SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २७३ विशिष्टानि टिप्पणानि गच्छे च्चिय कुणइ दुविहपरिकम्मं आहारोवहिमाइसु तहेव पडिवज्जए कप्पं ॥१॥ आहारादिप्रतिकर्म दर्शयिष्यते, परिकर्मपरिमाणं चैवम्-आसामाद्यासु सप्तसु या यावत्परिमाणा तस्यास्तत्प्रमाणमेव प्रतिकर्म, तथा वर्षासु नैता: प्रतिपद्यते न च प्रतिकर्म करोति, तथा आद्यद्वयमेकत्रैव वर्षे, तृतीयचतुर्थ्यो। चैकैकस्मिन् वर्षे, अन्यासां तु तिसृणामन्यत्र वर्षे प्रतिकर्म, अन्यत्र च प्रतिपत्तिः, तदेवं नवभिः वर्षेराद्याः सप्त समाप्यन्त इति । अथ तस्य कियान् श्रुताधिगमो भवतीत्याह- यावत् पूर्वाणि दशेति प्रतीतम् असंपूर्णानि किञ्चिदूनानि, सम्पूर्णदशपूर्वधरो हि अमोघवचनत्वात् धर्मदेशनया भव्योपकारित्वेन तीर्थवृद्धिकारित्वात् प्रतिमादिकल्पं न प्रतिपद्यते, भवेत् स्यात् श्रुताधिगम इति योगः, उत्कृष्टश्चायम्, जघन्यस्य वक्ष्यमाणत्वात्, अथ जघन्यमेवाहनवमस्य पूर्वस्य प्रत्याख्याननामधेयस्य तृतीयवस्तु आचाराख्यं तद्भागविशेष यावदिति वर्तते भवति स्यात् जघन्योऽल्पीयान् श्रुताधिगमः श्रुतज्ञानं सूत्रतोऽर्थतश्च, एतच्छुतविकलो हि निरतिशयज्ञानत्वात् कालादि न जानातीति ।" इति अभयदेवसूरिविरचितवृत्तियुते पञ्चाशके । पृ० १२३ पं० ४ ॥ “पढमिल्लुगसंघयणा धिईए पुण वज्जकुड्डसामाणा | ... ॥१३८६॥ जिनकल्पिका: प्रथमिल्लुकसंहनना: वज्रर्षभनाराचसंहननोपेता: धृत्या अङ्गीकृतनिर्वाहक्षममन:प्रणिधानरूपया वज्रकुड्यसमानाः" इति क्षेमकीर्तिसूरिविरचितवृत्तिसहिते बृहत्कल्पभाष्ये पृ०१२६ पं० ११ ॥ "ऊहादिरहितमाद्यं तद्युक्तं मध्यमं भवेज्ज्ञानम् । चरमं हितकरणफलं विपर्ययो मोहतोऽन्य इति ।११।६।। वाक्यार्थमात्रविषयं कोष्ठकगतबीजसन्निभं ज्ञानम् । श्रुतमयमिह विज्ञेयं मिथ्याभिनिवेशरहितमलम् ॥११॥७॥ यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् । उदक इव तैलबिन्दुर्विसपि चिन्तामयं तत् स्यात् ॥११८॥ ऐदम्पर्यगतं यद् विध्यादौ यलवत्तथैवोच्चैः । एतत्तु भावनामयमशुद्धसद्रत्नदीप्तिसमम् ॥११॥९॥ ऊहेत्यादि । ऊहो वितर्कः, ऊहापोहविज्ञानादिरहितमाद्यं प्रथमं श्रुतमयम्, तद्युक्तम् ऊहादियुक्तं मध्यमं चिन्तामयं भवेत् ज्ञानं द्वितीयम्, चरमं भावनामयं तृतीयं हितकरणफलं हितकरणं फलमस्येति स्वहितनिर्वर्तनफलम्, विपर्ययो विपर्यासो मिथ्याज्ञानं मोहतो मोहात् मिथ्यात्त्वमोहनीयोदयात् ज्ञानत्रयादन्योऽबोध इति ॥६॥ श्रुतमयज्ञानस्य लक्षणमाह-वाक्यार्थेत्यादि । सकलशास्त्रगतवचनाविरोधिनिर्णीतार्थवचनं वाक्यं तस्यार्थमात्रं प्रमाणनयाधिगमरहितं तद्विषयं-तद्गोचरं वाक्यार्थमात्रविषयम्, न तु परस्परविभिन्न विषयशास्त्रावयवभूतपदमात्रवाच्यार्थविषयम्, कोष्ठके लोहकोष्ठकादौ गतं स्थितं यद् बीजं-धान्यं तत्सन्निभमविनष्टत्त्वात् कोष्ठकगतबीजसन्निभं ज्ञानं श्रुतमयमिह-प्रक्रमे विज्ञेयं-वेदितव्यं मिथ्याभिनिवेश: Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy