SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दी द्वितीयं परिशिष्टम् १७५ धर्मबिन्दुसूत्राकारादिक्रमः द्वितीयं परिशिष्टम् ॥ धर्मबिन्दुगतसूत्राद्यकारादिक्रमः ॥ [अत्रेदमवधेयम्-धर्मबिन्दुप्रकरणं गद्य-पद्यात्मकम्, प्रत्यध्यायं त्रय आदौ त्रयश्चान्ते इत्येवं षट् श्लोकाः तेषां मध्ये च गद्यरूपाणि सूत्राणि वर्तन्ते । श्लोकानां गद्यरूपाणां सूत्राणां च अडाः पृथक् पृथगस्माभिर्निर्दिष्टाः । अत्र श्लोकाः ४८ वर्तन्ते, सूत्राणि तु ५४२ वर्तन्ते । तत्र ये श्लोकाः तेषां पुरस्तात् ॥१॥पृ०२] इत्यादिरूपेण श्लोकाङ्क: पृष्ठाव निर्दिष्टः, यानि तु सूत्राणि तेषां केवलम् १ इत्यादिरूपेण सूत्राहा एव अत्र निर्दिष्टाः ॥ ] अकथन उभयाफल०१४४ । अतोऽन्यथैतसिद्धिः १२२ । अनेकनिर्गमादिवर्जनम् २३ । अकर्मा चासौ ५१२। अथ प्रव्रज्याहः २२९ । अन्ते संलेखना ३५२। अकारणमेतदिति २३६ । अदेशकालचर्यापरि०४५। अन्यतरबाधासम्भवे ५१। अकालौत्सुक्यस्य ४२२ । अननुष्ठानमन्यद् ३८२ । अन्यतरवैकल्येऽपि २४५। अजीर्णेऽभोजनम् ४३। अनन्तरानुष्ठाने० २६४। अन्यथा तदयोग: ११२। अत एव तस्मिन् यत्न० १७१ । अनभिनिवेशवांस्तु ३८७। अन्यथा याचितकमण्डनम् १०१ । अत एव भावनादृष्ट० ४०२ । अनभिशकनीयतया ५। अन्ययोग्यस्य ग्रह: ३०३ । अतिप्रकटातिगुप्तम् २०। अनित्ये चापराहिंसनेन ११४ । अपवर्ग:फलं यस्य[॥२६||पृ०१००] अतिमात्राभोग: ३१६ । अनुग्रहधियाऽभ्युप० २५९। अपवर्गालोचनम् २२३ । अतिविशिष्टाहादादि० ४६४। अनुचितप्रतिपत्तौ ३८५। अपवादत्याग: ३६१। अतिसावर्जनम् ४८ । अनुचिताग्रहणम् २९९ । अपायपरिरक्षोद्योग ३७ । अतोऽकामत्वात् तत् ५३८ । अनुद्वेजनीया प्रवृत्ति: ३३ । अपायहेतुत्वदेशना ८१ । अतोऽनुष्ठानात्तद्भाव० २६८। अनुबन्धे प्रयत्न: ५३ । अपूर्वकरणं क्षपकश्रेणि: ४८६ । अतोऽन्यथाऽपि प्रवृत्तौ ११ । · अनुमतिश्चेतरत्र १४३। अपेक्षाया दुःखरूपत्वात् ५३४ । १७५ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy