० ४२ पं० २ ॥ “चित्तमेव हि संसारो, रागादिक्लेशवासितम्। तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥ ४०४॥ यदुदितं तदाह- चित्तमित्यादिना । चित्तमेव हि विज्ञानमेव संसार:, किंभूतं चित्तमित्याह - रागादिक्लेशवासितं युक्तम्, तदेव चित्तं रागादिक्लेशैर्विनिर्मुक्तं सत् भवान्त इति कथ्यते, अपवर्ग इत्यर्थः ॥ ४०४|| इति शास्त्रवार्तासमुच्चये स्वोपज्ञवृत्तिसहिते श्लोकोऽयमुद्धृतो व्याख्यातश्च ॥ पृ०४२ ११ ॥ “हिंसा -ऽनृतादयः पञ्च तत्त्वाश्रद्धानमेव च । क्रोधादयश्च चत्वार इति पापस्य हेतवः ||४|| हिंसा - नृत- स्तेयाऽब्रह्म-परिग्रहाः, आदिशब्दादवरोधेऽप्यनृतग्रहणं प्राधान्यख्यापनार्थम्, तत्त्वाश्रद्धानमेव च मिथ्याभिनिवेश इति भावः, क्रोधादयश्च चत्वारः क्रोध-मान-माया लोभाः इति एवं त एवंप्रकारा वा पापस्य हेतवः, अशुभकर्म्मबन्धजनका इत्यर्थः ॥४॥” इति स्वोपज्ञवृत्तिसहिते शास्त्रवार्तासमुच्चये ॥ पृ० ४९ पं० ३ ॥ यथोक्तं निशीथे । अत्रेदं ध्येयम् गाथेयं निशीथभाष्ये सम्प्रति नोपलभ्यते, किन्तु बृहत्कल्पभाष्ये उपलभ्यते । तद्यथा"संसारदुक्खमहणो विबोहओ भवियपुंडरीयाणं । धम्मो जिणपन्नत्तो पकप्पजइणा कयव्व ॥ ११३५ ॥ संसार एव जन्म-जरा-मरणादि दुःखनिबन्धनत्वाद् दुःखम्, संसारस्य वा दुःखानि शारीर मानसिकलक्षणानि, तस्य तेषां वा मथन: विनाशकः, तथा भव्या एव विनयादिविमलगुणपरिमलयोगाद् ज्ञानादिलक्ष्मीनिवासयोग्यतया च पुण्डरीकाणि श्वेतसरोरुहाणि तेषां विशेषेण मिथ्यात्वादिनिद्राविद्रावणलक्षणेन बोधकः सम्यग्दर्शनादिविकाशकारी, ईदृशो जिनप्रज्ञप्तो धर्म: प्रकल्पयतिना निशीथाध्ययनसूत्रार्थधारिणा साधुना कथयितव्यः, स हि संविग्नगीतार्थतया उत्सर्गा - ऽपवादपदानि स्वस्थाने स्वस्थाने विनियुञ्जानो न विपरीतप्ररूपणया आत्मानं परं वा दीर्घभवभ्रमणभाजनमातनोतीति ॥ ११३५ || ” इति क्षेमकीर्तिसूरिविरचितवृत्तिसहिते बृहत्कल्पभाष्ये पृ० ३५४ ॥ पृ० ५७ पं० ६ ।। " उपभोगपरिभोगव्रतम्, तच्चानेकरूपमेव, कुत इत्याह- आहारादि- विलया-द्विपादि अशन - ताम्बूल - स्त्री हस्तिप्रमुखं चित्रं यतो भणितम्” इति नवपदप्रकरणबृहद्वृत्तौ गा० ७५, पृ० १९५ ॥ " वनिताया विलया २।१२८ ।। वनिताशब्दस्य विलया इत्यादेशो वा भवति, विलया वणिआ। विलयेति संस्कृतेऽपीति केचित् ॥” इति स्वोपज्ञवृत्तिसहिते हैमे प्राकृतव्याकरणे ॥ विशिष्टानि टिप्पणानि २२४ Page #298 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २२५ पृ० ५९ पं० ७–पृ०७२।। अभयदेवसूरिविरचितवृत्तिसहितेन पञ्चाशकेन सह अस्य सर्वस्यापि ग्रन्थस्य तुलना अवश्यं द्रष्टव्या, तथाहि - "बंधवहं छविछेयं अड़भारं भत्तपाणवोच्छेयं । कोहाइदूसियमणो गो-मणुयाईण णो कुणइ ॥ १० ॥ वर्जयतीमानतिचारानित्युक्तं, अथ तानेव अकरणीयतया प्रतिषेधयन्नाह - बंधवहं० गाहा, बन्धश्च रज्जुदामकादिभिः संयमनं वधश्च कशादिभिर्हननम्, बन्धवधमिति समाहारद्वन्द्वः, तन्न करोतीति सम्बन्धः, छविः त्वक् तद्योगाच्छरीरमपि छविस्तस्याः छेदः असिपुत्रिकादिभिः पाटनं छविच्छेदस्तम्, बंधवधछविच्छेदमिति पाठान्तरं व्यक्तं च, वहत्ति व्यधमित्यन्ये, तथा भरणं भारः अतीव भारोऽतिभारः प्रभूतस्य पूगफलादेर्गवादिपृष्ठादावारोपणमतस्तम्, तथा भक्तपानयोः भोजनोदकयोर्व्यवच्छेदो निरोधो भक्तपानव्यवच्छेदस्तम्, इह समुच्चयार्थश्चशब्दो लुप्तो द्रष्टव्यः, एवमविशेषेण बन्धादीनामकरणीयतयोपदेशे सति प्रियपुत्रादेर्विनयग्राहणरोगचिकित्साद्यर्थानामपि तेषां व्रतमालिन्यनिमित्तता प्रसज्यते, ततस्तत्परिहारार्थमाह-क्रोधादिदूषितमनाः कोपलोभादिकषायकलङ्कितान्तःकरणः, प्राणिप्राणप्रहाणनिरपेक्ष इत्यर्थः, सापेक्षस्य तु बन्धादिकरणेऽपि सदयत्वान्नातिचार इत्युक्तं भवति, अनेन च यदुक्तं प्राग् भावार्थसङ्गतमिति तदुपदर्शितम्, यत आगमे निर्विशेषणा एवामी दर्शिता इतीह गम्यम्, गो-मनुष्यादीनां बलीवर्द - नरप्रभृतीनाम्, आदिशब्दात्करि - करभ-रासभादिपरिग्रहः, नो नैव करोति विदधाति, एतत्करणे हि व्रतस्य मालिन्यप्राप्तेरिति, यच्च वर्जयतीति क्रियायामनुवर्तमानायामपि न करोतीत्युक्तं तदेतेषामत्यर्थं परिहारार्थमिति, अत्र चायमावश्यकचूर्ण्याद्युक्तो विधिः-बन्धो द्विपदानां चतुष्पदानां वा स्यात्, सोऽप्यर्थायानर्थाय वा, तत्रानर्थाय तावन्नासौ विधातुं युज्यते, अर्थाय पुनरसौ द्विविधः स्यात् - सापेक्षो निरपेक्षश्च, तत्र निरपेक्षो नाम यन्निश्चलमत्यर्थं बध्यते, सापेक्षः पुनर्यद्दामग्रन्थिना, यश्च बद्धः सन् शक्यते प्रदीपनकादिषु विमोचयितुं वा छेतुं वा, एवं तावच्चतुष्पदानां बन्धः, तथा द्विपदानामपि दासो वा दासी वा चौरो वा पाठादिप्रमत्तः पुत्रो वा यदि बध्यते तदा सविक्रमेणैव बन्धनीयो रक्षणीयश्च तथा यथाऽग्निभयादिषु न विनश्यति, तथा ते किल द्विपदचतुष्पदाः श्रावकेण संग्रहीतव्या येऽबद्धा एवासत इति, वधोऽपि तथैव, नवरं निरपेक्षवधो निर्दयताडना, सापेक्षवधः पुनरेवम्-आदित एव भीतपर्षदा श्रावकेण भवितव्यम्, यदि पुनर्न करोति कोऽपि विनयं तदा तं मर्माणि मुक्त्वा लतया दवरकेण वा सकृद् द्विर्वा ताडयेदिति, छविच्छेदोऽपि तथैव, नवरं निरपेक्षो हस्तपादकर्णनासिकादि यन्निर्दयं छिनत्ति, सापेक्षः पुनर्यद्गण्डं वाऽरुर्वा छिन्द्याद्वा दहेद्वेति, तथाऽतिभारो नारोपयितव्यः, पूर्वमेव हि या द्विपदादिवाहनेन जीविका सा श्राद्धेन मोक्तव्या, अथान्याऽसौ न भवेत्तदा द्विपदो यं भारं स्वयमुत्क्षिपत्यवतारयति च तं वाह्यते, चतुष्पदस्य तु यथोचितभारादौ किञ्चिदून: क्रियते, हलशकटादिषु पुनरुचितवेलायामसौ मुच्यत इति । तथा भक्तपानव्यवच्छेदो न कस्यापि कर्तव्यः, तीक्ष्णबुभुक्षो विशिष्टानि टिप्पणानि २२५ Page #299 -------------------------------------------------------------------------- ________________ दास्यते सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् भवति तथा सर्वत्र यतनया बन्धादीनामतिचारतेति, अपना प्रत्याख्येयत्वेऽपि विवरतरखण्डितत्वात्, अथ बाल २२६ | ह्यन्यथा म्रियते, सोऽप्यानर्थादिभेदो बन्धवद् द्रष्टव्यः, नवरं सापेक्षो रोगचिकित्सार्थं स्यात्, अपराधकारिणि च वाचैव वदेत्-‘अद्य ते न दास्यते भोजनादि', शान्तिनिमित्तं वोपवासं कारयेत्, किं बहुना ?, यथा मूलगुणस्य प्राणातिपातविरमणस्यातिचारो न भवति तथा सर्वत्र यतनया यतितव्यमिति । ननु प्राणातिपात एव प्रत्याख्यातस्ततो बन्धादिकरणेऽपि न दोषः, विरतेरखण्डितत्वात्, अथ बन्धादयोऽपि प्रत्याख्यातास्तदा तत्करणे व्रतभङ्ग एव, विरतिखण्डनात्, किंच-बन्धादीनां प्रत्याख्येयत्वेऽपि विवक्षितव्रतेयत्ता विशीर्येत, प्रतिव्रतं पञ्चानामतिचारवतानामाधिक्यात्, इत्येवं न बन्धादीनामतिचारतेति, अत्रोच्यते-सत्यम्, प्राणातिपात एव प्रत्याख्यातो, न बन्धादयः, केवलं तत्प्रत्याख्यानेऽर्थतस्तेऽपि प्रत्याख्याता इव द्रष्टव्याः, तदुपायत्वात्तेषाम्, न च बन्धादिकरणेऽपि व्रतभङ्गः, किं तु अतिचार एव, कथम् ?, इह द्विविधं व्रतम्-अन्तर्वृत्त्या बहिर्वृत्त्या च, तत्र मारयामीति विशिष्टानि विकल्पाभावेन यदा कोपाद्यावेशात् परप्राणप्रहाणमविगणयन् बन्धादौ प्रवर्तते, न च प्राणघातो भवति, तदा दयावर्जिततया विरत्यनपेक्षप्रवृत्तित्वेनान्तर्वृत्त्या | टिप्पणानि व्रतस्य भङ्गः, प्राणिघाताभावाच्च बहिर्वृत्त्या पालनमिति देशस्य भञ्जनाद्देशस्यैव च पालनादतिचारव्यपदेश: प्रवर्तते, तदुक्तम् "न मारयामीतिकृतव्रतस्य, विनैव मृत्युं क इहातिचार: ? | निगद्यते यः कुपितो वधादीन्, करोत्यसौ स्यान्नियमेऽनपेक्षः ॥१॥ मृत्योरभावान्नियमोऽस्ति तस्य, कोपाड्याहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच्च, पूज्या अतीचारमुदाहरन्ति ॥२॥"[ ] इति । यच्चोक्तं 'व्रतेयत्ता विशीर्यत' इति तदयुक्तम्, विशुद्धहिंसादिविरतिसद्भावे हि बन्धादीनामभाव एवेति, तदेवं बन्धादयोऽतिचारा एवेति, बन्धादिग्रहणस्य चोपलक्षणत्वान्मन्त्रतन्त्रप्रयोगादयोऽन्येऽप्येवमत्रातिचारतया दृश्या इति गाथार्थः ॥१०॥ उक्तं सातिचारं प्रथमाणुव्रतम्, अथ द्वितीयमाह थूलमुसावायस्स य विरई सो पंचहा समासेणं । कण्णागोभोमालिय णासहरणकूडसक्खिज्जे ॥११।।। थूल० गाहा, स्थूल: परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः स चासौ मृषावादश्च अनृतवदनं स्थूलमृषावादस्तस्य, न तु सूक्ष्मस्य, महाव्रतविषयत्वात्तस्य । चशब्दः पुनरर्थः । तस्यैवं प्रयोग:-स्थूलप्राणवधस्य विरतिः प्रथमाणुव्रतम्, स्थूलमृषावादस्य पुनर्विरति: निवृत्तिर्द्वितीयमणुव्रतम्, भवतीति गम्यते, स इति स्थूलमृषावादः, पञ्चधा पञ्चभिः प्रकारैः, कथम् ? समासेन संक्षेपेण, कन्यालीकादिभिरुपलक्षणवचनैः सकलमृषावादभेदानां संग्रहात्, पञ्चविधत्वमेवाह-कन्या च कुमारी, गौश्च बहुला, भूमिश्च भूरिति द्वन्द्वः, तासु विषयेऽलीकम् अनृतं कन्यागोभूम्यलीकम्, इहानुस्वारस्याश्रवणमलीकशब्दे च हस्वत्वश्रुतिः प्राकृतशैलीवशात्, तथा न्यस्यते रक्षणायान्यस्मै समर्प्यत इति न्यासो रूपकादिस्तस्य हरणं न्यासहरणं २२६ For Private & Personal use only Page #300 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दी चतुर्थ परिशिष्टम् २२७ च(च नास्ति ।१), तच्च कूटसाक्ष्यं च व्यंसकसत्यत्वं न्यासहरणकूटसाक्ष्यं तत्र च विषये, स्थूलमृषावादो भवतीति पञ्चविधत्वम्, अथवा न्यासहरणे कूटसाक्ष्ये च यदलीकं तत्तदेवेति, कन्यागोभूम्यलीकं च न्यासहरणं च कूटसाक्ष्यं चेति समाहारद्वन्द्वः, प्रथमैकवचनस्थाने चैकारश्रुतिः प्राकृतत्वात् ‘कयरे तुम'मित्यादिवत् । तत्र कन्यालीकमभिन्नकन्यामितरां वक्ति, विपर्ययं वा, इदं च सर्वकुमारादिद्विपदविषयालीकोपलक्षणम्, गवालीकं पुनरल्पक्षीरां गां बहुक्षीरां विपर्ययं वा वक्ति, इदमपि सर्वचतुष्पदविषयालीकोपलक्षणम्, भूम्यलीकं तु परसत्कामप्यात्मादिसत्कां भुवं वक्ति, इदं च शेषपृथिव्याद्यपदद्रव्यविषयालीकोपलक्षणम्, अथ द्विपदचतुष्पदापदग्रहणमेव कस्मान्न कृतम् ?, अत्रोच्यते, कन्याद्यलीकानां लोकेऽतिगर्हितत्वेन . रूढत्वादिति, न्यासहरणं तुस्तेयस्वरूपम्, तत्र चापलापवचनं मृषावादः, इदं चैतेनैव विशेषेण पूर्वालीकेभ्यो भेदेनोपात्तम्, कूटसाक्ष्यं तूत्कोचा-मत्सराद्यभिभूतः विशिष्टानि प्रमाणीकृतः सन् कूटं वक्ति यथाऽस्याहमत्र साक्षी, अस्य च परकीयपापसमर्थकत्वलक्षणं विशेषमाश्रित्य पूर्वेभ्यो भेदेनोपन्यास इति गाथार्थः ॥११॥ र एतस्यैवातिचारानाह इह सहसभक्खाणं रहसा य सदारमंतभेयं च । मोसोवएसयं कूडलेहकरणं च वज्जे ॥१२॥ इह सहस० गाहा । इह स्थूलमृषावादविरतौ सहसा अनालोच्याभ्याख्यानम् असदोषाध्यारोपणम्, यथा चौरस्त्वं पारदारिको वेत्यादि, तद्वर्जयतीति योगः, तथा रहसा एकान्तेन हेतुनाऽभ्याख्यानमिति वर्तते, एतदुक्तं भवति-रहसि मन्त्रयमाणानभिधत्ते-एते हीदं चेदं च राजविरुद्धादिकं मन्त्रयन्त इति, चशब्दो रहसेत्यस्याभ्याख्यानशब्देन संबन्धनार्थः, तथा स्वदारमन्त्रभेदं स्वकलत्रविश्रब्धभाषितान्यकथनम्, दारग्रहणं चेह मित्राद्युपलक्षणार्थम्, चशब्द: समुच्चये, तथा मृषा अलीकवदनविषय उपदेशो यस्य स तथा तद्भावस्तत्ता तां मृषोपदेशताम्, अथवा मृषोपदेश एव मृषोपदेशकः, इदमेवं चैवं च बृहीत्यादिकमसत्याभिधानशिक्षणमतस्तम्, तथा कूटलेखस्य असद्भूतार्थसूचकाक्षरलेखनस्य करणं विधानं कूटलेखकरणं तच्च, चशब्दः समुच्चये, वर्जयति परिहरति मृषावादबती, यत एतानि समाचरन्नतिचरति द्वितीयाणुव्रतमिति । नन्वाद्ययोरतिचारयोर्न परस्परं विशेषोऽसद्दोषारोपणस्योभयत्रापि तुल्यत्वात्, सत्यम्, केवलं रहोऽभ्याख्यानं रहोनिमित्तवितर्कमात्रपूर्वकं संभविनोऽभ्याख्येयार्थस्याभिधानम् इतरत्त्ववितर्कपूर्वकमेवेति विशेषः, नन्वभ्याख्यानमसद्दोषाभिधानरूपत्वेन प्रत्याख्यातत्वाद्भङ्ग एव, न त्वतिचार इति, सत्यम्, किंतु यदा परोपघातकमनाभोगादिनाऽभिधत्ते तदा संक्लेशाभावेन व्रतानपेक्षत्वाभावान व्रतस्य भनः परोपघातहेतुत्वाच्च भन इति भङ्गाभङ्गरूपोऽतिचारः, यदा पुनस्तीव्रसंक्लेशादभ्याख्याति तदा भङ्ग एव, व्रतनिरपेक्षत्वात्, | २२७ Janoducation in wow.jainelibrary.org Page #301 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दी चतुर्थ परिशिष्टम् २२८ विशिष्टानि टिप्पणानि आह च-"सहसब्भक्खाणाईजाणतो, जइ करेज्ज तो भंगो। जइ पुणऽनाभोगाईहितो तो होइअइयारो॥१॥"[ ],स्वदारमंत्रभेदः पुनरनुवादरूपत्वेन सत्यत्वात् यद्यपि नातिचारो घटते तथापि मन्त्रितार्थप्रकाशनजनितलज्जादितः स्वदारादेर्मरणादिसंभवेन परमार्थतः तस्यासत्यत्वात् कथंचिद्भङ्गाभङ्गरूपत्वादतिचार एव, तथा मृषोपदेशो यद्यपि मृषा न वादयामीत्यत्र न वदामि न वादयामीत्यत्र वा व्रते भग एव, न वदामीति व्रतान्तरे तु न किञ्चन, तथापि सहसाकारानाभोगाभ्यामतिक्रमव्यतिक्रमातिचारैर्वा मृषावादे परप्रवर्तने व्रतस्यातिचारोऽयं, अथवा व्रतसंरक्षणबुद्ध्या परवृत्तान्तकथनद्वारेण मृषोपदेशं यच्छतोऽतिचारोऽयम्, व्रतसव्यपेक्षत्वात् मृषावादे परप्रवर्तनाच्च भनाभग्नरूपत्वाद् व्रतस्येति, कूटलेखकरणं तु यद्यपि कायेन मृषावादं न करोमीत्यस्य न करोमि न कारयामीत्यस्य वा व्रतस्य भङ्ग एव व्रतान्तरे तु न किञ्चन तथापि सहसाकारादिनाऽतिक्रमादिना वाऽतिचार:, अथवा मृषावाद इति मृषाभणनं मया प्रत्याख्यातमिदं पुनर्लेखनमिति भावनया मुग्धबुद्धेर्तृतसव्यपेक्षस्यातिचार इति गाथार्थः ॥१२॥ उक्तं सातिचारं द्वितीयमणुव्रतम्, अधुना तृतीयमाह थूलादत्तादाणे विरई तं दुविहमो उ णिदिदं । सच्चित्ताचित्तेसुं लवणहिरण्णाइवत्थुगयं ॥१३॥ थूल० गाहा, स्थूलं च तददत्तस्य अवितीर्णस्य द्रव्यस्यादानं च ग्रहणं स्थूलादत्तानम्, इहादत्तं द्विविधं स्थूलं सूक्ष्मं च, तत्र परिस्थूलवस्तुविषयं चौर्यारोपणहेतुत्वेन प्रसिद्ध स्थूलम्, तद्विपरीतं तु सूक्ष्मम्, तत्र स्थूलादत्तादाने तद्विषया विरतिः निवृत्तिस्तृतीयमणुव्रतमिति प्रक्रमः, तत्तु तत् पुनरदत्तादानं द्विविधं द्विप्रकारम्, ‘ओं' इति 'मों' इति वा निपात: पादपूरणार्थः, तुशब्दः पुनरर्थो भिन्नक्रमञ्च, तत्तु इत्येवं योजित एव, निर्दिष्टं कथितमागम इति गम्यते, दुविहमो विणिद्दिटुं इति पाठान्तरम्, द्वैविध्यमेवाह-सच्चित्ताचित्तेसु । विद्यमानचैतन्याचैतन्येषु वस्तुषु, एतद्विषयमित्यर्थः, एतदेवोदाहरन्नाह-लवणं च क्षारविशेषो हिरण्यं च सुवर्णमादिर्येषां तानि, तथा तानि च तानि वस्तूनि च तेषु गतम् अवस्थितं लवणहिरण्यादिवस्तुगतम्, तत्र लवणशब्देन सच्चित्तादत्तादानमुदाहृतम्, हिरण्यशब्देनाचित्तादत्तादानम्, आदिशब्दाच्चाश्व-वस्त्रादिपरिग्रहः, मिश्रादत्तादानं त्वनयोरेवान्तर्भूतत्वान्न पृथग्विवक्षितम्, संक्षेपस्यैव प्रस्तुतत्वादिति गाथार्थः ॥१३॥ इहातिचारानाह ___ वज्जइ इह तेणाहडतक्करजोगं विरुद्धरज्जं च । कूडतुलकूडमाणं तप्पडिरूवं च ववहारं ॥१४॥ वज्जइ० गाहा, वर्जयति परिहरते, इह अदत्तादानविरतौ, स्तेना: चौरास्तैराहृतम् आनीतं किञ्चित् कुङ्कुमादि स्तेनाहृतम्, तस्करा: चौरास्तेषां ૨૨૮ For Private & Personal use only Page #302 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दी चतुर्थ परिशिष्टम् २२९ योगो हरणक्रियायां प्रेरणं हरत यूयम्' इत्यभ्यनुज्ञा तस्करयोगः, स्तेनाहृतं च तस्करयोगश्चेति समाहारद्वन्द्वस्तत्, तथा विरुद्धः स्वकीयस्य राज्ञः प्रतिपन्थी तस्य राज्यं कटकं देशो वा विरुद्धराज्यम्, तद्वर्जयति, गमनत इति शेषः, चशब्द: समुच्चये, तथा कूटा प्रसिद्धस्वभावापेक्षया न्यूनाऽधिका वा तुला प्रतीता कूटतुला, सा च मानं च न्यूनमधिकं वा कुडवादि कूटतुलाकूटमानं तद् वर्जयतीति योगः, तथा तेनाधिकृतेन व्रीह्यादिना घृतादिना वा प्रतिरूपं सदृशं पलंज्यादि वसादि वा द्रव्यं यत्र व्यवहारे स तत्प्रतिरूपः, तत्प्रतिरूपेण वा सुवर्णादिसदृशेन युक्तिसुवर्णादिना द्रव्येण यो व्यवहार: स तदभेदोपचारात्तत्प्रतिरूप एवोच्यते, अतस्तं तत्प्रतिरूपम्, चशब्दः समुच्चये, व्यवहारं विक्रयं वर्जयति, यत एतानि समाचरन्नतिचरति तृतीयाणुव्रतम्, अतिचारभावना चैवम्-स्तेनाहृतं काणक्रयेण लोभदोषात् प्रच्छन्नं गृह्णश्चौरो भवति, यदाह-चौरश्चौरापको मंत्री, भेदज्ञ: काणकक्रयी । अन्नदः स्थानदश्चैव, विशिष्टानि चौर: सप्तविधः स्मृतः ॥१॥[ ], ततश्चौर्यकरणाद् व्रतभको वाणिज्यमेव मया विधीयते न चोरिकेत्यध्यवसायेन च व्रतानपेक्षत्वाभावादभा टिप्पणानि इति भकाभारूपोऽतिचारः, तस्करप्रयोगस्तु यद्यपि चौर्यं न करोमि न कारयामीत्येवंप्रतिपन्नव्रतस्य भङ्ग एव, तथापि 'किमधुना यूयं निर्व्यापारास्तिष्ठथ ? यदि वो भक्तकादि नास्ति तदाहं तद्ददामि, भवदानीतमोषस्य वा यदि विक्रायको न विद्यते तदाऽहं विक्रेष्ये' इत्येवंविधवचनैश्चौरान् व्यापारयत: स्वकल्पनया तद्व्यापारणं परिहरतो व्रतसापेक्षस्यासावतीचार इति, विरुद्धराज्यातिक्रमस्तु यद्यपि स्वस्वामिनाऽननुज्ञातस्य परकटकादिप्रवेशस्य “सामीजीवादत्तं तित्थयरेणं तहेव य गुरूहि । ] इत्यदत्तादानलक्षणयोगेन विरुद्धराज्यातिक्रमकारिणां च चौर्यदण्डयोगेनादत्तादानरूपत्वान एव तथापि विरुद्धराज्यातिक्रमं कुर्वता मया वाणिज्यमेव कृतम्, न चौर्यमिति भावनया व्रतसापेक्षत्वात् लोके च चौरोऽयमिति व्यपदेशाभावादतिचारोऽयमिति, तथा कूटतुलादिव्यवहारस्तत्प्रतिरूपकव्यवहारश्च परव्यंसनेन परधनग्रहणरूपत्वाद्भङ्ग एव, केवलं क्षत्रखननादिकमेव चौर्य कूटतुलादिव्यवहारतत्प्रतिरूपव्यवहारौ तु वणिक्कलैवेति स्वकीयकल्पनया व्रतरक्षणोद्यततयाऽतिचार इति, अथवा स्तेनाहृतग्रहणादयः पञ्चाप्यमी व्यक्तचौर्यरूपा एव, केवलं सहसाकारादिनाऽतिक्रम-व्यतिक्रमादिना वा प्रकारेण विधीयमाना अतीचारतया व्यपदिश्यन्त इति, न चैते राजराजसेवकादीनां न संभवन्ति, तथाहि-आद्ययोः स्पष्ट एव तेषां संभवः, विरुद्धराज्यातिक्रमस्तु यदा सामन्तादिः स्वस्वामिनो वृत्तिमुपजीवति तद्विरुद्धस्य च सहायीभवति तदा तस्यातिचारो भवति, कूटतुलादयस्तु यदा भाण्डागारद्रव्याणां विनिमयं कारयति तदा राज्ञोऽप्यतिचारा: स्युरिति गाथार्थः ॥१४॥ उक्तं सातिचारं तृतीयाणुव्रतम्, साम्प्रतं चतुर्थमाह २२९ Jan Education International For Private&Personal use Only Page #303 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबन्दी चतुर्थं परिशिष्टम् २३० परदारस्स य विरई ओरालवेउव्वभेयओ दुविहं । एयमिह मुणेयव्वं सदारसंतोस मो एत्थ ||१५|| न परदार० गाहा। परे आत्मव्यतिरिक्ताः पुरुषास्तथा मनुष्यजात्यपेक्षया देवास्तिर्यञ्चश्च, तेषां दाराः परिणीत-संगृहीतभेदानि कलत्राणि देवीतिरश्च्यश्चेति परदाराः, यद्यप्यपरिगृहीतदेव्यस्तिरश्च्यश्च काश्चित्संग्रहीतुः परिणेतुश्चाभावाद्वेश्याकल्पा भवन्ति तथापि प्रायः परजातीयभोम्यत्वात्परदारा एव ताः, अतस्तेषां परदाराणाम्, इह विरतिशब्दयोगे पञ्चमीप्राप्तावपि षष्ठीनिर्देश: प्राकृतत्वात्, तत एव च दारशब्दस्यैकवचनान्ततां, ततश्च परकलत्रस्यैव विरति: निवृत्तिः, तु वेश्याया अपीत्यर्थः, चतुर्थाणुव्रतं भवतीति प्रक्रमः, चशब्दः समुच्चये, स च स्वदारसन्तोषश्चेत्येवं द्रष्टव्यः, अथवाऽनुक्तसमुच्चये चशब्दः, तेन सर्वस्त्रीणां च परपुरुषस्य च पुरुषसामान्यस्य च विरतिश्चतुर्थाणुव्रतमिति स्यात्, ओरालविउव्वभेयओत्ति ओरालं स्नायुमांसास्थिबद्धं शरीरं समयपरिभाषयोव्यते, यदाह - "मंसट्ठिण्हारुबद्धं ओरालं समयपरिभासा ], तत्पुनरौदारिकमेव, तथा विकुर्वधातुर्विक्रियार्थः सामयिकोऽस्तीति गम्यते, विकुर्वणा वैकुर्विकमित्यादिप्रयोगदर्शनात्, ततश्च विकुर्व्यत इति विकुर्व्यं वैक्रियशरीरम्, तत ओरालविकुर्व्ययोस्ताभ्यां वा भेदो विशेष ओरालविकुर्व्यभेदस्तस्मादौदारिकवैक्रियशरीरभेदादित्यर्थः, दुविहं एयंति द्विविधा द्विप्रकाराः, एतदिति एते परदाराः, प्राकृतत्वेन चात्र 'नपुंसकलि मैकत्वाभ्यां निर्देशः, तत्रैौदारिका नार्यस्तिरश्च्यश्च वैक्रिया विद्याधर्यो देव्यश्च, इह परदारविरतिप्रक्रमे, मुणेयव्वंति ज्ञातव्याः, तथा स्वस्य आत्मनः स्वे वा आत्मीया दाराः स्वदाराः स्वकलत्रं तैः संतोष: संतुष्टि : मैथुनासेवनं प्रति, वेश्यादेरपि वर्जनमिति स्वदारसंतोष:, स च चतुर्थाणुव्रतमिति योजितमेव, इह च प्रथमैकवचनलोपः प्राकृतत्वात्, 'मो' इति निपातः पादपूरणार्थ:, अत्रेति चतुर्थाणुव्रते, वर्जयतीत्युत्तरेण योग:, इति गाथार्थः ॥१५॥ अस्यैवातिचारानाह वज्ज इत्तरि अपरिग्गहियागमणं अणंगकीडं च । परवीवाहक्करणं कामे तिव्वाभिलासं च ॥ १६ ॥ वज्जइ० गाहा । वर्जयति परिहरते, किम् ? इत्वरी अयनशीला, भाटीप्रदानेन स्तोककालं परिगृहीता वेश्या, तथाऽपरिगृहीता वेश्यैवागृहीतान्यसत्कभाटिः कुलाङ्गना वा अनाथेति तयोर्गमनं आसेवनमित्वर्यपरिगृहीतागमनम्, तथाऽङ्गं देहावयवो मैथुनापेक्षया योनिर्मेहनं च, तद्व्यतिरिक्तान्यनङ्गानि कुच - कक्षोरु - वदनादीनि तेषु क्रीडा रमणमनङ्गक्रीडा, अथवाऽनङ्गः कामस्तस्य तेन वा क्रीडाऽनङ्गक्रीडा, स्वलिङ्गेन निष्पन्नप्रयोजनस्याहार्यैश्चर्मादिघटितप्रजननैर्योषिदवाच्यदेशासेवनमित्यर्थः, अतस्ताम्, चशब्दः समुच्चये, तथा परेषां स्वापत्यव्यतिरिक्तानां जनानां विशिष्टानि टिप्पणानि २३० Page #304 -------------------------------------------------------------------------- ________________ सवत्तिके धर्मबिन्दौ चतर्थं परिशिष्टम् २३१ विवाहकरणं कन्याफललिप्सया स्नेहसम्बन्धादिना वा परिणयनविधानं परविवाहकरणम्, इह च स्वापत्येष्वपि सङ्ख्याभिग्रहो न्याय्यः, तथा कामे कामोदयजन्ये मैथुने, अथवा 'सूचनात्सूत्र' मिति न्यायात् कामे कामभोगेषु, तत्र कामौ शब्दरूपे भोगाः गन्धरसस्पर्शास्तेषु तीव्राभिलाषः अत्यन्ततदध्यवसायित्वम्, यतो वाजीकरणादिनाऽनवरतसुरतसुखार्थं मदनमुद्दीपयतीत्यतस्तम्, चशब्दः समुच्चये, एतानि समाचरन्नतिचरति चतुर्थाणुव्रतमत एतान् वर्जयतीति, इह चाद्यावतिचारौ स्वदारसंतोषिण एव, नेतरस्य शेषास्तु द्वयोरपीति हरिभद्रसूरिमतम्, एतदेव च सूत्रानुपाति, यदाह - "सदारसंतोसस्स इमे पंच अइयारा" [ ] इत्यादि, भावना चैवम् अत्र भाटीप्रदानेनेत्वरकालस्वीकारेण स्वकलत्रीकृत्य वेश्यां भुञ्जानस्य स्वकीयकल्पनया स्वदारत्वेन व्रतसापेक्षचित्तत्वान्न भङ्गः अल्पकालपरिग्रहाच्च वस्तुतोऽस्वकलत्रत्वाद्भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः, अपरिगृहीतागमनं त्वनाभोगादिनाऽतिक्रमादिना वाऽतिचार:, परदारवर्जिनो नैतावतिचारौ, इत्वरकालपरिगृहीतापरिगृहीतयोर्वेश्यात्वेनानाथकुलाङ्गनायास्त्वनाथतयैवापरदारत्वादिति, अपरे त्वाहुः - इत्वरपरिगृहीतागमनं स्वदारसंतोषवतोऽतिचारः, अपरिगृहीतागमनं तु परदारवर्जिनः, तत्र प्रथमभावना पूर्ववत्, द्वितीयभावना त्वेवम्- अपरिगृहीता नाम वेश्या, तां यदा गृहीतान्यसत्कभाटिकामभिगच्छति तदा परदारगमनजन्यदोषसंभवात्कथंचित्परदारत्वाच्च भङ्गः वेश्यात्वाच्चाभङ्ग इत्यतिचार इति, अन्ये पुनरन्यथा प्राहुः- “परदारवज्जिणो पंच होंति तिन्नि उ सदारसंतुट्ठे । इत्थीए तिन्नि पंच व भंगविगप्पेहिं नायव्वं ॥ १॥ " [ ], इह भावना-परेणेत्वरकालं या परिगृहीता वेश्या तद्गमनमतिचारः परदारवर्जिनः, कथंचित्तस्याः परदारत्वात्, तथाऽपरिगृहीताया अनाथकुलाङ्गनाया यद्गमनं तदपि तस्यैवातिचारः, लोके परदारत्वेन तस्या रूढत्वात्, तत्कामुककल्पनया च परस्य भर्त्रादेरभावेनापरदारत्वात्, शेषास्तूभयोरपि स्युः, तथाहि - स्वदारसंतोषिणः स्वकलत्रेऽपि तदितरस्य तु वेश्यास्वकलत्रयोरपि यदनङ्गरतं तत्साक्षादप्रत्याख्यातमपि न विधेयम्, यतोऽसावत्यन्तभीरुतया ब्रह्मचर्यं चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तद्विधातुं न शक्नोति तदा यापनामात्रार्थं स्वदारसंतोषादि प्रतिपद्यते, मैथुनमात्रेणैव च यापनायाः संभवादनङ्गरतमर्थतः प्रत्याख्यातमेव एवं परविवाहतीव्रकामाभिलाषावपीत्यतः कथञ्चित्प्रत्याख्यातप्रवृत्तेरतीचारता तेषाम्, अन्ये त्वनङ्गक्रीडामेवं भावयन्ति - स हि निधुवनमेव व्रतविषय इति स्वकीयकल्पनया तत् परिहरन् स्वदार संतोषी वेश्यादौ परदारवर्जकस्तु परदारेष्वालिङ्गनादिरूपामनङ्गक्रीडां कुर्वन् कथञ्चिदेवातिचरति व्रतं व्रतसापेक्षत्वादिति, तथा स्वदारसंतोषवता स्वकलत्रादितरेण च स्वकलत्रवेश्याभ्यामन्यत्र मनोवाक्कायैमैथुनं न कार्यं न च कारणीयमित्येवं यदा प्रतिपन्नं व्रतं भवति तदा परविवाहकरणतस्तत्कारणमर्थतोऽनुष्ठितं विशिष्टानि टिप्पणानि २३१ Page #305 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् र तथा स्यादिलितरिक्तेष्वेव न्याय्यम्, अन्यथाSायाभिग्रहमात्रं ददत्यपि गीताधारकारणमिति ?, सत्यम्, २३२ विशिष्टानि टिप्पणानि भवति, तद् व्रती च मन्यते 'विवाह एवायं मया विधीयते, न मैथुन'मिति, ततो व्रतसापेक्षत्वादतिचार इति । ननु परविवाहकरणे कन्याफललिप्सा कारणमुक्तं तत्र किं सम्यग्दृष्टिरसौ व्रती मिथ्यादृष्टिा ?, यदि सम्यग्दृष्टिस्तदा तस्य न सा संभवति, सम्यग्दृष्टित्वादेव, अथ मिथ्यादृष्टिस्तदा मिथ्यादृष्टेरणुव्रतानि न भवन्त्येवेति कथं सा परविवाहकरणलक्षणातिचारकारणमिति ?, सत्यम्, केवलमव्युत्पन्नावस्थायां साऽपि संभवति, किंच-यथाभद्रकस्य मिथ्यादृशोऽपि सन्मार्गप्रवेशनायाभिग्रहमात्रं ददत्यपि गीतार्थाः, यथाऽऽर्यसुहस्ती रकस्य सर्वविरतिं दत्तवान्, इदं च परविवाहकरणवर्जनं स्वापत्यव्यतिरिक्तेष्वेव न्याय्यम्, अन्यथाऽपरिणीता कन्या स्वच्छन्दचारिणी स्यात्, ततश्च शासनोपघात: स्यात्, विहितविवाहा तु कृतव्रतबन्धत्वेन न तथा स्यादिति, यच्चोक्तं 'स्वापत्येष्वपि सङ्ख्याभिग्रहो न्याय्यः' तच्चिन्तकान्तरसद्भावे न्याय्यं सुतसङ्ख्यापूर्ती चापत्यान्तरोत्पत्तिपरिहारोपायत इति, अपरे पुनराहु:-पर: अन्यो यो विवाहः आत्मन एव विशिष्टसंतोषाभावाद्योषिदन्तराणि प्रति विवाहान्तरकरणं तत् परविवाहकरणम्, अयं च स्वदारसंतोषिण इति, स्त्रियास्तु स्वपुरुषसंतोषपरपुरुषवर्जनयोर्न भेदः, स्वपुरुषव्यतिरेकेणान्येषां सर्वेषां परपुरुषत्वात्, ततोऽनङ्गक्रीडादयस्त्रयः स्वदारसंतोषिण इव स्वपुरुषविषये स्युः, आद्यस्तु यदा स्वकीयपतिः सपत्न्या वारकदिने परिगृहीतो भवति तदा सपत्नीवारकमतिक्रम्य तं परिभुजानाया अतिचास, द्वितीयस्त्वतिक्रमादिना परपुरुषमभिसरन्त्याः समवसेय:, ब्रह्मचारिणस्त्वतिक्रमादिनाऽतिचार इति गाथार्थः ॥१६॥ उक्तं सातिचारं चतुर्थमणुव्रतमधुना पञ्चममाह- . इच्छापरिमाणं खलु असयारंभविणिवित्तिसंजणगं । खेत्ताइवत्थुविसयं चित्तादविरोहओ चित्तं ॥१७।। इच्छा० गाहा । इच्छा परिग्राह्यवस्तुविषया वाञ्छा तस्यास्तया वा परिग्राह्यवस्तूनां परिमाणम् इयत्ता इच्छापरिमाणम् । खलुक्यालङ्कारे, पञ्चमाणुव्रतं भवतीति प्रक्रमः, तच्चेच्छापरिमाणं किंफलमित्याह-असदारम्भविनिवृत्तिसंजनकम् असुन्दरारम्भाप्रवृत्तिनिबन्धनम्, भवति हीच्छापरिमाणे कृते इच्छाविषयीकृतकतिपयपदार्थानां किञ्चिच्छुभव्यापाररपि प्राप्तेरसुन्दरेतरव्यापारेभ्यो विनिवृत्तिः, यतः प्रभूतार्थप्राप्त्यर्थमेव भूतघाताद्यसुन्दरव्यापारेषु प्राय: प्राणिनः प्रवर्तन्त इति, तच्च क्षेत्रादिवस्तुविषयम् क्षेत्रादीनि भूविशेषप्रभृतीति वस्तूनि अर्थो विषयो गोचरोऽस्येति विग्रहः, तदुक्तम्-धणं धन्नं खेत्तं वत्थु रुप्पं सुवण्णं कुवियं दुप्पयं चउप्पयं च [ इत्यादि, अत्र चादिशब्दः प्रकारवचनः, क्षेत्रादयः क्षेत्रप्रकारा धनादय इत्यर्थः, चित्तं मन आदिर्येषां वित्त-देश-वंशादीनां ते तथा तेषामविरोध: आनुकूल्यमानुरूप्यं चित्ताद्यविरोधस्तस्माच्चित्ताद्यविरोधतः, वित्तादविरोहओत्ति पाठान्तरम्, | २३२ Page #306 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २३३ तत्र च वित्ताद्यविरोधतो वृत्त्याद्यविरोधतो वेति व्याख्येयम्, किमित्याह-चित्रं बहुप्रकारमेतम्, तथाहि-कश्चिनिःस्वोऽपि विपुलचित्तो भवति, अन्यस्त्वन्यथा, तथा कस्यचिद्भरि वित्तमन्यस्य स्तोकम्, तथा क्वचिद्देशेऽत्यन्तं धान्यचतुष्पदादिसङ्ग्रहो विधीयते अन्यत्र तु न तथा, तथा कोऽपि राजवंश्योऽन्यो ब्राह्मणवणिग्वंश्यादिः तस्य च प्रायो राज्यादिसंभवासंभवौ स्त:, इत्येवं स्वचित्तवित्तादीनामविरोधेनानेकविधपुंभिस्तद्विधीयमानमनेकधा भवतीति गाथार्थ: ॥१७॥ अत्रातिचारानाह - खेत्ताइहिरण्णाईधणाइदुपयाइकुप्पमाणकमे । जोयणपयाणबंधणकारणभावेहिं णो कुणइ ॥१८॥ खेत्त० गाहा । क्षेत्रादिहिरण्यादिधनादिद्विपदादिकुप्यमानक्रमान्, क्षेत्रादिषु विषयेषु यद्गृहीतं परिमाणं तदतिक्रमानित्यर्थः, विशिष्टानि योजनप्रदानबन्धनकारणभावैः, एभिर्योजनादिभिर्यथासङ्ख्यं न करोति न विधत्ते इति समुदायार्थः, तत्र क्षेत्रं सस्योत्पत्तिभूमिः, तच्च सेतुकेतूभयभेदात् विपणन त्रिविधम्, तत्र सेतुक्षेत्रमरघट्टादिसेक्यम्, केतुक्षेत्रं पुनराकाशोदकनिष्पाद्यम्, उभयक्षेत्रं तु तदुभयनिष्पाद्यम्, आदिशब्दाद्वास्तुग्रहः, वास्तु च अगारंग्रामनगरादि च, तत्रागारं त्रिविधम्-खातमुच्छ्रितं खातोच्छ्रितं च, तत्र खातं भूमिगृहादि, उच्छ्रितमुच्छ्रयेण कृतम्, उभयं भूमिगृहस्योपरि प्रासादः, एतयोश्च क्षेत्रवास्तुनोः प्रमाणस्य योजनेन क्षेत्रान्तरादिमीलनेनातिक्रम: अतिचारो भवति, तथाहि-किलैकमेव मे क्षेत्रं वास्तु वेत्यभिग्रहवतोऽधिकतरतदभिलाषे सति व्रतभङ्गभयात् प्राक्तनक्षेत्रादिप्रत्यासन्नं तद् गृहीत्वा पूर्वेण सह तस्यैकत्वकरणार्थं वृत्याद्यपनयनेन तत् तत्र योजयतो व्रतसापेक्षत्वात्, कथञ्चिद्विरतिबाधनाच्चातिचार इति, तथा हिरण्यं रजतम् आदिशब्दात्सुवर्णम्, तत्परिमाणस्य प्रदानेन वितरणेनातिक्रम: अतिचारो भवति, यथा केनापि चतुर्मासाद्यवधिना हिरण्यादिपरिमाणं विहितम्, तत्र च तेन तुष्टराजादेः सकाशात्तदधिकं तल्लब्धम्, तच्चान्यस्मै व्रतभङ्गभयात्प्रददाति पूर्णेऽवधौ ग्रहीष्यामीति भावनयेति व्रतसापेक्षत्वादतिचारः, तथा धनं गणिम-धरिम-मेय-परिच्छेद्यभेदाच्चतुर्विधम्, तत्र गणिमं पूगफलादि, धरिमं गुडादि, मेयं घृतादि, परिच्छेद्यं माणिक्यादि, आदिशब्दाद्धान्यं व्रीह्यादि, एतत्प्रमाणस्य बन्धनतोऽतिक्रमः अतिचारो भवति, यथा हि किल कृतधनादिपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनादि ददाति, तच्च व्रतभमभयाच्चतुर्मास्यादिपरतो गृहगतधनादिविक्रये वा कृते ग्रहीष्यामीति भावनया बन्धनेन नियन्त्रणेन रज्ज्वादिसंयमनेन सत्यकारदानादिरूपेण वा स्वीकृत्य तद्नेह एव तत् स्थापयतोऽतिचारः, तथा द्विपदं पुत्र-कलत्र-दासी-दास-कर्मकर-शुक-सारिकादिरूपम्, आदिशब्दाद्रवादिचतुष्पदपरिग्रहः, तेषां यत् परिमाणं तस्य कारणेन गर्भाधानविधापनेनातिक्रमः अतिचारो भवति, यथा किल केनापि संवत्सराद्यवधिना द्विपद-चतुष्पदानां परिमाणं कृतम्, Jan Education International . Page #307 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २३४ तेषां च संवत्सरमध्य एव प्रसवेऽधिकद्विपदादिभावाद् व्रतभङ्गः स्यादिति तद्भयात् कियत्यपि काले गते गर्भग्रहणं कारयतो गर्भस्थद्विपदादिभावेन बहिर्गततदभावेन च कथञ्चिद् व्रतभङ्गादतिचारः, तथा कुप्यम् आसन-शयनादिगृहोपस्करस्तस्य यन्मानं तस्य भावेन तत्पर्यायान्तररूपेणातिक्रमोऽतिचारो भवति, यथा किल केनापि दश करोटकानीति कुप्यस्य परिमाणं कृतम्, ततस्तेषां कथञ्चिद् द्विगुणत्वे सति व्रतभङ्गभयात्तेषां द्वयेन द्वयेनैकैकं महत्तरं कारयत: पर्यायान्तरकरणेन सङ्ख्याबाधनाच्चातिचारः, अन्ये त्वाः- भावेन तदर्थित्वलक्षणेन विवक्षितकालावधे: परतोऽहमेतद् ग्रहीष्याम्यतो नान्यस्मै देयमिति पराप्रदेयतया व्यवस्थापयत इति, एते चातिचारा मूलसूत्र एवमधीयन्ते-खेत्तवत्थुपमाणाइक्कमे हिरण्णसुवण्णप्पमाणाइक्कमे[ ] इत्यादि, यथाश्रुतत्वेन चैषामभ्युपगमे भङ्गातिचारयोर्न विशेष: स्यादिति तद्विशेषोपदर्शनार्थमाचार्येण योजनप्रदानेत्यादि भावना दर्शिता, अयमेव चासौ भावार्थों विशिष्टानि यत्संगतं श्रावकधर्मं वक्ष्य इत्याद्यगाथायां वक्तव्यत्वेन प्रतिज्ञातः, एतद्भावनोपदर्शनादेवान्येषां सहसाभ्याख्यानादीनामतिचाराणामनुपदर्शितभावनानामपि टिप्पणानि भावनोत्प्रेक्षणीया, सा च यथोबोधं केषाञ्चिद्दर्शितैवास्माभिर्दर्शयिष्यते चेति, यच्च क्षेत्रादिपरिग्रहस्य नवविधत्वेन तत्सङ्ख्यातिचारप्राप्तौ पञ्चसङ्ख्यात्वमुक्तं तत्सजातीयत्वेन शेषभेदानामत्रैवान्तर्भावात्, शिष्यहितत्वेन च प्रायः सर्वत्र मध्यमगतेर्विवक्षितत्वात् पञ्चकसङ्ख्ययैवातिचारपरिगणनम्, अतश्चतुःषडादिसङ्ख्ययाऽ- तिचाराणामगणनमुपपन्नमिति गाथार्थः ॥१८॥ उक्तान्यणुव्रतानि, अथैतेषामेवोत्तरगुणानामवसरः, ते च गुणव्रतशिक्षाव्रतरूपाः, तत्र प्रथमगुणव्रताभिधित्सया तावदाह - उदाहोतिरियदिसं चाउम्मासाइकालमाणेण । गमणपरिमाणकरणं गुणव्वयं होइ विन्नेयं ॥१९॥ उडाहो० गाहा।ऊर्ध्वा च उपरि पर्वतादिविषयेऽधश्च ऊर्ध्वविपरीता कूपादौ तिर्यक्च पूर्वादि: ऊर्ध्वाधस्तिर्यक्, तच्च तद्दिक्च ऊर्ध्वाधस्तिर्यग्दिक्, । ततस्तामाश्रित्य गमनपरिमाणकरणमिति सम्बन्धः, अथवा गमनपरिमाणकरणस्यैव विशेषणमेतत्, ऊर्ध्वाधस्तिरश्च्यो दिशो विषयभूता यत्रेति समासात्, ऊर्ध्वाधस्तिर्यग्दिशीति वा, सर्वदिक्ष्वित्यर्थः, अनुस्वारश्चालाक्षणिक इति, चतुर्णा मासानां समाहारश्चतुर्मासम्, तदेव चातुर्मास्यम्, तदादि यत्कालमानं कालपरिमाणं तत्तथा, तेन चातुर्मास्यादिकालमानेन, गमनस्य गते: परिमाणकरणम् इयत: क्षेत्रात्परतो न गन्तव्यमित्येवं मानविधानं गमनपरिमाणकरणम्, गुणाय अणुव्रतानामुपकाराय व्रतं गुणव्रतम्, भवति ह्यणुव्रतानां गुणव्रतेभ्य उपकारः, विवक्षितक्षेत्रादिभ्योऽन्यत्र हिंसादिनिषेधादिति, भवति वर्तते, | २३४ विज्ञेयं ज्ञातव्यम्, प्रथममिति गम्यत इति गाथार्थः ॥१९॥ । For Private & Personal use only Page #308 -------------------------------------------------------------------------- ________________ मस्तम्, अनेन त्योचारा भवन्ति, अन्यथा प्रवृत्तानं उभयं च उक्तद्वयमका वात द्वन्द्वः, तैर्विशद्ध मात्यवविहितदिव्रतस्यैव संवत्वय गमनत: आनयनादिभि विशिष्टानि टिप्पणानि चव त्ति तथैव तेनैव वज्जइ उहाइक्कममाणयणप्पेसणोभयविसुद्धं । तह चेव खेत्तवुझिं कहिंचि सइअंतरद्धं च ॥२०॥ सवत्तिके | वज्जइ० गाहा । वर्जयति परिहरते, ऊर्ध्वादिक्रममिति ऊर्ध्वादिषु-ऊर्ध्वाधस्तिरश्चीषु दिक्षु क्रमः क्रमणम्, विवक्षितक्षेत्रात् परत इति गम्यते, धर्मबिन्दौ अत ऊर्ध्वादिक्रमस्तम्, अनेन त्रयोऽतिचाराः प्रतिपादिताः, तद्यथा-उदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे चतुर्थं [ ], एते चानाभोगातिक्रमादिभिरेवातिचारा भवन्ति, अन्यथा प्रवृत्तौ तु भङ्गा एव, एतं चोर्ध्वादिदिगतिक्रमं कथं वर्जयतीत्याह-आनयनं परिशिष्टम् च विवक्षितक्षेत्रात्परत: स्थितस्य वस्तुनः परेण स्वक्षेत्रे प्रापणं प्रेषणं च ततः परेण नयनं उभयं च उक्तद्वयमप्येकदैवेति द्वन्द्वः, तैर्विशुद्धं निर्दोषमानयनप्रेषणोभयविशुद्धं तद्यथा भवतीति क्रियाविशेषणम्, विवक्षितक्षेत्रात्परत: स्वयं गमनत: आनयनादिभिश्च प्रकारैर्दिकपरिमाणातिक्रमं वर्जयतीति भावना, अयं चानयनादावतिक्रमो न कारयामीत्येवंविहितदिग्व्रतस्यैव संभवति, तदन्यस्य त्वानयनादावनतिक्रम एव, तथाविधप्रत्याख्यानाभावादिति, २३५ तह चेव त्ति तथैव तेनैव प्रकारेण गमनानयनादिविशुद्धतालक्षणेन क्षेत्रस्य पूर्वादिदेशस्य दिव्रतविषयस्य हस्वस्य सतो वृद्धिः वर्धनं पश्चिमादिक्षेत्रान्तरपरिमाणप्रक्षेपेण दीर्धीकरणं क्षेत्रवृद्धिस्ताम्, किल केनापि पूर्वापरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं कृतम्, स चोत्पन्नप्रयोजन एकस्यां दिशि नवति व्यवस्थाप्यान्यस्यां तु दशोत्तरं योजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतद्वयरूपस्य परिमाणस्याव्याहतत्वात्, इत्येवमेकत्र क्षेत्रं वर्धयतो व्रतसापेक्षत्वादतिचार इति, तथा कथञ्चित् केनापि प्रकारेणातिव्याकुलत्वप्रमादित्वमत्यपाटवादिना स्मृतेः स्मरणस्य योजनशतादिरूपदिक्परिमाणविषयस्यान्तर्धा भ्रंशः स्मृत्यन्तर्धा ताम्, चशब्द: समुच्चये, केनचित् क्लि पूर्वस्यां दिशि योजनशतरूपं परिमाणं कृतमासीत्, गमनकाले च स्पष्टतया न स्मरति-किं शतं परिमाणं कृतमुत पञ्चाशत् ?, तस्य चैवं पञ्चाशतमतिक्रामतोऽतिचारः, शतमतिक्रामतो भगः, सापेक्षत्वानिरपेक्षत्वाच्चेति गाथार्थः, इह वृद्धसम्प्रदाय:-ऊर्ध्वं यत्प्रमाणं गृहीतं तस्योपरि पर्वतशिखरे वृक्षे वा मर्कट: पक्षी वा वस्त्रमाभरणं वा गृहीत्वा व्रजेत्, तत्र तस्य न कल्पते गन्तुम्, यदा तु तत्पतितमन्येन वाऽऽनीतं तदा कल्पते ग्रहीतुम्, एतत्पुनरष्टापदोज्जयन्तादिषु भवेत्, एवमध: कूपादिषु विभाषा, तथा तिर्यक् यत्प्रमाणं गृहीतं तत्रिविधेन करणेन नातिक्रमितव्यम्, क्षेत्रवृद्धिश्च न कर्तव्या, कथम् ?, असौ पूर्वेण भाण्डं गृहीत्वा गतो यावत्तत्परिमाणम्, ततः परतो भाण्डमघु लभत इति कृत्वा अपरेण यानि योजनानि तानि पूर्वदिक्परिमाणे क्षिपति, यद्यनाभोगात् परिमाणमतिक्रान्तो भवेत्तदा निवर्तितव्यम्, ज्ञाते वा न गन्तव्यम्, अन्योऽपि न विसर्जनीयः, अनाज्ञया कोऽपि गतो भवेत्तदा यत्तेन लब्धं स्वयं विस्मृत्य गतेन वा तन्न गृह्यत इति ॥२०॥ उक्तं सातिचारं प्रथमं गुणव्रतं, अधुना द्वितीयमाह - । २३५ For Private & Personal use only ww Page #309 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २३६ वज्जणमणंतगुंबरिअच्वंगाणं च भोगओ माणं । कम्मयओ खरकम्माइयाण अवरं इमं भणियं ॥२१॥ वज्जण गाहा । इदं किल द्वितीयगुणव्रतमुपभोगपरिभोगव्रताभिधानं द्विधा भवति-भोजनत: कर्मतश्च, तत्र उपेति सकृदन्तर्वा भोजनमुपभोग: अशनादीनां भोगः, उपभुज्यत इति वोपभोग: अशनादिरेव, परि आवृत्त्या बहिर्वा भोजनं परिभोगो वस्त्रादिभोगः, परिभुज्यत इति वा परिभोगो वस्त्रादिरेव, तत्रोपभोगपरिभोगयोरासेवाविशेषयोर्वस्तुविशेषयोः तदुपादानभूतकर्मणां वोपचारादुपभोगादिशब्दवाच्यानां व्रतमुपभोगपरिभोगव्रतम्, तत्र पूर्वार्धेन भोजनतस्तावदिदमाह-वर्जनं परिहरणं अनन्तकमिति अनन्तकाय: प्रवचनप्रसिद्धः, यथा-सव्वा य कंदजाई सूरणकंदो य वज्जकंदो य । अल्लहलिद्दा य तहा अल्लं तह अल्लकच्चूरो ॥१॥[ ] इत्यादि, उदुंबरीति वटपिप्पलोदुम्बरप्पक्षकदुम्बरफलानि समयभाषयोच्यन्ते, तथाऽत्यक्षानीति विशिष्टानि अतिशायीनि भोगस्य कारणान्यवयवा वा मधुमद्यमांसादीनि रात्रिभोजनम्रक्चन्दनाङ्गनादीनि वा, एतेषां च द्वन्द्वः, अतस्तेषामनन्तकोदुम्बर्यत्यङ्गानाम्, टिप्पणानि उपलक्षणत्वाच्चैषां समस्ताशनादिद्रव्याणां चेति दृश्यम्, चशब्दस्योत्तरत्र सम्बन्धः, भोगतो भोजनत उपभोगपरिभोगावाश्रित्यापरं व्रतमिति योगः, तथा मानं च, न केवलमनन्तकायादीनां वर्जनं भोजनतो व्रतम्, मानं च परिमाणं च तेषां व्रतमिति, अथ कर्मतस्तेदवाह-कम्मयउत्ति कर्म जीविकार्थ आरम्भः, कर्मैव कर्मकम्, तस्मात् कर्मकत:, तदाश्रित्य खरकर्मादीनां निस्त्रिंशजनोचितकठोरारम्भाणां कोट्टपालगुप्तिपालकर्मादीनां, आदिशब्दादङ्गारकर्मादीनांच वर्जनं चेति प्रक्रम:, अपरंअन्यद् द्वितीयमिदंगुणव्रतंभणितंप्रतिपादितं, पूर्वाचारिति गम्यते, तथा च वृद्धसम्प्रदाय:-भोजनत: श्रावक उत्सर्गेण प्रासुकमेषणीयमाहारमाहारयेत्, तस्यासद्भावेऽनेषणीयमपि सचित्तवर्जम्, तदसत्त्वेऽनन्तकाय-बहुबीजकानि परिहरेत्, तत्राशने । आर्द्रक-मूलक-मांसादि, पाने मांसरस-मद्यादि, खादिमे पुनरुदुम्बरपञ्चकादि, स्वादिमे तु मध्वादि, एवं परिभोगेऽपि वस्त्रादौ, तत्र स्थूलधवलाल्पमूल्यानि परिमितानि च वस्त्राणि परिभुञ्जीत, शासनप्रभावनार्थं वा वराणि वरतराणि यावद्देवदूष्याण्यपि, नवरं भोगे परिमाणं कुर्यादिति । कर्मतोऽपि यद्यकर्मा न शक्नोति जीवितुं तदाऽत्यन्तसावधानि परिहरेत्, अत्रापि सकृदेव यत्क्रियते कर्म प्रहरव्यवहरणादि विवक्षया तदुपभोगोऽभिधीयते, पौन:पुन्येन यत्पुनस्तत्परिभोग इति, अन्ये पुनः कर्मपक्षे उपभोगपरिभोगयोजनं न कुर्वन्ति, उपभोगपरिभोगव्रते कर्मण: पुनरुपन्यास उपभोगादिकारणभावेनेति गाथार्थ: ॥२१॥ उभयरूपेऽप्यत्रातिचारानाह सच्चित्तं पडिबद्धं अपउलदुपओलतुच्छभक्खणयं । वज्जइ कम्मयओऽवि य इत्थं अंगालकम्माई ॥२२॥ २३६ Jain Education international For Private & Personal use only Page #310 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २३७ सच्चित्तं गाहा। श्रावकेण हि भोजनत: किलोत्सर्गतो निरवद्याहारेण भाव्यम्, कर्मतश्च प्रायो निरवद्यकर्मानुष्ठानेन, अतस्तदपेक्षया यथासंभवममी अतिचारा दृश्याः, तत्र च भोजनतस्तावदाह-सचित्तं सचेतनं कन्दादि, इह च सर्वत्र निवृत्तिविषयीकृतप्रवृत्तावप्यतिचाराभिधानं व्रतसापेक्षस्यानाभोगातिक्रमादिनिबन्धनप्रवृत्त्या द्रष्टव्यम्, अन्यथा भङ्ग एव स्यात्, अतस्तनिवृत्तिविषयीकृतं भक्ष्यतया वर्जयतीति योगः, तथा प्रतिबद्धं संबद्धं सचित्तवृक्षेषु गुंदादि पक्वफलादि वा, तद्भक्षणं हि सावद्याहारवर्जकस्य सावद्याहारप्रवृत्तिरूपत्वादनाभोगादिनाऽतिचारः, अथवाऽस्थिकं त्यक्ष्यामि, तस्यैव सचेतनत्वात्, कटाहं तु भक्षयिष्यामि, तस्याचेतनत्वात्, इति बुद्धया पक्वं खजूरादिफलं मुखे प्रक्षिपत: सचित्तवर्जकस्य सचित्तप्रतिबद्धाहारोऽतिचारः, तथा अपउलत्ति अपक्वं च अग्निनाऽसंस्कृतं दुप्पउलत्ति दुष्पक्वं च अर्धस्विन्नं, तुच्छत्ति तुच्छं च नि:सारमिति द्वन्द्वः, तेषाम्, धान्यानामिति गम्यम्, विशिष्टानि भक्षणम् अदनं तदेव स्वार्थिक कप्रत्यये सत्यपक्वदुष्पक्वतुच्छभक्षणकम्, नन्वपक्वौषधयो यदि . सचेतनास्तदा टिप्पणानि सचित्तमित्याद्यपदेनैवोक्तार्थत्वात्पुनर्वचनमसंगतम्, अथाचेतनास्तदा कोऽतिचार: ?, निरवद्यत्वात्तद्भक्षणस्येति, सत्यम्, किंत्वाद्यावतिचारौ सचेतनकन्दफलादिविषयौ इतरे तु शाल्याद्योषधिविषया: इति विषयकृतो भेदः, अत एव मूलसूत्रे-अपउलिओसहिभक्खणया[ .. ] इत्याद्युक्तम्, ततोऽनाभोगातिक्रमादिना अपक्वौषधिभक्षणमतिचारः, अथवा कणिक्कादेरपक्वतया संभवात्सचित्तावयवस्य पिष्टत्वादिनाऽचेतनमिदमिति बुद्धया भक्षणं व्रतसापेक्षत्वादतिचारः, दुष्पक्वौषधिभक्षणं तु पृथुकादेर्दुष्पक्वतया संभवात्सचेतनावयवस्य पक्वत्वादचेतनमिति बुद्ध्या भुञानस्यातिचारः, ननु तुच्छौषधयोऽपक्वा दुष्पक्वा: सम्यक् पक्वा वा स्युः?, यद्याद्यौ पक्षौ तदा तृतीयचतुर्थातिचाराभ्यामेवास्योक्तत्वात्पुनरुक्तत्वदोषः, अथ सम्यक् पक्वास्तदा निरवद्यत्वादेव काऽतिचारता तद्भक्षणस्येति ?, सत्यम्, किंतु यथाऽऽद्यद्वयस्योत्तरद्वयस्य च सचित्तत्वे समानेऽप्यनोषध्योषधिकृतो विशेष:, एवमत्र सचेतनत्वौषधित्वाभ्यां समानत्वेऽप्यतुच्छत्वतुच्छत्वकृतो विशेषो दृश्य:, तत्र च कोमलमुगादिफलीर्विशिष्टतृप्त्यकारकत्वेन तुच्छा: सचेतना एवानाभोगातिक्रमादिना भुञानस्य तुच्छौषधिभक्षणमतिचारः, अथवाऽत्यन्तावद्यभीरुतयाऽचित्ताहारताऽभ्युपगता, तत्र च यत्तृप्तिकारकं तदचेतनीकृत्यापि भक्षयतु, सचेतनस्यैव वर्जनीयत्वाभ्युपगमात्, यत्पुनस्तृप्तिसंपादनासमर्था अप्योषधीलौल्येनाचेतनीकृत्य भुङ्क्ते तत्तुच्छौषधिभक्षणमतिचारः, तत्र भावतो विरतेविराधितत्वाद् द्रव्यतस्तु पालितत्वादिति, एवं रात्रिभोजनमांसादिव्रतेष्वप्यनाभोगातिक्रमादिभिरतिचारा भावनीयाः, अथ कर्मव्रतातिचारानाह-वर्जयति २३७ परिहरते, कम्मयओ वि यत्ति कर्मकतः, इह कप्रत्यय: स्वार्थिको गाथापूरणार्थः, तेन कर्मत: कर्माश्रित्य, अपिचेति पुन:शब्दार्थः,, क्वचित् कम्मयओऽवि For Private & Personal use only Page #311 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २३८ हुत्ति पाठः, तत्रापिशब्दः पुनरर्थ एव, हुशब्दः पूरणे, ततश्च भोजनतोऽत्र व्रते सचित्तभक्षणादि वर्जयति, कर्मत: पुनरत्र द्वितीये गुणव्रतेऽङ्गारकर्मादि वर्जयतीति योगः, कर्मतो हि द्वितीयगुणव्रते पञ्चदशातिचारा भवन्ति, तदुक्तम्इंगाले १ वण २ साडी ३ भाडी ४ फोडीसु ५ वज्जए कम्मं । वाणिज्जं चेव य दंत १ लक्ख २ रस ३ केस ४ विस ५ विसयं ॥१॥ एवं खु जंतपीलणकम्मं १ नीलंछणं च २ दवदाणं ३ । सरदहतलायसोसं ४ असईपोसं च ५ वज्जेज्जा ॥२॥[सावयपण्णत्ती २८७] भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्-अङ्गारकर्मेति अङ्गारान् कृत्वा विक्रीणीते, तत्र षण्णां जीवनिकायानां वध: स्यात्ततस्तन्न कल्पते १, वनकर्म यद्वनं क्रीणाति, ततस्तच्छित्त्वा विक्रीय मूल्येन जीवति, एवं पत्रादीन्यपि प्रतिषिद्धानि भवन्ति २, शकटीकर्म यच्छाकटिकत्वेन जीवति, विजिति तत्र गवादीनां बन्धवधादयो दोषाः स्युः ३, भाटीकर्म यत् स्वकीयेन तन्त्रेण भाटकेन परकीयं भाण्डं वहत्यन्येषां वा शकटबलीवदीनर्पयतीति ४ टिप्पणानि स्फोटीकर्म उपत्वं यद्वा हलेन भूमेः स्फोटनम् ५, दन्तवाणिज्यं यत्पूर्वमेव पुलिन्द्राणां मूल्यं ददाति दन्तान्मे यूयं दद्यातेति, ततस्ते हस्तिनो घ्नन्ति, अचिरादसौ वाणिजक एष्यतीति कृत्वा, एवं कर्मकराणां शंखमूल्यं ददाति, पूर्वानीतांस्तु क्रीणाति ६, लाक्षावाणिज्यमप्येवमेव, दोषस्तु तत्र कृमयो भवन्ति ७, रसवाणिज्यं कल्पपालत्वम्, तत्र च सुरादावनेके दोषा मारणाक्रोशवधादयः ८, केशवाणिज्यं यद्दास्यादीन् गृहीत्वाऽन्यत्र विक्रीणीते, अत्राप्यनेके दोषा: परवशित्वादय: ९, विषवाणिज्यं विषविक्रय:, स च न कल्पते, यतस्तेन बहूनां जीवानां विराधना स्यात् १०, यन्त्रपीडनकर्म तिलेक्षुयन्त्रादिना तिलादिपीडनम् ११, निर्लाञ्छनकर्म गवादीनां वर्द्धितककरणम् १२ दवाग्निकर्म यद्वनदवं ददाति क्षेत्ररक्षणनिमित्तं यथोत्तरापथे, दग्धे हि तत्र तरुणं तृणमुत्तिष्ठति, तत्र च सत्त्वशतसहस्राणां वध: स्यात् १३, सरो-हद-तडागपरिशोषणं यत्सर:प्रभृतीनि शोषयति, तत्र च धान्यमुप्यते १४, असतीपोषणं यद्योनिपोषका दासी: पोषयन्ति, तत्सम्बन्धिनी च भाटीं गृह्णन्ति, यथा गोल्लविषय इति १५, दिङ्मात्रप्रदर्शनं चैतद् बहुसावद्यानां कर्मणामेवंजातीयानां, न पुनः परिगणनमिति, इह चैवं विंशतिसङ्ख्यातिचाराभिधानमन्यत्रापि पञ्चातिचारसंख्यया तज्जातीयानां व्रतपरिणामकालुष्यनिबन्धनविधीनामपरेषां संग्रहो द्रष्टव्य इति ज्ञापनार्थम्, तेन स्मृत्यन्तर्धानादयो यथासंभवं सर्वव्रतेष्वतिचारा दृश्या इति । नन्वङ्गारकर्मादयः कस्मिन् व्रतेऽतिचारा: ?, खरकर्मादिव्रत इति चेत्तर्हि व्रतविषयस्यातिचाराणां च कः परस्परं विशेष: ?, खरकर्मादिवतिना एते परिहार्याः, यदा पुनरेतेष्वनाभोगादिना प्रवर्तन्ते तदा खरकर्मव्रतातिचारा भवन्ति, यदा त्वाकुट्ट्या तदा भङ्गा एवेति गाथार्थः ॥२२॥ उक्तं सातिचारं द्वितीयं गुणव्रतमिदानीं तृतीयमाह - २३८ For Private Personal use a Page #312 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २३९ तहऽणत्थदंडविरई अण्णं स चउब्विहो अवज्झाणे। पमयायरिए हिंसप्पयाणपावोवएसे य ॥२३॥ तह० गाहा । तथा तेनैव प्रकारेण भोगव्रतमिवाणुव्रतोपकारित्वलक्षणेन, अर्थ: प्रयोजनं तत्प्रतिषेधोऽनर्थः, दण्ड्यत आत्माऽनेनेति दण्डो निग्रहः, अनर्थेन दण्डोऽनर्थदण्डः, इहलोकप्रयोजनमङ्गीकृत्य निष्प्रयोजनभूतोपमर्दैनात्मनो निग्रह इत्यर्थः, तस्मात्तस्य वा विरति: उपरमोऽनर्थदण्डविरति:, किमित्याह-अन्यत् द्वितीयगुणव्रतापेक्षयाऽपरम्, तृतीयं गुणव्रतं भवतीति हृदयम्, स इति स चानर्थदण्डश्चतुर्विधः चतुष्प्रकारो भवति, चातुर्विध्यमेवाह-अपध्याने निष्प्रयोजनदुष्टध्यानविषय इत्यर्थः ?, अथवैकारान्तशब्दस्य प्रथमैकवचनान्तत्वेन दर्शनादपध्यानम्, तच्चैवम्-कइया वच्चति सत्थो ! किं भंडं ? कत्थ ? केत्तिया भूमी ! । को कयविक्कयकालो ? निविसये किं ? कहिं ? केण ? ॥१॥[ ] इत्यादि १, तथा विशिष्टानि पमयायरिएत्ति इह छन्दोभङ्गभयात् ‘पमाय' इति वाच्ये 'पमय' इत्युक्तम्, तत्र प्रमादो मद्यविषयकषायनिद्राविकथालक्षण: तेन तस्य वा आचरितम् टिप्पणानि अनुष्ठानं प्रमादाचरितं तस्मिन् विषये, प्रमादाचरितमेव वा, अनर्थदण्डता चास्योक्तशब्दार्थद्वारेण स्वबुद्धया दृश्या, अथवा प्रमादाचरितम् आलस्योपहतकृत्यम्, तच्चास्थगिततैलघृतभाजनधारणादि सत्त्वोपघातहेतुभूतमिति २, तथा हिंसनधर्मकं हिंसं हिंसाहेतुत्वाद्वा हिंसा आयुधानलहलविषादि, तस्य प्रदानम् अन्यस्मै समर्पणं हिंम्रप्रदानं हिंसाप्रदानं वा ३, तथा पापं पापहेतुभूतं कृष्यादिकर्म तस्योपदेशः प्रवर्तनं पापोपदेशः, अनयोश्च समाहारद्वन्द्वे हिंस्रप्रदानपापोपदेशं तत्र विषये, हिंम्रप्रदानपापोपदेशमेव वा, अनर्थदण्ड इति हृदयम्, चशब्द: समुच्चयार्थः । एवं चतुर्विधोऽनर्थदण्ड इति गाथार्थः ॥२३॥ अत्रातिचारानाह कंदप्पं कुक्कुइयं मोहरियं संजुयाहिंगरणं च । उवभोगपरीभोगाइरेगयं चेत्थ वज्जेइ ॥२४॥ कंदप्पं० गाहा । कंदर्प: कामस्तद्धेतुविशिष्टो वाक्प्रयोगोऽपि कंदर्प एव, मोहोद्दीपकं वाक्कर्मेति भावः, तं वर्जयतीति योगः, इह च सामाचारी-श्रावकस्यादृट्टहासो न कल्पते कर्तुम्, यदि नाम हसितव्यं तदेषदेवेति १, तथा कुत्कुच: कुत्सितसंकोचनादिक्रियायुक्तस्तद्भाव: कौत्कुच्यम्-अनेकप्रकारा मुखनयनादिविकारपूर्विका परिहासादिजनिता(का) भाण्डानामिव विडम्बनक्रियेत्यर्थः, अत्र सामाचारी तादृशानि भणितुं न कल्पन्ते यादृशैलॊकस्य हास उत्पद्यते, एवं गत्या गन्तुं स्थानेन वा स्थातुमिति, एतौ च कंदर्पकौत्कुच्याख्यावतिचारौ प्रमादाचरितव्रतस्यावसेयौ, २३९ प्रमादरूपत्वात्तयोः, तथा मुखमस्यातीति मुखरस्तद्भाव: कर्म वेति मौखयं धाष्टप्रायमसत्यासम्बद्धप्रलापित्वम्, अयं च पापोपदेशव्रतस्यातिचारः, मौखर्ये Vain Education International Page #313 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दी चतुर्थ परिशिष्टम् २४० | विशिष्टानि टिप्पणानि पापोपदेशसंभवात् ३, तथाऽधिक्रियते नरकादिष्वनेनात्मेत्यधिकरणं वास्युदूखल-शिलापुत्रक-गोधूमयन्त्रकादि, संयुतं संयुक्तमर्थक्रियाकरणयोग्यं तच्च तदधिकरणं चेति संयुताधिकरणं, तत्र सामाचारी-श्रावकेण न संयुक्तानि शकटादीनि धारयितव्यानीति, अयं च हिंम्रप्रदानव्रतस्य, तथोपभोगपरिभोगयोः उक्तनिर्वचनयोः अतिरेकता आधिक्यमुपभोगपरिभोगातिरेकता तां च, चशब्द: समुच्चये, अत्र अनर्थदण्डविरतौ वर्जयति परिहरते, इहापि सामाचारी-उपभोगातिरिक्तानि यदि बहूनि तैलामलकानि गृह्णाति तदा तल्लौल्येन बहवः स्नातुं तडागादौ व्रजन्ति, ततश्च पूतरकाप्कायादिवधोऽधिक: स्यात्, एवं ताम्बूलादिष्वपि विभाषा, न चैवं कल्पते, ततः को विधिरुपभोगे?, तत्र स्नाने तावद्ह एव स्नातव्यम्, नास्ति चेत्तत्सामग्री तदा तैलामलकैः शिरो घर्षयित्वा तानि च सर्वाणि साटयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभि: स्नाति, तथा येषु पुष्पादिषु कुन्थ्वादय: सन्ति तानि परिहरतीति, अयं च प्रमादाचरितव्रत एव, विषयात्मकत्वादस्य, अपध्यानाचरितव्रते त्वनाभोगादिनाऽपध्याने प्रवृत्तिरतिचारः, कंदर्पादय आकुट्या क्रियमाणा भङ्गा एवावसेया इति गाथार्थः ॥२४॥ ___ उक्तं सातिचारं तृतीयं गुणव्रतम्, तदुक्तावुक्तानि गुणव्रतानि, अधुना शिक्षाव्रतान्युच्यन्ते, तत्र शिक्षा अभ्यासस्तत्प्रधानानि व्रतानि शिक्षाव्रतानि पुनः पुनरासेवार्हाणीत्यर्थः, तानि च सामायिकादीनि चत्वारि, तत्र तावत्सामायिकमाह - सिक्खावयं तु एत्थं सामाइयमो तयं तु विण्णेयं । सावज्जेयरजोगाण वज्जणासेवणारूवं ॥२५॥ __सिक्खा० गाहा । शिक्षाव्रतमुक्तशब्दार्थम्, अथवा शिक्षा ग्रहणासेवारूपा परमपदसाधिका विशिष्टचेष्टा, तत्प्रधानं व्रतं तस्या वा पदं शिक्षापदं शिक्षाव्रतं वा, तुशब्द: पुनरर्थः, तस्य चैवं प्रयोग:-गुणव्रतं तावद्दिव्रतादि, शिक्षाव्रतं पुनरत्र श्रावकधर्मे सामायिकमिति, समस्य रागद्वेषवियुक्तस्य जीवस्यायो लाभ: समायः, समो हि प्रतिक्षणमपूर्वैनिदर्शनचारित्रपर्यायनिरुपमसुखहेतुभिरध:कृतचिन्तामणिकल्पद्रुमोपमैयुज्यते, समायः प्रयोजनमस्य क्रियानुष्ठानस्येति सामायिकम्, ओ इति निपात: पादपूरणे, अन्ये त्वविभक्तिकनिर्देशं कृत्वा मो निपात इति व्याख्यान्ति, तकं तु तत्पुन: सामायिक विज्ञेयं ज्ञातव्यम्, सावद्येतरयोगानां सपापनिष्पापव्यापाराणां यथासङ्ख्यं वर्जनासेवनरूपं परिहारानुष्ठानस्वभावं, विविक्षितकालावधिनेति गम्यते, तस्मिन् गृहीते द्विविधंत्रिविधेनेति विकल्पनारम्भादिपरिहार: स्वाध्यायादिविधिश्च विधेय इति भावना । इह च केचिन्मन्यन्ते-प्रतिपन्नसामायिकस्य जिनस्नपनपूजादि कुर्वतोऽपि न दोषो, निरवद्ययोगत्वात्तस्य, यत: सावधयोगलक्षणमिदम्-कम्ममवज्जं जंगरहियंति कोहाइणो य चत्तारि। सह तेहि जो उ जोगो पच्चक्खाणं २४० For Private & Personal use only Page #314 -------------------------------------------------------------------------- ________________ सवत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २४१ भवे तस्स ॥१॥ [आव०नि० १०५१] इति, न च जिनस्नपनादि गर्हितकर्मेति, अत्रोच्यते, एवं तर्हि साधोरपि तत्करणप्रसङ्गः, यतो न सावद्यलक्षणस्य साधुश्रावकावाश्रित्य भेदोऽभिहितः, तथा सामाइयंमि उ कए समणो इव सावओ हवइ जम्हा। एएण कारणेणं बहुसो सामाइयं कुज्जा ||१|| [आव०नि० ८०१] इत्येतद्द्राथोक्तं सामायिकवतः साधुना सह सादृश्यं स्नपनादिविधौ नोपपद्यते, साधूनां तत्रानधिकारात्, तथा स्नपनादि कृतदेहविभूषेण कर्त्तव्यम्, सामायिकं तु विभूषाविमुक्तेन, तथा भावस्तवारूढस्य द्रव्यस्तवेन न किञ्चन, तदर्थमेव तस्येष्टत्वात्, किंच यथा तस्य स्नपनादि विधेयं तथा चैत्यसत्कारामकर्षणसेचनगाननृत्ताद्यप्यविगानेन विधेयं प्राप्नोति, भवन्नीत्या निरवद्यत्वाविशेषात् न च सामायिकसामाचार्यामेतदेतत्सूचकं वा वचनमुपलभ्यते, साधुसमानता तूपलभ्यत इति, अत्र पुनः सामाचारी - इह श्रावको द्विविधः - ऋद्धिप्राप्तोऽनृद्धिकश्च योऽसावनृद्धिक: स चैत्यगृहे साधुसमीपे वा गृहे वा पौषधशालायां वा यत्र वा विश्राम्यति निर्व्यापारो वाऽऽस्ते तत्र सर्वत्र तत्करोति, चतुर्षु स्थानेषु पुनर्नियमात्करोति, तद्यथा चैत्यगृहे साधुसमीपे पौषधशालायां स्वगृहे वाऽऽवश्यकं कुर्वाणः, तत्र यदि साधुसमीपे करोति तदाऽयं विधिः- यदि परंपरभयं नास्ति, यदि केनापि समं विवादो नास्ति, यदि कस्यापि द्रव्यं न धारयति मा भूत्तत्कृताकर्षापकर्षिका, यदि च धारणकं दृष्ट्वा न गृह्णाति मा भूद्भङ्गः, यदि च व्यापारं न करोति, तदा स्वगृह एव सामायिकं कृत्वा व्रजति पञ्चसमितस्त्रिगुप्तः ईर्यायामुपयुक्तः यथा साधुः, भाषायां सावद्यं परिहरन्, एषणायां काष्ठं वा लेष्टुं वाऽनुज्ञाप्य प्रत्युपेक्ष्य प्रमृज्य च गृह्णन्, एवमादाने निक्षेपे च, तथा खेलसिंघाणादीन्न विवेचयति, विवेचयंश्च स्थण्डिलं प्रत्युपेक्षते प्रमार्ष्टि च यत्र तिष्ठति तत्रापि गुप्तिनिरोधं करोति, अनेन विधिना गत्वा त्रिविधेन साधून्नत्वा सामायिकं करोति - "करेमि भंते ! सामाइयं सावज्जं जोगं पच्चक्खामि जाव साहू पज्जुवासामि दुविहं तिविण" इत्याद्युच्चारणतः, तत ईर्यापथिकायाः प्रतिक्रामति, पश्चादालोच्य वन्दते आचार्यादीन् यथारात्निकतया, पुनरपि गुरुं वन्दित्वा प्रत्युपेक्ष्य निविष्टः पृच्छति वा पठति वा, एवं चैत्येष्वपि, यदा तु स्वगृहे पौषधशालायां वा तदा गमनं नास्ति, यः पुनः ऋद्धिप्राप्तः स सर्वदुर्ष्या याति, तेन जनस्यास्था भवति, आट्टताश्च साधवः सुपुरुषपरिग्रहेण भवन्ति, यदि त्वसौ कृतसामायिक एति तदाऽश्व हस्त्यादिभिरधिकरणं स्यात्, तच्च न वर्तते कर्तुमित्यसौ तन्न करोति, तथा कृतसामायिकेन पादाभ्यामेवागन्तव्यमिति च तन्न करोति, तथा यद्यसौ श्रावकस्तदा तं न कोऽप्यभ्युत्तिष्ठति, अथ यथाभद्रकस्तदा पूजा कृता भवत्विति पूर्वरचितमासनं क्रियते, आचार्याश्चोत्थिता एवासते, मोत्थानानुत्थानकृता दोषा भूवन्, पश्चादसावृद्धिप्राप्तश्रावक: सामायिकं करोति, कथम् ? “करेमि भंते ! सामाइयं सावज्जं जोगं पच्चक्खामि दुविहं तिविहेणं जाव नियमं पज्जुवासामि" इत्यादि, एवं सामायिक विशिष्टानि टिप्पणानि २४१ Page #315 -------------------------------------------------------------------------- ________________ सवत्तिके | धर्मबिन्दौ चतुर्थ परिशिष्टम् २४२ कृत्वेयाँ प्रतिक्रान्तो बन्दित्वा पृच्छति वा पठति वा, स च किल सामायिकं कुर्वन् मुकुटं कुण्डले नाममुद्रां चापनयति, पुष्पताम्बूलप्रा(प्र.)वारादिकं च व्युत्सृजतीत्येष विधि: सामायिकस्येति गाथार्थः ॥२५।। अस्यैवातिचारानाह - ___मणवयणकायदुप्पणिहाणं इह जत्तओ विवज्जेइ । सइअकरणयं अणवट्ठियस्स तह करणयं चेव ॥२६॥ मण० गाहा। मनोवचनकायानां मानसवाक्शरीराणां दुष्प्रणिधानं सावद्ये प्रवर्तनं मनोवचनकायदुष्प्रणिधानम्, इह सामायिके यत्नत: आदरेण विवर्जयति परिहरत इति त्रयोऽमी अतिचाराः, तथा स्मृतेः स्मरणस्य सामायिकविषयाया अकरणमेवाकरणकम् अनासेवनं स्मृत्यकरणकम्, एतदुक्तं भवति-प्रबलप्रमादान्नैवं स्मरति यदुतास्यां वेलायां मया सामायिकं कर्तव्यम्, कृतं न कृतं वेति, स्मृतिमूलं च मोक्षानुष्ठानमिति, तथाऽनवथितस्य तथाऽनवाथतस्य विशिष्टानि अस्थिरस्वरूपस्य सामायिकस्य तथा तेनैव प्रकारेण प्रबलप्रमादादिलक्षणेन करणमेव करणकम् आसेवनम्, यः सामायिकं करणानन्तरमेव त्यजति टिप्पणानि । यथाकथञ्चिद्वा करोति तस्यानवस्थितकरणभित्यमिधीयते, चैवशब्दः समुच्चये, अपिचेत्यादिशब्दवत्, अयमेषां भावार्थ: सामाइयं तु काउं घरचिंतं जो य चिंतए सो। अट्टवसट्टोवगओ निरत्थयं तस्स सामइयं ॥१॥ कडसामइओ पुग्विं बुद्धीए पेहिऊण भासेज्जा । सइ निरवज्ज वयणं अन्नह सामाइयं न भवे ॥२॥ अनिरिक्खियापमज्जिय थंडिल्ले ठाणमाइ सेवंतो। हिंसाभावेऽवि न सो कडसामइओ पमायाओ ॥३॥ न-सरह पमायजुत्तो जो सामइयं कया उ कायव्वं ? । कयमकयं वा ? तस्स हु कयंपि विहलं तयं नेयं ॥४॥ काऊण तक्खणं चिय पारेइ करेंइ वा जहिच्छाए । अणवडियसामइयं अणायराओ न तं सुद्धं ॥५॥ [ ] ननु मनोदुष्प्रणिधानादिषु सामायिकस्य निरर्थकत्वादिप्रतिपादनेन वस्तुतोऽभाव एव प्रतिपादितः, अतिचारश्च मालिन्यरूप एव भवतीति स कथं सामायिकाभावे?, अतो भका एवैते, नातिचाराः, सत्यम्, किंत्वनाभोगतोऽतिचारा इति भावना । ननु द्विविधंत्रिविधेन सावधप्रत्याख्यानं सामायिकम्, तत्र च मनोदुष्प्रणिधानादौ प्रत्याख्यानभन्नात् सामायिकाभाव एव तद्भाजनितं प्रायश्चित्तं च स्यात्, मनोदुष्प्रणिधानं च दुष्परिहार्यम्, मनसोऽनवस्थितत्वात्, अत: सामायिकप्रतिपत्तेः सकाशात्तदप्रतिपत्तिरेव श्रेयसीति, नैवम्, यतः सामायिकं द्विविधंत्रिविधेन प्रतिपन्नम्, तत्र च मनसा सावद्यं न करोमीत्यादीनि षट् प्रत्याख्यानानीत्येकतप्रत्याख्यानभनेऽपि शेषसद्भावान्न सामायिकस्यात्यन्ताभावः, मिध्यादुष्कृतेन मनोदुष्प्रणिधानमात्रशुद्धेश्च, सर्वविरतिसामायिकेऽपि Jan Education International For Private & Personal use only Page #316 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दी चतुर्थं परिशिष्टम् २४३ तथाऽभ्युपगतत्वात्, यतो गुप्तिभने [ ऽपि S.] मिथ्यादुष्कृतं प्रायश्चित्तमुक्तम्, यदाह - "बीओ उ असमिओ मि त्ति कीस ? सहसा अगुत्तो वा ? ' [ आवश्यक १४३९], द्वितीयोऽतिचार: समित्यादिभङ्गरूपः, अनुतापेन शुध्यतीत्यर्थः, इति न प्रतिपत्तेरप्रतिपत्तिर्गरीयसीति, किंच- सातिचारानुष्ठानादप्यभ्यासतः कालेन निरतिचारमनुष्ठानं भवतीति सूरयो, यदाहुः - अभ्यासोऽपि प्रायः प्रभूतजन्मानुगो भवति शुद्धः [ षोडशक० ] इति, तथा यदिहोक्तं पौषधशालायां सामायिक करोति, तत्रैकाकिन एव पौषधशालायां प्रवेश इति केचन मन्यन्ते 'एगे अबीए' [ ] इत्या[द्याs.] गमवचनश्रवणात्, तत्रोच्यते, नायमेकान्तः, वचनान्तरस्यापि श्रवणात्, तथा हि व्यवहारभाष्येऽभिहितम् - रायसुयाई पंच वि पोसहसालाए संमिलिया [ ] इत्यलं प्रसंगेनेति गाथार्थः ॥२६॥ उक्तं सातिचारं प्रथमं शिक्षाव्रतम्, अधुना द्वितीयमाह - दिसिवयगहियस्स दिसापरिमाणस्सेह पइदिणं जं तु । परिमाणकरणमेयं अवरं खलु होइ विण्णेयं ॥ २७ ॥ दिसिवय० गाहा । दिग्व्रतमुक्तस्वरूपं तत्र गृहीतम् अभ्युपगतं दिग्व्रतगृहीतं तस्य, दिक्परिमाणस्य ऊर्ध्वादिदिग्गमनप्रमाणस्य, दीर्घकालिकस्येति गम्यम्, इह शिक्षाव्रतेषु, प्रतिदिनम् अनुदिवसम्, एतच्चोपलक्षणं प्रहरादेः, यत्तु यत्पुनः परिमाणकरणं संक्षिप्ततरदिक् प्रमाणग्रहणमित्यर्थः, एतद् एवंविधं परिमाणकरणम्, अपरं प्रथमादन्यत् द्वितीयं शिक्षाव्रतं देशावकाशिकं देशे दिग्व्रतगृहीतपरिमाणस्य विभागेऽवकाशः अवस्थानं देशावकाशस्तेन निर्वृत्तं देशावकाशिकम्, स वा यत्रास्ति तद्देशावकाशिकमिति, खलुर्वाक्यालङ्कारे, भवति वर्तते, विज्ञेयं ज्ञातव्यमिति गाथार्थः ||२७|| अत्रातिचारानाह वज्जइ इह आणयणप्पओग पेसप्पओगयं चेव । सद्दाणुरूववायं तह बहिया पोग्गलक्खेवं ॥ २८ ॥ वज्जइ० गाहा । वर्जयति परिहरते, इह द्वितीयशिक्षाव्रते, आनयने विवक्षितक्षेत्राद् बहिर्वर्तमानस्य सचेतनादिद्रव्यस्य विवक्षितक्षेत्रप्रापणे प्रयोगः स्वयंगमने व्रतभङ्गभयादन्यस्य संदेशकादिना व्यापारणमानयनप्रयोगोऽतस्तम्, इह च प्राकृतत्वादनुस्वारस्याश्रवणम्, तथा प्रेष्यस्य आदेश्यस्य प्रयोगो विवक्षितक्षेत्राद् बहिः प्रयोजनाय स्वयंगमने व्रतभङ्गभयादन्यस्य व्यापारणं प्रेष्यप्रयोगः, स एव प्रेष्यप्रयोगकोऽतस्तम्, चैवशब्दः समुच्चये, सद्दाणुरूववायंति शब्दाणूनां रूपस्य च पातः आह्वानीयस्य श्रोत्रे दृष्टौ च पातनं शब्दाणुरूपपातस्तम्, अथवा प्राकृतत्वाच्छन्दोभङ्गभयादेवं निर्देशः, अन्यथा 'सद्दरूवाणुवायं' इति वाच्यं स्यात्, तत्र शब्दस्य कासितादे रूपस्य च स्वशरीरसम्बन्धिनोऽनुपातो विवक्षितक्षेत्राद् बहिः स्थितस्याह्वानीयस्य श्रोत्रे दृष्टौ च पातनं शब्दरूपानुपातोऽतस्तम्, विवक्षितक्षेत्राद् बहिः स्थितं कञ्चन नरं व्रतभङ्गभयादाह्वातुमशक्नुवन् यदा कासितादिशब्दश्रावणस्वकीयरूपसंदर्शनव्याजेन विशिष्टानि टिप्पणानि २४३ Page #317 -------------------------------------------------------------------------- ________________ सवृत्ति धर्मबिन्दौ चतुर्थं परिशिष्टम् २४४ तमाकारयति तदा व्रतसापेक्षत्वाच्छब्दानुपातो रूपानुपातश्चातिचार इति, तथा तेनैव प्रकारेण विवक्षितजनस्यागमनार्थतालक्षणेन बहियत्ति बहिस्ताद्विवक्षितक्षेत्रात् पुत्रलक्षेपं शर्करादिप्रक्षेपम्, देशावकाशिकव्रतं हि गृह्यते मा भूगमनागमनादिव्यापरजनित: प्राण्युपमर्द इत्यभिप्रायेण स च स्वयं कृतोऽन्येन वा कारित इति न कश्चित् फले विशेषः, प्रत्युत गुणः स्वयंगमने, ईर्यापथविशुद्धेः, परस्य पुनरनिपुणत्वात्तदशुद्धिरिति, इह चाद्यद्वयमव्युत्पन्नबुद्धित्वेन सहसाकारादिना वा, अन्त्यत्रयं तु व्याजपरस्यातिचारतां यातीति, इहाहुर्वृद्धा: - दिग्व्रतसंक्षेपकरणं अणुव्रतादिसंक्षेपकरणस्याप्युपलक्षणं द्रष्टव्यम्, तेषामपि संक्षेपस्यावश्यं कर्तव्यत्वात्, प्रतिव्रतं च संक्षेपकरणस्य भिन्नव्रतत्वेन द्वादश व्रतानीति संख्याविरोधः स्यादिति, अत्र केचिदाहुः - दिव्रतसंक्षेप एव देशावकाशिकम्, तदतिचाराणां दिव्रतानुसारितयैवोपलम्भात्, अत्रोच्यते, यथोपलक्षणतया शेषव्रतसंक्षेपकरणमपि देशावकाशिकमुच्यते तथोपलक्षणतयैव तदतिचारा अपि तदनुसारिणो द्रष्टव्याः, अथवा प्राणातिपातादिसंक्षेपकरणेषु बन्धादय एवातिचारा घटन्ते, दिग्व्रतसंक्षेपे तु संक्षिप्तत्वात् क्षेत्रस्य शब्दानुपातादयोऽपि स्युरिति भेदेन दर्शिताः, न च सर्वेषु व्रतभेदेषु विशेषतोऽतिचारा दर्शनीयाः, रात्रिभोजनादिव्रतभेदेषु तेषामदर्शितत्वादिति गाथार्थः ॥२८॥ उक्तं सातिचारं द्वितीयं शिक्षाव्रतं, साम्प्रतं तृतीयमुच्यते - आहारदेहसक्कारबंभवावारपोसहो यऽन्नं । देसे सव्वे य इमं चरमे सामाइयं णियमा ॥ २९ ॥ आहार० गाहा । पोषं पुष्टिं प्रक्रमाद्धर्मस्य धत्ते करोतीति पोषधः पर्वदिनानुष्ठानं, आहारश्च अशनादिर्देहसत्कारश्च शरीरभूषा ब्रह्म च ब्रह्मचर्यमव्यापारश्च आरम्भवर्जनमिति द्वन्द्वस्तेषु विषये तैर्वा निमित्तभूतैः पोषध आहारदेहसत्कारब्रह्माव्यापारपोषधः, आद्ययोर्वर्जनमन्त्ययोश्चासेवनमित्यर्थः चशब्दः पुनरर्थः, अन्यद् देशावकाशिकादपरं तृतीयं शिक्षाव्रतम्, इदं च चतुर्विधमपि द्विधेत्याह-देशे आहारादीनां देशविषये सव्वेत्ति सर्वस्मिन् निरवशेषे आहारादौ चशब्दः समुच्चयार्थः, इमंति इदं पोषधव्रतं भवतीति गम्यम्, तत्र च चरमे अंतिमे भेदे सर्वतोऽव्यापारपोषधाख्ये कृते सति सामायिकं प्रथमं शिक्षाव्रतं नियमाद् अवश्यंभावेन, कर्तव्यं भवति इति गम्यम्, अन्यथा सामायिकफललाभाभावः स्यात्, इह च भावार्थो वृद्धोक्तोऽयम् आहारपोषधो द्विविधो-देशसर्वभेदात्, तत्र देशे विवक्षितविकृते [रविकृते १ २ सं० ]राचामाम्लस्य वा सकृदेव द्विरेव वा भोजनमिति, सर्वतस्तु चतुर्विधस्याप्याहारस्याहोरात्रं यावत्प्रत्याख्यानम्, शरीरसत्कारपोषधस्तु स्नानोद्वर्तनवर्णकविलेपनपुष्पगन्धविशिष्टवस्त्राभरणपरित्यागः, सोऽपि देशसर्वभेदाद् द्विधा, तत्र देशे कस्यापि शरीरसत्कारविशेषस्याकरणम्, सर्वतस्तु सर्वस्यापि तस्याकरणम्, ब्रह्मचर्यपोषधोऽपि देशतः सर्वतश्च तत्र देशे दिवैव रात्रावेव वा सकृदेव द्विरेव वाऽब्रह्मासेवनं, सर्वतस्त्वहोरात्रं यावद् ब्रह्मचर्यपालनम्, अव्यापारपोषधोऽपि देशतः सर्वतश्च तत्र देशत एकतरस्य कस्यापि व्यापारस्याकरणम्, सर्वतस्तु सर्वेषामपि विशिष्टानि टिप्पणानि २४४ Page #318 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २४५ व्यापाराणां हलशकटगृहकर्मादीनामकरणम्, तत्र चाव्यापारविषयो यो देशत: पोषधं करोति स सामायिकं करोति वा न वा, यस्तु सर्वत: पोषधं करोति स नियमात् सामायिकं करोति, यदि न करोति तदा तत्फलेन वञ्च्यते, तच्च क्व कथं वा करोतीति ?, उच्यते, चैत्यगृहे वा साधुमूले वा गृहे वा पोषधशालायां वा, उन्मुक्तमणिसुवर्णो व्यपगतमालावर्णकविलेपनाहरणः, तत्र च कृते पठति पुस्तकं वा वाचयति, धर्मध्यानं वा ध्यायति, यथैतान् साधुगुणानहं न समर्थों मन्दभाग्यो धारयितुमित्यादिविभाषेति, इह च यद्याहारशरीरसत्कारब्रह्मचर्यपोषधवदव्यापारपोषधमपि अन्यत्रानाभोगेन'इत्याद्याकारोच्चारणपूर्वकं प्रतिपद्यते तदा सामायिकमपि सार्थकं भवति, स्थूलत्वात्पोषधप्रत्याख्यानस्य सूक्ष्मत्वाच्च सामायिकस्येति, तथा पोषधवताऽपि सावधव्यापारा न कार्या एव, तत: सामायिकमकुर्वंस्तल्लाभात् भ्रश्यतीति, यदि पुन: सामाचारीविशेषात् सामायिकमिव द्विविधंत्रिविधेनेत्येवं पोषधं विशिष्टानि प्रतिपद्यते तदा सामायिकार्थस्य पोषधेनैव गतत्वान्न सामायिकमत्यन्तं फलवत्, यदि परं पोषधसामायिकलक्षणं व्रतद्वयं प्रतिपन्नं मयेति भावात्फलवदिति टिप्पणानि गाथार्थः ॥२९॥ अत्रातिचारानाह - अप्पडिदुप्पडिलेहियऽपमज्जसेज्जाइ वज्जई एत्थ । संमं च अणणुपालणमाहाराईसु सव्वेसु ॥३०॥ अप्पडि० गाहा। इह सूचनात्सूत्र'मिति न्यायात् पदावयवेषु पदसमुदायोपचाराद्वा अप्पडित्ति अप्रत्युपेक्षितम्, दुप्पडिलेहियंति दुष्प्रत्युपेक्षितं च अपमज्जत्ति अप्रमार्जितं दुष्प्रमार्जितं च यच्छय्यादि तदप्रत्युपेक्षिताप्रमार्जितदुष्प्रमार्जितशय्यादि, आदिशब्दात्संस्तारकोच्चारप्रश्रवणभूमिपरिग्रहः, तद्वर्जयति परिहरते, अत्र तृतीयशिक्षाव्रते, अनेन गाथार्थेन चत्वारोऽतिचारा दर्शिताः, तद्यथा-अप्पडिलेहियदुप्पडिलेहियसेज्जासंथारए १ अप्पमज्जियदुप्पमज्जियसेज्जासंथारए २ अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमी ३ अप्पमज्जियदुप्पमज्जियउच्चारपासवणभूमी ४[ ] इति, व्यक्ताश्च नवरमप्रत्युपेक्षित: चक्षुषा न निरीक्षितः, दुष्प्रत्युपेक्षितो विभ्रान्तचेतसा निरीक्षितः, शय्यासंस्तारकः शयनार्थः संस्तारक: पौषधिकोपयोगी दर्भकुशकम्बलीवस्त्रादिः, अथवा शय्या शयनं सर्वाङ्गीणं वसतिर्वा, संस्तारक: अर्धतृतीयहस्तपरिमाणः, अस्मिंश्च पक्षे समाहारद्वन्द्वो व्याख्येय:, उपलक्षणं चैतत्पीठकादेः, तथाऽप्रमार्जितो रजोहरणादिना दुष्प्रमार्जितोऽनुपयुक्ततयेति, ननु किं पौषधिकस्य रजोहरणमस्ति ?, अस्तीति ब्रूमः, यतः सामायिकसामाचारी भणताऽऽवश्यकचूर्णीकृतोक्तं-रओहरणेणं पमज्जइ, जओ साहूणं उग्गहियं रओहरणमत्थि तं मग्गति, असति पोत्तस्स अंतेणं [ ]ति, उच्चारप्रश्रवणभूमि: पुरीषमूत्रोत्सर्गस्थण्डिलमिति, इह पुनर्वृद्धोक्ता सामाचारी-कृतपोषधो नाप्रत्युपेक्षितां शय्यामारोहति संस्तारकं वा पोषधशालां वा । | २४५ For Private & Personal use only Page #319 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २४६ सेवते, दर्भवस्त्रं वा शुद्धवस्त्रं वा भूम्यां संस्तृणाति, कायिकाभूमेश्चागत: पुनरपि संस्तारकं प्रत्युपेक्षते, अन्यथाऽतिचार: स्यात्, एवं पीठादिष्वपि विभाषेति, एते चत्वारोऽप्यतिचारा: सर्वतोऽव्यापारपोषध एव भवन्ति, अतिचारता चैषां स्पष्टैवेति, तथा सम्यक् यथाऽऽगमम्, चशब्दः समुच्चये, अननुपालनम् अनासेवनम्, आहारादिष्विति विषयविषयिणोः षष्ठीसप्तम्योश्चाभेदाहारपोषधप्रभृतीनां सर्वेषां समस्तानामव्यापारपोषधपर्यवसानानामिति, भावना चास्यैवम्-कृतपोषधोऽस्थिरचित्तः सन्नाहारे तावत्सर्वमाहारं तद्देशं वा प्रार्थयते, द्वितीयदिवसे चात्मार्थमादरं कारयति, शरीरसत्कारे शरीरमुबर्तयति, दंष्ट्रिके केशान् रोमाणि वा श्रृङ्गाराभिप्रायेण संस्थापयति, दाहे वा सति शरीरं सिञ्चति, ब्रह्मचर्ये त्वैहलौकिकान् पारलौकिकान् वा भोगान् प्रार्थयते, शब्दरूपसगन्धस्पर्शान् वाऽभिलषति, ब्रह्मचर्यपोषधः कदा पूर्णो भविष्यति ?, त्याजिता ब्रह्मचर्येणेति वा चिन्तयति, अव्यापारे सावधानि व्यापारयति, विशिष्टानि कृतमकृतं वा चिन्तयतीत्येवं पञ्चातिचारविशुद्धोऽयमनुपालनीय इति गाथार्थः ॥३०॥ उक्तं सातिचारं तृतीयं शिक्षाव्रतं, अधुना चतुर्थमुच्यते - टिप्पणानि . अण्णाईणं सुद्धाण कप्पणिज्जाण देसकालजुतं । दाणं जईणमुचियं गिहीण सिक्खावयं भणियं ॥३१॥ अन्नाईणं० गाहा । अन्नादीनां भोजनप्रभृतीनाम्, आदिशब्दात् पानवस्त्रौषधादिपरिग्रहः, अनेन च हिरण्यादिव्यवच्छेदमाह, शुद्धानां न्यायागतानाम्, न्यायश्च द्विजक्षत्रियविट्शूद्राणां शुद्धस्ववृत्त्यनुष्ठानं, अनेन चान्यायागतानां निषेधमाह, कल्पनीयानाम् उद्गमादिदोषवर्जितानाम्, अनेन त्वकल्पनीयानां प्रतिषेधमाह, देशकालयुतं प्रस्तावोचितं, यत: काले दत्तं महोपकारकारि दानं स्यात्, अभिधीयते च-"काले दिण्णस्स पहेणयस्स अग्यो न तीरए काउं। तस्सेव अथक्कपणामिअस्स गिण्हतया नत्थि ॥१॥"[ ] अथवा देशकालयुतं क्षेत्रकालयुतं क्षेत्रकालोचितं, यद्यत्र देशे काले वोचितमित्यर्थः, दानं वितरणं, यतिभ्यो मुनिभ्यः, उचितं संगतम्, गृहिणां श्रमणोपासकानाम्, शिक्षाव्रतमुक्तशब्दार्थम्, भणितम् उक्तमतिथिसंविभागव्रतमित्यर्थः, इह भोजनार्थं भोजनकालोपस्थाय्यतिथिरुच्यते, तत्रात्मार्थं निष्पादिताहारस्य श्रमणोपासकगृहिण: साधुरेवातिथि:, तिथिपर्वादिसकललौकिकव्यवहारत्यागात्, तदुक्तम्-“तिथिपर्वोत्सवा: सर्वे, त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥१॥" तस्यातिथे: संगतो निर्दोषो विभागः पश्चात्कर्मादिदोषपरिहारायांशदानरूपोऽतिथिसंविभागः स एव व्रतमतिथिसंविभागव्रतमिति, अत्र वृद्धोक्ता सामाचारी-श्रावकेण पारयता नियमात्साधुभ्यो दत्त्वा पारयितव्यम्, अन्यदा पुनरनियमो-दत्त्वा वा पारयति पारयित्वा वा ददाति, तस्मात्पूर्वं साधुभ्यो दत्त्वा पश्चात्पारयितव्यम्, कथम् ?, यदा देशकालो भवति तदाऽऽत्मनो विभूषां कृत्वा साधूंस्तत्प्रतिश्रयं गत्वा निमन्त्रयते-'भिक्षां गृह्णीते'ति, साधूनां २४६ For Private & Personal use only Page #320 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दी चतुर्थ परिशिष्टम् २४७ का तं प्रति प्रतिपत्तिः ?, उच्यते, तदैकः पटलकमन्यो मुखानन्तकमपरो भाजनं प्रत्युपेक्षते, मा अन्तरायदोषाः स्थापनादोषा वा भवन्तु, स च यदि प्रथमायां पौरुष्यां निमन्त्रयतेऽस्ति च नमस्कारसहित प्रत्याख्यानी ततस्तद्गृह्यते, अथ नास्त्यसौ तदा न गृह्यते, यतस्तद् वोढव्यं भवति, यदि पुनर्घनं लगेत्तदा गृह्यते संस्थाप्यते च यो वोद्घाटपौरुष्यां पारयति पारणकवानन्यो वा तस्मै तद्दीयते, पश्चात्तेन श्रावकेण समं संघाटको व्रजति, एको न वर्तते प्रेषयितुम्, साधू पुरतः श्रावकस्तु मार्गतो गच्छति, ततोऽसौ गृहं नीत्वा तावासनेनोपनिमन्त्रयते, यदि निविशेते तदा लष्टम्, अथ न निविशेते तथापि विनयः प्रयुक्तो भवत्विति, ततोऽसौ भक्तं पानं च स्वयमेव ददाति, अथवा भाजनं धारयति, अथवा स्थित एवास्ते यावद् दत्तम्, साधू अपि सावशेषं गृह्णीतः पश्चत्कर्मपरिहरणार्थम्, ततो दत्त्वा वन्दित्वा च विसर्जयति, अनुगच्छति च कतिचित्पदानि ततः स्वयं भुङ्क्ते, यच्च किल साधुभ्यो न दत्तं तच्छ्रावण न भोक्तव्यम्, यदि पुनस्तत्र ग्रामादौ साधवो न सन्ति तदा भोजनवेलायां दिगवलोकनं करोति, विशुद्धभावेन च चिन्तयति यदि साधवोऽभविष्यंस्तदा निस्तारितोऽहमभविष्यमिति विभाषेति गाथार्थः ||३१|| अत्रातिचारानाह - सच्चित्तणिक्खिवणयं वज्जइ सच्चित्तपिहणयं चेव । कालाइक्कमपरववएसं मच्छरिययं चेव ||३२|| चित्त गाहा । सचित्ते सचेतने पृथिव्यादौ निक्षेपणमेव निक्षेपणकं साधुदेयभक्तादेः स्थापनं सचित्तनिक्षेपणकं तद्वर्जयति परिहरते, तथा सचित्तेन फलादिना पिधानमेव पिधानकं साधुदेयभक्तादेः स्थगनं सचित्तपिधानकम्, चशब्दः समुच्चये, एवकारोऽवधारणे, एवं चानयोः प्रयोगः - सचित्तपिधानकमेव च, तथा कालस्य - साधूचितभिक्षासमयस्यातिक्रमः अदित्सयाऽनागतभोजनपश्चाद्भोजनद्वारेणोल्लङ्घनं कालातिक्रमः, तथा परस्य आत्मव्यतिरिक्तस्य व्यपदेशः परकीयमिदमन्नादिकमित्येवमदित्सावतः साधुसमक्षं भणनं परव्यपदेशः, ततोऽनयोः समाहारद्वन्द्वे कालातिक्रमपरव्यपदेशम् तत्, तथा मत्सरम् असहनं साधुभिर्याचितस्य कोपनम्, 'तेन रण याचितेन दत्तम् अहं तु किं ततोऽपि हीन:' इत्यादिविकल्पो वा, सोऽस्यास्तीति मत्सरिकस्तद्भावो मत्सरिकता तां च, चैवशब्दः समुच्चये, अतिचारभावना पुनरियम् - यदाऽनाभोगादिनाऽतिक्रमादिना वा एतानाचरति तदाऽतिचारः, अन्यदा तु भङ्ग इति गाथार्थः ||३२||” इति अभयदेवसूरिविरचितवृत्तिसहिते पञ्चाशके ॥ पृ० ५९ पं० १२ ॥ "बंधो दुविहो दुपदाणं चतुष्पदाणं च अट्ठाए अणट्ठाए य । अणट्ठाए ण णिरवेक्खो निच्चलं धणितं बज्झति, साविक्खो जं संसरपासएण आलीवणगादिसु य जं सक्केति छिंदितुं वट्टति, अट्ठाए सावेक्खो णिरवेक्खो य । मुंचितुं वा दामगंठिणा, एवं चतुप्पदाणं वा विशिष्टानि टिप्पणानि २४७ Page #321 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २४८ । दुपदाणं दासी वा दासो वा चोरो वा पुत्तो वा ण पढंतओ, तेण सविक्कमाणि बंधेतव्वाणि रक्खितव्वाणि य जत्थ अग्निभयादिसु ण विणस्संति, तारिसयाणि किर दुप्पय-चउप्पयाणि सावएण गेण्हितव्वाणि जाणि अबद्धाणि चैव अच्छंतीति । वहो वि तहेव, अणट्ठाए णिरवेक्खो णिद्दयत्तेणं, साविक्खो पुव्वं भीतपरिसेण होतव्वं, जदि ण करेज्जा ताहे मम्मं मोतूण लताए दोरेण वा एक्कं दो तिन्नि वा वारे तालेज्जा, एवमादि विभासणं । छविच्छेदो अट्ठाए णिरवेक्खो हत्थ -पाय- कण्णणासिकाणं णिद्दयत्ताए, साविक्खो गंडं वा अरुतिं वा छिंदेज्ज वा दहेज्ज वा, चतुष्पदा कण्णे लंछिज्जंति, एवमादि विभासा । अतिभारो ण आरोवेतव्वो, पुव्वं ताव एवं जा वाहणाए जीविता सा मोत्तव्वा, अह ण होज्जा अण्णा जीविता तो दुपए था सतं क्खिवेति ओयारेति एवं वाहिज्जति, बइल्लादीणं जधा साभावियाओ वि भाराओ ऊणओ कीरति, हलसगडेसु वि वेलाए मुयति, आस-हत्थीसु वि एसेव विधी । भत्त-पाणवोच्छेदो ण कातव्वो, तिक्खछुहाए मरेज्जा, ताहे अणट्ठाए दोसे परिहरेज्जा, सावेक्खो रोगनिमित्तं वा वायाए वा भणेज्जा ‘अज्ज ते ण देमि', संतिणिमित्तं वा उववासे कारवेज्जा, सव्वत्थ वि जयणा जहा थूलगस्स पाणातिवातवेरमणस्स अतियारो भवति तथा पयतितव्वं । एवं करेंतेण भोगंतरायादि ण कतं भवति " - इति आवश्यकचूर्णौ प्रत्याख्यानाध्ययने पृ० २८४-२८५ ॥ पृ० ६२ पं० १४ ॥ “सामी-जीवादत्तं तित्थयरेणं तहेव य गुरूहिं । एयस्स उ जा विरती होइ अदत्ते सरूवं तु ||३८|| स्वामी च प्रभुः, जीवस्तु आत्मा स्वामि-जीवौ, ताभ्यामदत्तम् अवितीर्णं स्वामि-जीवादत्तम्, 'द्वन्द्वात् परं पदं प्रत्येकमभिसम्बध्यते' इति न्यायाद् अदत्तशब्दस्य प्रत्येकं सम्बन्धः, स्वाम्यदत्तं जीवादत्तं च तत्र यद् वस्तु हिरण्यादिकं स्वामिना स्वयं न वितीर्णं तत् स्वाम्यदत्तम्, यत्तु पश्वादि जीवरूपं स्वपरिग्रहवर्ति कश्चिद् विनाशयति तत् तस्य जीवादत्तम्, यतस्तेन पश्वादिना न खल्वात्मप्राणास्तस्य हननायानुमताः, सर्वस्य जीवराशेर्जीवितकाम्यत्वात्, तथा तित्थयरेणं ति तीर्यतेऽनेन संसारसमुद्र इति तीर्थं सम्यग्दर्शनादिपरिणामः, तदनन्यत्वात् सङ्घश्च तीर्थम्, तत्करणशीलस्तीर्थकर:, तेन तीर्थकरेण अदत्तमिति प्रथमपदसमस्तमपि पदमिष्टत्वात् सर्वत्र योज्यम्, ततो यद् गृहस्वामिना आधाकर्मिकादि दत्तमप्यर्हताऽननुज्ञातमादीयते तत् तीर्थकरेणादत्तमिति, तहेव य गुरूहिं ति यथा स्वाम्यदत्ताद्यदत्तं तथैव गुरुभिः आचार्यादिभिरदत्तं यद् द्विचत्वारिंशद्दोषनिर्मुक्तमपि गुरूणामननुमत्या भुज्यते तद् गुर्वदत्तमिति, यदुक्तम् 'सत्तविहालोगविवज्जिए भुंजमाणस्स तेणियं होइ' [ ]त्ति । सप्तविधालोकश्च 'ठाण दिसि पगासणया भायण पक्खेवणा य गुरु भावे । सत्तविहो आलोओ सया वि जयणा सुविहियाणं ||” [आव०नि० ५६४ ] ...... विशिष्टानि टिप्पणानि २४८ Page #322 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबन्दी चतर्थं परिशिष्टम् २४९ ति गाथातोऽवगन्तव्यः । एतस्य चतूरूपस्यादत्तस्य या विरतिः निवृत्तिः, ग्रहणं प्रतीति शेषः, भवति जायते अदत्ते अदत्तादानव्रते स्वरूपं स्वभाव:, तुः छन्दपूरणे, इति गाथार्थः " इति बृहद्वृत्तिसहिते नवपदप्रकरणे पृ० ११६-११७ ।। " पृ० ७० पं० ११ ॥ “ मूलुत्तरगुणरूवस्स ताइणो परमचरणपुरिसस्स । अवराहसल्लपभवो भाववणो होइ नायव्वो ॥ [ प्र ] भिक्खायरियाइ सुज्झइ अइयारो कोइ वि य डणाए उ । बीओ असमिओ मि त्ति कीस सहसा अगुत्तो वा ? ।। १४२५ ।। सद्दाइएस रागं दोसं च मणा गओ तइयगम्मि । नाउं अणेसणिज्जं भत्ताइविगिंचण चउत्थे || १४२६ || अधुना भावव्रणः प्रतिपाद्यते - मूलुत्तरगुणरूवस्स० गाहा । इयमन्यकर्तृकी सोपयोगा चेति व्याख्यायते - मूलगुणाः प्राणातिपातादिविरमणलक्षणाः पिण्डविशुद्धयादयस्तु उत्तरगुणाः, एते एव रूपं यस्य स मूलगुणोत्तरगुणरूपः तस्य तायिनः परमश्चासौ चरणपुरुषश्चेति समासः तस्य अपराधा: गोचरादिगोचराः त एव शल्यानि तेभ्यः प्रभवः संभवो यस्य स तथाविधः भावव्रणो भवति ज्ञातव्य इति गाथार्थः । साम्प्रतमस्यानेकभेदभिन्नस्य भावव्रणस्य विचित्र प्रायश्चित्त भैषजेन चिकित्सा प्रतिपाद्यते — तत्र भिक्खायरियाइ भिक्षाचर्यादिः शुध्यति अतिचार: कश्चिद् विकटनयैव आलोचनयैवेत्यर्थः । आदिशब्दाद् विचारभूम्यादिगमनजो गृह्यते इह चातिचार एव व्रणः एवं सर्वत्र योज्यम् । बितिउ ति द्वितीयो व्रणः अप्रत्युपेक्षिते खेलविवेकादी हा असमितोऽस्मीति सहसा अगुप्तो मिथ्या दुष्कृतमिति विचिकित्सेत्ययं गाथार्थः । शब्दादिषु इष्टानिष्टेषु रागं द्वेषं वा मनसा (मनाक् ) गतः अत्र तइओ तृतीयो व्रणः मिश्रभैषज्यचिकित्स्य: आलोचनाप्रतिक्रमणशोध्य इत्यर्थः । ज्ञात्वा अनेषणीयं भक्तादिविगिञ्चना चतुर्थ इति गाथार्थः । " इति हरिभद्रसूरिविरचितवृत्तिसहितायाम् आवश्यकनिर्युक्तौ ॥ पृ० ७३ पं० ९ ॥ “ तम्हा निच्चसतीए बहुमाणेणं च अहिगयगुणम्मि । पडिवक्खदुगंछाए परिणइआलोयणेणं च ॥ १ ॥ ३६ ॥ तित्थंकर भत्तीए सुसाहुजणपज्जुवासणाए य । उत्तरगुणसद्धाए य एत्थ सया होड़ जड़यव्वं ||१||३७|| एवमसंतो वि इमो जायड़ जाओ वि ण पडड़ कयाई । ता एत्थं बुद्धिमया अपमाओ होइ कायव्वो ॥ ११३८ ॥ तम्हा० गाहा, तित्थंकर गाहा । यस्मादसन्नपि विरतिपरिणाम: प्रयत्नाज्जायते प्रयत्नं विना चाकुशलकर्मोदयात् सन्नपि प्रतिपतति तस्मात् कारणाद् नित्यस्मृत्या सार्वदिकस्मरणेन भवति यतितव्यमिति सम्बन्ध:, तथा बहुमानेन भावप्रतिबन्धेन चशब्दः समुच्चये अधिकृतगुणे अङ्गीकृतगुणे विशिष्टानि | टिप्पणानि २४९ Page #323 -------------------------------------------------------------------------- ________________ । सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २५० सम्यक्त्वाणुव्रतादी, इदं च पदं पूर्वपदाभ्यामुत्तरपदेन च सह प्रत्येकं योज्यते, तथा प्रतिपक्षजुगुप्सया मिथ्यात्वप्राणिवधायुद्वेगेन तथा परिणत्यालोचनेन अधिकृतगुणविपक्षभूता मिथ्यात्वप्राणातिपातादयो दारुणफला:, अधिकृतगुणा: वा सम्यक्त्वाणुव्रतादयः परमार्थहतव इत्येवं विपाकपर्यालोचनेन चशब्द: समुच्चय एवेति गाथार्थः । तथा तीर्थकरभक्त्या परमगुरुविनयेन तथा सुसाधुजनपर्युपासनया भावयतिलोकसेवया, चशब्दः समुच्चय एव, तथा उत्तरगुणश्रद्धया प्रधानतरगुणाभिलाषेण, सम्यक्त्वे सति अणुव्रताभिलाषेण, अणुव्रतेषु सत्सु महाव्रताभिलाषेणेति भावः । चशब्दः समुच्चय एव, अत्र सम्यक्त्वाणुव्रतादिव्यतिकरे तत्प्रतिपत्त्युत्तरकाले सदा सर्वकालं भवति युज्यते यतितव्यम् उद्यमः कर्तव्य इति गाथाद्वयार्थः । अनन्तरोक्तोपदेशमेव फलदर्शनेन निगमयन्नाह-एवं० गाहा । एवमुक्तन्यायेन नित्यस्मृत्यादिना यत्नेन असन्नपि अविद्यमानोऽपि, संस्तु जात विशिष्यानि एव इति अपिशब्दार्थः, इमो त्ति अयं सम्यक्त्वपरिणामो विरतिपरिणामञ्च जायते भवति, जातश्च संपन्न: पुन: न पतति नापैति कदाचित् क्वचिदपि टिप्पणानि काले, ता इति यस्मादेवं तस्मादत्र नित्यस्मृत्यादिके प्रयत्ने बुद्धिमता धीमता अप्रमाद उद्यमः भवति वर्तते कर्तव्यः कृत्य इति गाथार्थः ॥" इति अभयदेवसूरिविरचितवृत्तियुते पञ्चाशके ॥ "तदप्रतिपाद(त)नार्थ चाप्रमादो विधेय इत्याह ग्रन्थकार:-तम्हा० गाहा । तस्मानित्यस्मृत्या अभिगृहीताणुव्रताविस्मरणेन बहुमानेन च सदन्तःकरणरूपेण भावेन अधिकृतगुणे प्रतिपन्नगुणे प्रतिपक्षा अधिकृतगुणापेक्षया हिंसादय: तेषां जुगुप्सा परिहारो द्रव्यतो भावतश्च स्वयमकरणम्, न तु हिंसादिप्रवृत्तानां निन्दा परविवादप्रसन्नात् तस्य च निषिद्धत्वात् कषायपरिकर्मादिषु, यथोक्तम्- 'परपरिवायंमि कए जइ नाम हवेज कज्जनिप्फत्ती । ता लोए सच्चसोएसु आयरो कस्स होज्जाहि ॥१॥"[ ]। परिणत्यालोचनेन च, परिणतेर्जीवाजीवस्वरूपानवस्थितलक्षणायास्तथाभावदर्शनेनावलोचनमवधारणम्, तेन च ॥ तित्थं० गाहा, तीर्थकरभक्त्या जिनपूजाकरणाभिलाषातिरेकरूपया सुसाधुजनपर्युपासनया च सद्गुर्वादिसेवया च उत्तरगुणश्रद्धया चाणुव्रतपालने सदा भवति यतितव्यम् ॥ एवं० गाहा, एवं यतमानस्य असन्नप्ययं प्राग देशविरतिपरिणामो जायते प्रादुर्भवति जातच न पतति कदाचित् नैव प्रतिपतति, तत् तस्माद् नित्यस्मृत्यादौ तदुपाये बुद्धिमता प्रेक्षावताऽप्रमादो यत्नातिशयो भवति कर्तव्यः करणीयमि(इ)ति" इति यशोभद्रसूरिविरचितवृत्तियुते पञ्चाशके पृ० १७-१८॥ पृ० ७५ पं० ९ । “सचित्तेत्यादि, सचित्तानां द्रव्याणां पुष्प-ताम्बूलादीनां विउसरणयाए व्यवसरणेन व्युत्सर्जनेन, अचित्तानां २५० Far Private Personal use only Page #324 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ परिशिष्टम् २५१ द्रव्याणामलद्वार-वस्त्रादीनामव्यवसरणेन अव्युत्सर्जनेन, कचिद् वियोसरणयेति पाठः, तत्र अचेतनद्रव्याणां छत्रादीनां व्युत्सर्जनेन परिहारेण, उक्तं च - 'अवणेइ पंच ककुहाणि रायवरवसभचिंधभूयाणि । छत्तं खम्मोवाहण मउडं तह चामराओ य॥"[ ] त्ति, एका शाटिका यस्मिंस्तत्तथा तच्च तदुत्तरासनकरणं च उत्तरीयस्य न्यासविशेष: तेन, चक्षुःस्पर्श दर्शने अञ्जलिप्रग्रहेण हस्तजोटनेन, मनस एकत्वकरणेन एकाग्रत्वविधानेनेति भावः, कचिदेगत्तभावेणं ति पाठः, अभिगच्छतीति प्रक्रमः" इति आचार्यश्री अभयदेवसूरिविरचितायां ज्ञाताधर्मकथाङ्गटीकायाम् ।। __"सच्चित्ताणं ति पुष्प-ताम्बूलादीनां विउसरणयाए त्ति व्यवसर्जनया त्यागेन, अच्चित्ताणं ति वस्त्र-मुद्रिकादीनाम् अविउसरणयाए त्ति अत्यागेन, एगसाडिएवं ति अनेकोत्तरीयशाटकानां निषेधार्थमुक्तम् उत्तरासंगकरणेणं ति उत्तरासा उत्तरीयस्य देहे न्यासविशेषः, चक्षुःस्पर्शे दृष्टिपाते एगत्तीकरणेणं विशिष्टानि ति अनेकत्वस्य अनेकालम्बनत्वस्य एकत्वकरणमेकत्रीकरणम्, तेन" इति आचार्यश्रीअभयदेवसूरिविरचितायां भगवतीसूत्रटीकायाम् पृ० १३७॥ टिप्पणानि - १०७७ पं० २॥"नार्या बचान्यसबतायास्तत्र भावे सदा स्थिते । तद्योग: पापबन्धश्च, तथा मोक्षेऽस्य दृश्यताम् ॥२०४॥ नायर्यास्तथाविधायाः स्त्रियः यथा इति दृष्टान्तार्थः 'अन्यसबताया' अन्यस्मिन्स्वभर्तुः पुरुषान्तरे रिंसातिरेकात्प्रतिबद्धचित्तायाः सम्बन्धिनि सवा अन्यस्मिन्, भावे मन:परिणामे सदा सर्वकालम् स्थिते आरूढे सति, किमित्याह-तद्योगः तस्मिन् अनुरागविषये पुरुषे योगो व्यापारः, स्वभर्तृशुश्रूषणादिकोऽपि तथा पापबन्यो जायते, भावतः परपुरुषपरिभोगजन्यः। य: पूर्ववत् तथा इति दान्तिकार्थः, मोक्षे मोक्षविषये, अस्य भिन्नग्रन्थे:, कुटुम्बचिन्तनादिकोऽपि व्यापारो योगो निर्जराफलच दृश्यता विमृश्यतामिति ॥२०४॥" इति वृत्तिसहिते योगबिन्दौ ।। पृ०७० ५० १७ ॥ “सम्म विआरिअव्वं अत्वपदं भावणापहाणेणं । विसए अठाविअव्वं बहुस्सुअगुरुसयासाओ ॥७६५।। सम्यक सूक्ष्मेण न्यायेन विचारयितव्यमर्थपदं भावनाप्रधानेन सता, तस्या एवेह प्रधानत्वात्, तथा विषये च स्थापयितव्यं तदर्थपदम्, कुत इत्याह-बाहुभुतगुरुसकाशात्, न स्वमनीषिकयेति गाथार्थः ॥८६५॥"इति स्वोपज्ञवृत्तियुते पञ्चवस्तुके॥ ०७१ पं०६॥"कर्तव्या चोन्नतिः सत्यां, शक्ताविह नियोगतः ॥ अवन्ध्यं बीजमेषा यत्तत्वतः सर्वसम्पदाम् ॥२३॥७॥ न केवलं शासनस्य मालिन्यं वर्जनीयम्, कर्तव्या च विधेया च उन्नतिः प्रभावना, सत्यां विद्यमानायाम्, शक्तौ सामर्थ्य, इह इति प्रक्रान्ते जिनशासने, | २५१ नियोगतो नियमेन, कस्मादेवमित्याह-अवन्ध्यं फलसाधकम्, बीजमिव बीजं कारणम्, एषा शासनप्रभावना, यत् यस्मात्कारणात्, तत्त्वत: परमार्थतः, पुरुषपरिभोगाइड सति, किमित्याह रमेस्वभर्तुः पुरुषान्तरापबन्धश्च, तथा मोवतीसूत्रटीकायाम् पृतीकरणेणं Jain Education Inter n al Page #325 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २५२ विशिष्टानि टिप्पणानि सर्वसम्पदां समस्तश्रियामिति ॥२३॥७॥” इति जिनेश्वरसूरिविरचितवृत्तिसहिते अष्टकप्रकरणे ॥ पृ० ८२ पं०९॥ “कतिविधो योग इत्याह सालम्बनो निरालम्बनश्च योग: परो द्विधा ज्ञेयः । जिनरूपध्यानं खल्वाद्यस्तत्तत्त्वगस्त्वपरः ।।१४।१।। सालम्बन इत्यादि सह आलम्बनेन चक्षुरादिज्ञानविषयेण प्रतिमादिना वर्तत इति सालम्बनो निरालम्बनचालम्बनाद्विषयभावापत्तिरूपान्निष्क्रान्तो निरालम्बनः, यो हि छद्यस्थेन ध्यायते न च स्वरूपेण दृश्यते तद्विषयो निरालम्बन इति यावत् । योगो ध्यानविशेषः परः प्रधानो द्विधा ज्ञेयो द्विविधो वेदितव्य: । जिनरूपस्य समवसरणस्थितस्य ध्यानं चिन्तनं खलुशब्दो वाक्यालङ्कारे आद्यः प्रथमः सालम्बनो योगः । तस्यैव जिनस्य तत्त्वं केवलजीवप्रदेशसङ्घातरूपं केवलज्ञानादिस्वभावं तस्मिन् गच्छतीति तत्तत्त्वग: तुरेवकारार्थः परोऽनालम्बन: मुक्तपरमात्मस्वरूपध्यानमित्यर्थः ॥१४॥१॥" इति आचार्यश्री हरिभद्रसूरिविरचिते यशोभद्रसूरिविरचितटीकासहिते षोडशके ॥ पृ० ८२ पं० १५ ॥ “चित्तरत्नमसंक्लिष्टमान्तरं धनमुच्यते ॥ यस्य तन्मुषितं दोषैस्तस्य शिष्टा विपत्तयः ।।२४।७।। चित्तं मनस्तद्रत्नमिव चित्तरत्नं निर्मलस्वभावत्वोपाधिजनितविकारत्वादिसाधर्म्यात्,असंक्लिष्टं रागादिसंक्लेशवर्जितम्, आन्तरं आध्यात्मिकम्, धनं वसु, उच्यते अभिधीयते, यस्य देहिनः, तत् चित्तरत्नम्, मुषितं अपहृतम्, दोषैः रागादिभिः, तस्य देहिनः, शिष्टा उद्धरिता: विपत्तयो व्यसनानि, असंक्लिष्टचित्तरत्नाभावे हि हर्षविषादादिरूपा: कुगतिगमनरूपा वा विपद एवावशिष्यन्त इति ॥२४॥७॥" इति जिनेश्वरसूरिविरचितवृत्तिसहिते अष्टकप्रकरणे ॥ पृ० ८४ पं०१०॥"मैत्र्यादीनामेव लक्षणमाह परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिर्मुदिता परदोषोपेक्षणमुपेक्षा ।।४।१५।। परेत्यादि । परेषां प्राणिनां हितचिन्ता हितचिन्तनम् मैत्री, ज्ञेयेति सर्वत्र वाक्यशेषः । परेषां दुःखं तद्विनाशिनी तथा करुणा कृपा, परेषां सुखं तेन तस्मिन् वा तुष्टिः परितोषोऽप्रीतिपरिहारो मुदिता, परेषां दोषा अविनयादयः प्रतिकर्तुमशक्यास्तेषामुपेक्षणमवधीरणमुपेक्षा, संभवत्प्रतीकारेषु दोषेषु नोपेक्षा विधेया ॥४॥१५॥" इति इति आचार्यश्रीहरिभद्रसूरिविरचिते यशोभद्रसूरिविरचितटीकासहिते षोडशके ॥ Page #326 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २५३ पृ० ८७ पं० ७ / तुलना - " पव्वज्जाहु अरिहा आरियदेसम्मि जे समुप्पन्ना । जाइकुलेहिं विसुद्धा तह खीणप्पायकम्ममला ॥३२॥ तत्तो अविमलबुद्धी दुलहमणुअत्तणं भवसमुद्दे । जम्मो मरणनिमित्तं चवलाओ संपयाओ अ ||३३|| विसया य दुक्खहेऊ संजोगे निअमओ विओगुत्ति । पइसमयमेव मरणं एत्थ विवागो अ अइरुद्दो ||३४|| एवं पयईए च्चि अवगयसंसारनिग्गुणसहावा । तत्तो अ तव्विरत्ता पयणुकसायाप्पहासाय ॥३५॥ सुकयण्णुआ विणीआ रायाईणमविरुद्धकारी य । कल्लाणंगा सद्धा थिरा तहा समुवसंपण्णा ||३६|| इति पञ्चवस्तुके । विशेषतो जिज्ञासुभिरेतद्वृत्तिर्विलोकनीया । " पृ० ८८ पं० ५ ॥ तुलना - “पव्वज्जाजोग्गगुणेहिं संगओ विहिपवण्णपव्वज्जो । सेविअगुरुकुलवासो सययं अक्खलिअसीलो अ॥१०॥ सम् अत्त ततो विमलयरबोहजोगाओ । तत्तण्णू उवसंतो पवयणवच्छल्लजुत्तो अ || ११|| रिओ अ तहा आएओ अणुवत्तगो अ गंभीरो । अविसाई परलोए उवसमलद्धीइकलिओ अ ॥१२॥ तह पवयणत्थवत्ता सगुरू अणुन्नायगुरुपओ चेव । एआरिसो गुरू खलु भणिओ रागाइरहिएहिं ॥१३॥” इति पञ्चवस्तुके । विशेषजिज्ञासुभिरेतद्वृत्तिर्विलोकनीया ॥ - पृ० ८८ पं० १२ ॥ “तित्थे सुत्तत्थाणं गहणं विहिणा उ एत्थ तित्थमियं । उभयन्नू चेव गुरू विही उ विणयाइओ चित्तो ॥ ८५१ || तीर्थे वक्ष्यमाणलक्षणे सूत्रार्थग्रहणं विधिना तु विधिनैव वक्ष्यमाणेन अत्र सूत्रावयवे तीर्थमिदमुच्यते उभयज्ञश्चैव सूत्रार्थरूपज्ञातैव गुरुः व्याख्याता साधुः विधिश्च सूत्रार्थग्रहणे विनयादिकश्चित्रो नानारूप:, इह विनयः कायिक- वाचिक-मानसभेदात् त्रिधा । आदिशब्दाद् वक्ष्यमाणमण्डलीप्रमार्जनादिग्रह इति ॥ ८५१ || अथ गुरोरेव विशेषतः स्वरूपमाह - उभयन्नू वि य किरियापरो दढं पवयणाणुरागी य । ससमयपण्णवओ परिणओ य पण्णो य अच्चत्थं ॥ ८५२ ॥ उभयज्ञोऽपि च गुरुः क्रियापरो मूलगुणोत्तरगुणाराधनायां बद्धकक्षः, दृढमत्यर्थं प्रवचनानुरागी च जिनवचनं प्रति बहुमानत्वात् विशिष्टानि टिप्पणानि २५३ Page #327 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् । तथा स्वसमयप्रज्ञापकः, स्वसमयस्य चरण- करणाद्यनुयोगभेदभिन्नस्य तैस्तैरुपायैः प्ररूपक: । परिणतश्च वयसा व्रतेन च । प्राज्ञश्च बहु-बहुविधग्राहकबुद्धिमान् अत्यर्थमतीव । एवंविधेन हि गुरुणा प्रज्ञाप्यमानोऽर्थो न कदाचिद् विपर्ययभाग् भवतीत्येवमेष विशेष्यत इति ॥८५२॥" इति मुनिचन्द्रसूरिविरचितविवृतियुते उपदेशपदे ॥ पृ० ९३ पं० १४ ॥ तुलना - "अप्पडिबुद्धे कहिंचि पडिबोहेज्जा अम्मापियरे । ..... अबुज्झमाणेसु य कम्मपरिणईए विहेज्जा जहासत्ति तदुवकरणं आओवायसुद्धं समईए । कयण्णुया खु एसा । करुणा य धम्मप्पहाणजणणी जणम्मि । तओ अणुण्णाए पडिवज्जेज्ज धम्मं । अण्णहा अणुवहे चेवोवहाजुत्ते सिया। धम्माराहणं खु हियं सव्वसत्ताणं। तहा तहेयं संपाडेज्जा । सव्वहा अपडिवज्जमाणे चएज्ज ते अट्ठाणगिलाणोसहत्थचागनाएणं २५४ विशिष्टानि टिप्पणानि से जहा नाम केइ पुरिसे कहंचि कंतारगए अम्मापितिसमेए तप्पडिबद्धे वच्चेज्जा । तेसिं तत्थ नियमघाई पुरिसमित्तासझे संभवंतोसहे महायके सिया । तत्थ से पुरिसे तप्पडिबंधाओ एवमालोचिय 'न भवंति एए नियमओ ओसहमंतरेण, ओसहभावे य संसओ, कालसहाणि य एयाणि,' तहा संठविय तदोसहनिमित्तं सवित्तिनिमित्तं च चयमाणे साहू । एस चाए अचाए । अचाए चेव चाए । फलमेत्थ पहाणं बुहाणं । धीरा एयदंसिणो । स ते ओसहसंपाडणेण जीवावेज्जा । संभवाओ पुरिसोचियमेयं। एवं सुक्कपक्खिगे महापुरिसे संसारकंतारपडिए अम्मापिईसंगए धम्मपडिबद्धे विहरेज्जा । तेसिं तत्थ नियमविणासगे अपत्तबीजापुरिसमित्तासज्झे संभवंतसम्मत्ताइओसहे मरणाइविवागे कम्मयंके सिया । तत्थ से सुक्कपक्खिगपुरिसे धम्मपडिबंधाओ एवं समालोचिय 'विणस्संति एए अवस्सं सम्मत्ताइओसहविरहेण, तस्संपायणे विभासा, कालसहाणि य एयाणि ववहारओ,' तहा संठविय संठविय इहलोगचिंताए तेसिं सम्मत्ताइओसहनिमित्तं विसिहगुरुमाइभावेणं सवित्तिनिमित्तं च किच्चकरणेण चयमाणे संयमपडिवत्तीए ते साहु(हूँ?) सिद्धीए । एस चाए अचाए, तत्तभावणाओ । अचाए चेव चाए, मिच्छाभावणाओ। तत्तफलमेत्थ पहाणं बुहाणं परमत्थओ । धीरा एयदंसिणो आसन्नभव्वा । सते सम्मत्ताइओसहसंपाडणेण जीवावेज्जा अचंतिय अमरणमरणावंझबीअजोगेणं । संभवाओ सुपुरिसोचियमेयं । दुप्पडियाराणि अम्मापिईणि । एस धम्मो सयाणं भगवं एत्थ नायं परिहरमाणे अकुसलाणुबंधि अम्मापिइसोगं ति।" इति पञ्चसूत्रके तृतीयसूत्रे । | २५४ For Private & Personal use only Page #328 -------------------------------------------------------------------------- ________________ सवृत्तिके । धर्मबिन्दौ चतुर्थ परिशिष्टम् तिसु उत्तरासु तह रोहिणीसारोहिणीसु कुर्यात् शिष्यनिषञ्चवस्तुके॥ . विशिष्टानि २५५ पृ० ९६ पं० १७ ॥ “चाउद्दसि पन्नरसिं वज्जेज्जा अडमिं च नवमिं च । छढि च चउत्थिं बारसिं च दोण्हं पि पक्खाणं ॥७॥ ..... तिहिं उत्तराहिं तह रोहिणीहिं कुज्जा उ सेहनिक्खमणं । सेहोवट्ठावणं कुज्जा अणुण्णा गणि-वायए ॥२७॥” इति गणिविद्याप्रकीर्णके ॥ "चाउद्दसिं पण्णरसिं च वज्जए अट्ठमिं च नवमिं च । छढिं च चउत्थिं बारसिं च सेसासु दिज्जाहि ॥११॥ चतुर्दशी च पञ्चदशी च वर्जयेत्, अष्टर्मी च नवर्मी च षष्ठी च चतुर्थी द्वादशी च । शेषासु तिथिषु दद्यात् अन्यासु दोषरहितास्विति गाथार्थः ॥११॥ ____तिसु उत्तरासु तह रोहिणीसु कुज्जा उ सेहनिक्खमणं । गणिवायए अणुण्णा महव्वयाणं च आरुहणा ॥११२॥ तिसृषु उत्तरासु आषाढादिलक्षणासु तथा रोहिणीसु कुर्यात् शिष्यनिष्क्रमणम्, दद्यात् प्रव्रज्यामित्यर्थः । तथा गणिवाचकयोरनुज्ञा एतेष्वेव क्रियते, महाव्रतानां चारोपणेति गाथार्थः ॥११२॥" इति स्वोपज्ञवृत्तिसहिते पञ्चवस्तुके॥ पृ० १०१ पं०४॥"एए अण्णे य बहू, दोसा अविदिण्णनिग्गमे भणिया। मुच्चइ गणममुयंतो, तेहिं लभते गुणा चेमे ॥५७१२।। एते अन्ये च बहवो दोषा: अवितीर्णस्य अननुज्ञातस्य गणाद् निर्गमे भणिताः । यस्तु गणं न मुञ्चति स तैदोषैर्मुच्यते, गुणांश्चामून् लभते ॥५७१२॥ नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य । धन्ना गुरुकुलवासं, आवकहाए न मुंचंति ॥५७१३|| ज्ञानस्य अपूर्वश्रुतस्य आभागी भवति, दर्शने च सम्मत्यादिशास्त्रावगाहनादिना चरणे च सारणादिना स्थिरतरो भवति, अत एव धन्याः धर्मधनं लब्धार: शिष्या गुरुकुलवासं यावत्कथया यावज्जीवं न मुञ्चन्ति ॥५७१३॥ किञ्च भीतावासो रई धम्मे अणाययणवज्जणा। निग्गहो य कसायाणं, एयं धीराण सासणं ॥५७१४ा गच्छे भीतावासो भवति आचार्यादिभयभीतैः सदैवाऽऽसितव्यम्, न किमप्यकृत्यं प्रतिसेवितुं लभ्यत इति भावः । धर्मे च वैयावृत्य-स्वाध्यायादिरूपे रतिर्भवति, अनायतनस्य च स्त्रीसंसर्गप्रभृतिकस्य वर्जनं भवति, कषायाणां चोदीर्णानां आचार्यादीनामनुशिष्ट्या निग्रहः विध्यापनं भवति । धीराणं तीर्थकृतामेतदेव शासनम् आज्ञा, यथा-गुरुकुलवासो न मोक्तव्यः ॥५७१४॥" इति क्षेमकीर्तिसूरिविरचितवृत्तियुक्ते बृहत्कल्पभाष्ये ॥ | २५५ . Jan Education International For Private & Personal use only Page #329 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २५६ पृ० १०१ पं० ४ ॥ “ भण्णइ गुरुकुलवासोवसंगहत्थं जहा गुणत्थीह । निच्चं गुरुकुलवासी हविज्ज सीसो जओऽभिहियं || ३८५७|| नाणस होइ भागी थिरयरओ दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ।। ३८५९ ।। गीयावासो रई धम्मे अणाययणवज्जणं । निग्गहो य कसायाणं एवं धीराण सासणं || ३८६०||" इति विशेषावश्यकभाष्ये उद्धृतेयं गाथा || “ णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचति ||११|१६|| [ पञ्चाशके ] "ज्ञानस्य श्रुतज्ञानादेः भवति स्यात्, भागी भाजनम्, गुरुकुले वसन्निति प्रकृतम्, प्रत्यहं वाचनादिभावात् । तथा स्थिरतरक: पूर्वप्रतिपन्नदर्शनोऽपि सन्नतिशयस्थिरो भवति दर्शने सम्यक्त्वेऽन्वहं स्वसमयपरसमयतत्त्वश्रवणात् । तथा चरित्रे चरणे स्थिरतरो भवति, अनुवेलं वारणादिभावात् । चशब्दः समुच्चये । यत एवं ततो धन्या धर्मधनं लब्धारः यावत्कथं यावज्जीवम् गुरुकुलवासं गुरुगृहनिवसनं न मुञ्चन्ति न त्यजन्ति । इति गाथार्थ: ।" इति अभयदेवसूरिविरचितायां पञ्चाशकवृत्तौ पृ० १८२ ॥ पृ० १०२ पं० ९ ।। " यतिर्ध्यानादियुक्तो यो गुर्वाज्ञायां व्यवस्थितः । सदानारम्भिणस्तस्य सर्वसम्पत्करी मता ॥२॥ यति: साधुः, तस्य सर्वसम्पत्करी मतेति क्रिया, भिक्षेति प्रकृतम् अनेन च व्यवच्छेदफलत्वाद्वचनस्य गृहस्थस्य व्यवच्छेदः कृतः, च द्रव्ययतिरपि स्यादतस्तद्व्यवच्छेदायाह-ध्यानादियुक्तः, तत्र ध्यानं भवशतसमुपचितकर्मवनगहनज्वलनकल्पमखिलतप:प्रकारप्रवरमान्तरतपः क्रियारूपं धर्मध्यानं शुक्लध्यानं च, आदिशब्दात् निखिलपारलौकिकाद्यनुष्ठानप्रकाशनप्रदीपकल्पज्ञानपरिग्रहः, अतस्तेन ध्यानादिना युक्तो युतो यः स तथा, अनेन च तपःक्रियाज्ञानयुक्तत्वविशेषणेन केवलक्रियाकारिणः क्रियाशून्यज्ञानवतश्च व्यवच्छेद उक्तः, केवलयोस्तयोरनर्थकत्वात् ॥ यदाह - हयं नाणं कियाहीणं, हया अन्नाणओ किया || पासन्तो पंगुलो दड्ढो धावमाणो उ अंधओ ॥१॥ संजोगसिद्धीइ फलं वयन्ति, न हु एगचक्केण रहो पयाइ ॥ अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविट्ठा ||२|| [आव०नि० १०१-१०२] इति । य इति सामान्योऽनिर्दिष्टनामा ध्यानादियुक्त इतिविशेषणसामर्थ्यात्तथाविधविशिष्टज्ञानविकलानां माषतुषादिचारित्रिणां मा भूत्सर्वसम्पत्करभिक्षाप्रतिषेध इत्यत आह-गुर्वाज्ञायां व्यवस्थितः, गुरोर्गुरुगुणोपेताचार्यस्याज्ञा वचनं तस्यां विशेषेणावस्थितः, एष हि गुरुज्ञानत एव विशिष्टानि टिप्पणानि २५६ Page #330 -------------------------------------------------------------------------- ________________ ज्ञानवान् ज्ञानफलसिद्धेः, यदाह – यो निरनुबन्धदोषात्, श्राद्धोऽनाभोगवान् वृजिनभीरुः ॥ गुरुभक्तो ग्रहरहितः, सोऽपि ज्ञातैव तत्फलतः ॥१॥ [षोडशके सवृत्तिके धर्मबिन्दौ चतुर्थं १२॥३] परिशिष्टम् २५७ __ अथवा यो गुरुकुले वसतां प्रचुरसाधुत्वेन मनागनेषणीयभक्तभोजनसम्भवादिदोषोद्भावनतस्तन्निरपेक्षो भवति तस्यानेन व्यवच्छेद उक्त:, सद्गुरूपदेशानपेक्षो हि शास्त्रे निन्द्यते । यदाह-जे उ तह विवज्जत्था, सम्मं गुरुलाघवं अयाणन्ता ॥ सग्गाहकिरियरया, पवयणखिंसावहा खुद्दा ॥१॥ [पञ्चा० ५३१] इत्यादि, व्यवस्थित इह विशब्देन य: कदाचित् गुर्वाज्ञाव्यवस्थितः कदाचिदन्यथा तस्य व्यवच्छेदः । ननु ये जिनकल्पिक-प्रतिमाकल्पिकादयो गच्छनिर्गतास्तेषां गुर्वाज्ञाविकलानां कथं विवक्षितभिक्षाभाक्त्वमिति, उच्यते, तत्कल्पस्यैव गुर्वाज्ञारूपत्वादिति || तस्येतीह दृश्यम्, ततस्तस्य यते: किंविधस्येत्याह-सदानारम्भिणः सदा सर्वकालं अनारम्भिणः पृथिव्याधुपमर्दपरिहारिणः अनेन पृथिव्यादिषु असंयतस्य टिप्पणानि व्यवच्छेदः ध्यानादियोगस्यापि तदीयस्य निष्फलत्वात् ॥ आह च - सम्मदिहिस्स वि अविरयस्स न तवो महागुणो होइ । होइ हु हत्थिण्हाणं, तुंदच्छिययं व तं तस्स ॥१॥[ ] तुन्दाकर्षणे हि यावद् भ्रमिकाष्ठं दवरकेण मुच्यते तावदेव बध्यत इति । सदाग्रहणेन तु यो विहितसामायिकपौषधतया कदाचिदनारम्भी देशतो यतिस्तस्य व्यवच्छेद उक्तो भिक्षाकत्वेन तस्यागमेऽनभिधानात् । ननु य एकादशी प्रतिमां प्रतिपन्नः श्रमणोपासकस्तस्य प्रतिमाकालावधिकत्वादनारम्भकत्वस्य न तदा तावदाद्या भिक्षा सम्भवति, नापि तदितरभिक्षैतस्य वक्ष्यमाणतत्स्वामिलक्षणायोगादिति कास्य भिक्षेति ?, अत्रोच्यते, तस्य श्रमणभूतत्वाभिधानात् तद्भिक्षाया अपि श्रमणभिक्षाकल्पत्वात्तस्यामवस्थायां तस्या आप्तोपदिष्टत्वाच्च सर्वसम्पत्करीकल्पत्वमवसेयम्, न ह्यसर्वसम्पत्करमतत्कारणं वा विधेयतया वस्त्वाप्ता उपदिशन्ति आप्तत्वहानिप्रसङ्गादिति । इह ध्यानादियुक्त इत्यत्रादिशब्देन सदानारम्भित्वस्यावरोधेऽपि भेदेन तदुपादानं हेतुत्वार्थम्, ततश्च सदानारम्भित्वप्रसङ्गात्, सा चानारम्भित्वादेव 'सर्वसम्पत्करी,' अत एव सातिप्रशस्या, ॥ यदाह- अहो जिणेहिं असावज्जा, वित्ती साहूण देसिया । मोक्खसाहणहेउस्स, साहुदेहस्स धारणा ॥१॥ [दशवैकालिके ५।१।९२] ॥२॥ पुनरपि किम्भूतस्य तस्येत्याहवृद्धाद्यर्थमसङ्गस्य भ्रमरोपमयाऽटतः । गृहिदेहोपकाराय विहितेति शुभाशयात् ॥३॥ २५७ अटतो यते: सर्वसम्पत्करी भिक्षा भवतीति प्रकृतम्, किमर्थमटत इत्याह- वृद्धाद्यर्थम्, वृद्धा वय:-पर्याय-श्रुतस्थविराः, आदिशब्दाद् । For Private & Personal use only Page #331 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २५८ मयान्नमकान्दग्रहणतो गृहप्रयत्परस्यापि पुर: गृहस्था: सातदोषाभावेऽपि मालामाईस्यादिति, किति तोकान्नमददमदोषपरिहरणावदोषसद्भावः, अदिति, नैवम्, अतस्थापितादिदोषी बालग्लानशिष्य(शैक्ष)कप्राघुर्णकादिपरिग्रहः, तदर्थं तनिमित्तमिति, अनेन स्वोदरविवरभरणप्रवणान्त:करणस्य क्षपणकादेर्व्यवच्छेद उक्तः, वृद्धादिवैयावृत्त्यं हि सकलकल्याणवल्लरीकल्पकन्दकल्पं वर्तते, ॥यदाह "वेयावच्चं निच्चं, करेह संजमगुणे धरन्ताणं ॥ सव्वं किर पडिवाई, वेयावच्चं अपडिवाई ॥१॥"[ओघनि० ५३३] अतस्तन्निरपेक्षस्य कथं सर्वसम्पत्करभिक्षाभागित्वमिति, तथा असङ्गस्य शब्दादिविषयेष्वनभिष्वास्य आह च"सद्दाइएसु साहू मुच्छं न करेज्ज गोयरगओ य । एसणजुत्तो होज्जा गोणीवच्छो गवत्तिव्व ॥१॥" [दशवै०नि० २२४] अथवा वृद्धग्लानाद्यर्थमटतोऽपि तदुद्देशलब्धपेशलदालिशालिकूरादिभोजनेष्वलुब्धस्य, तदितरस्य तु तथाविधवैयावृत्त्यकरादेर्व्यवच्छेदः, तथा विशिष्टानि भ्रमरोपमया मधुकरनिदर्शनेन, यथा हि मधुकरः कतिपयमकरन्दकणस्वीकरणत: कुसुमक्लमाकरणेनात्मानमनुप्रीणात्येवमेव मुनिमधुकरा: टिप्पणानि स्तोकस्तोकान्नमकरन्दग्रहणतो गृहपतिप्रसूनपीडानापादनेन संयमात्मानमनुपालयन्तीत्येवंरूपेणेति, अनेन च य एकत्र सदनि भुङ्क्ते तस्य निरास:, एकत्र भोजने हि कथञ्चिदुद्गमदोषपरिहरणप्रयत्नपरस्यापि पुर:कर्म-पश्चात्कर्मा-ऽसंयतचेष्टाकृतदोषप्रसङ्ग इति, अटत: पर्यटतो भिक्षाकुलेष्वनेन च अनटतो निषेधः, अनटनेन हि भिक्षाग्रहणेऽभ्याहृतदोषसद्भावः, अथ ये गृहस्था: साधुवन्दनार्थमागच्छन्ति तदानयनेऽसौ न भविष्यति वन्दनार्थागमनस्य गृहस्थप्रयोजनत्वात्साध्वर्थभक्तानयनस्य च प्रासङ्गिकत्वादिति, नैवम्, अभ्याहृतदोषाभावेऽपि मालापहृत-निक्षिप्त-पिहिताद्यनेकविधदोषपप्रसमात्, अथ गृहस्थवचनप्रामाण्यात्तदवगमे तत्परीहारो भविष्यति, सत्यम्, किन्तु गृहस्थहस्तस्थापितादिदोषो दुष्परिहार्य: स्यादिति, किंविधेन आशयविशेषेणाटत इत्याहगृहि-देहोपकाराय गृहिणां स्वशरीरस्य चोपग्रहार्थम् । तत्र गृहिणामारम्भपरिग्रहगृहीतात्मनां दुर्गतिगमननिबन्धनकर्मबन्धवतां धर्मसाधककायोपकारकाहारग्रहणद्वारेणात्यन्तिकसुखफलनिर्वाणतरुबीजकल्पपुण्यसम्पादनत उपकारः, तथा स्वदेहस्याहारविरहितस्य शुद्धधर्मसौधशिखरमध्यासितुमशक्तस्याहारलक्षणावलम्बनदानत उपकारः । अनेन तु यो गृहिणामप्रीत्युत्पादनेन धर्मकायस्य चाहारलौल्याद्धर्मानुपग्राहकाहारग्रहणेनापकारी तस्य निषेधः, तथा दैन्याच्छ्रीमत्पुत्रादितया लज्जमानो वा योऽटति तनिषेधायाह-विहिता यत्यवस्थोचिता इयं तीर्थकरैरप्याचरितत्वादुपदिष्टत्वाच्च, इत्येवंप्रकारात्, शुभाशयात्प्रशस्ताध्यवसायात्, अथवा गृहिदेहोपकाराय विहिता जिनैरुपदिष्टा भिक्षा इति | २५८ एवंरूपाच्छुभाशयादटत इति प्रकृतमेवेति ॥३॥ उक्तविपर्ययेण पौरुषघ्नी भवतीति तत्स्वरूपप्रतिपादनायाह . Jain Education Interational For Private & Personal use only Page #332 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २५९ प्रव्रज्यां प्रतिपन्नो यस्तद्विरोधेन वर्तते । असदारम्भिणस्तस्य, पौरुषघ्नीति कीर्तिता ॥४॥ प्रव्रज्यां सर्वविरतिलक्षणां, प्रतिपन्नोऽभ्युपगतः सन्, य: प्राणी, तद्विरोधेन प्रव्रज्याविरोधेन मूलगुणोत्तरगुणविराधनारूपेण पूर्वोक्तध्यान-ज्ञान-गुर्वाज्ञानपेक्षत्वलक्षणेन वा हेतुना, वर्तते चेष्टते, तस्येति प्रव्रज्याविरोधवर्तिनः, किंविधस्य ? असदारम्भिणः, असदशोभनं भूतोपमर्दादिकं वस्त्वारभत इत्येवंशीलो यः स तथा तस्य, पौरुषघ्नी उक्तनिर्वचना भिक्षेति प्रकृतम्, इति अनेनानन्तरोक्तेन वक्ष्यमाणेन वा कारणेन, कीर्तिता संशब्दिता । ननु प्रव्रज्याविरोधाभिधानादेवासदारम्भित्वस्यावगतत्वात्किमेतद्ग्रहणेनेति, सत्यम्, किन्तु विवक्षितभिक्षाहेतुत्वेनाभिधानमस्येति न दोषः, तथा च यतोऽसौ असदारम्भी इति हेतोस्तस्य पौरुषघ्नीति कीर्तितेति वाक्यार्थ: स्यात्, अथवा तस्य प्रव्रज्याविरोधवर्तिनः विशिष्टानि प्रव्रजितस्यासदारम्भिणश्चाशोभनारम्भस्य गृहिण इत्यर्थः, असर्वदारम्भकस्य वाऽष्टम्यादिष्वारम्भवर्जकस्येत्यर्थः, इह च व्याख्याने समुच्चयार्थचशब्दाभावेऽपि टिप्पणानि समुच्चयः प्रतीयते ॥ अहरहर्नयमानो, गामश्वं पुरुषं पशुम् ॥ वैवस्वतो न तृप्येत, सुराया इव दुर्मदी ॥१॥[ ] इत्यादाविवेति ॥४॥ यदुक्तं 'वक्ष्यमाणेन वा कारणेन' तदाह । अथवा प्रव्रज्याविरोधवर्तिनं सामान्यं वा प्राणिनं प्रति पौरुषघ्या अन्वर्थघटनामाह - नि:स्वान्धपङ्गवो ये तु, न शक्ता वै क्रियान्तरे ॥ भिक्षामटन्ति वृत्त्यर्थ, वृत्तिभिक्षेयमुच्यते ॥६॥ नि:स्वान्धपनवो निर्धनोपहतनयनचलनबलहीना:, ये केचन, तुशब्दः पुन:शब्दार्थः । तस्य चैवं प्रयोगः, यः प्रव्रज्याविरुद्धवृत्तिस्तस्य पौरुषघ्नी भिक्षा, ये पुनर्नि:स्वादयः, किंविधा: ? वैशब्दस्यैवकारार्थस्य 'नबा'सम्बन्धान्नैव शक्ता: समर्थाः, क्रियान्तरे भिक्षाव्यतिरिक्ते कृषिवाणिज्यादिके कर्मविशेषे, ये क्रियान्तरसमर्थास्तेषां पौरुषघ्न्येवेति गर्भार्थः । भिक्ष्यत इति भिक्षा भिक्षणं वा भिक्षा, ताम् अटन्ति भ्रमन्ति, किमर्थमित्याह-वृत्तिर्वर्तनं जीविका तस्यै इदं वृत्त्यर्थ तेषामिति गम्यते वृत्तिभिक्षा उक्तनिर्वचना, इयम् एषा, उच्यते अभिधीयते इति ॥६॥” इति जिनेश्वरसूरिविरचितवृत्तिसहिते अष्टकप्रकरणे पञ्चमेऽष्टके ॥ पृ० १०३ पं०७॥"जह भमर-महुयरिंगणा निवतंती कुसुमियम्मि चूयवणे । इय होइ निवइयव्वं गेलने कइवयजढेणं ॥१८७॥ यथा भ्रमर-मधुकरीगणा: कुसुमिते मुकुरिते चूतवने सहकारवनखण्डे मकरन्दपानलोलुपतया निपतन्ति, इति अमुनैव प्रकारेण भगवदाज्ञामनुवर्तमानेन कर्मनिर्जरालाभलिप्सया ग्लान्ये समुत्पन्ने कैतवजन मायाविप्रमुक्तेन त्वरितं निपतितव्यम् आगन्तव्यं भवति, एवं कुर्वता । २५९ For Private & Personal use only Page #333 -------------------------------------------------------------------------- ________________ चतुर्थ सवृत्तिके | साधर्मिकवात्सल्यं कृतं भवति, आत्मा च निर्जराद्वारे नियोजितो भवति ॥१८७३॥” इति क्षेमकीर्तिसूरिविरचिते बृहत्कल्पभाष्ये ॥ धर्मबिन्दौ पृ० १०३ पं०८॥"पडिभग्गस्स मयस्स व नासइ चरणं सुयं अगुणणाए। न हु वेयावच्चचियं सुहोदयं नासए कम्मं ।।५३५।। प्रतिभग्नस्य उन्निष्क्रान्तस्य मृतस्य वा नश्यति चरणं श्रुतमगुणनया न तु वैयावृत्यचितं बद्धं शुभोदयं नश्यति कर्म ॥” इति परिशिष्टम् द्रोणाचार्यविरचितवृत्तिसहितायाम् ओघनिर्युक्तौ ।। पृ० १०३ पं० २२ ॥ “धम्मत्थमुज्जएणं सव्वस्स अपत्तियं न कायव्वं । इय संजमो वि सेओ एत्थ य भयवं उदाहरणं ॥१११४॥ सो तावसासमाओ तेसिं अप्पत्तियं मुणेऊणं । परमं अबोहिबीयं तओ गओ हंतऽकाले वि ॥१११५।। विशिष्टानि २६० इय सव्वेण वि सम्मं सक्कं अप्पत्तियं सइ जणस्स । नियमा परिहरियव्वं इयरम्मि सतत्तचिंता उ ॥१११६।। टिप्पणानि धर्मार्थमुद्यतेन प्राणिना सर्वस्य जन्तोरप्रीतिर्न कार्या सर्वथा, इय एवं पराप्रीत्यकरणेन संयमोऽपि श्रेयान् नान्यथा । अत्र चार्थे भगवानुदाहरणं स्वयमेव च वर्धमानस्वामीति गाथार्थः ॥१११४|| कथमित्याह-स भगवांस्तापसाश्रमात् पितृव्यभूतकुलपतिसम्बन्धिनः तेषां तापसानाम् अप्रीतिम् अप्रणिधानं मत्वा मन:पर्यायेण, किंभूतम् ? परमं प्रधानम् अबोधिबीजं गुणद्वेषेण तत: तापसाश्रमाद् गतो भगवान्, हन्त इत्युपदर्शने अकालेऽपि प्रावृष्यपि इति गाथार्थः । कथानकम् आवश्यकादवसेयम् ॥१११५॥ इय एवं सर्वेणापि परलोकार्थिना सम्यगुपायत: शक्यमप्रणिधानं सदा सर्वकालं जनस्य प्राणिनिवहस्य नियमाद् अवश्यन्तया परिहर्तव्यम् न कार्यम् । तरस्मिन् अशक्ये ह्यप्रणिधाने स्वतत्त्वचिन्तैव कर्तव्या ममैवायं दोष इति । गाथार्थः ॥१११६।।" इति स्वोपज्ञवृत्तियुते पञ्चवस्तुके ।। “इदमेव निदर्शनमङ्गीकृत्योपदिशन्नाह-इय सव्वेण वि सम्मं ... ॥७॥१६॥ इय० गाहा । इति एवम् भगवता इव इत्यर्थः, सर्वेणापि समस्तेनापि जिनभवनादिविधानार्थिना संयमार्थिना च, न केवलमेकतरेणैव इति अपिशब्दार्थः, अप्रीतिकं परिहर्तव्यमिति योगः, कथम् ? सम्यग् भावविशुद्धया, किंभूतं तदित्याह-शक्यं शक्यपरिहारत्वेन शकनीयम्, नाशकनीयम्, तस्य परिहर्तुमशक्यत्वादेव, अप्पत्तियं ति अप्रीतिरेव अप्रीतिकं सकृत् सदा जनस्य लोकस्य नियमादवश्यतया परिहर्तव्यं वर्जनीयम् । इतरस्मिन्नशक्यपरिहारेऽप्रीतिके स्वतत्त्वचिन्ता तु स्वस्वभावपर्यालोचनमेव विधेयम्, तथाहि - २६० For Private & Personal use only Page #334 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतर्थं परिशिष्टम् २६१ ममैवायं दोषो यदपरभवे नार्जितमहो शुभं यस्माल्लोको भवति मयकि प्रीतिहृदयः । अपापस्यैवं मे कथमपरथा मत्सरमयं जनो याति स्वार्थं प्रति विमुखतामेत्य सहसा ||१|| इति गाथार्थः ॥” इति अभयदेवसूरिविरचितवृत्तियुते पञ्चाशके ॥ "भावे पराप्रीतिरहितेत्युक्तं तदङ्गीकरणेनाह - धम्मत्थ० गाहा । धर्मार्थं धर्मनिमित्तमुद्यतेन उद्यमवता सर्वस्य जनस्य अप्रीतिकमधृतिरूपं न कर्तव्यम् अप्रीतिर्न करणीया इत्येवमनेन प्रकारेण संयमोऽपि भावस्तथापि किमुत द्रव्यस्तवः श्रेयानतिशयप्रशस्य:, अत्र चार्थे भगवान् वर्धमानस्वामी उदाहरणं निदर्शनम् ॥ एतदेवाह सो० गाहा । स भगवांस्तापसाश्रमात् कुलपत्यधिष्ठितात् तापसनिवासात् तेषां तापसानामप्रीतिकं संक्लेशं मत्वा अवगम्य परममबोधिबीजम् उत्कृष्टमबोधिलाभकारणं ततस्तापसाश्रमाद् गतो निःक्रान्तः, हन्तेत्यामन्त्रणे, अकालेऽपि वर्षासमयेऽपि प्रथमार्धमासपर्यन्ते ॥ इय० गाहा, इति हेतो: सर्वेणापि धर्मार्थिना सम्यक् सन्न्यायेन शक्यं परिहर्तुं शकनीयं मध्यस्थबुद्धया अप्रीतिकं द्वेषकारणं सदा सर्वकालं जनस्य लोकस्य नियमान्नियमेन परिहर्तव्यं परिहरणीयम्, इतरस्मिन् [ अ ]शक्ये [5] धर्मजीवितादिस्वरूपविषये स्वतत्त्वचिन्ता तु स्वरूपचिन्तैव, ममैवायं दोषः इति चिन्तनीयम् 'नान्यस्मिन् जन्मान्तरेऽस्माभिः प्रकृष्टं पुण्यमुपार्जितम् तेन मनोवाक्कायदोषरहितानामप्यस्माकं लोके (को) न धृतिभाग् भवति, यदि पुनर्विशिष्टं पुण्यमस्माभिः कृतं स्यात् तत एषां शुभभावो धर्मव्यवस्थितानामस्माकमुपरि स्यात्" इति यशोभद्रसूरिविरचितवृत्तिसहिते पञ्चाशके पृ० १०५-१०६ ॥ पृ० १०४ पं० ५ ॥ " अभिसन्धेः फलं भिन्नमनुष्ठाने समेऽपि हि । परमोऽतः स एवेह वारीव कृषिकर्मणि ॥ ११८ ॥ अभिसन्धेस्तथाविधाशयलक्षणात् किमित्याह - फलं भिन्नं संसारि देवस्थानादि अनुष्ठाने समेऽपि हि इष्टादौ । परमः प्रधान:, अत: कारणात् स एवाभिसन्धिरेव इह फलसिद्धी, किंवदित्याह- वारीव कृषिकर्मणि इति दृष्टान्तः, परमो लोकरूढ्या ॥ ११८ ॥” इति स्वोपज्ञवृत्तिसहिते योगदृष्टिसमुच्चये ॥ पृ० १०४ पं० १४ ।। उप्पण्णा उप्पण्णा माया अणुमग्गओ निहंतव्वा । आलोअणनिंदणगरहणाहिं न पुणो अ बीयं च ||४६४ || उत्पन्न उत्पन्ना माया अकुशलकर्मोदयेन अनुमार्गतो निहन्तव्या स्वकुशलवीर्येण, कथमित्याह - आलोचन - निन्दागर्हाभि:, न पुनश्च द्वितीयं विशिष्टानि टिप्पणानि २६१ Page #335 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २६२ वारं तदेव कुर्यादिति गाथार्थः” इति स्वोपज्ञवृत्तिसहिते पञ्चवस्तुके ॥ "उप्पण्णाणुप्पण्णा माया अणुमातो णिहंतव्वा । आलोयण- निंदण - गरहणाते ण पुणो वि बिइयं ति || ३८६४|| इति मुद्रिते निशीथभाष्ये ॥ पृ० १०४ पं० १५॥ “अणायारं परक्कम्म नेव गूहे न निन्हवे । सुई सया वियडभावे असंसत्ते जिइंदिए || ८|३२|| [ दशवै० ८ ३२] | “अणायारंति सूत्रम् । अनाचारं सावद्ययोगं पराक्रम्य आसेव्य गुरुसकाश आलोचयन् नैव गूहयेत् न निङ्खुवीत, तत्र गूहनं किञ्चित् कथनम्, निह्नव एकान्तापलापः । किंविशिष्ट: सन्नित्याह- शुचिः अकलुषितमतिः सदा विकटभाव: प्रकटभाव: असंसक्तः अप्रतिबद्धः क्वचित् जितेन्द्रियः जितेन्द्रियप्रमादः सन्निति सूत्रार्थः ॥ ३२॥” इति दशवैकालिकसूत्रस्य हारिभद्रयां वृत्तौ अष्टमेऽध्याये ॥ T पृ० १०६ पं० ११ ॥ “अट्ठारस पुरिसेसु वीसं इत्थीसु दस नपुंसेसु । पव्वावणाअणरिहा इति अणला इत्तिया भणिया ||३५०५ || सव्वे अडयालीसं । जे ते अट्ठारस पुरिसेसु ते इमे - बाले वुड्ढे णपुंसे य जड्डे कीवे य वाहिए। तेणे रायावकारी य उम्मत्ते य अदंसणे ॥३५०६ || दासेदुद्वेय मूढे य अणत्ते जुंगिए इ य । ओबद्धए य भयए सेहणिप्फेडिया इ य ||३५०७|| जो पुरिसनपुंसगो सो पडिसेवति पडि सेवावेति । जा ता वीसं इत्थीसुता इमा- बाला वुड्डी जाव सेहणिप्फेडिया, एते अट्ठारस, इमाओ य दो- गुव्विणि बालवच्छा य पव्वावेडं ण कप्पती । एएसिं तु परूवणा कायव्या दुपयसंजुत्ता ||३५०८॥ णपुंसगदारे विसेसो- इत्थीणपुंसिया इत्थिवेदो विं से नपुंसकवेदमपि वेदेति । ” इति निथी चूर्णि निशीथभाष्ये ॥ तुलना- - "अट्ठारस पुरिसेसुं बीसं इत्थीसु दस नपुंसेसु । पव्वावणाअणरिहा अनला एएत्तिया वृत्ता ||४३६५||” इति बृहत्कल्पभाष्ये | "पंड वाइए कीवे कुंभी ईसालुए ति य । सउणी तक्कम्मसेवी य पक्खियापक्खिते ति य ॥५१६६ || सोगंधिए य आसित् वद्धिए चिप्पिए ति य। मंतोसहिओवहते इसिसत्ते देवसत्ते य ॥५१६७॥ पण्डक-वातिक-क्लीबा अनन्तरमेव व्याख्याताः । कुम्भी द्विधा जातिकुम्भी वेदकुम्भी च । यस्य सागारिकं भ्रातृद्वयं वा वातदोषेण शूनं महाप्रमाणं भवति स जातिकुम्भी । अयं च प्रव्राजनायां भजनीयः - यदि तस्यातिमहाप्रमाणं सागारिकादिकं तदा न प्रव्राज्यते, अथेषच्छूनं ततः प्रव्राज्यते । वेदकुम्भी नाम-यस्योत्कटमोहतया प्रतिसेवनामलभमानस्य मेहनं वृषणद्वयं वा शूयते स एकान्तेन निषिद्धः, न प्रव्राजनीय इति । ईर्ष्यालुर्नाम यस्य प्रतिसेव्यमानं विशिष्टानि टिप्पणानि २६२ Page #336 -------------------------------------------------------------------------- ________________ वृत्ति धर्मबिन्दौ चतर्थं परिशिष्टम् २६३ दृष्ट्वा ईर्ष्या मैथुनाभिलाष उत्पद्यते सोऽपि निरुद्धवेदः कालान्तरेण त्रैराशिको भवति । शकुनी वेदोत्कटतया गृहचटक इवाऽभीक्ष्णं प्रतिसेवनां करोति । तत्कर्मसेवी नाम यदा प्रतिसेविते बीजनिसर्गो भवति तदा श्वान इव तदेव जिह्वया लेढि, एवं विलीनभावमासेवमानः सुखमिति मन्यते । पाक्षिकापाक्षिकस्तु स उच्यते यस्यैकस्मिन् शुक्ले कृष्णे वा पक्षेऽतीव मोहोदयो भवति, द्वितीयपक्षे तु स स्वल्पो भवति ॥५१६६ ॥ सौगन्धिको नाम सागारिकस्य गन्धं शुभं मन्यते, स च सागारिकं जिघ्रति मलयित्वा वा हस्तं जिघ्रति । आसित्तो नाम स्त्रीशरीरासक्तः, स मोहोत्कटतया योनौ मेहनमनुप्रविश्य नित्यमास्ते । एते सर्वेऽपि निरुद्धवस्तयः कालान्तरेण नपुंसकतया परिणमन्ति । एते च पण्डकादयो दशापि प्रव्राजयितुमयोग्याः । तथा वर्द्धितो नाम यस्य बालस्यैव च्छेदं दत्त्वा द्वौ भ्रातरावपनीतौ । चिप्पितस्तु यस्य जातमात्रस्यैवाङ्गुष्ठ-प्रदेशिनी - मध्यमाभिर्मलयित्वा वृषणद्वयं गालितम् । अपरस्तु मन्त्रेणोपहतो भवति । अन्यः पुनरौषध्या उपहतः । कञ्चिद् ऋषिणा शप्तो भवति मम तपः प्रभावात् पुरुषभावस्ते मा विशिष्टानि भूयात् । एवमपरो देवेन रुष्टेन शप्तः । एते वर्द्धितादयः षडपि यद्यप्रतिसेवकास्तदा प्रव्राजयितव्याः || ५१६७ ||" इति क्षेमकीर्तिसूरिविरचितवृत्तियुक्ते टिप्पणानि बृहत्कल्पभाष्ये पृ० १३७४-१३७५।। तुलना - " इदानीम् अट्ठारस पुरिसेसुं ति सप्तोत्तरशततमं द्वारमाह - बाले १ वुड्ढे २ नपुंसे य ३, कीवे ४ जड्डे य ५ वाहिए ६ । तेणे ७ रायावगारी य ८, उम्मत्ते य ९ अदंसणे १० ॥ ७९०॥ दासे ११ दुट्टे य १२ मूढे य १३, अणत्ते १४ जुंगिए इ व १५ । ओबाए य १६ भयए १७, सेहनिप्फेडिया इ य १८ ।। ७९१।। [ निशीथभाष्ये ३५०६ - ७, पञ्चकल्पमहाभाष्य २००-१] बालेत्यादि श्लोकद्वयम्, जन्मत आभ्य अष्टौ वर्षाणि यावद्वालोऽत्राभिधीयते । स किल गर्भस्थो नव मासान् सातिरेकान् गमयति जातोऽप्यष्टौ वर्षाणि यावद्दीक्षां न प्रतिपद्यते । वर्षाष्टकादधो वर्तमानस्य सर्वस्यापि तथास्वाभाव्याद्देशतः सर्वतो वा विरतिप्रतिपत्तेरभावात् । उक्तं च - एएसि वयपमाणं अट्ठ समाउत्ति वीयरागेहिं | भणिअं जहन्नगं खलु [पञ्चव.गा. ५०] इति । अन्ये तु गर्भाष्टमवर्षस्यापि दीक्षां मन्यन्ते । यदुक्तं निशीथचूर्णी - आदेसेण वा गब्भट्ठमस्स दिक्ख [गा. ३५४३] त्ति । भगवद्वज्रस्वामिना व्यभिचार इति चेत्, तथाहि भगवान् वज्रस्वामी षाण्मासिकोऽपि भावतः प्रतिपन्नसर्वसाक्द्यविरतिः श्रूयते । तथा च सूत्रम् - छम्मासियं छसु जयं माऊए समन्नियं वंदे [ आव. नि. ७६४ ] | सत्यमेतत्, किन्त्वियं शैशवेऽपि भगवद्वज्रस्वामिनो भावतश्चरणप्रतिपत्तिराश्चर्यभूता कादाचित्कीति न तया व्यभिचारः । उक्तं च पञ्चवस्तुके - तदधो परिहवखेत्तं न चरणभावोऽवि पायमेएसिं। आहच्चभावकहगं सुत्तं पुण होइ नायव्वं ||१|| [गा. ५१] अस्या व्याख्या - तेषामष्टानामधो वर्तमाना मनुष्याः परिभवक्षेत्रं भवन्ति । येन तेन वाऽतिशिशुत्वात्परिभूयन्ते, २६३ Page #337 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २६४ तथा चरणभावोऽपि चरणपरिणामोऽपि प्राय एतेषां वर्षाष्टकादधो वर्तमानानां न भवति । यत्पुनः सूत्रम् 'छम्मासियं छसु जयं माऊए समन्नियं वंदे [आव.नि.७६४] इत्येवंरूपं तत् आहच्चभावकहगं कादाचित्कभावकथकम्, ततो वर्षाष्टकादधः परिभवक्षेत्रत्वाच्चरणपरिणामाभावाच्च न दीक्ष्यन्ते इति । अन्यच्च बालदीक्षणे संयमविराधनादयो दोषाः । स हि अयोगोलकसमानो यतो यत: स्पन्दते ततस्ततोऽज्ञानित्वात् षड्जीवनिकायवधाय भवति । तथा निरनुकम्पा अमी श्रमणाः यदेवं बालानपि बलाद्दीक्षाकारागारे प्रक्षिप्य स्वच्छन्दतामुच्छिदन्तीति जननिन्दा । तत्परिचेष्टायां च मातृजनोचितायां क्रियमाणायां स्वाध्यायपलिमन्थ: स्यादिति १।। तथा सप्ततिवर्षेभ्यः परतो वृद्धो भण्यते, अपरे त्वाहुः-अर्वागपीन्द्रियादिहानिदर्शनात् षष्टिवर्षेभ्य उपरि वृद्धोऽभिधीयते । तस्यापि च समाधानादि विशिधानि कर्तुं दुःशकम्, यदुक्तम् - उच्चासणं समीहइ विणयं न करेइ गव्वमुव्वहइ । वुड्डो न दिक्खियन्वो जइ जाओ वासुदेवेणं ॥१॥ इत्यादि । इदं च टिप्पणानि वर्षशतायुष्कं प्रति द्रष्टव्यम्, अन्यथा यद् यस्मिन् काले उत्कृष्टमायुस्तद्दशधा विभज्याष्टम-नवम-दशमभागेषु वर्तमानस्य वृद्धत्वमवसेयम् २ । तथा स्त्री-पुंसोभयाभिलाषी पुरुषाकृतिः पुरुषनपुंसकः । सोऽपि बहुदोषकारित्वाद्दीक्षितुमनुचितः । बाले वुड्ढे य थेरे य इति पाठस्तु निशीथादीष्वदर्शनादुपेक्षितः। तथा स्त्रीभिर्भोगैनिमन्त्रितोऽसंवृताया वा स्त्रियोऽङ्गोपाङ्गानि दृष्ट्वा शब्द वा मन्मनोल्लापादिकं तासां श्रुत्वा समुद्भूतकामाभिलाषोऽधिसो यो न शक्नोति स पुरुषाकृति: पुरुषक्लीबः । सोऽप्युत्कटवेदतया पुरुषवेदोदयाद् बलात्कारेणाङ्गनालिङ्गनादि कुर्यात्, तत उड्डाहादिकारित्वाद्दीक्षाया अनर्ह एव ४। __तथा जङस्त्रिविधो-भाषया शरीरेण करणेन च । भाषाजः पुनरपि त्रिविधो-जलमूको मन्मनमूक एलकमूकश्च । तत्र जलमग्न इव बुडबुडायमानो यो वक्ति स जलमूकः । यस्य तु वदतः खञ्च्यमानमिव वचनं स्खलति स मन्मनमूकः । यश्चैलक इवाव्यक्तं मूकतया शब्दमात्रमेव करोति स एलकमूकः | तथा यः पथि भिक्षाटने वन्दनादिषु चाऽतीव स्थूलतया अशक्तो भवति स शरीरजङ्कः । करणं क्रिया, तस्यां जड: करणजङ्कः, समिति-गुप्ति-प्रतिक्रमण-प्रत्युपेक्षण-संयमपालनादिक्रियां पुनः पुनरुपदिश्यमानामप्यतीव जडतया यो ग्रहीतुं न शक्नोति स करणजङ इत्यर्थः । तत्र भाषाजस्त्रिविधोऽपि ज्ञानग्रहणेऽसमर्थत्वान्न दीक्ष्यते । शरीरजकुस्तु मार्गगमनभक्तपानाद्यानयनादिषु असमर्थो भवति । तथा अतिजडस्य प्रस्वेदेन कक्षादिषु २५ For Private & Personal use only Page #338 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २६५ थत्वं भवति । तेषां जलेन क्षालनादिषु क्रियमाणेषु कीटिकादीनां प्राणिनां प्लावना सम्पद्यते, ततः संयमविराधना । तथा लोको निन्दां करोति- अहोऽसौ बहुभक्षकः, कथमन्यथा एवंविधं स्थूलत्वमेतस्य मुण्डितकस्य, न हि गलश्चौर इति । तथा तस्योर्द्धवश्वासो भवति । अपरिक्रमश्च सर्पजलज्वलनादिषु समीपमागच्छत्सु स भवति । ततोऽसौ न दीक्षणीयः । तथा करणजोऽपि समितिगुप्त्यादीनां शिक्ष्यमाणोऽप्यग्राहकत्वान्न दीक्षणीय इति ५ । तथा वाहिति भगन्दरा ऽतिसार कुष्ठ- प्लीह-कार्श्य-कास- ज्वरादिरोगैर्ग्रस्तो व्याधितः, सोऽपि न दीक्षार्हः । तस्य चिकित्सने षट्कायविराधना स्वाध्यायादिहानिश्च ६ । तथा क्षत्रखननमार्गपातनादिचौर्यनिरतः स्तेनः सोऽपि गच्छस्य वध - बन्धन- ताडनादिनानाविधानर्धनिबन्धनतया दीक्षानर्ह एव ७ । तथा श्रीगृहान्तःपुर-नृपतिशरीर - तत्पुत्रादिद्रोहविधायको राजापकारी, चः समुच्चये, तद्दीक्षणे रुष्टराजकृता मारण- देशनि:सारणादयो दोषा भवन्ति ८। तथा यक्षादिभिः प्रबलमोहोदयेन वा परवशतां नीत उन्मत्तः सोऽपि न दीक्षार्हः । यक्षादिभ्यः प्रत्यवायसम्भवात् स्वाध्याय - ध्यान-संयमादिहानिप्रसङ्गाच्च ९ । तथा न विद्यते दर्शनं दृष्टिरस्येत्यदर्शनः अन्धः, स्त्यानर्द्धिनिद्रोदयवानप्यत्र द्रष्टव्यः, न विद्यते दर्शनं सम्यक्त्वमस्येति व्युत्पत्तेः । अयं च दीक्षितः सन् दृग्विकलतया यत्र तत्र वा सञ्चरन् षट् कायान् विराधयेत् विषमकीलकण्टकादिषु च प्रपतेत् । स्त्यानर्द्धिस्तु प्रद्विष्टो गृहिणां साधूनां च मारणादि कुर्यात् १० ॥७९०॥ तथा गृहदास्याः सञ्जातो दुर्भिक्षादिष्वर्थादिना वा क्रीतः ऋणादिव्यतिकरे वाऽवरुद्धो दास उच्यते, तस्यापि दीक्षादाने तत्स्वामिकृता उत्प्रव्राजनादयो दोषाः ११ । तथा दुष्टोद्विधा- कषायदुष्टो विषयदुष्टश्च । तत्र गुरुगृहीतसर्षपभर्ज्जिकाव्यतिकराभिनिविष्टसाध्वादिवदुत्कटकषायः कषायदुष्टः । अतीव परयोषिदादिषु गृद्धो विषयदुष्टः । सोऽपि दीक्षानर्होऽतिसंक्लिष्टाध्यवसायत्वात् १२ । तथा स्नेहादज्ञानादिपरतन्त्रतया यथावस्थितवस्त्वधिगमशून्यमानसो मूढः । सोऽपि ज्ञान - विवेकमूलायामार्हतदीक्षायां नाधिक्रियते । अज्ञानत्वात् विशिष्टानि टिप्पणानि २६५ Page #339 -------------------------------------------------------------------------- ________________ सवृत्तिके | धर्मबिन्दौ चतुर्थं -कभ-शरीरादिभिषितोहण-नखप्रक्षालन-सौकाहा, लोकेऽवर्णवादमयनात्मनः परिशिष्टम् २६६ विशिष्टानि टिप्पणानि कृत्या-ऽकृत्यादिविवेकविकलत्वाच्च १३ । तथा यो राजव्यवहारिकादीनां हिरण्यादिकं धारयति स ऋणार्त्तः, तस्य दीक्षादाने राजादिकृता ग्रहणा-ऽऽकर्षण-कदर्थनादयो दोषाः १४ । तथा जाति-कर्म-शरीरादिभिर्दूषितो जुङ्गितः । तत्र मातङ्ग-कोलिक-बरुड- सूचिक-छिम्पादयोऽस्पृश्या जातिजुङ्गिताः । स्पृश्या अपि स्त्री-मयूर-कुर्कुट-शुकादिपोषका वंशवरत्रारोहण-नखप्रक्षालन-सौकरिकत्व-वागुरिकत्वादिनिन्दितकर्मकारिणः कर्मजुङ्गिताः । कर-चरण-कर्णादिवर्जिताः पगु-कुब्ज-वामनक-काणकप्रभृतयः शरीरजुङ्गिताः, तेऽपि न दीक्षार्हाः, लोकेऽवर्णवादसम्भवात् १५ । तथा अर्थग्रहणपूर्वकं विद्यादिग्रहणनिमित्तं वा एतावन्ति दिनानि त्वदीयोऽहमित्येवं येनात्मनः परायत्तता कृता भवति सोऽवबद्धकः, सोऽपि न दीक्षार्हः कलहादिदोषसम्भवात् १६ । तथा रूप्यकादिमात्रया वृत्त्या धनिनां गृहे दिन-पाटिकादिमात्रेण तदादेशकरणाय प्रवृत्तो यः स भृतकः, सोऽपि न दीक्षोचितः । यस्यासौ वृत्तिं गृहणाति स दीक्ष्यमाणे तस्मिन् महतीमप्रीतिमादधाति १७ । तथा शैक्षस्य दीक्षितुमिष्टस्य निस्फेटिका अपहरणं शैक्षनिस्फेटिका, तद्योगाद् यो माता-पित्रादिभिरमुत्कलितोऽपहृत्य दीक्षितुमिष्यते सोऽपि शैक्षनिस्फेटिका, सोऽपि न दीक्षोचितः । माता-पित्रादीनां कर्मबन्धसम्भवात् अदत्तादानादिदोषप्रसङ्गाच्च १८ । इत्येतेऽष्टादश पुरुषस्य पुरुषाकारवतो दीक्षानीं भेदा इति ॥७९१॥१०७॥ इदानीं 'वीसं इत्थीसु' त्ति अष्टोत्तरशततमं द्वारमाह - जे अट्ठारस भेया पुरिसस्स तहित्थियाए ते चेव । गुम्विणी १ सबालवच्छा २ दुन्नि इमे हुँति अन्ने वि ॥७९२॥ जे अट्ठारस भेया गाहा, येऽष्टादश भेदाः पुरुषेष्वदीक्षणार्हा उक्तास्तथा तेनैव प्रकारेण स्त्रियोऽपि त एव भेदा अष्टादश विज्ञेयाः । अयमर्थ:-यथा पुरुषाकारवतस्तथा स्त्रीजनाकारवतोऽपि व्रतायोग्या बालादयोऽष्टादश भेदास्तावन्त एव । अन्यावपि द्वाविमौ भवतः, यथा गुर्विणी सगर्भा सह बालेन स्तनपायिना वत्सेन वर्तते सा सबालवत्सा । एते सर्वेऽपि विंशतिः स्त्रीभेदा व्रतायोग्या: । दोषा अप्यत्र पूर्ववद्वाच्या: ७९२।।१०८॥ इदानी दस नपुंसेसु इति नवोत्तरशततमं द्वारमाह - पंडए १ वाइए २ कीवे ३, कुंभी ४ ईसालुय त्ति य ५ । सउणी ६ तक्कम्मसेवी ७ Jan Education International For Private & Personal use only wwwwsainelibrary.org Page #340 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दी चतुर्थ परिशिष्टम् २६७ य, पक्खियापक्खिए ८ इय ।। ७९३।। [निशीथ भा. ३५६१ ] सोगंधिए य ९ आसत्ते १०, दस एते नपुंसगा । संकिलिट्ठित्ति साहूणं, पव्वावे अकप्पिया ||७९४ || 'पंडए' इत्यादिश्लोकद्वयम्, पण्डको वातिकः क्लीबः कुम्भी ईर्ष्यालुः शकुनिस्तत्कर्मसेवी पाक्षिकापाक्षिकः सौगन्धिक आसक्तश्च दश एते नपुंसकाः सङ्क्लिष्टचित्ता इति साधूनां प्रव्राजयितुमकल्प्या व्रतायोग्या इत्यर्थः । सङ्क्लिष्टत्वं चैषां सर्वेषामप्यविशेषतो नगरमहादाहसमानकामाध्यवसायसम्पन्नत्वेन स्त्री-पुरुषसेवामाश्रित्य विज्ञेयम्, उभयसेविनो ह्येते इति ॥७९३-७९४॥ तत्र पण्डकस्य लक्षणं - महिलासहावो सरसन्नभेओ, मिंढं महंतं मउया य वाणी । ससद्दयं मुत्तमफेणयं च, एयाणि छप्पंडगलक्खणाणि ॥१॥ [निशीथभा. ३५६७ ] । इति वृत्तादवसेयम्, अस्य व्याख्या-पुरुषाकारधारिणोऽपि महिलास्वभावत्वं पण्डकस्यैकं लक्षणम्, तथाहि गतिस्तस्य पदाकुला मन्दा च भवति, सशङ्कं च पृष्ठतोऽवलोकमानो गच्छति, शरीरं च शीतलं मृदु च भवति, योषिदिवानवरतं हत्थोल्लकान् प्रयच्छन् उदरोपरि तिर्यग्व्यवस्थापितवामकरतलस्योपरिष्टाद्दक्षिणकरकूर्परं विन्यस्य दक्षिणकरतले च मुखं कृत्वा बाहू च विक्षिपन् भाषते, अभीक्ष्णं च कटिहस्तकं ददाति, प्रावरणाभावे स्त्रीवद् बाहुभ्यां हृदयमाच्छादयति, भाषमाणश्च पुनः पुनः सविभ्रमं भ्रूयुग्ममुत्क्षिपति, केशबन्धनप्रावरणादिकं च स्त्रीवत्करोति, योषिदाभरणादिपरिधानं च बहु मन्यते, स्नानादिकं च प्रच्छन्ने समाचरति, पुरुषसमाजमध्ये च सभयः शङ्कितस्तिष्ठति, स्त्रीसमाजे तु निःशङ्कः प्रमदाजनोचितं च रन्धन - कण्डन- पेषणादिकं कर्म विदधाति इत्यादिमहिलास्वभावत्वं पण्डकलक्षणम् १ । तथा स्वरवर्णभेदः, स्वरः शब्दो वर्णः शरीरसम्बन्धी उपलक्षणत्वाद्गन्ध-रस-स्पर्शाश्च स्त्री-पुरुषापेक्षया विलक्षणास्तस्य भवन्तीत्यर्थः २ - ३ । मेन्द्रं पुरुषचिनं महद्भवति ४ । मृद्वी च वाणी ललनाया इव जायते ५ । तथा स्त्रिया इव सशब्दं मूत्रं जायते फेनरहितं च तद्भवति ६ । एतानि षट् पण्डकलक्षणानि । तथा वातोऽस्यास्तीति वातिकः, यः स्वनिमित्ततोऽन्यथा वा मेहने स्तब्धे सति स्त्रीसेवायामकृतायां वेदं धारयितुं न शक्नोति २ । तथा क्लीबः असमर्थः, स चतुर्धा दृष्टि शब्दाऽऽश्लिष्ट निमन्त्रणाक्लीबभेदात् । तत्र यो विवस्त्राद्यवस्थं विपक्षं वीक्ष्य क्षुभ्यति स दृष्टिक्ली : । यस्तु युवतिशब्दं श्रुत्वा क्षुभ्यति स शब्दक्लीबः । यः पुनः पुरन्ध्रीभिरुपगूढो निमन्त्रितश्च व्रतं विधातुं न शक्नोति स यथाक्रममाश्लिष्टक्लीबो निमन्त्रितक्लीबश्च विज्ञेयः ३ । यस्य तु मोहोत्कटतया सागारिकं वृषणौ वा कुम्भवदुत्सूनौ भवतः स कुम्भी ४ । तथा यस्य प्रतिसेव्यमानां वनितां विलोक्य प्रकाममीर्ष्या विशिष्टानि टिप्पणानि २६७ Page #341 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २६८ समुत्पद्यते स ईर्ष्यालु: ५। तथा चटकवदुत्कटवेदतयाऽभीक्ष्णं प्रतिसेवनाप्रसक्तः शकुनिः ६ । तथा मैथुनमासेव्य बीजनिसर्गे सति यः श्वान इव वेदोत्कटतया जिह्वालेहनादिनिन्द्यकर्मणा सुखमात्मनो मन्यते स तत्कर्मसेवी ७ । तथा यस्य पक्षे शुक्लपक्षेऽतीव मोहोद्भवो भवति अपक्षे च कृष्णपक्षे स्वल्प: स पाक्षिकापाक्षिक: ८ । तथा य: शुभगन्धं मन्वानः स्वकीयं लिङ्गं जिघ्रति स सौगन्धिक: ९ । तथा यो वीर्यपातेऽपि कामिनीमालिङ्ग्य तदङ्गेषु कक्षोपस्थादिष्वनुप्रविश्यैव तिष्ठति स आसक्त: १० । पण्डकादीनां च परिज्ञानं तेषां तन्मित्रादेर्वा कथनादेरिति । ननु पुरुषमध्येऽपि नपुंसका उक्ता इहापि चेति तत्क एतेषां परस्परं प्रतिविशेष: ?, सत्यम्, किन्तु तत्र पुरुषाकृतीनां ग्रहणम्, इह तु नपुंसकाकृतीनामिति । उक्तं च निशीथचूर्णी___ 'इयाणिं नपुंसया दस, ते पुरिसेसु चेव वुत्ता नपुंसदारे, जइ जे पुरिसेसु वुत्ता ते चेव इहं पि किंकओ भेदो ? भन्नइ, तहिं पुरिसाकिई इह गहणं सेसयाण भवे [गा. ३७३६] त्ति । एवं स्त्रीष्वपि वाच्यम् । ननु नपुंसका: षोडशविधाः श्रुते श्रूयन्ते तत्कथमत्र दशैवोक्ताः ?, सत्यं, दशैव तद्भेदाः |विशिष्टानि प्रव्रज्याया अयोग्या: ततस्त एवोक्ताः, शेषाः पुनः षट् दीक्षायोग्या एव । तथा चोक्तम् - वद्धिए चिप्पिए चेव, मंतोसहिउवहए । इसिसत्ते देवसत्ते परिणाम य, पव्ववोज्ज नपुंसए ॥१॥ अस्यार्थ:-आयत्यां राजान्त:पुरमहल्लकपदप्राप्त्यादिनिमित्तं यस्य बालत्वेऽपि छेदं दत्त्वा वृषणी गालितौ भवतः स वर्द्धितक: । यस्य तु जातमात्रस्याङ्गुष्ठागुलीभिर्मर्दयित्वा वृषणौ द्राव्यते स चिप्पितः । एतयोश्चैवं कृते सति किल नपुंसकवेदोदयः सम्पद्यते । तथा कस्यचिन्मन्त्रसामर्थ्यादन्यस्य तु तथाविधौषधीप्रभावात् पुरुषवेदे स्त्रीवेदे वा समुपहते सति नपुंसकवेद: समुदेति । तथा कस्यचिन्मदीयतप:प्रभावान्नपुंसको भवत्वयमिति ऋषिशापात् तथा कस्यचिद्देवशापात्तदुदयो जायते । इत्येतान् षट् नपुंसकान् निशीथोक्तविशेषलक्षणसम्भवे सति प्रव्राजयेदिति ॥१०९॥" इति आ०श्री सिद्धसेनसूरिविरचितटीकायुते आ.श्री नेमिचन्द्रसूरिविरचिते प्रवचनसारोद्धारे द्वितीये खण्डे पृ०३४-४४॥ पृ० १०७ पं० २ ॥ “ईर्ष्याभिभूतावपि मन्दहर्षावीरितेरेव वदन्ति हेतुम् ॥२०॥ वाय्वग्निदोषाद् वृषणौ तु यस्य नाशं गतौ वातिकषण्डकः सः।" इति चरकसंहितायां चतुर्थे शारीरस्थाने द्वितीयेऽध्याये ॥ “परव्यवायं दृष्ट्वा प्राप्तध्वजोच्छ्रायो व्यवायासक्तो भवति स ईर्ष्यारतिः" इति चक्रपाणिदत्तविरचितायां चरकसंहितावृत्तौ ॥ "घृतपिण्डो यथैवाग्निमाश्रितः प्रविलीयते। विसर्पत्यार्तवं नास्तिथा पुंसां समागमे ।।३६। बीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ । यमावित्यभिधीयेते धर्मेतरपुर:सरौ ॥३७॥ पित्रोरत्यल्पबीजत्वादासेक्यः पुरुषो भवेत् । स शुक्रं प्राश्य लभते ध्वजोच्छ्रायमसंशयम् ॥३८॥ यः पूतियोनौ जायेत स सौगन्धिकसंज्ञितः । स योनि-शेफसोर्गन्धमाघ्राय लभते बलम् ॥३९॥ स्वे गुदेऽब्रह्मचर्याद्य: स्त्रीषु पुंवत् प्रवर्तते । कुम्भीकः स तु विज्ञेय: ईर्ष्याकं शृणु चापरम् ॥४०॥ २६८ For Private Personal use only Page #342 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबन्दी चतुर्थ परिशिष्टम् २६९ दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्तते । ईर्ष्यकः स तु विज्ञेयः षण्ढकं शृणु पञ्चमम् ॥४१॥ यो भार्यायामृतौ मोहादननेव प्रवर्तते । ततः स्त्रीचेष्टिताकारो जायते षण्ढसंज्ञितः ॥४२॥ ऋतौ पुरुषवद्वाऽपि प्रवर्तेताङ्गना यदि । तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टिता ॥४३॥ आसेक्यश्च सुगन्धी च कुम्भश्चे । सरेतसस्त्वमी ज्ञेया अशुक्रः षण्ढसंज्ञितः ॥४४॥” इति सुश्रुतसंहितायां तृतीये शारीरस्थाने द्वितीयेऽध्याये || " चतुर्दशविधः शास्त्रे षण्ढो दृष्टो मनीषिभिः । चिकित्स्यश्चाचिकित्स्यश्च तेषामुक्तो विधि: क्रमात् ॥ निसर्गपण्डो वधश्च पक्षपण्डस्तथैव च । अभिशापाद् गुरो रोगाद् देवक्रोधात् तथैव च ।। ईर्ष्यापण्डश्च सेव्यश्च वातरेता मुखेभगः । आक्षिप्तो मोघबीजश्च शालीनोऽन्यापतिस्तथा ॥ स तु पण्डकश्चतुर्दशप्रकार उक्तः शास्त्रे मेधाविभिर्दत्तात्रेयप्रभृतिभिः । इह चिकित्सार्हाश्चेत (श्च ? रे च) तेषामुक्तो विधि: क्रमात् तं शेषः । वैद्यके चायं चिकित्स्योऽयमचिकित्स्य इत्युक्तम् । उत्पत्तित एव पण्डो निसर्गपण्डः । वधः शयितमुष्कः । पक्षपण्डः पक्षे समागमसमर्थः । गुरुशापादुपहतपुंस्त्वः । तथा रोगाद् देवतापराधाच्च । ईर्ष्यापण्डः, परपुरुषेण संबध्यमानां दृष्ट्वा पुंस्त्वमुपजायते । सेव्यः, पुरुषेण सेव्यमानस्योपजायते । वातरेताः, वातेनोह्यते योनौ न सिच्यते शुक्लम् । मुखेभगः, मुखग्रहणं प्रदर्शनार्थम् । भगादन्यत्र भगकार्यं भवति । पुंस्त्वं न भग इति केचित् । केचिदन्यत्र क्षतयोन्या अपीति दुर्गम् । अन्ये स्वमुखे क्रियमाणे पुंस्त्वमुपजायते स मुखेभग इति । आक्षिप्तबीज:, रतिर्भवति संयोगाद्, रतिकाले शुक्लं नास्ति । मोघबीज:, भवति तु शुक्लं न भवत्यपत्यम् । चतुर्ष्वप्येतेष्वीर्ष्यापण्डादिषु क्षतयोनित्वं यथा संभवति तथा व्याख्येयं क्षतयोन्या अपीति वचनात् । शालीनोऽधृष्टः, स्त्रियं दृष्ट्वा लज्जया न प्रहृष्यति । अन्यपतिः, अन्यस्यां भवति पुंस्त्वं, न स्वभार्यायाम् ।" इति भाष्यसहितायां नारदसंहितायाम् । T पृ० १०८ पं० १३ ।। " वेदनेति वेदनोपशमनाय वैयावृत्त्यार्थं ईर्यार्थं वा संयमार्थं वा तथा प्राणप्रत्ययमिति प्राणनिमित्तं षष्ठं पुनः धर्म्मचिन्तया भुञ्जीतेति गाथार्थः ॥ ३६५॥” इति पञ्चवस्तुकस्य स्वोपज्ञवृत्तौ ॥ पृ० १११ पं० ९ ॥ “ धारयितुं परिग्रहे, परिहर्तुम् आसेवितुमिति, अथवा 'धारणया उवभोगो परिहरणा होइ परिभोगो' [ ]त्ति ।" इत्येवं स्थानाङ्गवृत्ति[ सू. ४४६ ] प्रभृतिष्वपि पाठ उपलभ्यते, क्षेमकीर्तिसूरिभिस्तु बृहत्कल्पभाष्ये 'धारणया उ अभोगो....' । इति पाठं स्वीकृत्य विशिष्टानि टिप्पणानि २६९ Page #343 -------------------------------------------------------------------------- ________________ विशिष्टानि टिप्पणानि सवृत्तिके | व्याख्यानं विहितम्, तथाहि - "अथ धारयितुं वा परिहर्तुं वा' इति पदद्वयव्याख्यानमाह- धारणया उ अभोगो परिहरणा तस्स होइ परिभोगो धर्मबिन्दौ । ... ॥२३६७।। इह द्विधा परिहारः, तद्यथा- धारणा परिहरणा च । तत्र धारणा अभोग: अव्यापारणम्, संयमोपबृंहणार्थं स्वसत्तायां स्थापनमित्यर्थः, चतुर्थ परिहरणा नाम तस्य घटीमात्रकादेरुपकरणस्य परिभोग: व्यापारणम् । ..... धारणया उ अभोगो परिहरणा तस्स होइ परिभोगो... ॥२३७२।। परिशिष्टम् धारणता नाम अभोगः अव्यापारणम्, परिहरणा तु तस्य चिलिमिलिकाख्यस्योपकरणस्य परिभोगो व्यापारणमुच्यते ।" इति क्षेमकीर्तिसूरिविरचितवृत्तिसहिते बृहत्कल्पभाष्ये पृ० ६७१-६७३ ॥ १११२ पं०१६-१७ ॥ "संवेगो निव्वेओ विसयविवेगो सुसीलसंसग्गो । आराहणा तवो नाण दंसण चरित्त विणओ य ॥३४८॥ २७० खंती अ मद्दव विमुत्तया अदीणया तितिक्खा य । आवस्सगपरिसुद्धी य भिक्खुलिंगाई एयाइं ॥३४९॥ संवेगो मोक्षसुखाभिलाषः, निर्वेदः संसारविषयः, विषयविवेको विषयपरित्यागः, सुशीलसंसर्ग: शीलवद्भिः संसर्गः, तथा आराधना चरमकाले निर्यापणरूपा, तपो यथाशक्ति अनशनाद्यासेवनम्, ज्ञानं यथावस्थितपदार्थविषयमित्यादि, दर्शनं नैसर्गिकादि, चारित्रं सामायिकादि, विनयश्च ज्ञानादिविषय इति गाथार्थः ॥ तथा क्षान्तिश्च आक्रोशादिश्रवणेऽपि क्रोधत्यागश्च मार्दवार्जवविमुक्ततेति जात्यादिभावेऽपि मानत्यागान्मार्दवम्, परस्मिन्निकृतिपरेऽपि मायापरित्याग आर्जवम्, धर्मोपकरणेष्वप्यमूर्छा विमुक्तता, तथा अशनाद्यलाभेऽपि अदीनता, क्षुदादिपरीषहोपनिपातेऽपि तितिक्षा, तथा आवश्यकपरिशुद्धिश्च अवश्यंकरणीययोगनिरतिचारता च भवन्ति भिक्षो: भावसाधोः लिङ्गानि अनन्तरोदितानि संवेगादीनीति गाथार्थः ।" इति दशवैकालिकनियुक्ते: हरिभद्रसूरिविरचितायां वृत्तौ ॥ पृ० ११४ पं०६ ॥"किं कयं किं वा सेसं किं करणिज्जं तवं च न करेमि । पुव्वावरत्तकाले जागरओ भावपडिलेहा ॥२६३।। सुगमा, नवरं पूर्वरात्रकाले रात्रिप्रहरद्वयस्याद्यस्यान्त: उपरिष्टादपररात्रकालः, तस्मिन् जाग्रत: चिन्तयतः, एवमुक्ता छद्यस्थविषया भावप्रत्युपेक्षणा" इति द्रोणाचार्यविरचितवृत्तिसहितायाम् ओघनिर्युक्तौ ॥ पृ०११४ पं० १४॥"किमेवं वचनमाहात्म्यं ख्याप्यत इत्याह - ___ अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति ।। हृदयस्थिते च तस्मिन्नियमात्सर्वार्थसंसिद्धिः ॥२॥१४॥ For Private & Personal use only Page #344 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २७१ अस्मिन्नित्यादि । अस्मिन् प्रवचने आगमे हृदयस्थे सति हृदयप्रतिष्ठिते सति । हृदयस्थश्चित्तस्थस्तत्त्वत: परमार्थेन मुनीन्द्रः सर्वज्ञ इति कृत्वा हृदयस्थिते च तस्मिन् भगवति मुनीन्द्रे नियमानियमेन सर्वथा(र्वार्थ)संसिद्धिः सर्वथा(वार्थ) निष्पत्तिः ।।२।१४।। इति आचार्यश्रीहरिभद्रसूरिविरचिते यशोभद्रसूरिविरचितटीकासहिते षोडशके॥ पृ० ११५ पं० १७ ॥ "लेपवत् जगार्यादि तन्मिश्रं वा अलेपवद्वा तद्विपरीतम् अमुकं द्रव्यं वा मण्डकादि अद्य ग्रहीष्यामि, अमुकेन वा द्रव्येण दर्तीकुन्तादिना अथ अयं द्रव्याभिग्रहो नाम साध्वाचरणाविशेष इति गाथार्थः ॥२९८॥" इति पञ्चवस्तुकस्य स्वोपज्ञवृत्तौ । पृ० ११६ पं० १५ ॥ "चत्तारि विचित्ताई विगईणिजूहिआई चत्तारि । संवच्छरे उ दोण्णि उ एगंतरिअं च आयामं ॥१५७४॥ णाइविगिट्ठो विशिष्टानि अतवो छम्मासे परिमिअंच आयामं । अण्णेऽवि अ छम्मासे होइ विगिटुं तवोकम्मं ॥१५७५।। वासं कोडीसहिअं आयामं तह य आणुपुव्वीए टिप्पणानि । संघयणादणुरूवं एत्तो अद्धाइ निअमेण ॥१५७६॥ चतुरः संवत्सरान् विचित्राणि तपांसि करोति षष्ठादीनि, तथा विकृतिनियूंढानि निर्विकृतिकानि चत्वारि, एवं संवत्सरौ द्वौ च तदूर्ध्वमेकान्तरितमेव च नियोगत: आयामं तपः करोतीति गाथार्थः ॥१५७४|| नातिविकृष्टं च तपः चतुर्थादि षण्मासान् करोति, तत ऊर्ध्वं परिमितं चाऽऽयामं तत्पारणक इति, तैलगण्डूषधारणं च मुखभने, अन्यानपि च षण्मासान् अत ऊर्ध्वं भवति विकृष्टम् अष्टमाद्येव तप:कर्मेति गाथार्थः ॥१५७५॥ वर्षकोटीसहितमायामं तथा चानुपूर्व्या एवमेव संहननाद्यनुरूपम्, आदिशब्दाच्छक्त्यादिग्रहः, अत: उक्तात् कालादर्द्धादि अर्द्ध प्रत्यर्द्ध वा नियमेन करोति, इह च कोटीसहितमित्येवं वृद्धा ब्रुवते-पट्ठवणओ य दिवसो पच्चक्खाणस्स कोणो य मिलयइ, कहं ? गोसे आवस्स अब्भत्तहो गहिओ, अहोरतं अच्छिऊण पच्छा पुणरवि अब्भत्तद्वं करेइ, बीयस्स पट्ठावणा पढमस्स निट्ठवणा, ए दोवि कोणा एगत्थ दोवि मिलिआ, अट्ठमादिसु दुहओ कोडिसहियं, जो चरिमदिवसो तस्सवि एगा कोडी, एवं आयंबिलनिव्वीइयएगासणएगट्ठाणगाणि वि, अहवा इमो अण्णो विही-अब्भत्तटुं कयं, आयंबिलेण पारियं, पुणरवि अब्भत्तहँ करेइ आयंबिलं च, एवं एगासणगाईहि वि संजोगा कायव्वा, णिविगतिगाइसु सव्वेसु सरिसेसु विसरिसेसु य, एत्थ आयंबिलेणाहिगारोत्ति गाथार्थः ॥१५७६।।"इति स्वोपज्ञवृत्तिसहिते पञ्चवस्तुके । पृ० ११८ पं०६ ॥ “आईमज्झवसाणे छग्गोयरहिंडगो इमो णेओ। णाएगरायवासी एगं व दुगं व अण्णाए ॥१८॥ २७१ For Private & Personal use only Page #345 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २७२ आई० गाहा । आईमज्झवसाणे त्ति दिवसस्यादौ मध्येऽवसाने वा, किमित्याह-गोरिव चरणं गोचर:, यथाहि गौरुच्चावचतृणेषु मुखं वाहयंश्चरति एवं यदुच्चावचगृहेषु साधोर्भिक्षार्थं संचरणं स गोचरः, ततः षड्भिगौचरैर्हिण्डत इति षड्गोचरहिण्डकः, ते चामी -पेटा, अर्धपेटा, गोमूत्रिका, पतङ्गवीथिका, संबुक्कवृत्ता, गत्वाप्रत्यागता चेति । तत्र पेटा चतुरस्रतागमनम् [ ] अर्धपेटाअर्धसमानतागमनम् । गोमूत्रिका गोमूत्रवद् गमनम् WWW । पतङ्गवीथिका शलभवद् गमनम्, अर्द्दवितर्दमित्यर्थः । संबुकवृत्ता शङ्खवद् वृत्ततागमनम्, सा च द्विविधा - प्रदक्षिणतः अप्रदक्षिणतश्च । गत्वाप्रत्यागता नाम एकस्यां गृहपङ्क्त्यां भिक्षां गृह्णन् गत्वा द्वितीयायां तथैव निवर्तते यत्रेति । इमो त्ति अयं प्रतिमाप्रतिपन्नः ज्ञेयो ज्ञातव्यः । तथा ज्ञात: 'प्रतिमाप्रतिपन्नोऽयम्' इत्येवं जनेन अवसितः सन् एकरात्रवासी एकत्र ग्रामादौ अहोरात्रमेव वस्तुंशीलः, तथा एकं वा एकरात्रं द्विकं वा रात्रिद्वयं ग्रामादौ वस्तुंशील इति गम्यम्, वाशब्दौ विकल्पार्थी, अज्ञातो यत्र ग्रामादावविदितः प्रतिमाप्रतिपन्नतयेति ॥८॥” इति अभयदेवसूरिविरचितवृत्तिसहिते पञ्चाशके ॥ " आइ० गाहा । आदिश्च मध्यश्च अवसानं च त्रिधा प्राक् कुप्तदिवसस्य आदिमध्यावसानं तस्मिन् षड्गोचरहिण्डकः षड्वीथिहिण्डकोऽयं प्रतिमापन्नो ज्ञेयो ज्ञातव्यः, ज्ञाते सति 'अयं प्रतिमाप्रतिपन्नो महात्मा विहरति' इत्येवमवगते एकरात्रं वस्तुं शीलमस्येति ज्ञातैकरात्रवासी, एकं च द्विकं च एकरात्रं द्विरात्रं च अज्ञाते लोकेन अविदिते तस्य वस्तुं कल्पते इति शेषः” इति यशोभद्रसूरिविरचितवृत्तियुते पञ्चाशके पृ २५० - २५१॥ पृ० ११८ पं० ९ ॥ “पव्वावण मुंडावण मणसाऽऽवन्ने वि से अणुग्धाया । कारण निप्पडिकम्मे भत्तं पंथो व तइया ॥ १४१४||... ॥१४३०|| इति बृहत्कल्पभाष्ये संपूर्णा गाथा || पृ० ११८ पं० १४ ॥ संयतः कीदृशीं भाषां भाषेत' इत्यस्मिन् सम्बन्धे आचाराङ्गसूत्रे द्वितीये श्रुतस्कन्धे चतुर्थे भाषाध्ययने ईदृशं सूत्रमुपलभ्यते – “अणुवीयि णिट्ठाभासी समिताए संजते भासं भासेज्जा, तंजहा- एगवयणं १, दुवयणं २, बहुवयणं ३, इत्थीवयणं ४, पुरिसवयणं ५, णपुंसगवयणं ६, अज्झत्थवयणं ७, उवणीयवयणं ८, अवणीयवयणं ९, उवणीत अवणीतवयणं १०, अवणीतउवणीतवयणं ११, तीयवयणं १२, पडुप्पण्णवयणं १३, अणागयवयणं १४, पच्चक्खवयणं १५, परोक्खवयणं १६ ।” - सू० ५२१ ॥ पृ० १२१ पं० १५ ॥ “गच्छे च्चिय निम्माओ जा पुव्वा दस भवे असंपुण्णा । नवमस्स तइयवत्थू होइ जहन्नो सुयाहिगमो || १८|५|| गच्छे० गाहा । गच्छ एव साधुसमुदायमध्य एव तिष्ठन् निर्मात: प्रतिमाकल्पपरिकर्मणि आहारादिविषये परिनिष्ठितः आह च- पडिमाकप्पियतुल्लो विशिष्टानि टिप्पणानि २७२ Page #346 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २७३ विशिष्टानि टिप्पणानि गच्छे च्चिय कुणइ दुविहपरिकम्मं आहारोवहिमाइसु तहेव पडिवज्जए कप्पं ॥१॥ आहारादिप्रतिकर्म दर्शयिष्यते, परिकर्मपरिमाणं चैवम्-आसामाद्यासु सप्तसु या यावत्परिमाणा तस्यास्तत्प्रमाणमेव प्रतिकर्म, तथा वर्षासु नैता: प्रतिपद्यते न च प्रतिकर्म करोति, तथा आद्यद्वयमेकत्रैव वर्षे, तृतीयचतुर्थ्यो। चैकैकस्मिन् वर्षे, अन्यासां तु तिसृणामन्यत्र वर्षे प्रतिकर्म, अन्यत्र च प्रतिपत्तिः, तदेवं नवभिः वर्षेराद्याः सप्त समाप्यन्त इति । अथ तस्य कियान् श्रुताधिगमो भवतीत्याह- यावत् पूर्वाणि दशेति प्रतीतम् असंपूर्णानि किञ्चिदूनानि, सम्पूर्णदशपूर्वधरो हि अमोघवचनत्वात् धर्मदेशनया भव्योपकारित्वेन तीर्थवृद्धिकारित्वात् प्रतिमादिकल्पं न प्रतिपद्यते, भवेत् स्यात् श्रुताधिगम इति योगः, उत्कृष्टश्चायम्, जघन्यस्य वक्ष्यमाणत्वात्, अथ जघन्यमेवाहनवमस्य पूर्वस्य प्रत्याख्याननामधेयस्य तृतीयवस्तु आचाराख्यं तद्भागविशेष यावदिति वर्तते भवति स्यात् जघन्योऽल्पीयान् श्रुताधिगमः श्रुतज्ञानं सूत्रतोऽर्थतश्च, एतच्छुतविकलो हि निरतिशयज्ञानत्वात् कालादि न जानातीति ।" इति अभयदेवसूरिविरचितवृत्तियुते पञ्चाशके । पृ० १२३ पं० ४ ॥ “पढमिल्लुगसंघयणा धिईए पुण वज्जकुड्डसामाणा | ... ॥१३८६॥ जिनकल्पिका: प्रथमिल्लुकसंहनना: वज्रर्षभनाराचसंहननोपेता: धृत्या अङ्गीकृतनिर्वाहक्षममन:प्रणिधानरूपया वज्रकुड्यसमानाः" इति क्षेमकीर्तिसूरिविरचितवृत्तिसहिते बृहत्कल्पभाष्ये पृ०१२६ पं० ११ ॥ "ऊहादिरहितमाद्यं तद्युक्तं मध्यमं भवेज्ज्ञानम् । चरमं हितकरणफलं विपर्ययो मोहतोऽन्य इति ।११।६।। वाक्यार्थमात्रविषयं कोष्ठकगतबीजसन्निभं ज्ञानम् । श्रुतमयमिह विज्ञेयं मिथ्याभिनिवेशरहितमलम् ॥११॥७॥ यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् । उदक इव तैलबिन्दुर्विसपि चिन्तामयं तत् स्यात् ॥११८॥ ऐदम्पर्यगतं यद् विध्यादौ यलवत्तथैवोच्चैः । एतत्तु भावनामयमशुद्धसद्रत्नदीप्तिसमम् ॥११॥९॥ ऊहेत्यादि । ऊहो वितर्कः, ऊहापोहविज्ञानादिरहितमाद्यं प्रथमं श्रुतमयम्, तद्युक्तम् ऊहादियुक्तं मध्यमं चिन्तामयं भवेत् ज्ञानं द्वितीयम्, चरमं भावनामयं तृतीयं हितकरणफलं हितकरणं फलमस्येति स्वहितनिर्वर्तनफलम्, विपर्ययो विपर्यासो मिथ्याज्ञानं मोहतो मोहात् मिथ्यात्त्वमोहनीयोदयात् ज्ञानत्रयादन्योऽबोध इति ॥६॥ श्रुतमयज्ञानस्य लक्षणमाह-वाक्यार्थेत्यादि । सकलशास्त्रगतवचनाविरोधिनिर्णीतार्थवचनं वाक्यं तस्यार्थमात्रं प्रमाणनयाधिगमरहितं तद्विषयं-तद्गोचरं वाक्यार्थमात्रविषयम्, न तु परस्परविभिन्न विषयशास्त्रावयवभूतपदमात्रवाच्यार्थविषयम्, कोष्ठके लोहकोष्ठकादौ गतं स्थितं यद् बीजं-धान्यं तत्सन्निभमविनष्टत्त्वात् कोष्ठकगतबीजसन्निभं ज्ञानं श्रुतमयमिह-प्रक्रमे विज्ञेयं-वेदितव्यं मिथ्याभिनिवेश: For Private & Personal use only Page #347 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २७४ असदाभिनिवेशस्तेन रहितं विप्रमुक्तम् अलं अत्यर्थम् ॥७॥ चिन्तामयश्रुतज्ञानस्य लक्षणमाह-यत्त्वित्यादि । यत्तु यत्पुनर्महावाक्यार्थजम् आक्षिप्तेतरसर्चधात्मकवस्तुप्रतिपादकानेकान्तवादविषयार्थजन्यम् अतिसूक्ष्मा अतिशयसूक्ष्मबुद्धिगम्या: शोभना अविसंवादिन्यो या युक्तयः सर्वप्रमाणनयगर्भास्तच्चिन्तया तदालोचनयोपेतं युक्तम् उदक इव सलिल इव तैलबिन्दुः तैललवो विसर्पणशीलं विसर्पि विस्तारयुक्तं चिन्तया निर्वृत्तं चिन्तामयं तज्ज्ञानं स्याद् भवेत् ॥८॥ भावनाज्ञानलक्षणमाह-एदम्पर्येत्यादि । ऐदम्पर्य तात्पर्य सर्वज्ञेयक्रियाविषये सर्वज्ञाज्ञैव प्रधान कारणमित्येवंरूपं तद्गतं तद्विषयं यज्ज्ञानं विध्यादौ विधिद्रव्यदातृपात्रादौ, यत्नवत्परमादरयुक्तं तथैवोच्चैः ऐदम्पर्य्यवत्त्वापेक्षया यत्नवत्त्वस्य समुच्चयार्थं तथैवेत्यस्य ग्रहणम् । एतत्तु एतत्पुनर्भावनया निर्वृत्तं भावनामयं ज्ञानम् अशुद्धस्य सद्रत्नस्य जात्यरत्नस्य स्वभावत एव क्षारमृत्पुटपाकाद्यभावेऽपि भास्वररूपस्य विशिष्टानि या दीप्तिस्तया सममशुद्धसद्रत्नदीप्तिसमम् । यथाहि जात्यरत्नस्य स्वभावत एवान्यरत्नेभ्योऽधिका दीप्तिर्भवत्येवमिदमपि भावनाज्ञानमशुद्धसद्रत्नकल्पस्य टिप्पणानि भव्यजीवस्य कर्ममलमलिनस्यापि शेषज्ञानेभ्योऽधिकप्रकाशकारि भवति । अनेन हि ज्ञानं ज्ञातं क्रियाप्येतत्पूर्विकैव मोक्षायाऽक्षेपेण सम्पद्यत इति ॥९॥" इति यशोभद्रसूरिविरचितटीकासहिते आचार्यश्रीहरिभद्रसूरिविरचिते षोडशके ॥ पृ० १२९ पं०८ ॥"काले सुइभूएणं विदिट्ठपुप्फाइएहिं विहिणा उ। सारथुइथोत्तगरुई जिणपूजा होइ कायव्वा ॥४॥३॥ काले समये वक्ष्यमाणस्वरूपे कर्तव्या इति सम्बन्धः तथा शुचिभूतेन भूतशब्दस्य प्रकृतिमात्रार्थत्वात् शुचिना, अथवा भावप्रत्ययस्य लुप्तस्य दर्शनाद् भूतशब्दस्य प्राप्त्यर्थत्वाच्च शुचितां प्राप्तेन, अथवा शुचिश्चासौ भूतश्च संवृत्तः प्राणी वा शुचिभूतः, तेन विशुद्धिमतेत्यर्थः, तथा विशिष्टपुष्पादिभिः प्रधानसुमन:प्रभृतिभिः करणभूतैः, आदिशब्दार्थं स्वयमेव वक्ष्यति, तथा विधिना वक्ष्यमाणविधानेनेति तुशब्दः समुच्चयार्थः, तथा सारस्तुतिस्तोत्रगुर्वी प्रधानस्तुतिस्तोत्रमहती, स्तुतिश्चैकश्लोकप्रमाणा, स्तोत्रं तु बहुश्लोकमानम्, जिनपूजा अर्हदर्चनं भवति वर्तते कर्तव्या विधेया इति द्वारगाथासमासार्थ: ।" इति अभयदेवसूरिविरचितवृत्तियुते हरिभद्रसूरिखणीते पञ्चाशके ॥ पृ० १३१ पं०७॥"अत्वरापूर्वकं सर्वं गमनं कृत्यमेव वा । प्रणिधानसमायुक्तमपायपरिहारतः ॥५१॥ __ अत्वरापूर्वकमनाकुलमित्यर्थः सर्व सामान्येन, किं तदित्याह-गमनं देवकुलादौ, कृत्यमेव वा वन्दनादि, प्रणिधानसमायुक्तं मन:प्रणिधानपुर:सरम्, | २७४ अपायपरिहारत: दृष्ट्याद्यपायपरिहारेण ॥५१॥" इति स्वोपज्ञवृत्तिसहिते योगदृष्टिसमुच्चये ॥ Jain Education Intensional For Private & Personal use only Page #348 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दी चतुर्थ परिशिष्टम् २७५ पृ० १३२ पं० १५-१६ ।। " गुरुकुलवासो गुरुतंतयाय उचियविणयस्स करणं च । वसहीपमज्जणाइसु जत्तो तह कालवेक्खाए ॥ ३३॥ गुरुकुलवासो मूलगुणो यतेः, “सुयं मे आउसंतेण” [आचाराङ्गे १/१/१] इति वचनप्रामाण्यात् । कथमयमिष्यते ? इत्याह- गुरुतन्त्रतया गुरुपारतन्त्र्येण आत्मप्रदान- सत्यपालनेन । तथा उचितविनयस्य ज्ञानविनयादेः करणं च सेवनं च भगवदाज्ञेति कृत्वा । तथा वसतिप्रमार्जनादिषु क्रियाभेदेषु यत्नः, आदिशब्दाद् उपधिप्रत्युपेक्षणादिग्रहः, तथा कालापेक्षया न तु यदृच्छाप्रवृत्त्या इति गाथार्थः ||३३|| " अहिणा बलम्म सव्वत्थ पवत्तणं पसंतीए । णियलाभचिंतणं सइ अणुग्गहो मे त्ति गुरुवयणे ||३४|| अनिगूहना अप्रच्छादना बले शारीरे औचित्यप्रयोगेण, एतद्धि यदन्यथा गतं गतमेव निष्फलमित्येतदालोच्य । तथा सर्वत्र श्रमणयोगे उपधिप्रत्युपेक्षणादौ प्रवर्तनं प्रशान्त्या, क्षान्त्यादिमन्थरमित्यर्थः । निजलाभचिन्तनं सदा निर्जराफलमङ्गीकृत्य । गुरुवचने गुर्वाज्ञायामिति सम्बन्धः । कथम् ? इत्याहअनुग्रहो ममेति यदयमित्थमाह, इति एवं दुर्लभाः खलु चि (श्वि?) त्ररोगाभिभूतानां सदुपदेशदातारः सुवैद्या: इत्याद्युदाहरणैः । इति गाथार्थः ||३४|| " इति स्वोपज्ञवृत्तिसहिते योगशतके ॥ पृ० १३३ पं० ११ ॥ “ वर्जयेच्च संसर्गं सम्बन्धमित्यर्थः, कैरित्याह-पार्श्वस्थादिभिः पापमित्रैः अकल्याणमित्रैः सह कुर्याच्च संसर्गमप्रमत्तः सन् शुद्धचारित्रैर्धीरः साधुभिः सहेति गाथार्थः ॥ ७३०||" इति पञ्चवस्तुकस्य स्वोपज्ञवृत्तौ ॥ पृ० १३६ पं० २ ॥ "जे इमे इत्यादि, ये इमे प्रत्यक्षाः अज्जत्ताए त्ति आर्यतया पापकर्मबहिर्भूततया, अद्यतया वा अधुनातनतया वा, वर्तमानकालतयेत्यर्थः, तेयलेस्सं ति तेजोलेश्यां सुखासिकाम्, तेजोलेश्या हि प्रशस्तलेश्योपलक्षणम्, सा च सुखासिकाहेतुरिति कारणे कार्योपचारात् 'तेजोलेश्या' शब्देन सुखासिका विवक्षितेति, वीइवयंति व्यतिव्रजन्ति व्यतिक्रामन्ति, असुरिदवज्जियाणं ति चमर - बलिवर्जितानाम्, तेण परं ति ततः संवत्सरात् परतः सुक्के त्ति शुक्लो नाम अभिन्नवृत्तोऽमत्सरी कृतज्ञः सदारम्भी हितानुबन्ध इति, निरतिचारचरण इत्यन्ये, सुक्काभिजाइ ति शुक्लाभिजात्यः परमशुक्ल इत्यर्थः, अत एवोक्तम्- 'आकिञ्चन्यं मुख्यं ब्रह्मापि परं सदागमविशुद्धम् । सर्वं शुक्लमिदं खलु नियमात् संवत्सरादूर्ध्वम् ॥' [ षोडशक० १२।१३] एतच्च श्रमणविशेषमेवाश्रित्योच्यते, न पुनः सर्व एवैवंविधो भवतीति" इति भगवतीसूत्रस्य अभयदेवसूरिविरचितायां टीकायां चतुर्दशे शते नवमे उद्देशके ॥ विशिष्टानि टिप्पणानि २७५ Page #349 -------------------------------------------------------------------------- ________________ सवृत्तिके | पृ० १४४ पं० १०॥ "असन्नी खलु पढमं दुच्चं च सरीसवा तइय पक्खी । सीहा जंति चउत्थिं उरगा पुण पंचमि पुढविं ॥२८४।। धर्मबिन्दी छटिं च इत्थियाओ मच्छा मणुया य सत्तमि पुढविं । एसो परमुववाओ बोधव्वो नरयपुढवीसु ॥२८५॥ चतुर्थ असंज्ञिनः संमूर्छिमपञ्चेन्द्रियाः खलु प्रथमां नरकपृथिवीं गच्छन्ति, खलुशब्दोऽवधारणे, तच्चावधारणमेवम् - असंज्ञिन: प्रथमामेव यावद् परिशिष्टम् गच्छन्ति, न परत इति, न तु त एव प्रथमामिति गर्भजसरीसृपादीनामपि उत्तरपृथिवीषट्कगामिनां तत्र गमनभावात् । एवमुत्तरत्राप्यवधारणं भावनीयम् । दुच्चं च सरीसव त्ति द्वितीयामेव शर्कराप्रभाख्याम् पृथिवीं यावद् गच्छन्ति सरीसृपा गोधा-नकुलादयो गर्भव्युत्क्रान्ता न परतः, एवं तृतीयामेव गर्भजा: पक्षिणो गृध्रादय:, चतुर्थीमेव गर्भजा: सिंहाः, पञ्चमीमेव गर्भजा उरगाः, षष्ठीमेव स्त्रिय: स्त्रीरत्नाद्या महारम्भादियुक्ताः । सप्तमी यावद् । विशिष्टानि २७६ गर्भजा मत्स्य-मनुजा अतिक्रूराध्यवसायिनो महापापकारिणः । एष नरकपृथिवीषु धर्मादिषु भेदेन जीवविशेषाणां परम उत्कृष्ट उपपातो बोद्धव्यः टिप्पणानि । जघन्यतो मध्यमतस्त्वन्यथा, तत्र जघन्यत: सर्वेषामपि रत्नप्रभायाः पृथिव्याः प्रथमे प्रस्तटे, मध्यमतो जघन्यात् परत: स्व-स्वोत्कृष्टोपपातादर्वाक् ॥२८४-२८५॥” इति मलयगिरिसूरिविरचितवृत्तिसहितायां बृहत्संग्रहण्याम् ॥ पृ० १४५ पं० ९॥ “आणोहेणाणंता मुक्का गेवेज्जगेसु उ सरीरा । ण य तत्थासंपुण्णाए साहुकिरियाए उववाओ ।।१४।४८।। आणो० गाहा । आज्ञेति आगमोऽयं यदुत ओघेन सामान्येन भव्याभव्यजीवापेक्षयेत्यर्थः, अथवा आज्ञाया आप्तोपदेशस्य ओघ: सामान्यम् आज्ञौघ: सम्यग्दर्शनविकलमाज्ञामात्रमित्यर्थः, तेन सतापीति गम्यम् अनन्तानि अनन्तसंख्यानि मुक्तानि त्यक्तानि जीवैरतीतकाले ग्रैवेयकेषु तु ग्रैवेयकाभिधानविमानविशेषेष्वपि, किं पुनरन्यत्र ?, शरीराणि देहा: यदाह- एगमेगस्स णं भंते मणूसस्स गेवेज्जगदेवत्ते केवइया दव्विंदिया अईया ? गोयमा । अणंत [ ] त्ति । न च न पुनः तत्र गैवेयकेषु असंपूर्णया खण्डया साधुक्रियया संयतानुष्ठानेन उपपात उपपाद इति गाथार्थः ।" इति अभयदेवसूरिविरचितवृत्तियुते पञ्चाशके ॥ २७६ Page #350 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ पञ्चम् परिशिष्टम् विशेषनामानि २७७ पञ्चमं परिशिष्टम [अत्रेदमवधेयम् - यानि नामानि धर्मबिन्दुप्रकरणे आचार्यश्री हरिभद्रसूरिभिरपि उल्लिखितानि तानि नामानि स्थूलाक्षरैरत्र मुद्रितानि । किञ्च, अत्र प्रथमोऽङ्कः पृष्ठसंख्यासूचकः, ( ) एतादृशकोष्ठकान्तर्निर्दिष्टस्तु सूत्रसंख्यासूचकः ।] ____धर्मबिन्दुवृत्तावुल्लिखितानां विशेषनाम्नां सूचिः । विशेषनामानि पृष्ठम् सूत्रम् उज्जयन्त(तीर्थ) ६७,८५ (१६९) अन्ध्र(देश) (३११) उत्तरापथ(देश) (१६२) अष्टापद(तीर्थ) ६७ (१६९) उमास्वातिवाचक अक्षपाद उपासकदशा(ग्रन्थ) आचार सूत्र २९,४७ (६९),(१३०) श्रावकप्रज्ञप्तिसूत्र(ग्रन्थ) १५१) आचार्यश्रीहरिभद्र(ग्रन्थकार) १४९ करोटकगणि(साधु) (४२७) आनन्द(श्रावक) (१४५) (६०) आर्यसुहस्ति(आचार्य) ६४ (१५९) कल्प(ग्रन्थ) (३०९) आर्यसुहस्तिदीक्षितद्रमक(साधु) १३१ (४२७) कणाद आवन्ती(जनपद) (६९) कार्मग्रन्थिक (४८६) आवश्यकचूर्णि(ग्रन्थ) (१४६) कृष्णद्वैपायन (२३६) आवश्यकनियुक्ति(ग्रन्थ) (१६२) गणिविद्याप्रकीर्णक(ग्रन्थ) २६१ इक्ष्वाकु(कुल) (४५२) गोल्लविषय(देश) (१६२) कपिल २७७ Jan Education Inter For Private Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ सवृत्तिके गोविन्द(साधु) (१४६) १३२ १३१ धर्मबिन्दौ पञ्चम् परिशिष्टम् (४२८) (४२७) (३८४) (३११) १२४ १०९ (३११) (६०) (१०६) विशेषनामानि २७८ गोविन्दवाचक(आचार्य) गौतम(गणधर) चाहुमान(कुल) चौलुक्य(कुल) जितशत्रु(राजा) तगरानगर दशवैकालिकनियुक्ति(ग्रन्थ) धनदेव(वणिक) धर्मबिन्दु(ग्रन्थ) धर्मबिन्दुप्रकरणविवृति(ग्रन्थ) धर्मबिन्दुप्रकरणवृत्ति(ग्रन्थ) धर्मबिन्दुवृत्ति(ग्रन्थ) (१४६) (२४८) (३३०) पूर्णभद्र(वणिक्) प्रियङ्कर(वणिक्) बन्धशतक(ग्रन्थ) बर्बर(कुल) बुद्ध बौद्ध भगवतीसूत्र(ग्रन्थ) भरत(राजा) भवदेव(साधु) मगध(देश) मणिभद्र(वणिक्) मनोरमोद्यान मरुदेवी मुनिचन्द्रसूरि(ग्रन्थकार) ११२ ४२ १३४,१३६ १४३ १३१ ५४,८६,१३९ २,३,१५१ २४ (४२७) (१४६)(४५२) (१४६) ५४ २४ ४९,८५,९९, ११९,१३६,१४६ ५४ धारिणी(राणी) नारद(प्रवादी) निशीथ(ग्रन्थ) २४,४९,८५,९९, (३६०) ११९,१३६,१४६ १२७ (४०३) (२४०) (२९९) मेतार्य(महर्षि) यवन(कुल) १०७ (८३) Page #352 -------------------------------------------------------------------------- ________________ (२२९) ८८ ५४,५६ (१०६), (११९) । १३७ सवृत्तिके धर्मबिन्दौ पञ्चम् परिशिष्टम् १३१ (४२७) ८८,९० (२४२) (२२९),(२३६) (२३४) (२३२) विशेषनामानि २७९ युधिष्ठिर वसन्तपुर(नगर) वसु(प्रवादी) व्यास(प्रवादी) वाल्मीकि(प्रवादी) वायु(प्रवादी) विश्व(प्रवादी) शक(कुल) शबर(कुल) शालिभद्र(महर्षि) स्थूलभद्र(आचार्य) सम्राट्(प्रवादी) समुद्रदत्त(वणिक्) सांख्य सुधर्मस्वामि(गणधर) सुन्दरीनन्द(साधु) सुमङ्गला(वणिक्स्त्री) सुरगुरु(प्रवादी) सुरगुरुशिष्य सिद्धसेन(प्रवादी) सैद्धान्तिक सोमदेव(वणिक) सौगत क्षीरकदम्ब(प्रवादी) क्षेमङ्कर(वणिक्) (२४४) (८३) (११७) (२४६) (४८६) (१४६) (२४३) (२३८) (१४६) Jan Education International Page #353 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ षष्ठं परिशिष्टम् २८० मरुदेव्यादीनां कथाः षष्ठं परिशिष्टम् [धर्मबिन्दुवृत्तावुल्लिखितानां मरुदेवी-स्थूलभद्र-मेतार्यमुनि-गोविन्दवाचक-सुन्दरीनन्दा-अर्यसुहस्तिदीक्षितद्रमक-भवदेव-करोटकगणि-शालिभद्र-भरतचक्रवर्तिनां कथा अत्र उपन्यस्यन्ते] पृ० २५ पं० ११ । मरुदेव्यादौ ... । _ “पञ्चत्रिंशदतिशयान्वितया भगवान् गिरा । त्रैलोक्यानुग्रहायाथ प्रारेभे धर्मदेशनाम् ॥२१॥ भगवत्केवलज्ञानोत्सवं चारा अचीकथन् । भरतस्य तदा चक्ररत्नमप्युदपद्यत्त ॥२१२॥ उत्पन्नकेवलस्तात इतश्चक्रमितोऽभ्यगात् । आदौ करोमि कस्यार्चामिति दध्यौ क्षणं नृपः ॥२१३।। क्व विश्वाभयदस्तातः क्व चक्रं प्राणिघातकम् । विमृश्येति स्वामिपूजाहेतो: स्वानादिदेश सः ॥२१४।। सूनो: परीषहोदन्तदुःखाश्रूत्पन्नदृगुजम् । मरुदेवामथोपेत्य नत्वा चासौ व्यजिज्ञपत् ॥२१५।। आदिश: सर्वदापीदं यन्मे सूनुस्तपात्यये । पद्मखण्ड इव मृदुः सहते वारिविद्रवम् ।।२१६।। हिमतॊ हिमसम्पातपरिक्लेशवशां दशाम् । अरण्ये मालतीस्तम्ब इव याति निरन्तरम् ।।२१७।। उष्ण वुष्णकिरणकिरणैरतिदारुणैः । सन्तापं चानुभवति स्तम्बरम इवाधिकम् ॥२१८॥ तदेवं सर्व्वकालेषु वनवासी निराश्रयः । पृथग्जन इवैकाकी वत्सो मे दु:खभाजनम् ।।२१९।। त्रैलोक्यस्वामिताभाजः स्वसूनोस्तस्य सम्प्रति । पश्य सम्पदमित्युक्त्वारोहयामास तां गजे ॥२२०।। सुवर्णवज्रमाणिक्यभूषणैस्तुरगैर्गजैः । पत्तिभिः स्यन्दनैर्मूर्तश्रीमयैः सोऽचलत्ततः ।।२२१।। सैन्यैर्भूषणभा:पुञ्जकृतजङ्गमतोरणैः । गच्छन् दूरादपि नृपोऽपश्यद्रत्नध्वजं पुरः ॥२२२॥ मरुदेवामथावादीद् भरत: परतो ह्यदः । प्रभोः समवसरणं देवि देवैर्विनिर्मितम् ।।२२३।। अयं जयजयारावतुमुलस्त्रिदिवौकसाम् । श्रूयते तातपादान्तसेवोत्सवमुपेयुषाम् ।।२२४।। मालवकैशिकीमुख्यग्रामरागपवित्रिता । कर्णामृतमियं वाणी स्वामिनो देशनाकृतिः ॥२२५।। २८० For Private & Personal use only Page #354 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ षष्ठं परिशिष्टम् मयूर-सारस-कौञ्च-हंसाद्यैः स्वस्वराधिका । आकर्ण्यते दत्तकर्णैः स्वामिनो गी: सविस्मयम् ।।२२६।। तातस्य तोयदस्येव ध्वनावा योजनादिह । श्रुते मनो बलाकेव बलवद्देवि धावति ॥२२७।। त्रैलोक्यभर्तुर्गम्भीरां वाणी संसारतारणीम् । निवातदीपनिस्पन्दा मरुदेवा मुदाऽश्रृणोत् ॥२२८।। श्रृण्वन्त्यास्तां गिरं देव्या मरुदेव्या व्यलीयत । आनन्दाश्रुपय:पूरैः पङ्कवत् पटलं दृशोः ॥२२९।। साऽपश्यत्तीर्थकृल्लक्ष्मी तस्याऽतिशयशालिनीम् । तस्यास्तद्दर्शनानन्दस्थैर्यात् कर्म व्यशीर्यत ॥२३०।। भगवद्दर्शनानन्दयोगस्थैर्यमुपेयुषी । केवलज्ञानमम्लानमाससाद तदैव सा ॥२३१।। करिस्कन्धाधिरूदैव प्राप्तायु:कर्मसङ्क्षया । अन्तकृत्केवलित्वेन निर्वाणं मरुदेव्यगात् ।।२३२॥ एतस्यामवसर्पिण्यां सिद्धोऽसौ प्रथमस्तत: । क्षीराब्धौ तद्वपुः क्षिप्त्वा चक्रे मोक्षोत्सव: सुरैः ॥२३३॥...(पृ० ६५-६६) पूर्वमप्राप्तधर्मापि परमानन्दनन्दिता । योगप्रभावतः प्राप मरुदेवा परं पदम् ॥११॥ मरुदेवा हि स्वामिनी आसंसारं त्रसत्वमात्रमपि नानुभूतवती, किं पुनर्मानुषत्वम्, तथापि योगबलसमिद्धेन शुक्लध्यानामिना चिरसञ्चितानि कर्मेन्धनानि भस्मसात् कृतवती । यदाह - जह एगा मरुदेवा अच्चंतं थावरा सिद्धा। [आव०नि०१०३६]" (पृ० ९१-९२) इति योगशास्त्रस्वोपज्ञवृत्ती २८१ मरुदेव्यादीनां कथा: पृ० ८५ पं०७/ स्थूलभद्रादीनाम् ....। "ते धन्ना ते साहू, तेसिं नमो जे अकज्जपडिविरया । धीरा वयमसिहार, चरंति जह थूलभद्दमुणी ॥५९॥" [उपदेशमाला] [व०] कप्पगवंसे गंदवंसेण समं अणुयत्तमाणे णवमे गंदे कप्पगवंसप्पभूओ सगडालो णाम मंती सव्वत्थकयप्पमाणो, थूलभद्दो से पुत्तो, सिरिओ य । [पृ० ३२३-३२४].... अण्णया सिरियस्स वीवाहो, रण्णो आउगो सज्जिज्जइ । वररुइणा तस्स दासी ओलग्गिया, तीए कहियं- रण्णो भत्तं सज्जिज्जइ, आउगो य, ताहे तेण चिंतियं एयं छिदं । चेडरूवाणि मोदगे दाऊण इमं पाढेइ - राया णंदो णवि जाणइ जं सगडालो करिस्सइ । राया णंदो मारेविणु सिरियओ रज्जे ठावहित्ति ।। २८१ For Private & Personal use only Page #355 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ षष्ठं परिशिष्टम् २८२ ताणि पढंति, राएण सुयं, गवेसावियं, दिलु, कुविओ राया, जओ जओ सगडालो पाएसु पडइ तओ तओ पराहुत्तो ठाइ । सगडालो घरं । गओ । सिरिओ णंदस्स पडिहारो तं भणति- किमहं मरामि एगो उयाहु सव्वाणि वि मरंतु ? तुम ममं रण्णो पायवडियं मारेह । सो कण्णे ठएति । सगडालो भणइ- अहं तालपुडगं विसं खामि, पायपडिओ गओ मओ, तुमं ममं पायवडियं मारेहिसि । तेण पडिस्सुयं, ताहे मारिओ खग्गेण, राया उडिओ- हा ! हा ! अकज्जं सिरिअ ! त्ति । सो भणइ- जो तुम्हं पावो सो अम्ह वि पए च्चेव पावो त्ति । सक्कारिओ सिरिओ भणझ्कुमार ! अमच्चत्तणं पडिवज्जसु । सो भणति- मम जेट्ठो भाया थूलभद्दो बारसमं वरिसं गणियाए घरं पविठ्ठस्स । सो सद्दाविओ भणिओ राइणाअमच्चो भव । भणति- चिंतेमि । सो भणति- असोगवणियाए ठिओ चिंतेहि मा णीहि । सो तत्थ अतिगतो चिंतेइ - भोगत्थमिममिच्छिज्जइ मरुदेव्यादीनां जस्स मम पिउप्पसाएण वक्खेवरहियस्स बारसहिं वरिसेहिं कोसाघरे भोगेहिं ण तत्ती जाया तत्थ इयाणिं केरिसगा भोगा रज्जवक्खित्ताणं ? पुणरवि कथा: णरगं जायव्वं होहि त्ति । एए णाम एरिसगा भोगा, ततो पंचमुट्टियं लोयं काऊण पाउणियं कंबलरयणं छिंदित्ता स्यहरणं करेत्ता रण्णो पासमागओ, धम्मेण वड्ढाहि, एवं चिंतियं । राया भणइ-सुचिंतियं, णिग्गतो, राया भणइ- पेच्छह कवडत्तणेण गणियाघरं पविसइ ण व त्ति । आगासतलगओ पेच्छइ मग्गे दुग्गंधमयकलेवरस्स जणो अवसरइ, मुहाणि य ठएइ, सो भगवं तहेव जाइ । राया.भणइ-णिविण्णकामभोगो भगवं ति सिरिओ ठविओ । सो संभूयविजयायरियस्स पासे पव्वतिओ ॥"[पृ० ३२५-३२६] इति उपदेशमालाटीकायां हेयोपादेयायाम् । पृ० १२७ पं० १६ । महामुनिमेतार्य इव ..... । "सीसावेढेण सिरम्मि, वेदिए निग्गयाणि अच्छीणि । मेयज्जस्स भगवओ न य सो मणसा वि परिकुविओ ॥९१॥ [उपदेशमाला "सीसावेढेण० गाहा, वेष्टयतेऽनेनेति वेष्टः, शिरसो वेष्टः शिरोवेष्टस्तेन करणभूतेन शिरसि वेष्टिते निर्गते अक्षिणी, कस्य ? मेतार्यस्य भगवतः, न च नैवासौ मनसापि आस्तां वाक्कायाभ्यां परिकुपितस्तत्कारिणीति गम्यत इति संक्षेपार्थः।।११।। विस्तरार्थ: कथानकगम्यस्तच्चेदं राजगृहे मेतार्यनामा तपस्वी गोचरचर्यया प्रविष्टः सुवर्णकारभवनं तत्र श्रेणिकराजदेवार्च निका) निर्वाष्टशतं सौवर्णिकयवानां प्रविष्टोऽभ्यन्तरे सुवर्णकार: भक्षितं तत्क्रौञ्चेन । निर्गतस्तददृष्ट्वासौ मुनिं पृष्टवान् । कौञ्चकरुणया नाख्यातं मुनिना, ततोऽसकृत्प्रश्नेऽप्यकथयति मुनौ राजभयाज्जातोऽस्य कोपः, वेष्टितमार्द्रचर्मरज्ज्वा तन्मस्तकम्, गाढबन्धान्निर्गते लोचने । समुल्लसितजीववीर्यानलदग्धकर्मेन्धनः प्राप्य केवलं तत्क्षणमेव समाप्तायुष्कः प्राप्तो For Private & Personal use only! Page #356 -------------------------------------------------------------------------- ________________ सवत्तिके धर्मबिन्दौ षष्ठं परिशिष्टम् २८३ मोक्षमिति ।" इति उपदेशमालाटीकायां हेयोपादेयायाम् पृ० ३६४-३६५ । पृ० १३१ पं० १४ ।। " पुव्विं असंतगं पि अ विहिणा गुरुगच्छमाइसेवाए। जायमणेगेसि इमं पच्छा गोविंदमाईणं ॥ ९११|| पूर्वम् उपस्थापनाकाले असदपि चैतच्चरणं विधिना गुरुगच्छादिसेवया हेतुभूतया जातम् अभिव्यक्तम् अनेकेषामिदं पश्चाद् गोपेन्द्रादीनाम् गोपेन्द्रवाचक-करोटकगणिप्रभृतीनामिति गाथार्थ: ।" इति स्वोपज्ञटीकासहिते पञ्चवस्तुके पृ० १३९ ।। गोविन्दो नाम बौद्धभिक्षुः, स एकेन जैनाचार्येण अष्टादशवारान् वादे पराजितः चिन्तितवान्- यावदेषां सिद्धान्तस्वरूपं न जानामि तावन्न शक्नोि जेतुमिति तस्यैवाचार्यस्यान्तिके सामायिकादिपठनच्छलेन सर्वं श्रुतं जग्राह ततस्तत्प्रभावाज्ज्ञानावरणापगमे सम्यक्त्वपरिणतात्मा व्रतमाददे, पश्चाद् गोविन्दनिर्युक्तिनामकं दार्शनिकग्रन्थं चक्रे ।" इति अभिधानराजेन्द्रकोशे || 'गोविंदज्जो णाणे दंसणसत्थट्ठहेतुगट्ठा वा । पावादिय उव्वरगा उदायिवहगातिया चरणे || ३६५६ || गोविंदो णाम भिक्खू । सो एगेणायरिएण वादे जितो अट्ठारस वारा । ततो तेण चिंतियं सिद्धंतसरूवं जाव एतेसिं ण लब्भति ताहे ते जेतुं न सक्कंतो | ताहे सो नाणावरणहरणट्ठा तस्सेवायरियस्स अंते णिक्खतो । तस्स य सामाइयादिं पढेंतस्स सुद्धं सम्मत्तं । ततो गुरुं वंदित्ता भणति - देहि मे वते । णणु दत्ताणि ते वताणि । तेण सब्भावो कहितो । ताहे गुरुणा दत्ताणि से वाणि । पच्छा एगिंदियजीवसाहणं गोविंदणिज्जुत्ती कया। एस नाणतेणो ।” इति निशीथचूर्णौ पृ० २६० ॥ पृ० १३१ पं० १४ । सुन्दरीनन्द.... "णासिक्कणगरं, णंदो वाणियओ, सुंदरी से भज्जा, सुंदरीणंदो से नामं जातं, तस्स भाता पुव्वपव्वतो, सो सुति- जथा तीए अज्झोववन्नो, पाहुणओ आगतो, पडिलाभितो, भाणं तेण गाहितं, एहि एत्थ विसज्जेहिति त्ति उज्जाणे णीतो, सो भोगगिद्धो णगरं जाहितित्ति अधिगतरेणं उवप्पलोभेमि, सो य वेउव्वियलद्धी, मक्कडिं दरिसेत्ता पुच्छति का सुंदरि त्ति ?, सुंदरी, पच्छा विज्जाधरीए, तुल्ला, पच्छा देवीए, देवि अतिसुंदरत्ति, मुच्छितो भणति कहं एसा लब्भति त्ति ?, धम्मेण त्ति पव्वइतो । साधुस्स पारिणामिका ।” इति आवश्यक पृ० ५६६ । " णासेक्क सुंदरीणंद भाइरिसि भाणभक्ख निग्गमणं । मंदर वाणरि विज्जा अच्छर धम्मम्मि पडिवत्ती ||१४१ ।। | मरुदेव्यादीनां कथा: २८३ Page #357 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ षष्ठं परिशिष्टम् २८४ मरुदेव्यादीनां कथा: नासिक्कं नाम पुरं समत्थि दक्खिणदिसातिलयभूयं । विहवड्वजणविलासावलुद्धसयलालयाऽलोयं ॥१पावियअमंददविणो मणुनतारुनओ तहिं आसि । नंदो नामेण वणी बहुमाणपयं पुरजणाण ॥२॥ सव्वंगसुंदरंगी नियलायण्णावगणियन्नजणा । नामेण सुंदरी तस्स आसि भज्जा पणयसज्जा ॥३॥ अन्नेवि संति नंदा तत्थाणंदियमणा जणाण परं । सो सुंदरीए संदाणिउव्व न खणं विणा तीए ॥४॥ लहइ धिई लोगेणं पइट्टियं तस्स सुंदरीनंदो । इय नामं विसयासेवणेण गच्छंति तस्स दिणा ॥५॥ पुत्वंपि य तब्भाया पव्वइओ सो सुणेइ परदेसे । जह सो सहोयरो सुंदरीए मे दूरमणुरत्तो ॥६|| तो मे न जुत्तमेसो उवेक्खिउं साहिऊण नियगुरुणो । सो तस्स पाहुणत्तेण आगओ लद्धनिलओ य ॥७॥ भिक्खाकाले पत्तो गिहम्मि पडिलाभिओ बहुविहेहिं । भोयणविहीहिं मुणिणावि पत्तयं तस्स हत्थम्मि ||८|| दिन्नं नमिरसिरेणं सव्वेणवि वंदिओ परियणेणं । लग्गो निवत्तिउं तेण चिंतियं जामि सयमेव ।।९।। जा मं मुंचसु एवं नीओ उज्जाणमज्झभूमीए । करकलियसाहुभाणं दद्वं तं सोवहासेण ॥१०॥ भणियं पुरलोगेणं पव्वइओ एस सुंदरीनंदो । विहिया विरागजणणी य देसणा साहुणा सुइरं ॥११॥ सो सुंदरीए तिव्वं रागं वहमाणओ न मग्गम्मि । लग्गइ जाव विउब्वियलद्धी भगवं स मुणिसीहो ॥१२॥ चिंतेइ न अन्नेणं केणावि विबोहिउं उवाएण । तीरइ ता अहिगयरं लोभट्ठाणं पदंसेमि ॥१३॥ भणिओ मेरुं नियकिरणजालकव्वुरियगयणपेरंतं । दंसेमि सुंदरीविरहभीरुओ सो न मन्नेइ ॥१४|| भणियं पुणो मुहुत्तेण चेव एत्थागमं करिस्सामो । पडिवण्णम्मि पयट्टो हिमवंतगओ विउव्वेइ ॥१५|| एग वानरजुयलं अण्णे पुण बिंति सच्चमेव तयं । भणिओ मुणिणा भो ! सुंदरीए तह वानरीए य ॥१६|| का लट्ठयरा सो भणइ बाढमघटतं इमं भाइ । कह मेरु कह सरिसवकणो त्ति इय भासिए तेण ॥१७॥ विज्जाहरमिहुणमहो पदंसियं तत्थ पुच्छिओ भणइ । नाइविसेसो तुल्लत्तमेव पाएण पडिहाइ ॥१८|| पच्छा खणेण सुरमिहुणमेगमालोयगोयरे पडियं । पुट्ठो य साहुणा भणइ भगवमेईए अम्गम्मि ||१९|| नो वानरीए वि समा भणियं मुणिणा इमा उ धम्मेण । थेवेणवि ऊवलब्भइ जायं सड्ढाणमेयंमि ॥२०॥ पच्छा च्छिन्नममत्तो सो तीए सुंदरीए पव्वइओ । जाओ सामन्नरओ सिवपहलग्गो न पडिभग्गो ॥२१॥ मुणिणो एसा परिणामिया य बुद्धी एस तारिसो जीए । नीओ विरागमगं अणवज्जगुणं च पव्वज्जं ॥२२॥ इति । ___ अथ गाथाक्षरार्थ:-'नासिक्क सुंदरीणंद' इति द्वारपरामर्शः । तस्य च 'भाइरिसि'त्ति भ्राता ऋषि: अभूत् । स च तत्सम्बोधनार्थं भाणभक्ख'त्ति भाजनं भिक्षाभृतं भिक्षाकाले तस्य हस्ते समर्पितवान् । ततो द्वयोरपि नगराद् निर्गमनं समपद्यत । ततोऽसौ ऋषिणा 'मंदर'त्ति मंदर मेरुं नेतुमारब्धः । दर्शिताश्च क्रमेण 'वानर'त्ति वानरी, 'विज्जा' इति विद्याधरी, 'अच्छर'त्ति अप्सरा दिव्यस्त्री । तदनन्तरं धर्मे श्रुतचारित्रलक्षणे प्रतिपत्तिः तस्य ૨૮૪ For Private & Personal use only Page #358 -------------------------------------------------------------------------- ________________ मरुदेव्यादीनां कथाः सवृत्तिके | संवृत्तेति ॥४१॥” इति वृत्तिसहिते उपदेशपदे। धर्मबिन्दौ पृ० ६५ पं० १ आर्यसुहस्ती ..... । पृ० १३१ पं० १४ । आर्यसुहस्तिदीक्षितद्रमक ... षष्ठं "सुहस्तिनं नमस्कृत्य ततः प्रोवाच पार्थिवः । किं नाम मां यूयमुपलक्षयध्वेऽथवा न हि ॥३७।। परिशिष्टम् आचार्योऽप्युपयोगेन ज्ञात्वोचे त्वां नरेश्वर । सम्यगुपलक्षयेऽहं स्वां प्राग्भवकथां शृणु ॥३८।। महागिर्याचार्यमित्रैर्विहरन्तो वयं पुरा । सह गच्छेन कौशाम्ब्यामागच्छाम नरेश्वर ॥३९। सङ्कीर्णत्वेन वसतेः पृथक् पृथगवस्थितौ । तत्रावां परिवारो हि महानभवदावयोः ॥४०॥ २८५ तत्राभूदतिदुर्भिक्षं तथाप्यस्मासु भक्तिमान् । लोको भक्तादिकं दातुमुपाक्रस्त विशेषतः ॥४१।। भिक्षार्थं साधवो ऽन्येचुरेकस्य श्रेष्ठिनो गृहे । विविशुः पृष्ठतस्तेषां रङ्क एको विवेश च ॥४२।। तत्रेच्छाकारमर्यादां विविधां मोदकादिभिः । साधवो लेभिरे भिक्षां तस्य पश्यत एव ते ॥४३।। साधूनामात्तभिक्षाणां वसतिं प्रति गच्छताम् । अनुगः सोऽब्रवीद्रको दीयतां मम भोजनम् ॥४४॥ ते साधवोऽभिदधिरे जानन्ति गुरवः खलु । वयं गुरुपराधीना न किंचिद्दातुमीश्महे ॥४५।। तत: स रङ्कः साधूनामन्वेव वसतिं ययौ । दीनात्मा तत्र दृष्ट्वास्मानयाचत च भोजनम् ॥४६॥ साधवः कथयन्ति स्म भगवन्नमुना पथि । याचिता वयमप्युच्र्भोजनं दीनमूर्तिना ॥४७।। विदितं चैवमस्माभिरुपयोगपरायणैः । भावी प्रवचनाधारो यद्रकोऽयं भवान्तरे ॥४८।। ततः स द्रमकोऽस्माभिः प्रियपूर्वमभाष्यत । यद्यादत्से परिव्रज्यां लभसे भोजनं तदा ॥४९।। रङ्कोऽचिन्तयदग्रेऽपि सर्वकष्टमयो ह्यहम् । तद्वरं व्रतजं कष्टमिष्टभोजनलाभकृत् ॥५०॥ प्रतिपन्नं परिव्रज्यां ततो रकं तदैव तम् । प्रव्राज्याबुभुजामेष्टं मोदकादि यथारुचि ॥५१॥ स स्वादुं स्वादुमाहारं तथा ह्याकण्ठमात्तवान् । पन्थाः श्वासानिलस्यापि यथा दुःसञ्चरोऽभवत् ॥५२॥ For Private & Personal use only Page #359 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ षष्ठं परिशिष्टम् चतुर्देवीसमावृतः ॥२ मरुदेव्यादीनां २८६ कथाः राजापृच्छदसौ यद्यासनाचा पुरे तव । श्रेष्ठिऋषभस्य तद्दिनस्यैव यामिन्यां तेनाहारेण भूयसा । रुद्धश्वासो विपन्नः स श्वासजीवा हि देहिनः ॥५३॥ स्थितो मध्यस्थभावेन रङ्कसाधुर्विपद्य सः । कुणालस्यावन्तिपतेः सूनुस्त्वमुदपद्यथाः ॥५४॥" इति हेमचन्द्राचार्यविरचिते परिशिष्टपर्वणि एकादशे सर्गे। पृ० १३१ पं० १५ / भवदेव ... "पुनर्विज्ञपयामास जिनेन्द्रं मगधाधिपः । भगवन् ! केवलज्ञानं कस्मिन्व्युच्छेदमेष्यति ॥२६२॥ नाथोऽप्यकथयत्पश्य विद्युन्माली सुरो ह्यसौ । सामानिको ब्रह्मेन्द्रस्य चतुर्देवीसमावृतः ॥२६३।। अह्रोऽमुष्मात्सप्तमेऽह्नि च्युत्वा भावी पुरे तव । श्रेष्ठिऋषभदत्तस्य जम्बूः पुत्रोऽन्त्यकेवली ॥२६४|| राजापृच्छदसौ यद्यासन्नप्रच्यवनोऽमरः । तेजोऽस्य तत्किमक्षीणमथाचख्यौ जगद्गुरुः ॥२६५।। राजन्नेकावताराणामन्तकालेऽपि नाकिनाम् । तेजःक्षयादिच्यवनलिङ्गान्याविर्भवन्ति न ॥२६६।। तदा मुदानादृताख्यो जम्बूद्वीपपति: सुरः । शब्देन महताऽवादीदहो मे कुलमुत्तमम् ॥२६७।। तदा च श्रेणिकोऽपृच्छद् भगवन्तं कृताञ्जलिः । देवोऽयमेवं स्वकुलप्रशंसां कुरुते कुतः ॥२६८।। सर्वज्ञः कथयामास राजन्नत्रैव पत्तने । इभ्यो गुप्तमतिर्नाम बभूव भुवि विश्रुतः ॥२६९॥ तस्य द्वौ तनुजन्मानावभूतां क्रमयोगतः । ज्यायानृषभदत्ताख्यो जिनदासाभिधो लघुः ॥२७०।। ज्यायानतिसदाचारो द्यूतादिव्यसनी लघुः । तौ द्वावाद्यन्तयुगयोः प्रत्यक्षे इव वर्मणी ॥२७१।। ततश्चर्षभदत्तेन जिनदासः सुमेधसा । त्यक्तो दुराचार इति सर्वस्वजनसाक्षिकम् ॥२७२।। अहमभ्रातृकोऽस्मीति ज्येष्ठः स श्रेष्ठिसूर्वदन् । कनिष्ठस्य शुन इव प्रवेष्टुं न गृहेऽप्यदात् ।।२७३।। जिनदासोऽन्यदा दीव्यन्नन्येन द्यूतकारिणा । संजातद्यूतकलहे सद्योऽस्रेण न्यहन्यत ।।२७४।। फलं द्यूतविषतरोरायुधाघातवेदनम् । जिनदासोऽन्वभूदङ्क इव भूमितले लुठन् ॥२७५।। २८६ For Private & Personal use only Page #360 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ षष्ठं परिशिष्टम् २८७ स्वजनाश्चर्षभदत्तमूचुर्भो परमार्हत । प्राणिमात्रसाधारण्या दयया जीवयानुजम् ॥२७६॥ पात्र कीर्तेर्विशुद्धायाः स बन्धुः स च नायकः । यो बन्धुं सेवकं चाभ्युद्धरते व्यसनावटात् ॥ २७७॥ ऋषभोऽप्यभ्यधाद्गत्वावरजं स्वजनेरितः । समाश्वसिहि हे वत्स त्रास्ये त्वामौषधादिभिः ॥२७८॥ जगाद जिनदासोऽपि क्षमस्व मम दुर्नयान् । कार्यमामुष्मिकं कुर्या जीवितव्यास्पृहस्य मे ॥ २७९ ॥ प्रयच्छ परलोकाध्वप्रस्थितस्य ममाधुना । धर्मोपदेशपाथेयमार्यानशनपूर्वकम् ॥ २८० ॥ ऋषभोऽप्यन्वशादेवमनुजं निर्ममो भव । जप स्वच्छमनाः पञ्चपरमेष्ठिनमस्क्रियाम् ॥ २८९ ॥ एवमाद्यनुशिष्यानुजन्मानमृषभः स्वयम्। आराधनां सानशनां कारयामास शुद्धधीः ॥ २८२॥ विपद्य जिनदासोऽपि तेन पण्डितमृत्युना । जम्बूद्वीपाधिपो जज्ञे देवोऽयं परमर्द्धिकः ॥ २८३ ॥ अयं चास्मद्वचोऽश्रौषीद्यद्राजगृहपत्तने । केवली चरमो भावी जम्बूर्ऋषभदत्तजः ||२८४|| श्रुत्वा केवलिनो भावि स्वे कुले जन्म पावनम् । देवोऽयमेवं स्वकुलप्रशंसां कुरुतेतमाम् ॥ २८५॥ राजापृच्छत्पुनर्विद्युन्माल्येष भगवन्सुरः । किं सुरेष्वतितेजस्वी ग्रहेष्विव दिवाकरः ॥ २८६ ॥ आचख्यौ प्रभुरप्येवं जम्बूद्वीपस्य भारते । मगधाख्ये जनपदे ग्रामे सुग्रामनामनि ॥२८७॥ आर्यवान् राष्ट्रकूटोऽभूत्तस्य पत्नी तु रेवती । भवदत्तो भवदेवश्चाभूतां तनयौ तयोः ॥ २८८॥ युग्मम् | भवदत्तो भवाम्भोधेरुत्तारणतरीं दृढाम् । यौवनेऽप्याददे दीक्षां सुस्थिताचार्यसन्निधौ ॥२८९॥ स व्रतं पालयन्खड्गधारोग्रं श्रुतपारगः । व्यहरद्गुरुणा सार्धं द्वैतीयकीव तत्तनुः ||२९०|| तस्मिन्गच्छे साधुरेकोऽन्यदाचार्यान्व्यजिज्ञपत् । अनुजानीत मां यामि यत्र बन्धुजनोऽस्ति मे ॥ २९९ ॥ तत्रास्ति मे लघुभ्राता स भृशं स्नेहलो मयि । प्रव्रजिष्यति मां दृष्ट्वा प्रकृत्याग्रेऽपि भद्रकः ॥ २९२ ॥ ततस्तं श्रुतभृत्साधुसमेतं गुरुरादिशत् । परनिस्तारणपरे गुरुः शिष्ये हि मोदते ॥ २९३ ॥ | मरुदेव्यादीनां कथा: २८७ Page #361 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ षष्ठं परिशिष्टम् २८८ स जगाम पितुर्धाम गतमात्रो ददर्श च । भ्रातुरुद्वाहमारब्धं मन्मथद्रुमदोहदम् ||२९४॥ विवाहकौतुकव्यग्रः स भ्राता कन्यसो मुनेः । विस्मृतान्यकरणीयो मुद्वातुलस्तदाऽभवत् ॥ २९५ ॥ विवाहसमये प्राप्तमजानन्निव सोऽग्रजम् । नाकार्षीत्स्वागतमपि व्रतादानकथापि का ॥ २९६॥ विलक्षः स मुनिर्भूयोऽप्यागमत्सन्निधौ गुरोः । आलोच्याकथयत्सर्वामनुजस्य कथां तथा ॥ २९७|| भवदत्तोऽवददहो काठिन्यमनुजन्मनः । ज्यायांसं यदवाज्ञासीदृषिमभ्यागतं गृहे ॥२९८॥ गुरुभक्तेरपि श्रेयः किं नामोद्वाहकौतुकम् । तत्परित्यज्य सानन्दः स ज्येष्ठं नान्वियाय यत् ॥ २९९॥ कश्चिदूचे तदा साधुर्भवदत्तासि पण्डितः । यदि त्वमनुजन्मानं निजं प्रव्राजयिष्यसि ||३०० | भवदत्तोऽब्रवीद्देशे मगधाख्ये गुरुर्यदि । विहरिष्यति तददः कौतुकं दर्शयिष्यते ॥ ३०९ ॥ विहरन्तोऽन्यदा जग्मुर्मगधानेव सूरयः । समीरणवदेकत्र श्रमणानां स्थितिर्न हि ||३०२ || आचार्यपादान्नवन्दित्वा भवदत्तो व्यजिज्ञपत् । स्वजनानित आसन्नान्दिदृक्षे युष्मदाज्ञया ॥ ३०३ ॥ भवदत्तं ततश्चैकमपि तत्रादिशद्गुरुः । एकाकिनोऽप्यर्हति हि विहारो वशिनो मुनेः || ३०४|| भवदत्तो जगामाथ स्वेषां संसारिणां गृहे । प्रव्रज्याग्राहणेनानुग्रहीतुमनुजं निजम् ||३०५ || नागदत्तस्य तनयां वासुकीकुक्षिसम्भवाम् । उपयेमे भवदेवो भवदत्तानुजस्तदा ॥ ३०६ ॥ कृतोद्वाहोत्सवाः सर्वे बन्धवस्तं मुदाभ्ययुः । मन्यमाना उत्सवोपर्युत्सवं तत्समागमम् ॥३०७॥ सद्य: पाद्येन तत्पादौ प्रक्षाल्य प्रासुकेन ते । पादोदकमवन्दन्त मत्वा तीर्थोदकाधिकम् ॥३०८॥ भवाब्धिमज्जनभयादवलम्बमिवेच्छवः । लगित्वा पादयोः सर्वे बन्धवस्तं ववन्दिरे || ३०९ || मुनिरप्यभ्यधाद्बन्धून्विवाहव्याकुलाः स्थ भोः । यामो विहर्तुमन्यत्र धर्मलाभोऽस्तु वोऽनघाः || ३१० || मरुदेव्यादीनां कथा: २८८ Page #362 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ षष्ठं परिशिष्टम् २८९ तमृषिं बन्धवः सर्वे भक्तपानादिभिर्मुदा । एषणीयकल्पनीयप्रासुकैः प्रत्यलाभयन् ॥३११॥ तदानीं भवदेवोऽपि कुलाचारं प्रपालयन् । सेव्यमानां वयस्याभिर्नवोढां मण्डयन्नभूत् ॥ ३१२|| चक्रेऽङ्गरागं प्रेयस्याः श्रीचन्दनरसेन सः । चन्द्रातपप्रदेनेवाकृष्टेन शशिमण्डलात् ॥३१३॥ तस्या मूर्ध्नि च धम्मिल्लं सुमनोदामगर्भितम् । बबन्ध ग्रस्तशशिनः स्वर्भाणोः श्रीमलिम्लुचम् ॥३१५॥ तत्कपोलफलकयोः कस्तूर्या पत्रवल्लरीम् । मीनकेतोरिव जयप्रशस्तिमलिखत्स्वयम् ॥३१५॥ कुचयोर्मण्डनं यावन्नवोढः स प्रचक्रमे । तावदागममश्रौषीद् भवदत्तमहामुनेः ॥ ३१६॥ सभ्रातृदर्शनोत्ताल: कितवो जयवानिव । द्रागुदस्थाद्विहायार्धमण्डितामपि वल्लभाम् ||३१७|| हित्वार्धमण्डितां कान्तां न गन्तुमुचितं तव । तस्याः सखीनामित्युक्तिं स एड इव नाशृणोत् ॥ ३१८|| साग्रहं वारयन्तीनां तासां चेत्युत्तरं ददौ । कृत्वा गुरुप्रणिपातं पुनरेष्यामि बालिकाः ||३१९|| भवदेवस्ततः स्थानात्प्लवमानः प्रववत् । अभ्येत्य भवदत्तर्षि तत्र स्थितमवन्दत ॥ ३२०|| वन्दित्वोत्थितमात्रस्यानुजस्य घृतभाजनम् । मुनिः श्रामण्यदानाय सत्यंकारमिवार्पयत् ॥ ३२१|| भवदत्तस्ततोऽगारादनगारशिरोमणिः । निर्जगाम धियां धाम मनाग्भ्रातरि दत्तदृक् ॥ ३२२|| भवदेवोऽपि तत्सर्पिर्भाजनं धारयन्करे । अन्वगाद् भवदत्तर्षिं तत्पदाम्भोजषट्पदः ॥ ३२३॥ अन्ये बहवो नार्यो नराश्च भवदेववत् । अन्वयुर्भवदत्तर्षिमुदूर्मिप्रमदहदाः || ३२४|| मुनिर्न कञ्चिद्वयसृजन्मुनीनामुचितं ह्यदः । अविसृष्टाश्च मुनिना न व्याववृतिरे जनाः || ३२५ ॥ दूरं गत्वा च निर्विण्णास्तं वन्दित्वा महामुनिम् । स्वमेव व्याजुघुटुरादौ नार्यो नरास्ततः ॥३२६॥ भवदेवस्तु भद्रात्मा चिन्तयामासिवानिदम् । अप्यविसृष्टा व्याघुटन्त्वेते नैते हि सोदराः || ३२७|| अहं तु सोदरोऽमुष्य द्वावावां स्नेहलौ मिथः । तदनेनाविसृष्टस्य न्याय्यं व्याघुटनं न मे ॥३२८॥ मरुदेव्यादीनां कथा: २८९ Page #363 -------------------------------------------------------------------------- ________________ ग्वृत्तिके धर्मबिन्दी परिशिष्टम् २९० मरुदेव्यादीनां कथा: भक्तपानादिभारेणाक्रान्तोऽयं नूनमग्रजः । ततो ममार्पयद्बोढुं प्रसीदन्घृतभाजनम् ॥३२९।। चिरादभ्यागतं श्रान्तं ज्यायांसं भ्रातरं मुनिम् । अमुक्त्वा तदमुं स्थाने न निवर्तितुमुत्सहे ।।३३०।। माऽसौ वलेदिति मनोव्याक्षेपार्थं कनीयसः । गार्हस्थ्यवातां प्राक्रस्त भवदत्तो महामुनिः ॥३३१॥ एते ते ग्रामपर्यन्तपादपाः पान्थमण्डपा: । भ्रातरावां वानरवद्येषु स्वैरमरस्वहि ॥३३२॥ सरोवराणि तान्येतान्यावाभ्यां यत्र शैशवे । अकारि नलिनिनालैहरिश्री: कण्ठयोर्मिथः ॥३३३॥ एताश्च ग्रामपर्यन्तभूमयो भूरिवालुका: । यत्रावां वालुकाचैत्यक्रीडां प्रावृष्यकृष्वहि ॥३३४॥ . भवदत्तोऽनुजन्मानमेवमध्वनि वार्तयन् । जगाम ग्राममाचार्यपादपद्यैः पवित्रितम् ॥३३५।। । सानुजं भवदत्तर्षि वसतिद्वारमागतम् । निरीक्ष्य क्षुल्लकाः प्रोचुः कृतवक्रोष्ठिका मिथः ॥३३६।। दिव्यवेषधरो नूनमनुजो मुनिनामुना । प्रव्राजयितुमानीत: स्वं सत्यापयितुं वचः ॥३३७।। सूरिरुचे भवदत्त तरुणः कोऽयमागतः । सोऽवदद् भगवन्दीक्षां जिघृक्षुर्मेऽनुजो ह्यसौ ॥३३८॥ सूरिणा भवदेवोऽपि पप्रच्छे किं व्रतार्थ्यसि । मा भूद् भ्राता मृषावादी त्वेवमित्यवदत्स तु ॥३३९।। भवदेवस्तदैवाथ पर्यव्राज्यत सूरिभिः । साधुभ्यां सहितोऽन्यत्र विहर्तुं च न्ययोज्यत ॥३४०।। भवदेवः किमद्यापि नायात इति चिन्तया । स्वजना: पृष्ठतोऽभ्येत्य भवदत्तं बभाषिरे ॥३४१।। भवदेवोऽन्वगायुष्मान्प्रियां हित्वार्धमण्डिताम् । तन्मुदे किं त्वनायाते तस्मिन्जीवन्मृता वयम् ॥३४२॥ खिद्यते चक्रवाकीव सा युक्तिविधवा वधूः । विश्राम्यति न तस्याश्च नयनाम्बु सिराम्बुवत् ॥३४३॥ एकाक्यस्माननापृच्छय भवदेवः क्वचिद् व्रजेत् । इति स्वप्नेऽप्यसम्भाव्यं गतश्च क्वापि किं ह्यदः ॥३४४॥ नष्टस्वानिव ग्रहिलान्भवदेवमपश्यतः । अस्माननुगृहाणः कथय क्व स तेऽनुजः ॥३४५।। धर्मोदच्छुरनुजस्योचे मिथ्याप्यथो मुनिः । यात आयातमात्रोऽपि न विद्यः स ययौ क्वचित् ॥३४६।। Jan Education International For Private & Personal use only Page #364 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ षष्ठं परिशिष्टम् २९१ गतोऽन्येनाध्वना किं स इति जल्पन्त आशु ते । प्रत्यावर्तन्त दीनास्या दस्युभिर्मुषिता इव || ३४७|| तां नवोढां हृदि ध्यायन्भ्रातृभक्त्यैव केवलम् । प्रव्रज्यां भवदेवोऽपि सशल्यां पर्यपालयत् || ३४८|| महर्षिर्भवदत्तोऽपि कालेन बहुनेयुषा । विपेदेऽनशनं कृत्वा सौधर्मे च सुरोऽभवत् ॥ ३४९ ॥ भवदेवोऽप्यदो दध्यौ नागिला प्रेयसी मम । प्रेयांस्तस्या अहमपि विरहो ही द्वयोरभूत् ॥ ३५० ॥ भ्रातुरेवोपरोधेन व्रतं चिरमपालयम् । तस्मिंस्तु स्वर्गते किं मे व्रतेनायासहेतुना ॥ ३५९ ॥ न तथा व्रतकष्टेन दुष्करेणास्मि पीडितः । यथा तद्विरहेणोच्चैर्भविष्यति कथं नु सा ॥ ३५२ ॥ गजीव चारीपतिता पद्मिनीव हिमाविला । मरालीव मरुगता वल्लीव ग्रीष्मतापभाक् || ३५३|| यूथभ्रष्टेव हरिणी पाशबद्धेव शारिका । सा मन्ये दैन्यभाग्लोकानुकम्प्यैव भविष्यति ॥ ३५४|| युग्मम् ॥ यदि प्राप्स्यामि जीवन्तीं तां प्रियामायतेक्षणाम् । तदद्यापि हि गार्हस्थ्येऽतृप्तो रंस्ये तया सह ॥ ३५५॥ चिन्तातन्तुभिरेवं स्वं नियच्छन्नूर्णनाभवत् । स्थविरर्षीननापृच्छय भवदेवो विनिर्ययौ ॥ ३५६ ॥ तूर्णं जगाम च गामं सुग्रामं राष्ट्रकूटभूः । तस्थौ च संवृतद्वारबाह्यायतनसन्निधौ || ३५७|| गन्धमाल्यधरा नारी ब्राह्मण्या सममेकया । तत्राभ्यागान्मुनिरसावित्यवन्दत तं च सा ||३५८|| पप्रच्छ भवदेवस्तां राष्ट्रकूटः स आर्यवान् । पत्नी च रेवती तस्य भद्रे जीवति वा न वा ॥ ३५९ ॥ कथयामास साप्येवमार्यवान् रेवती च सा । व्यपद्येतां तयोश्चागाद्भूयान्कालो विपन्नयोः || ३६०|| भूयोऽप्यपृच्छत्स मुनिरार्यवत्सूनुना प्रिया । भवदेवेन या त्यक्ता नवोढा सास्ति वा न वा ॥ ३६१ || सा दध्यौ भवदेवोऽयं नूनमात्तव्रतोऽग्रजात् । यदि वा वार्तयाम्येनमनेनसमिहागतम् ॥३६२॥ उवाच चिन्तयित्वैवमार्यवद्रेवतीसुतः । त्वमेव भवदेवोऽसि किमिहागास्तपोधन || ३६३|| भवदेवोऽवदत्साधु त्वयाहमुपलक्षितः । स एव भवदेवोऽस्मि नागिलाजीवितेश्वरः || ३६४|| मरुदेव्यादीनां कथा: २९१ Page #365 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबन्दी षष्ठं परिशिष्टम् २९२ तदाग्रजोपरोधेन तां विमुच्य निरीयुषा । अनिच्छतापि हि मया व्रतमादायि दुष्करम् ॥३६५|| विपन्ने साम्प्रतं भ्रातर्यहमङ्कुशवर्जितः । नागिला सा कथमभूदित्यागां तद्दिदृक्षया || ३६६ || नागिला चिन्तयामास चिराद् दृष्टां हि मामसौ । न हि प्रत्यभिजानाति परावृत्तवयोगुणाम् || ३६७|| आत्मानं ज्ञापयाम्येनमिति प्रोवाच नागिला । नागिला सास्म्यहं हन्त नवोढाऽत्याजि या त्वया || ३६८ ॥ एतावता च कालेन यौवनेऽपि व्यतीयुषि । किं नाम मयि लावण्यं पुण्याशय विमृश्यताम् ॥ ३६९ ॥ मुक्त्वा रत्नत्रयं स्वर्गापवर्गफलदायकम् । वराटिकामात्रनिभां मा ग्रहीम महाशय ||३७०|| अत्यन्तघोरनरकपातप्रतिभुवामहो । विषयाणां स्मरास्त्राणां मा गास्त्वं भेदनीयताम् || ३७१ ॥ ग्राहितोऽसि व्रतं भ्रात्रा छद्यनापि हितैषिणा । तमप्यनाप्तं मा संस्था मयि पापखनौ रतः || ३७२ || तदद्यापि निवर्तस्व गुरुपादाननुव्रज । मयि रागकृतं चाघमालोचय तदन्तिके ॥ ३७३ ॥ यावदेवं भवदेवं नागिला भृशमन्वशात् । ब्राह्मण्या दारकस्तावत्तत्रागाद् भुक्तपायसः || ३७४|| ऊचे च पायसं भुक्तं यन्मयाद्य सुधोपमम् । तद्वमिष्याम्यहं मातरधो धारय भाजनम् || ३७५॥ निमन्त्रितोऽहमन्यत्र लप्स्ये तत्र च दक्षिणाम् । अवान्तपायसो मातर्भोक्तुं शक्ष्यामि नो पुनः ||३७६ ॥ आदाय दक्षिणामागतो भूयोऽपि पायसम् । स्वयं वान्तं स्वयं भोक्ष्ये का हीः स्वोच्छिष्टभोजने ॥ ३७७|| ब्राह्मण्युवाच वान्ताशी जुगुप्स्यस्त्वं भविष्यसि । अलं जुगुप्सनीयेन कर्मणानेन दारक || ३७८|| तच्छ्रुत्वा भवदेवोऽपि निजगादेति हे बटो । त्वं भविष्यसि वान्ताशी निकृष्टः कुक्कुरादपि ॥ ३७९ || नागिलोवाच तमृषिं यद्येवं वेत्सि वक्षि च । तन्मामुद्वम्य किमिति भूयोऽप्युपबुभुक्षसे ||३८०|| मांसासृगस्थिविण्मूत्रपूर्णाहमधमाधमा । वान्तादपि जुगुप्स्याऽस्मि मामिच्छन् किं न लज्जसे || ३८१|| पश्यस्यद्रौ ज्वलदग्निं न पुनः पादयोरधः । यत्परं शिक्षयस्येवं न स्वं शिक्षयसि स्वयम् ॥ ३८२॥ मरुदेव्यादीनां कथा: २९२ Page #366 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ परिशिष्टम् २९३ मरुदेव्यादीनां कथा: का हि पुंगणना तेषां येऽन्यशिक्षाविचक्षणाः । ये स्वं शिक्षयितुं दक्षास्तेषां पुंगणना नृणाम् ॥३८३।। भवदेवोऽवदत्साधु शिक्षितोऽस्मि त्वयानघे । आनीत: पथि जात्यन्ध इव यानहमुत्पथे ॥३८४।। तदद्य स्वजनान्दृष्ट्वा यास्यामि गुरुसन्निधौ । व्रतातीचारमालोच्य तप्स्येऽहं दुस्तपं तपः ॥३८५।। नागिलाप्यवदत् किं ते स्वजनैः स्वार्थभाग्भव । मूर्तिमन्तो हि ते विघ्ना भाविनो गुरुदर्शने ॥३८६।। तद् गच्छ गुरुपादान्ते दान्तात्मा व्रतमाचर । प्रव्रजिष्याम्यहमपि व्रतिनीजनसन्निधौ ॥३८७।। भवदेवोऽथ वन्दित्वार्हदिम्बानि समाहितः । गत्वा गुर्वन्तिकेऽकार्षीत्कृत्यमालोचनादिकम् ।।३८८।। श्रामण्यं निरतीचारं भवदेव: प्रपालयन् । कालं कृत्वादिकल्पेऽभूच्छत्रसामानिकः सुरः ॥३८९॥" इति हेमचन्द्राचार्यविरचिते परिशिष्टपर्वणि प्रथमसर्गे ॥ पृ० १४१ पं०१। शालिभद्रादीनामिव ...। - "मणिकणगरयणधणपूरियंमि भवणंमि सालिभद्दोऽवि । अन्नो किर मज्झ वि सामिओत्ति जाओ विगयकामो ॥४५॥ मणिकणग० गाहा, तत्र तावत् कथानकं कथ्यते- धन्याभिधानाया उच्छिन्नकुलाया वत्सपाल्यास्तनयः सङ्गमनामा इन्द्रोत्सवे गृहे गृहे क्षीरानं खाद्यमानं दृष्ट्वा तन्मातरं याचितवान् । ततः क्षीराद्यभावाज्जातखेदां तामुपलभ्य दत्तं तत्पाटकवासिनारीभिरनुकम्पया तत्तस्याः राद्धमनया दत्तं सनमाय भाजने । अत्रान्तरे समागतो मासपारणिको मुनिः, जातहर्षेण दत्तस्तस्मै संविभागोऽनेन, ततोऽतिलोलतया पायसस्य बहुभक्षणेन जातविसूचिको मृत्वाऽसौ साधुदानोपार्जितपुण्यप्राग्भारवशाबाजगृहे गोभद्रत्रेष्ठिनो भद्रायाः शालिस्वप्नसूचितो विविधमनोरथपूरको जातस्तनयभावेन, प्रतिष्ठितं नाम शालिभद्र इति । प्राप्तः क्रमेण यौवनम्, परिणीतास्त्रिभुवनातिशायिरूपा द्वात्रिंशत्कन्यका:, बुभुजे भोगान् ।। __ इतश्च विधिना कालं कृत्वा गतो दिवं तज्जनकः, प्रयुक्तावधेस्तत्पुण्यचोदितस्य जातोऽस्य शालिभद्रं प्रति खरतर: स्नेहः । ततो दर्शितात्मरूप: प्रतिदिनं दिव्यवस्त्रा-ऽलकार-विलेपन-कुसुमादीनि तस्मै सवधूकायोपजहार । भवनं च रत्नादीनां बभार। ___ अन्यदा तत्र केचिद्रत्नकम्बलचट्टा: समायाताः, दर्शितानि राजकुले, अतिमहर्घाणीति न गृहीतानि श्रेणिकेन, गता भद्रामन्दिर, तया तु निर्विचार | २९३ For Privale & Personal use only Page #367 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ षष्ठं परिशिष्टम् २९४ गृहीत्वा कृतानि वधूनां चरणप्रमार्जनानि । इतश्च श्रेणिकराजेन प्रियया तद्ग्रहणार्थं प्रेर्यमाणेनाकारिताश्चट्टाः कथितस्तैर्वृत्तान्तः, ततो जातविस्मयेन द्रष्टव्योऽसौ यस्येदृशी स्फीतिरिति सञ्चिन्त्य प्रहितो भद्रायाः तत्प्रस्थापनार्थं दूतः, गत्वाऽऽगतः स चाह —— महाराज ! भद्रा विज्ञपयति नानेन चंद्रसूर्यावपि सततरत्नप्रकाशतया भवनस्य कदाचिदपि दृष्टौ, तत्करोतु महाराजो मम भवनागमनेनानुग्रहमिति । तदाकर्ण्योल्लसितविस्मयातिरेको गतः सपौरजनपरिकरो राजा । दृष्टं विभवातिशयापहसितधनदालयं तत्तेन, समारूढश्चतुर्थभूमिकायाम् । भद्रापि विहितोचितप्रतिपत्तिर्गता सप्तमतले यत्रास्ति शालिभद्रः, विहिताभ्युत्थानोऽसावुक्तस्तया पुत्र ! भवद्दिदृक्षया श्रेणिकराजोऽधस्तात्तिष्ठति, तं दृष्ट्वा कुरु तत्प्रतिपत्तिमिति । स प्राह — 'यूयमेव तदर्थं जानीथ ।' इतराह— 'तनय ! नासौ पण्यं', 'किं तर्हि ?,' - ' त्वत्स्वामिको राजा' इति । ततो ममाप्यन्यः प्रभुरिति ? अथवा युक्तमिदं मादृशां विषयपङ्कमनतया मोहराजवशवर्तिनाम् । मुनय एव लब्धात्मलाभा भवन्तीति चिन्तयतो वैराग्यातिशयाज्जातश्चरणपरिणाम:, तथापि जनन्युपरोधेनावतीर्य दृष्टः श्रेणिकः, तेनापि सस्नेहमवलोक्य स्थापितः स्वोत्सङ्गे । ततः क्षणाद्विद्राणवदनं निर्गच्छन्नयनसलिलं तमवलोक्य भद्रा श्रेणिकं प्रत्याह-'महाराज ! अयं दिव्यविलेपनादिलालितेन्द्रियत्वान्न शक्नोति सोढुं मनुष्याङ्गरागादिगन्धम्, तद्विसर्ज्यतामिति । राजाह - कथम् ?, ततः कथितस्तया देवव्यतिकरः, विसृष्टे च तस्मिन् भद्रया निमंत्रितो भोजनेन राजा, प्रतिपन्नमनेन, मज्जितुमारब्धे विविधरत्नकलधौतधौतान्धकारविमलासु यन्त्रवापीषु सम्भ्रमेण च पतितमगुलीमुद्रारत्नम् । ततस्तरलिततारं विलोकयंतं तमुपलभ्य भद्रयाभिहितया चेट्या कीलिकाप्रयोगेण निष्कासिते जले प्रकाशितदिक्चक्रवालविविधरत्नालङ्कारान्तर्गतं निजाङ्गुलीमुद्रारत्नमङ्गारमिव विच्छायमुपलभ्य सवैलक्ष्यः सन् प्राह — किमेतदिति । परिजनेनोक्तं देवोपनीतं शालिभद्रवधूनिर्माल्यमिति । ततो नास्त्यसाध्यमुत्कृष्टपुण्यानां येनैवं देवा अपि किंकरत्वं प्रतिपद्यन्त इति जातगाढतरविस्मयो भद्राविहितभोजनादिप्रतिपत्तिर्निर्गतो राजा । शालिभद्रोऽपि पुनर्विशेषतो धर्मघोषसूरिसमीपे धर्मं श्रुत्वा पश्चाद्भगवति वीरे समवसृते सम्भाव्य भद्रां परिजनं च नानोपायैः सवधूको निष्क्रान्तः, ततो गृह्णन्सूत्रार्थं, प्रवर्तयन् सामाचारी, कुर्वन् विविधांस्तपोविशेषान् बहुकालं विहृत्य सह भगवता गतो राजगृहं गोचरे प्रविशचोक्तो भगवता-माता भवन्तं प्रतिलम्भयिष्यति, क्रमेण गतो निजभवनं, तपोनिष्ठगात्रतया न प्रत्यभिज्ञातो केनापि, निर्गच्छन्नगराज्जन्मान्तरजनन्या प्रतिलाभितो दध्ना च, पृष्टो भगवान् । भगवतापि कथितो जन्मान्तरवृत्तान्तः, ततो जातजातिस्मरणस्तदेव दधि पारयित्वा कृतपादपोपगमनो मृत्वा समुत्पन्नः सर्वार्थसिद्धिविमाने । ततश्च्युत्वावाप्य केवलश्रियं सेत्स्यतीति ।” इति मरुदेव्यादीनां कथा: २९४ Page #368 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ षष्ठं परिशिष्टम् २९५ मरुदेव्यादीनां कथाः उपदेशमालाटीकायां हेयोपादेयायाम् पृ० ३५०-३५२। पृ० १४३ पं० ९ । भरतादीनामिव...। "चक्रेऽथ भरतो रत्नमयमष्टापदोपरि । सिंहनिषद्याप्रासादमष्टापदमिवापरम् ॥