________________
सवृत्तिके धर्मबिन्दौ द्वितीयं परिशिष्टम्
१७७
धर्मबिन्दुसूत्राकारादिक्रमः
इत्यप्रमादसुखवृद्ध्या ४८१ । इत्युक्तप्रायं धर्मफलम् ४८२ । इत्युक्तो धर्मः , साम्प्रतम० ४४४ । इत्युक्तो यति: २७०। इत्युक्तो यतिधर्म: ३६८। इत्युचितानुष्ठानमेव ३९३ । इत्युचितानुष्ठानमेव ४१७॥ इन्द्रियाप्रयोग: ३१२। इयं बध्यमानबन्धन० १०४। इयमेव प्रधानं ३९५। उक्तं मासादिपर्याय० [॥३६॥५० १३५] उचितकालापेक्षणम् २६१॥ उचितच्छन्दनम् ३०७। उचितद्रव्यस्तवस्यापि ४१३ । उचितप्रतिपत्ति: ३४१। उचितवेलयाऽऽगमनम् १९६ । उचितानुष्ठानं हि ३८०। उचितेऽनुज्ञापना ३००।
उचितोपचारकरणम् १८१ । उचितोपचारश्च १४८ । उत्तमधर्मप्रतिपत्त्यसहिष्णोः १४१ । उदग्रविवेकभावाद् ३८१ । उपदेशपालनैव ४१२। उपयोगप्रधानता २९४ । उपप्लवविगमे च ४४३। उपप्लुतस्थानत्याग०१६ । उपरागमात्रत्वाद् ३९९ । उपसर्गातिसहनम् ३४६ । उपस्थितस्य प्रश्नाचार० २४८ । उपायत: कायपालनम् २६२ । उपायतो मोहनिन्दा ८५। उभयनिबन्धनभाव० ९५। उभयहितमेतत् २५५। ऊर्ध्वाधस्तिर्यग०५८। ऊहापोहादियोग० १६१ । ऋजुभावाऽऽसेवनम् ८०।
एकत्रैव तत्क्रिया ३२५। एतत्स्थैर्याद्धि कुशलस्थैर्योपपते:३९६) एतत्तु संभवत्यस्य [॥२३||पृ०९८] एतदारोपणं दानं १५२। एतद्रहिताणुव्रतादि १६८। एतन्मूले च हिता० ४०१ । एवं च प्रायो भगवत ४१०। एवं परिणाम एव शुभः ४७० । एवं यः शुद्धयोगेन [॥२२||पृ०९८] । एवंविधयते: प्रायो [॥३४||पृ०१३५] । एवं विधिसमायुक्त: [॥१९॥पृ०८६] । एवं संवेगकृद्धर्म [॥१०॥पृ०४८] । एवं स्वधर्मसंयुक्तं [॥४||पृ०२३] । औत्सुक्यवृद्धिर्हि लक्षण० ५३९ । कन्दर्पकौत्कुच्य० १६३ । कर्मक्षयाविशेषात् ५४१ । कर्मविपाकस्तत् ५११ । कल्पनामात्रमन्यथा १०५।
Jan Education International
For Private & Personal Use Only
www.jainelibrary.org