________________
सवृत्तिके
धर्मबिन्दी द्वितीयं परिशिष्टम्
१७५
धर्मबिन्दुसूत्राकारादिक्रमः
द्वितीयं परिशिष्टम्
॥ धर्मबिन्दुगतसूत्राद्यकारादिक्रमः ॥ [अत्रेदमवधेयम्-धर्मबिन्दुप्रकरणं गद्य-पद्यात्मकम्, प्रत्यध्यायं त्रय आदौ त्रयश्चान्ते इत्येवं षट् श्लोकाः तेषां मध्ये च गद्यरूपाणि सूत्राणि वर्तन्ते । श्लोकानां गद्यरूपाणां सूत्राणां च अडाः पृथक् पृथगस्माभिर्निर्दिष्टाः । अत्र श्लोकाः ४८ वर्तन्ते, सूत्राणि तु ५४२ वर्तन्ते । तत्र ये श्लोकाः तेषां पुरस्तात् ॥१॥पृ०२] इत्यादिरूपेण श्लोकाङ्क: पृष्ठाव निर्दिष्टः, यानि तु सूत्राणि तेषां केवलम् १ इत्यादिरूपेण सूत्राहा एव अत्र निर्दिष्टाः ॥ ] अकथन उभयाफल०१४४ । अतोऽन्यथैतसिद्धिः १२२ ।
अनेकनिर्गमादिवर्जनम् २३ । अकर्मा चासौ ५१२। अथ प्रव्रज्याहः २२९ ।
अन्ते संलेखना ३५२। अकारणमेतदिति २३६ । अदेशकालचर्यापरि०४५।
अन्यतरबाधासम्भवे ५१। अकालौत्सुक्यस्य ४२२ । अननुष्ठानमन्यद् ३८२ ।
अन्यतरवैकल्येऽपि २४५। अजीर्णेऽभोजनम् ४३। अनन्तरानुष्ठाने० २६४।
अन्यथा तदयोग: ११२। अत एव तस्मिन् यत्न० १७१ । अनभिनिवेशवांस्तु ३८७।
अन्यथा याचितकमण्डनम् १०१ । अत एव भावनादृष्ट० ४०२ । अनभिशकनीयतया ५।
अन्ययोग्यस्य ग्रह: ३०३ । अतिप्रकटातिगुप्तम् २०। अनित्ये चापराहिंसनेन ११४ ।
अपवर्ग:फलं यस्य[॥२६||पृ०१००] अतिमात्राभोग: ३१६ । अनुग्रहधियाऽभ्युप० २५९।
अपवर्गालोचनम् २२३ । अतिविशिष्टाहादादि० ४६४। अनुचितप्रतिपत्तौ ३८५।
अपवादत्याग: ३६१। अतिसावर्जनम् ४८ । अनुचिताग्रहणम् २९९ ।
अपायपरिरक्षोद्योग ३७ । अतोऽकामत्वात् तत् ५३८ । अनुद्वेजनीया प्रवृत्ति: ३३ ।
अपायहेतुत्वदेशना ८१ । अतोऽनुष्ठानात्तद्भाव० २६८। अनुबन्धे प्रयत्न: ५३ ।
अपूर्वकरणं क्षपकश्रेणि: ४८६ । अतोऽन्यथाऽपि प्रवृत्तौ ११ । · अनुमतिश्चेतरत्र १४३।
अपेक्षाया दुःखरूपत्वात् ५३४ ।
१७५
Jain Education International
For Privale & Personal use only
www.jainelibrary.org