________________
सवृत्तिके
धर्मबिन्दौ
द्वितीयं
परिशिष्टम्
१७६
धर्मबिन्दुसूत्राकारादिक्रमः
अप्रतिबद्धविहरणम् ३२१ । अप्रत्युपेक्षिताप्रमार्जित० १६६ । अबोधेऽपि फलं प्रोक्तं [॥११॥पृ०४९] अबोधेऽप्यनिन्दा ६३ । अभिग्रहग्रहणम् ३४९ । अभिनिवेशत्याग: २९८ । अभिन्न एवामरणं ११७। अमीषामन्तरदर्शनम् ९६। अयुक्तं कार्षापणधनस्य २४३ । अयोग्येऽग्रहणम् ३०२। अरक्तद्विष्टता २८४ । अरिषड्वर्गत्यागेन १५ । अर्थान्तरप्राप्त्या हि ५३५ । अर्हः अर्हसमीपे २२८ । अल्पोपधित्वम् ३५९। अवग्रहशुद्धिः ३२३ । अविच्छेदेन भूयसां ५००। अविषयेऽभिष्वाकर० ४९०।
अशक्ये बहिश्चार: २८८। अशक्ये भावप्रतिपत्ति:७१। अशक्ये भावप्रतिबन्ध: १८९ । अशुभपरिणाम एव ४७३। असतया समशत्रु० २६७। असत्प्रलापा श्रुति: २९७ । असत्यपाये न १२९ । असदाचारगर्हणाद् ३९२ । असदाचारगर्दा ७७। असदाचारैरसंसर्ग: २९ । अस्थानाभाषणम् २८९। अहितप्रवृत्त्या ५२७। अहितायैवान्यत् ६। आगमैकपरता १८७। आघाताद्यदृष्टिः २८२। आज्ञाऽनुस्मृति: ३४३। आत्मकृतस्य देहेन १२०। आत्मानुप्रेक्षा ३४०।
आत्यन्तिकभावरोग० ४९५ । आत्यन्तिकी व्याबाधा० ५२०। ... आनयनप्रेष्यप्रयोग० १६५। आमुष्मिकयोगकारणं ३२। आयोचितो व्यय: २५। आरम्भत्याग: २७८ । आवश्यकापरिहाणि: ३३०। आशयाधुचितं ज्याय: [॥३१||पृ० १२०] इतरथाऽऽर्तध्यानोपपत्ति: ४२१ । इति निदर्शनमात्रम् ४३८ । इति निरुपमसुखसिद्धि: ५४२। इति परं परार्थकरणम् ५९६ । इति प्रदानफलवत्ता १३७। इति मुमुक्षोः सर्वत्र ४०४। इति विशेषतो गृहस्थ० २२७ । इति सदोचितम् ४२४ । इति सद्धर्मग्रहणार्ह उक्त: १३४ । इति सद्धर्मदेशनाई उक्त: ५९ ।
१७६
Jain Education International
For Privale & Personal use only
www.jainelibrary.org