SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् १९९ तथा अनेकं बहु यन्निर्गमद्वारम् उपलक्षणत्वात्तदेव च प्रवेशद्वारं तेन विवर्जितं निकेतनं यस्य स तथा । बहुषु हि निर्गम-प्रवेशद्वारेष्वनुपलक्ष्यमाणनिर्गम-प्रवेशानां दुष्टलोकानामापाते स्त्री-द्रविणादिविप्लव: स्यात् । अत्र चानेकद्वारताया: प्रतिषेधेन विधिराक्षिप्यते । ततः प्रतिनियतद्वारसुरक्षितगृहो गृहस्थ: स्यादिति लभ्यते । तथाविधमपि निकेतनं स्थान एव निवेशयितुं युक्तं नास्थाने । स्थानं तु शल्यादिदोषरहित बहलदूर्वा-प्रवाल-कुशस्तम्ब-प्रशस्तवर्णगन्धमृत्तिका-सुस्वादुजलोद्गमं निधानादिमच्च । स्थानगुण-दोषपरिज्ञानं च शकुन-स्वप्नोपश्रुतिप्रभृतिनिमित्तादिबलेन । स्थानमेव विशिनष्टि-अतिव्यक्तमतिप्रकटमतिगुप्तमतिप्रच्छन्नम्, तन्निषेधादनतिव्यक्तगुप्तम्, तत्र अतिव्यक्ते ह्यसन्निहितगृहान्तरतया परिपार्श्वतो निरावरणतया चौरादयोऽभिभवेयुः । अतिगुप्ते च सर्वतो गृहान्तरैर्निरुद्धत्वान्न स्वशोभां लभते, प्रदीपनकाद्युपद्रवेषु विशिष्टानि च दुःखनिर्गम-प्रवेशं गृहं भवति । पुनः कथंभूते स्थाने ? सुप्रातिवेश्मिके, शोभना: शीलादिसम्पन्ना: प्रातिवेश्मिका यत्र । कुशीलप्रातिवेश्मिकत्वे टिप्पणानि हि तदालापश्रवण-तच्चेष्टादर्शनादिवशात् स्वतः सगुणस्यापि गुणहानिः स्यात् । दुष्प्रातिवेश्मिकास्त्वेते शास्त्रप्रतिषिद्धाः - "खरिया तिरिक्खजोणी-तालायर-समण-माहण-सुसाणा । वणुरिअ-वाह-गुम्मिअ-हरिएस-पुलिंद-मच्छंधा ॥" [ओघनि० ७६७] ७ ॥ तथा कृतः सनो येन स कृतसङ्गः सन् शोभन आचार इहपरलोकहिता प्रवृत्तिर्येषां ते सदाचारास्तैः, न तु कितव-धूर्त-विट-भट्ट-भण्ड-नटादिभिः, तत्सङ्गे हि सदपि शीलं विलीयेत । यदाह – “यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि । अथासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि ॥१॥ सङ्गः सर्वात्मना त्याज्य: स चेत् त्यक्तुं न शक्यते । स सद्भिः सह कर्तव्यः सन्त: सङ्गस्य भेषजम् ॥२॥"[ ] इति च ८॥ तथा माता जननी, पिता जनकः, तयोः पूजकस्त्रिसन्ध्यं प्रणामकरणेन परलोकहितानुष्ठाननियोजनेन सकलव्यापारेषु तदाज्ञया प्रवृत्त्या वर्ण-गन्धादिप्रधानरूपपुष्प-फलादिवस्तुन उपढौकनेन तद्भोगे भोगेन चान्नादीनामन्यत्र तदनुचितादिति । माता च पिता च मातापितरौ, आ द्वन्द्वे [सि० ३३२२३९] इत्यात्वं मातुश्चाभ्यर्हितत्वात् पूर्वनिपातः । यन्मनुः - "उपाध्याया दशाचार्य आचार्याणां शतं पिता । सहस्रं तु पितुर्माता गौरवेणातिरिच्यते ॥" [मनुस्मृति।१४५] ९।। तथा त्यजन् परिहरन् उपप्लुतं स्वचक्र-परचक्रविरोधाद् दुर्भिक्ष-मारीति-जनविरोधादेश्चास्वस्थीभूतं यत् स्थानं ग्राम-नगरादि । अत्यज्यमाने हि तस्मिन् धर्मा-ऽर्थ-कामानां पूर्वार्जितानां विनाशेन नवानां चानुपार्जनेनोभयलोकभ्रंश एव स्यात् १०।। भेषजम् ॥२॥ अथासज्जनगोष्टी पाकतव-पूर्त-विट-भट्ट १९९ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy