________________
सवृत्तिके
धर्मबिन्दौ
जन्म-मृत्यु-जरा-व्याधि-रोग-शोकायुपद्रुतम् । वीक्षमाणा अपि भवं नोद्विजन्त्यतिमोहतः ॥७९॥ [योगदृष्टि० ७९]
धर्मबीजं परं प्राप्य मानुष्यं कर्मभूमिषु । न सत्कर्मकृषावस्य प्रयतन्तेऽल्पमेधसः ॥८०॥ [योगदृष्टि० ८३] अस्येति धर्मबीजस्य। बडिशामिषवत् तुच्छे कुसुखे दारुणोदये । सक्तास्त्यजन्ति सच्चेष्टां धिगहो दारुणं तमः ।।८१॥ [योगदृष्टि० ८४] ॥२७॥इति । तथासज्ज्ञानप्रशंसनम् ॥२८॥८६।। इति ।
प्रथमोऽध्यायः सद् अविपर्यस्तं ज्ञानं यस्य स सज्ज्ञान: पण्डितो जन: तस्य, सतो वा ज्ञानस्य विवेचनलक्षणस्य प्रशंसनं पुरस्कार इति, यथातन्नेत्रस्त्रिभिरीक्षते न गिरिशो नो पद्मजन्माऽष्टभिः स्कन्दो द्वादशभिर्न वा न मघवांश्चक्षुःसहस्रेण च । सम्भूयापि जगत्त्रयस्य नयनैस्तद्वस्तु नो वीक्ष्यते प्रत्याहृत्य दृश: समाहितधियः पश्यन्ति यत् पण्डिताः ॥८२॥ [ ]इति । तथानाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् । आपत्सु च न मुह्यन्ति नरा: पण्डितबुद्वयः ।।८३॥ [महाभारते उद्योगपर्वणि ५।३३।२३] न हृष्यत्यात्मनो माने नापमाने च रुष्यति । गाज़ो हद इवाक्षोभ्यो यः स पण्डित उच्यते ॥८४॥ [महाभारते उद्योगपर्वणि ५।३३।२६] ॥२८॥ तथा
पुरुषकारसत्कथा ॥२९॥८७॥ इति । पुरुषकारस्य उच्छा(त्सा)हलक्षणस्य सत्कथा माहात्म्यप्रशंसनम्, यथा१. "मघवा बहुलम् पा४।१२८।। 'मघवन्' शब्दस्य वा तु इत्यन्तादेश: स्यात् । क्र इत् । उगिदचां सर्वनामस्थानेऽधातो: १७०॥ अधातोगितो नलोपिनोऽसतेच नुमागमः स्यात् सर्वनामस्थाने परे । उपधादीर्घः । मघवान् । इह दीघे.....। तथा च...... "हविर्जक्षिति निःशको मघवानसौ" इति भट्टिः। मघवन्तौ। मघवन्तः। मघवन्तम्। मघवन्तौ। मघवतः। मघवता। मघवद्भ्यामित्यादि। तृत्वाभाव। मघवा। सन्दसीवनिपौ...../ अन्तोदात्तं...../ मघवानौ । मघवानः। सुटि राजवत् ।" इति पाणिनीयव्याकरणस्य सिद्धान्तकौमुद्याम्।
"इन्द्रो हरिहूं'च्यवनोऽच्युताग्रजो वज्री बिडौजा मधवान् पुरन्दरः । प्राचीनबर्हिः पुरुहूतवासवी संक्रन्दनाऽऽखण्डलमेघवाहनः।।२।१७१॥
पृतनापाडुग्रधन्वा मरुत्वान् मघवाऽस्य तु । द्विषः पाकोऽद्रयो वृत्रः पुलोमा नमुचिर्बलः ।।२।१७।।" इति हेमचन्द्राचार्यविरचितायाम् अभिधानचिन्तामणिनाममालायाम् ॥ २ “न हृष्यत्यात्मसंमाने नावमानेन (नापमाने च-K1प्रत्यन्तरे) तप्यते । गानो हद इवाक्षोभ्यो य: स पण्डित उच्यते ॥” इति महाभारते पाठः ।।
Jain Education International
Far Private
Personal Use Only
www.jainelibrary.org