४९६।। तत्र च स्वामिनो मान-वर्ण-संस्थानशोभितम् । रत्नोपलमयं बिम्बं स्थापयामास चक्रभृत् ॥४९७।। स्वामिशिष्टत्रयोविंशिभावितीर्थकृतामपि । यथावन्मान-संस्थान-वर्णैर्बिम्बान्यसूत्रयत् ।।४९८॥ भ्रातॄणां नवनवतेरपि तत्र महात्मनाम् । रचयामास रत्नाश्मस्तूपाननुपमान् नृपः ॥४९९।। पुनरेत्य निजां राजधानी राजशिरोमणिः । यथावद्राज्यमशिषत् प्रजारक्षणदीक्षितः ॥५००। स कर्मभिर्भोगफलैः प्रेर्यमाणो निरन्तरम् । बुभुजे विविधान् भोगान् साक्षादिव दिवस्पतिः ।।५०१।। नेपथ्यकर्म निर्मातुमपरेधुरगादसौ । मध्ये शुद्धान्तनारीणां ताराणामिव चन्द्रमाः ।।५०२।। तत्र सर्वाकविन्यस्तरत्नाभरणबिम्बितैः । स्त्रीजनैर्युगपत् प्रेम्णा परिरब्ध इवाभवत् ॥५०३।। पश्यन्नसौ स्वमादर्शेऽपश्यत् स्वस्ताङ्गुलीयकाम् । अङ्गुलिं गलितज्योत्स्नां दिवा शशिकलामिव ।।५०४|| तत: प्रोभिन्ननिर्वेदात् प्रत्यङ्गोज्झितभूषणम् । स्वमपश्यद् गतश्रीकं शीर्णपर्णमिव द्रुमम् ।।५०५॥ अचिन्तयच्च धिगहो वपुषो भूषणादिभिः । श्रीराहायैव कुड्यस्य पुस्ताद्यैरिव कर्मभिः ॥५०६।। अन्त: क्लिनस्य विष्टाद्यैर्मलै: स्त्रोतोभवैर्बहिः । चिन्त्यमानं किमप्यस्य शरीरस्य न शोभनम् ।।५०७।। इदं शरीरं कर्पूरकस्तूरीप्रभृतीन्यपि । दूषयत्येव पाथोदपयांस्यूषरभूरिव ॥५०८।। विरज्य विषयेभ्यो यैस्तेपे मोक्षफलं तपः । तैरेव फलमेतस्य जगृहे तत्त्ववेदिभिः ॥५०९।। इति चिन्तयतस्तस्य शुक्लध्यानमुपेयुषः । उत्पेदे केवलज्ञानमहो योगस्य जृम्भितम् ॥५१०॥" इति योगशास्त्रस्वोपज्ञवृत्तौ पृ० ९०-९१ । २९५ For Privale & Personal use only Page #369 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ सप्तमं परिशिष्टम् २९६ सप्तमं परिशिष्टम् [उपदेशपदवृत्तेरन्ते आचार्यश्रीमुनिचन्द्रसूरिभिः संक्षेपेण निर्दिष्टम् आचार्यश्रीहरिभद्रसूरीणां जीवनवृत्तम्] "सिद्धस्तावदयं ग्रन्थः, परं केन रचित इत्यस्यां जिज्ञासायां ग्रन्थकार एव कृतज्ञतागां स्वनामाङ्कामिमां गाथामाह जाइणिमयहरियाए रइता एते उ धम्मपुत्तेण । हरिभदायरिएणं भवविरहं इच्छमाणेणं ॥१०३९॥ याकिनीमहत्तराया याकिनीनामिकायाः श्रुतशीलजलधिवेलाया: प्रवर्त्तिन्या:, रचितानि दृब्धान्येतानि त्वेतानि पुनरुपदेशपदानि, धर्मपुत्रेण धर्म प्रतीत्य नन्दनेन तदन्तरंगधर्मशरीरनिष्पादकत्वात् तस्याः । केनेत्याह-हरिभद्राचार्येण, य: किल श्रीचित्रकूटाचलचूलानिवासी प्रथमपर्याय एव स्कुटपठिताष्टव्याकरण: सर्वदर्शनानुयायित:कर्कशमतिरत एव मतिमतामग्रगण्यः प्रतिज्ञातपरपठितग्रन्थानवबोधे तच्छिष्यभावः, आवश्यकनियुक्तिपरावर्तनाप्रवृत्तयाकिनीमहत्तराश्रयसमीपगमनोपलब्ध 'चक्किदुर्ग हरिपणगं' इत्यादिगाथासूत्रः, निजनिपुणोहापोहयोगेऽपि कथमपि स्वयमनुपलब्धतदर्थः, तदवगमाय महत्तरोपदेशात् श्रीजिनभट्टाचार्यपादमूलमुपसर्पनन्तरा जिनबिम्बावलोकनसमुत्पन्नानुत्पन्नपूर्वबहलप्रमोदवशात् समुच्चरित '- 'वपुरेव तवाचष्टे - इत्यादिश्लोकः, सूरिसमीपोपगतावदातप्रव्रज्यो ज्यायसी स्वसमयपरसमयकुशलतामवाप्य महत् प्रवचनवात्सल्यमवलम्बमानश्चतुर्दश प्रकरणशतानि चकार तेन हरिभद्रनाम्नाऽऽचार्येण कीदृशेनेत्याह-भवविरहं संसारोपरममिच्छताऽभिलषता ॥१०३९।। ॥ इति समाप्तेयं सुखसम्बोधनी नामोपदेशपदवृत्तिः ॥" उपदेशपदवृत्तेरन्ते आचार्यश्रीमुनिचन्द्रसूरिविरचिता स्वगच्छगुरुपरम्परादिसूचिका प्रशस्तिः] 'क्षमालीनोऽत्यन्तं गगनतलतु कमहिमा, दधानः शैली च स्थितिमतिशुचिं साधुरुचिताम् ।। बृहद्गच्छोऽतुच्छोच्छलितशुभसत्त्वः समभवत्, सुवंशच्छायाढ्यः स्फुटमुदयनामा नग इव ॥१॥ तत्रोदियाय तमसामवसायहेतुर्निस्तारकद्युतिभरो भुवनप्रकाशः । श्रीसर्वदेव इति साधुपतिनमस्यपादो नवार्क इव सन्नतमीनकेतुः ॥२॥ १."चक्किदुगं हरिपणगं पणगं चक्कीण केसवो चक्की । केसब चक्की केसव दु चक्की केसी अ चक्की अ।" -आव०नि० ४२१ ॥ २.वपुरेव तवाचष्टे भगवन् वीतरागताम् । न हि कोटरसंस्थेऽयौ तरुर्भवति शाहलः॥ राय महत्तरोपदेशातराश्रयसमीपगममोपलवामतिमतामग्रगण्य : किल श्रीचित्रकूटा | २९६ Jan Education International For Privale & Personal use only Page #370 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दी सप्तमं परिशिष्टम् २९७ वा ततश्च श्रीयशोभद्र-नेमिचन्द्रादयोऽभवन् । अष्टावाशागजाकाराः सूरयस्तुङ्गचेष्टिताः ॥३॥ अजनि विनयचन्द्राध्यापको ध्यानयोगाद्, विधुतविविधबाधाधायिध्यान्ध्यप्रधानः । मुनिगुणमणिवर्द्धिः शुद्धशिष्योपलब्धिः सततसमयचर्यावर्जितार्याशयश्च ||४|| प्रायस्तत्सर्वसन्तानभक्तिमान्मुनिनायकः । अभूत् श्रीमुनिचन्द्राख्यस्तेनैषा विवृतिः कृता ||५|| प्रकृता श्रीनागपुरे समर्थिताऽणहिल्लपाटके नगरे । अब्धिमुनिरुद्रसंख्ये (१९७४) वहमाने वैक्रमे वर्षे ॥६॥ दृष्ट्वा यच्चाशक्त्या सुनिपुणतथारूपबोधादृते वा यच्चाभोगाभवनवशतो हीनमत्राधिकं वा । किञ्चित् कस्मिंश्चिदपि च पदे दृब्धमुत्तार्य धीरस्तन्मे धर्मं घटयितुमनाः शोधयेच्छास्त्रमेतत् ॥७॥ साहाय्यमत्र परमं कृतं विनेयेन रामचन्द्रेण । गणिना लेखनसंशोधनादिकं शेषशिष्यैश्च ॥८॥ विप्रेण केशवेनैषा प्रागादर्शे निवेशिता । अत्यन्तमुपयुक्तेन शुद्धयशुद्धी विजानता || ९ || " [ धर्मबिन्दुवृत्तिकृत आचार्यश्रीमुनिचन्द्रसूरेर्विषये तच्छिष्यैर्वादिदेवसूरिनाम्ना प्रसिद्धैराचार्य श्रीदेवसूरिभिर्विरचितं कृतिद्वयमत्र मालवदेशान्तर्गतरतलामनगरस्थया 'ऋषभदेवजी केशरीमलजी' नाम्न्या जैनसंस्थया १९८० तमे वैक्रमे वर्षे प्रकाशितात् प्रकरणसमुच्चयात् उद्धृत्य मुद्रयते ] “तिहुयणपणमियचरणं पणमित्तु जिणेसरं महावीरं । वोच्छं पभायसमए जीवस्सऽणुसासणं इणमो ॥१॥ धन्नाणं जीवाणं संसारपरम्मुहाण सइ होई । कल्लाणकोसजणणी पभायसमयंमि इइ चिंता ||२|| धन्नोऽहं जेण मए संसारमहन्नवंमि बुड्डेणं । नीरंधपवहणसमो पत्तो जिणदेसिओ धम्मो ||३|| चिंतारयणं करयलमल्लीणं अज्ज मज्झ पुन्नेहिं । कामदुहा वि य धेणू सयमेव घरंगणे पत्ता ||४|| फलभरविणमियसालो सुरद्दुमोत्तम्ग (आग) ओ घरदुवारे । सच्चा दिन्नो सग्गसिवसुहाण मे अज्ज ||५|| हिंडतेण भववणे जं पत्तो कहवि सत्थवाहसमो । भवसयसहस्सदुलहो जिणिंदवरदेसिओ धम्मो ||६|| अन्नं च मए लद्धो अइदुलहो लोयलोयणसमाणो । माणगिरिकुलिसदंडो पयंडपासंडनिद्दलणो ||७|| अइसयरयणजलनिही दुज्जणजलदुलहदंसणो धणियं । भवियजियकमलसूरो सासयसुहनीरवरपूरो ॥८॥ कम्मकलंकविमुक्को कसायदवतवियभवियजलवाहो । तिहुयणलच्छीवच्छत्थलंमि अम्मल ॥९॥ उग्गतवतेयतरणी पुड(र)पयडियमोक्खपवरपुरसरणी । चंदकरधवलकित्ती लीलाए दिन्नजियमुत्ती ॥१०॥ केवलपईवपयडियजीवाजीवाइवत्थुपर २९७ Page #371 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ सप्तमं परिशिष्टम् २९८ । रागाइविजयवीरो देवो तित्थंकरो वीरो ॥११॥ जिणभणियवयणनिरया विरया सव्वेहिं पावठाणेहिं । एत्तोच्चिय पंचमहव्वयाण परिपालणे पवणा ॥१२॥ मणवयणकायगुत्ता पुत्ता सीमंतिणीण सव्वाणं । अनिययविहाररसिया वसिया गुरुपायमूलम्मि ॥१३॥ तित्थयरभणियवयणाणुसारिसद्धम्मदेसणपहाणा । पडिखलियपंचबाणा निरंतरुल्लासिसुहझाणा ॥१४॥ सीलंगमहाभरधारणमि धुरधवलधीरिमं पत्ता । रागाइवेरिवसवत्तिजंतुपरिमोयणे सत्ता ॥१५|| गुणिमणकमलवियासणपयंडमायंडसंनिहसहावा । संपत्ता सुहगुरुणो दुहतरुणो खंडना धीरा ॥१६॥ ता जीव ! तं कयत्थो कयपुन्नो मंगलाण आवासो । माणुसजम्मस्स फलं तुब्भच्चिय करयले चडियं ॥१७॥ जं तुमए रयणत्तयमिणमो संपावियं महाभागा ! । नहि पुनविहीणाणं निहाणलाभो जए होइ ॥१८॥ ता तह करेसु संपइ मोत्तूणं मोहणिज्जमचिरेणं । जह संसारसमुब्भवदुक्खाण जलंजलिं देसि ॥१९॥ रयणायरंमि पत्ते जह पुनो कोऽवि लेइ रयणाई। तह गिण्ह तुम लद्धयमाणुस्सो भावरयणं पि ॥२०॥ जइ कुणासि पुण पमायं जाणंतोऽविहु जिणिंदधम्ममि । ता नूणमयाणुय ! करगयाई सोक्खाइं हारिहिसि ॥२॥ इय चिंतामयसंसिच्चमाणमणनंदणाण जीवाण । अचिरेण सम्गसिवसुहफलाई सिझंति विउलाई ॥२२॥ मुणिचंदसूरिंगणहरविणेयसिरिदेवसूरिवयणाई । मोहंधयाण जंतूण होंति विमलाई नयणाई ॥२३॥ इति।। अथ दोहा ॥२६॥ नाणु चरणु संमत्तु जसु रयणत्तउ सुपहाणु । जय सु मुणिसुरि इत्थु जगि मोडियवम्महरबाणु ॥१॥ उवसमरयणसमुद्दसमु विहलियजणसाहारु । बंदउ मुणिसुरि भवियजण जिम छिंदउ संसार ॥२॥ अमियमहुरदेसणरसिण भवियण रुंखमुलाई । जिंव सिंचइ मुणिचंदह सूरि तिअ तुंवि कुवि काई ॥३॥ वक्खाणंतउ जिणवयणु सिरिमुणिचंद मुणिंद । चउंदिसि मुणिपरिवारियउ, नावइ पुन्निमचंदु ॥४॥ जिणि छट्ठमिमाइतवि सोसीउ इहुं निय देह । वरकरुणाजलणीरुनिहि सो गुरु मुणिधुरिलेहु ॥५।। जो पिहि पक्खसमुद्धरणु, पंचमहव्वयधारु । सो नंदउ मुणिचंदसुरि, जिणी वूहउ तिव भारु ॥६॥ मेरुह जिंव विरु पन्भ गुरु, सायरु जिम्ह गंभीरु । सिरी मुणिसुरि नवनाणनिहि जच्चसुवन्नसरीरु ॥७॥ जं संसारमहाडविहिं निवडियजणसत्थाहु । सो गुरु मुणिसुरि सुमरियई सरणविहीणई नाहु ॥८॥ जिंव तारयहिं पहाणु ससि सेलहिं मेरु पहाणु । तिंव सूरिहिं मुणिचंदमुणि गरुयउ निज्जियमाणु ॥९॥ मोहमहाचलि कुलिससमु सुयजलपूरियऽपारु । सुविहियमुणिसिरि सेहरउ मुणिसुरि बालकुमारु ।।१०।। ता मज्जहि परतित्थिया जा नवि कोइ कहेइ । जिणसासणि उज्जोयकरु मुणिसुरि एत्थु वसेइ ॥११॥ ते धन्ना परि गावडा जहिं विहरइ मुणिसूरि । हरइ मोहु फेडइ दुरिउ संसओ घल्लइ दूरि ॥१२॥ कुंददलुज्जलजसपसरधवलियसयलतिलोय । कम्मपयडिपयडणपवणु मुणिसुरि नमहु असोउ ॥१३॥ जिण कुग्गह फेडिय नरह पयडिवि For Private & Personal use only Page #372 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ सप्तमं परिशिष्टम् २९९ निम्मलनाणु । सो मुणिसुरि महु माइ गुरु अइमणहरसंठाण ॥१४॥ मुणिसूरिहिं जितणा गुणा तहिं को संख मुणेइ ? । किं रयणायरु कुवि मुणिवि रयणह संख कहेइ ? ॥१५॥ दुद्धरदप्पगइंदहरि कोइलकोमलवाणि । सो मुणिचंदु नमेहु पर संजमरयणह खाणि ॥१६॥ हरिभद्दसुरिकयगंथ जिणिं वक्खाणिय नियबुद्धिं । सो मुणिचंदु नमेह पर जिव पावहु वर सुद्धि ॥१७॥ जिव बोलइ तिम जो करइ सीलु अखंडु धरेइ । मुणिसुरि पंडियतोसयरु पण्डुत्तरइ दलेइ ॥१८॥ जिंव महुयर आवई कमलि गंधाइक्व्यिसत्त । तिम मुणिसूरिहि सीसगण सुयमयरंदासत्त ॥१९॥ जहिं विहरइ मुणिचंदसूरि तहिं नासइ मिच्छत्तु । चरइ नउलु जहिं ठावडइ सप्पु कि हिंडइ तत्थु ? ॥२०॥ जिम्ह मेहागम तोसियहिं मोरहतणा निकाय । तिम्ह मुणिसूरिहिं आगमणि भवियाणं समुदाय ॥२१॥ सरयागमि जिव हंसुला हरिसिज्जंति न मंति । मुणिसुरि पडिखडिया जणा तुह आगम निब्भंति ॥२२॥ तिह मणुयहं गउ विहल जम्मु जेहिं न मुणिसुरि दिछ । किंव जच्चंधिहि लोयणिहिं जेहिं न ससिहरु दिहु ॥२३|| जाह पसन्ना तुह नयण तह मणुयह सय कालु । हियइच्छिय सुह संपडहिं अनुछिंदहि दुहजालु ।।२४। दूसमरयणिहिं सूर जिम्व तुह उट्ठिउ मुणिनाह । सिरिमुणिचंदमुणिंद पर महु फेडइ कुग्गाह ॥२५।। इति श्रीमुनिचन्द्राचार्यस्तुतिः ॥ अथ श्री देवसूरिकृतवैराग्यगर्भितगुरुविरहविलापः ।२७ निव्वाणगमणकल्लाणवासरे जस्स मुक्कपोक्कारं । सुरसामिणोऽवि कंदंति वंदिमो तं जिणं वीरं ॥१॥ जगगुरुगोयरनेहेण निहणिओ जस्स केवलालोओ। कह कहवि समुभूओ तं गोयमगणहरं सरिमो ॥२॥ गुरुचरणसरोवररायहंसलीलं धरिसु जे सीसा । ते वइरसामिपमुहा पयओ पणमामि तिविहेणं ॥३॥ सिरिवीरजिणेसरतित्थजलहिउल्लासपुनिमायंदं । अइजच्चचरणतवनाणलच्छिमयरहरसारिच्छं ॥४॥ मिच्छत्तमोहमंडलविहडणघणपवणसूरसंकासं । कासकुसुमालिनिम्मलजसभरपरिभरिषभुवणयलं ॥५॥ भुवणयलवित्तसुपवित्तविबुहसेविज्जमाणपयपउमं । पउमद्दहं व पंचप्पयारआयारकमलाणं ॥६॥ करुणागंगाहिमवंतसेलमणवज्जवयणमणिखाणिं । वेरगवगुमम्गप्पयट्टजणसंदणसमाणं ॥७॥ परहियचिंताचंदणवणावलीमलयसेलसमसील । गुणिलोयविसयबहुमाणओसहीरुहणगिरिधरणी ॥८॥ For Private & Personal use only Page #373 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबन्दी सप्तमं परिशिष्टम् ३०० चारित्तनाणदंसणफललोलमुणिंदसउणमेरुवणं । छत्तीस गणहरगुणे सरीरलीणे सइ धरंतं ||९|| दुद्धरपरीसहिंदियकसायविजओवलद्धमाहप्पं । सत्थपरमत्थपयडणपणासियासेसजणमोहं ॥१०॥ हिंसाए हिंसणं दोसदूसणं रोसरुसणं वंदे । सिरिमुणिचंदमुणीसर निययगुरुं गरिमजियमेरुं ॥ ११ ॥ मुणिचंदसूरि ! गणहरगुणाण अंतो न लब्भए तुम्ह। किं वा सयंभुरमणे जलप्पमाणं मुणइ कोई ? ॥१२॥ भवभीरुजीवसंतोसदाइणी तुम्ह मुणिवर पवित्ती । अहवा चिंतारयणं केसि नहु जणइ कल्लाणं ? ॥ १३ ॥ जा तुम्ह धीरिमा धीर ! कावि नन्नत्थ तं पलोएमि । लच्छीकमलपरिमलो किमन्ननलिणाई अल्लियइ ? ||१४|| जह मच्छरस्स पसरो तुमए निहओ तहा न अन्त्रेण । वणगहणं जह चूरइ मत्तकरी नो तहा ससओ ॥ १५ ॥ उवसमजलेण तुमए विज्झविओ रोसदारुणदवग्गी । विणयंकुसेण अहिमाणमयगलो निग्गहं नीओ ॥ १६ ॥ विसवल्लरीव्व माया पसरती लूरिया तुमे नाह ! । उब्भडकरालकरवालतिक्खधारापओगेण ॥ १७ ॥ बहुविहवियप्पकल्लोलसंकुलो लोहजलनिही सामी ! संतोसवाडवानलवसेण सोसं तुहं पत्तो ||१८|| अन्नेऽविभावरिणो हासाई संघडंतदढकलिणो । चारित्तमहामोग्गरपहारदाणेण ते निहया ॥ १९ ॥ मच्छररहियं परिहासवज्जियं गलियइंदियवियारं । भवनिव्वेयपहाणं जयउ जए तुह सया चरियं ॥२०॥ भोगतिसापामापरिगयाण जीवाण परमविज्जेणं । रयणत्तयतिहलाए तुमए नीरोगया विहिया || २१ || भावरिउदवानलदूमियाइं भवियाण माणसवणाई । सत्थीकयाई तुमए धम्मामयवारिवाहेणं ॥२२॥ सुविहियचरियाधरिणी पमायपायालमूलमल्लीणा । पुरिसुत्तमेण तुमए मुणिवइ ! लीलाइ उद्धरिया ||२३|| नाणारयणाई जुगवं तुम दाविंतएण भव्वाणं । निव्वाणनयरमग्गो पायडिओ परमकरुणेणं ||२४|| सीलालवालबंध धम्मतरू सग्गमोक्खफलफलिरो । सुहभावणाजलेणं अहिसित्तो सो त सामि ! ॥ २५ ॥ तं जयउ चिंतयकुलं जयम्मि सिरिउदयसेलसिहरं व । भव्वजियकमलबंधव ! जम्मि तुमं तमहरो जाओ ||२६|| ३०० Page #374 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ सप्तमं परिशिष्टम् ३०१ सच्चं महग्धिया सा महग्घिया चरमजलहिवेलव्व । मोत्तियमणिव्व जीए तं फुरिउ उयरसिप्पिउडे ||२७|| सा दब्भनयरी नयरसेहरत्तं सया समुव्वहउ । जीए तुह पुरिससेहर ! जम्मदिणमहामहो जाओ ||२८|| जसमद्दो सो सूरी जसं च भद्दं च निम्मलं पत्तो । चिंतामणिव्व जेणं उवलद्धो नाह ! तं सीसो ॥२९॥ सिरिविणायचंद अज्झावयस्स पाया जयंतु विंझस्स । जेसु तुह आसि लीला गयकलहस्सेव भद्दस्स ||३०|| आणंदसूरिपमुहा जयंतु तुह बंधवा जयप्पयडा। जे तुमए दिक्खविया सिक्खविया सूरिणो य कया ॥ ३१॥ अव्वो अउव्वमेयं किंपि य तुम्हाण भवियगयकुडुंब ! । संसारवल्लरीलूरणम्मि जं गयकुलेण समं ॥३२॥ नीसेसं तुह चरियं सव्वजियाणंदकारणं चेव । जं तु न नेहो कत्थवि तं मह हियए खुडुक्केइ ||३३|| मन्नामि सामि ! हिययं वज्जसिलासंपुडेण तु घडियं । पडिबंधबंधुरंमि वि सीसजणे निप्पिवासं जं ||३४|| जाणिय अणायं चि मरणं संबोहिऊण सीसगणं । गहियाणसणेण तए उवलद्धाऽऽराहणपडागा ||३५|| समुहेण उच्चरंतो चरिमे समयम्मि अट्ठ नवकारे । भणह भणहत्ति जंपिर ते धन्ना जेहिं दिट्ठोऽसि ||३६|| सासो खासो दाहो तिन्निवि रोगा मुणिंद ! तुह खीणा । अणसणपवित्तिसमए समयं कलुसेहिं कम्मेहिं ॥३७॥ चरमसमएवि सुहगुरु ! वियलत्तं परिहरंतएण तए । सव्वत्थ एगरूवा गुरुआ सच्चावियं वयणं ॥ ३८ ॥ सच्चं सा कसिणच्चिय कत्तियमासस्स पंचमी कसिणा । खेत्ततरं व सूरो जीए तं सम्गमल्लीणो ॥ ३९॥ एगारस अद्भुत्तर संवच्छरकाल ! पडउ तुह कालो। जससेसं जेण तए तं मुणिरयणं कथं पाव ! ||४०|| हा सिद्धंतपियामह ! हा ! माए ! ललियकव्वसंपत्ति । हा ! गणियविज्जसहिए हा ! बंधव तक्कपरमत्थ ॥४१॥ हा ! छंदमुद्धपुत्तय हा ! हाऽलंकारमज्झलंकारा। हा! कम्मपयडिपाहुडमाया ! मह भे निसामेह ||४२ ॥ जो आसि मज्ज जणओ मुणिचंदमुणीसरो विबुहपणओ। सो निग्धिणेण विहिणा सांगणमंडणो विहिओ ||४३|| ते अमयजलहिउम्गारसन्निहा कत्थ कोमलालावा ? । सुपसन्ननयणअवलोयणाई ही ताई पुण कत्थ ! ॥४४॥ ३०१ Page #375 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ सप्तमं परिशिष्टम् ३०२ इय तुज्झ विरहहुयवहजालावलिकवलिया रुयइ कलुणं । निस्संकं लीलाइयमणुसरइ सरस्सई देवी ॥४५॥ हा ! चरणलच्छीवच्छे संपइ वेहव्वदुक्खमणुपत्ता । जइधम्मपुत्त ! मज्झवि संजाओ सामिणा विरहो ॥४६।। ही जिणवयणपहावणकन्ने ! कन्नाण दुस्सहं रुयसि । अनिययविहारचरिए ! हुहुत्ति दूहवसि रोयंति ॥४७॥ इय निययकुडुंबयमाणुसाई पत्तेयमुल्लविय दीणं । विलवइ चरित्तराओ ओ ! विरहे तुज्झ मुणिनाह ! ॥४८।। को मज्झ संपयं सामिसाल ! दाही सिरम्मि करकमलं ? । अरुणपहाजणियं सममयं व लच्छीनिवासगिहं ॥४९॥ कुवलयदलमालामणहराए अमयप्पवाहमहुराए । नेहभरमंथराए दिट्ठीएँ पसायभरियाए ॥५०॥ तह ताय ! पलोएही संपइ को चरणतामरसपणयं । रोमंचंचियदेहं तुह विरहे माणुस लोयं ॥५१।। अइदुगमगंथपव्वयसिहरोली मज्झ संपयं केणं । तुह वयणवज्जविरहे भिंदेयव्वा पयत्तेणं ।।५२।। अहवा-तुह नाम परममंतं अहोनिसं मज्झ झायमाणस्स । नाणचरणप्पहाणा उल्लसिही मंगलगुणाली ॥५३।। जइ आसि मज्झ तुह पायपंकए सामि ! अविरला भत्ती । तन्वसउ च्चिय जम्मतरे वि तं होज्ज मज्झ गुरू ॥५४॥ आणंदंसुणिवायं इय वयणपुरस्सरं विहेऊणं । गुरुभणियकज्जसज्जो संजाओ देवसूरित्ति ॥५५।। इति कृतिदेवसूरीणां ॥" આ. શ્રી દેવસૂરિ રચિત વૈરાગ્યગર્ભિત ગુરુવિકવિતાનો ગુજરાતી અનુવાદ, (અનુવાદક– પૂપં.શ્રી પ્રદ્યુમ્નવિજયજી મહારાજ) જેઓના નિર્વાણ કલ્યાણકના દિવસે, દેવોના સ્વામી ઇન્દ્ર મહારાજા પણ પોક મૂકીને રડે છે તે વીર જિનેશ્વરને અમે વન્દના કરીએ છીએ.(૧) પરમાત્મા પ્રત્યેના સ્નેહના કારણે જેઓનું કેવળ જ્ઞાન અટકી ગયું હતું અને પછી તેઓ નિર્વાણ પામ્યા ત્યારે) પ્રકટ થયું હતું તે શ્રી ગૌતમ સ્વામીનું અમે સ્મરણ કરીએ છીએ.(૨) જે શિષ્યો, ગુરુ ચરણ રૂપી સરોવરમાં રાજહંસની શોભાને ધારણ કરે છે તે વજસ્વામી વગેરેને હું ત્રિવિધે કરી પ્રયત્ન પૂર્વક પ્રણામ કરું છું.(૩) (હવે અહીંથી આઠ ગાથા સુધી પોતાના ગુરુશ્રી મુનિચન્દ્રસૂરિ મહારાજની સ્તુતિ કરે છે.) શ્રી વીરજિનેશ્વરના શાસન રૂપી સમુદ્રને ઉલ્લસિત કરવામાં પૂર્ણિમાના ચન્દ્ર જેવા, અતિ ઉત્તમ પ્રકારના ચારિત્ર, તપ અને જ્ઞાન રૂપ લક્ષ્મીને માટે સમુદ્ર જેવા,(૪) મિથ્યાત્વ રૂપી મેઘના સમૂહને વિખેરવા માટે મોટા વાવાઝોડા જેવા, કાસનાળનું પુપ જે અતિ સફેદ હોય છે તેના જેવા નિર્મળ થશથી ભુવનતલને ભરી દેનારા,(૫) ભુવનમાં પ્રસિદ્ધ અને સુપવિત્ર એવા, ३०२ For Private & Personal use only Page #376 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ सप्तमं परिशिष्टम् ३०३ વિબુધો-પંડિતોથી લેવાયેલા ચરણકમલવાળા, પાંચ પ્રકારના જે જ્ઞાનાદિઆચારો છે તે રૂપી કમલોને માટે પદ્મદ્રહ જેવા,(૬) (આ (૫) અને (૬) એમ બે ગાથામાં શૃંખલા યમક છે. એટલે આમાં પૂર્વાર્ધનો છેલ્લો શબ્દ તે ઉત્તરાર્ધનો પહેલો શબ્દ આવે.) કરૂણા રૂપી ગંગાને પ્રકટવા માટે હિમાલય પર્વત જેવા અને નિરવઘ-નિષ્પાપ વાણી માટે મણની ખાણ જેવા, વૈરાગ્ય માર્ગમાં પ્રવૃત્ત થયેલા મનુષ્યને માટે તેને વેગ આપવા માટે રથ જેવા,(૭) પરહિતની ચિંતા રૂપી ચંદનના વનનિયું જેને માટે મલયાચલ જેવા,ગુણીલોકવિષયક બહુમાન રૂપી ઔષધ માટે રોહણાચલ પર્વત જેવા(૮) ચારિત્ર-જ્ઞાન-દર્શનના ફળ મેળવવામાં લોલુપ એવા મુનિઓ રૂપી પશ્ચિમો માટે મેરુપર્વતના વન જેવા, સૂરિવરના છત્રીશ ગુણોને શરીર રૂપે સદા ધારણ કરનાર,(૯) દુર્ધર એવા પરીષહોને, ઇન્દ્રિયોને, અને કષાયોને જીતવાથી માહાત્મને પ્રાપ્ત કરનારા, શાસ્ત્રના પરમાર્થને પ્રકટ કરવાના કારણે સમગ્ર જનના અજ્ઞાનને નાશ કરનારા (૧૦) હિંસાની હિંસા કરનારા, દોષોને દૂષિત કરનારા, રોષ પ્રત્યે દ્વેષ ધરનારા, ગરિમાથી મેરુપર્વતને પણ જીતનારા, એવા મારા ગુરુ મહારાજ શ્રી મુનિચન્દ્રસૂરિજી મહારાજને હું વન્દન કરું છું (૧૧) હે મુનિચન્દ્રસૂરિ મહારાજ હું આપના સૂરિપદના ગુણોનો પાર પામી શકાતો નથી. શું સ્વયંભૂ-રમણ સમુદ્રના પાણીના પ્રમાણને કોઇ જાણી શકે છે ખરું? (ના. નથી જાણી શકતા) (૧૨) આપની બધી પ્રવૃતિ, ભવભીરૂ જીવોને સંતોષ-પ્રેરણા આપનારી હતી. ચિંતામણિરત્ન કોને કલ્યાણ કારક ન નીવડે? અર્થાત્ બધાને કલ્યાણકારક નીવડે, તેમ આપ ચિંતામણિ રત્ન સમાન છો (૧૩) આપશ્રીમાં જે પૈર્ય હતું તેવું બીજે ક્યાંય દેખાતું નથી. લક્ષ્મી દેવી જે કમલ ઉપર વિરાજમાન છે તે કમલની સુગંધી બીજા કમળમાં ક્યાંથી આવે ? (૧૪) માત્સર્યને આપે જે રીતે હણ્યો-કાબૂમાં લીધો તે રીતે બીજાએ કર્યો જાગ્યો નથી. ગહનવનને માહાથી જે રીતે ચૂરી શકે છે તે રીતે સસલો ચૂરી શકતો નથી (૧૫) રોષના દારૂણ દાવાનલને ઉપશમ જલથી આપે ઠારી દીધો હતો, અને અભિમાન રૂપી હાથીને વિનય રૂપી અંકુશ વડે આપે વશ કર્યો હતો, (૧૬) વિષ વેલડી જેવી માયાને તો આપે (સરળતા રૂપી) તીણધારવાળી તલવાર વડે છેદી દીધી હતી (૧૭) અનેક પ્રકારના તરંગોથી વ્યાપ્ત, લોભ રૂપી સમુદ્રને, સંતોષ રૂપી વડવાનલથી, આપે સૂકવી દીધો હતો (૧૮) આ ચાર કષાય સિવાયના જે હાસ્ય રતિ અરતિ વગેરે ભાવશત્રુસ્વરૂપ જે નવ નોકષાય રૂપી સામે આવતા બળવાન હાથીઓ છે તેને ચારિત્ર રૂપી મહામોગરથી આપે હણ્યા હતા. (૧૯) માત્સર્યથી રહિત, પરિહાસથી વર્જિત, ઇન્દ્રિયવિકારથી મુક્ત એવું આપનું જીવનચરિત્ર સદા જગમાં જયવંતું વર્તી (૨૦) આપે આ રીતે સ્વનું-પોતાના આત્માનું તો દોષવર્જન અને ગુણસંપાદન દ્વારા કલ્યાણ સાધ્યું અને બીજા જીવોને- જે જીવોને ભોગની તરસ, અને ખૂજલી પડતી હોય તેવા જીવોને– પરમવૈદ્ય એવા આપે રત્નત્રયી રૂપી ત્રિફળા આપવા દ્વારા નીરોગી બનાવ્યા. (૨૧) ક્રોધાદિ ભાવશત્રુ રૂપી દાવાનલથી બળી ગયેલા ભવ્યજીવોના માનસવનને આપે ધર્મામૃતને વરસાવીને પુનર્જીવિત કર્યા. સ્વસ્થ કર્યા. (૨૨) સુવિહિત સામાચારીની ધરણી જે પ્રમાદના પાતાલમાં ગરક થઇ ગઇ હતી, પુરુષોત્તમ એવા આપે તે સામાચારીને ઉધ્ધરીને પુન: પ્રસ્થાપિત કરી (૨૩) પરમ કરૂણા કરવા પૂર્વક આપે ભવ્યજીવોને એક સાથે જ્ઞાનાદિ રન આપીને નિર્વાણનગરનો માર્ગ પ્રકટ કર્યો-વહેતો રાખ્યો. (૨૪) સ્વર્ગ અને પરંપરાએ મોક્ષફલને આપનાર, શીલ રૂપી ક્યારામાં સ્થાપના ३०३ For Private & Personal use only Page #377 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दी सप्तमं परिशिष्टम् ३०४ કરેલા ધર્મરૂપી વૃક્ષને આપે શુભ ભાવના રૂપી જળથી સિંચન કર્યું છે (૨૫) શ્રી ઉદયાચલ પર્વત જેવા ચિંતક શ્રેષ્ઠિનું કુળ જગમાં જયવંતું વર્તો જેમાં જન્મીને આપ ભવ્યજીવો રૂપી કમલને વિકસાવવા માટે સૂર્ય જેવા બનીને અજ્ઞાન રૂપી અંધકારનો નાશ કરનારા થયા (૨૬) (પિતાનો ઉલ્લેખ કર્યા પછી હવે માતાની પ્રશંસા કરે છે) આપની માતાનું મોંધી એવું જે નામ છે, તે બહુ સાર્થક નામ છે. સ્વયંભૂરમણસમુદ્રની ભરતી જેવા જેઓના ઉદર રૂપી છીપ સંપુટમાં મોતી-મણિ જેવા આપ જન્મા, પ્રકટ્યા. (૨૭) (પિતા-માતા પછી હવે જન્મભૂમિ માટે કહે છે)- જ્યાં આપના જન્મ દિવસનો મહોત્સવ થયો તે દર્ભાવતી નગરી (ડભોઈ) સકલ નગરોમાં શિખરરૂપ સદા થાઓ (૨૮) ચિંતામણિ જેવા આપનો જેઓએ શિષ્ય સ્વરૂપે સ્વીકાર કર્યો તે યશોભદ્રસૂરિજી મહારાજ નિર્મળ થશ, અને ભદ્ર-કલ્યાણને પામ્યા છે. (૨૯) (દીક્ષાગુ પછી હવે શિક્ષાગુરુની વાત કહે છે) જેઓની પાસે આ૫-વિધ્યાચલમાં જે રીતે ગજલભ કીડા કરે તે રીતે ક્રીડા કરતા હતા તે શ્રી વિનયચંદ્ર ઉપાધ્યાય જયવંતા વાર્તા (૩૦) (શિક્ષાગુરુ પછી હવે તેમના ગુરુભાઇની વાત કહે છે) જેઓને તમે દીક્ષા અને શિક્ષા આપીને યાવત્ સૂરિપદ સુધી પહોંચાડયા અને જેઓ જગમાં જાણીતા છે તે તમારા ગુરુભાઇ આણંદસૂરિજી વગેરે જયવંતા વાર્તા (૩૧) આ આપનું કુટુંબ અપૂર્વ જ કહેવાય તેવું છે. સંસારરૂપ વેલડીને દવામાં હાથી જેવું આ કુટુંબ છે. (૩૨) આપનું સમગ્ર જીવન સર્વજીવોને આનંદ આપનારું છે. આપને કોઇપણ પદાર્થ ઉપર સ્નેહ-રાગ ન હતો એ વાતનું મારા હૃદયમાં આશ્ચર્ય થાય છે. (૩૩) રાગ થાય તેવા સુન્દર શિખો પ્રત્યે પણ, આપને સ્નેહ મુક્ત જોયા એટલે હું માનું છું કે આપનું હૃદય વજશિલાથી ઘડાયું હશે, નહીંતર આવું ન બને. (૩૪) આપે અગાઉથી જ આપના મરણ સમયને જાણી, શિષવર્ગને બોધ આપીને, અણસણનો સ્વીકાર કર્યો અને એ રીતે આરાધના પતાકા આપે પ્રાપ્ત કરી (૩૫) આપના અંત સમયે, આપ જ્યારે સ્વમુખે, આઠ નવકારનો ઉચ્ચાર કરતા હતા, તે સમયે “બોલો, બોલો’ એમ કહેતા તેઓને (ઉપસ્થિત સંઘને) ધન્ય છે કે જેમણે આપને તિ સ્થિતિમાં] જોયા છે. (૩૬) આપે અણસણ સ્વીકાર્યું, તે જ વખતે કલેશકારી કર્મોની સાથે જ, આપના શ્વાસનું દર્દ, ઉધરસનું દર્દ અને દાહનું દર્દ એ ત્રણે દર્દ ક્ષીણ થઇ ગયાં (૩૭) આપના આયુષ્યનો અંત સમય હતો ત્યારે પણ આપ હેજ પણ વિકળ ન બન્યા ! મહાન પુરુષો સર્વત્ર એકરૂપ જ હોય છે એ વાતને આપે સાચી પાડી. (૩૮) કાર્તિક માસની કૃષ્ણ પક્ષની પંચમી સાચેજ કાળી છે જે દિવસે આપ- સૂર્ય ક્ષેત્રાન્તરમાં જાય તે રીતે- આપ સ્વર્ગવાસી થયા. (૩૯) અગ્યારસો ઇઠયોત્તર નું વર્ષ ! તારા ઉપર કાળ પડો. તેં જ અમારા મુનિરત્નને થશ:શેષ બનાવ્યા (૪૦) હા ! સિદ્ધાન્તરૂપી પિતામહ, હા ! લલિતકાવ્યસંપત્તિરૂપી માતા, હા ! ગણિતવિઘારૂપી સખી, હા ! તfપરમાર્થરૂપી બંધુ, (૪૧) હા ! છંદરૂપી મુગ્ધ પુત્ર !, હા ! અલંકારના અલંકાર, હા ! કર્મપ્રકૃતિપ્રાભૃતરૂપી માતા ! તમે મારી વાત સાંભળો (૪૨) પંડિતોથી પૂજાયેલા મુનિચન્દ્રસૂરિજી મહારાજ જે મારા પિતા હતા તેમને તે નિર્દય એવા વિધાતાએ સ્વર્ગનાં આંગણાના અલંકાર બનાવી દીધા છે. (૪૩) હવે અમૃતના સમુદ્રના ઓડકાર જેવા કોમલ આલાપો ક્યાં ગયા ! અને સુપ્રસન્ન નેત્રવારા તેમનો દષ્ટિપાત હવે ક્યાં (મળશે) (૪) આ પ્રમાણે તમારા વિરહ અગ્નિની જ્વાલાવલિથી કવલિત થયેલી સરસ્વતીદેવી કરૂણ રૂદન કરે છે. (૪૫) હા ! ચારિત્રલક્ષ્મીરૂપી પુત્રી ! તું હવે ૩૦૪ Page #378 -------------------------------------------------------------------------- ________________ सवृत्तिके धर्मबिन्दौ सप्तमं परिशिष्टम् ३०५ વૈધવ્ય દુ:ખને પામી છે. અને યતિધર્મ પુત્ર ! મારે પણ સ્વામીથી વિરહ થયો છે. (૪૬) જિનવચનપ્રભાવના રૂપી કન્યા ! તું કાનને દુ:સહ એવું રડે છે અને અનિયતવિહારચર્યા ! તું હુ હુ એવું રડતી અમને દુભવે છે. (૪૭) આ પ્રમાણે હે મુનિનાથ ! આપના વિરહમાં, ચારિત્રરાજા પોતાના કુટુંબના માણસોનો પ્રત્યેકનો ઉલ્લ્લાપ(ઉલ્લેખ) કરીને (પોતાના કુટુંબના પ્રત્યેક માણસોને ઉદ્દેશીને) ઉચ્ચસ્વરથી વિલાપ કરે છે (૪૮) હે સ્વામિન્ હવે મારા મસ્તક ઉપર, અરૂણપ્રભાથી જનિત લાલાશવાળો શમભાવમય, લક્ષ્મી-શોભાના નિવાસ ગૃહ એવો, કમળ જેવો હાથ કોણ મુકશે ? (૪૯) હે ગુરુ મહારાજ, હવે આપના વિરહમાં આપના ચરણકમલમાં નમેલા રોમાંચિત શરીર વાળા મનુષ્યલોકને કુવલયના પાંખડીની માળા જેવી મનોહર, અમૃત પ્રવાહથી મધુર, સ્નેહથી મંથર, કૃપાથી ભરેલી, નજરથી હવે કોણ નિરખશે-(જોશે) (૫૦-૫૧) હવે આપના વચન વજ્રના વિરહે, અમારે અતિ દુર્ગમ ગ્રન્થરૂપી પર્વતના શિખરોને કેવી રીતે કેવા પ્રયત્નથી ભેદવા ? (પર) અથવા- અહર્નિશ તમારા નામરૂપી પરમમંત્રનું ધ્યાન કરતા મને જ્ઞાન-ચારિત્રપ્રધાન મંગલગુણની શ્રેણિ ઉન્નસિત થશે. (૫૩) હે સ્વામિન્ જો આપના ચરણકમળમાં મને અવિરલ-સઘન-ગાઢ ભક્તિ હોય તો તેના પ્રભાવે જન્માન્તરમાં પણ આપ જ મારા ગુરુ થાઓ (૫૪) આવાં વચનોનો ઉચ્ચાર કરવા પૂર્વક આનંદ- અન્નુપાત કરીને દેવસૂરિ, ગુરુમહારાજના કહેલાં કાર્યો કરવામાં તત્પર થયા. (૫૫). ३०५ Page #379 -------------------------------------------------------------------------- ________________ For Private & Personal use only