________________
|
सवृत्तिके धर्मबिन्दौ द्वितीयं परिशिष्टम्
१७८ ।
धर्मबिन्दुसूत्राकारादिक्रमः
कल्याणपरम्पराख्यानम् ७६ । कषच्छेदयोरयत्न: ९७। कषादिप्ररूपणा ९२। काले धर्मप्रतिपत्तिः ४५५ । कालोचितापेक्षा ५४। किं चेह बहुनोक्तेन [॥४३॥पृ०१४७] । कुड्यान्तरदाम्पत्यवर्जनम् ३१३ । कुशलभावनायां प्रबन्ध० २१२ । कृतकत्वेऽप्यतीतकाल० १०९ । कृताकृतप्रत्युपेक्षा १९५ । क्रोधाद्यनुदय: ३३६ । क्लिष्टकर्मविगमाद् ४६७। क्लिष्टकर्मोदयादतीचारा: १६९ । क्षान्तिर्दिवमार्जव० ३३५। क्षीणेषु न दुःखं ४९४। क्षीराश्रवादिलब्थ्योघमा० [॥२९॥पृ०११९] । क्षेत्रवास्तुहिरण्यसुवर्ण० १६० क्षेत्रादिशुद्धौ वन्दनादिशुद्धया० २६६ ।
गतिशरीरादिहीनम् ४६२। गर्हितेषु गाढमप्रवृत्ति: २७। गर्दै ज्ञानस्वगौरवरक्षे ३८॥ गुणदोषनिरूपणम् ३३३ । गुणपक्षपात: असदाचार० ४५४ । गुणपक्षपातिता ५७। गुणमात्राद् गुणान्तरभावे २४१ । गुणमात्रासिद्धौ २३७ । गुरुजनाद्यनुज्ञा २४९ । गुरुनिवेदनम् २५८। गुरुपदार्हस्तु इत्थम्भूत एव २३० । गुरुलाघवापेक्षणम् २०६। गुरुसमीपे प्रत्याख्यान०१८४।। गुरुसमीपे प्रश्न: १९२। गुरुसहायसम्पत् ४५६ । गुरोर्निवेदनम् ३०४। गुर्वन्तेवासिता २७२। गृहपतिपुत्रमोक्षज्ञाताद् १४६ ।
गृहीतेष्वनतिचारपालनम् १५३ | ग्रन्थिभेदेनात्यन्तसंक्लेश० १२७ । ग्रामैकरात्रादि० ३६२। ग्लानादिकार्याभियोग० १९४ । ग्लानादिप्रतिपत्ति: २८५। ग्लानौषधादिज्ञातात् २५७। चतुर्दशमहारत्नसद् [॥४२||पृ०१४६] । चैत्यसाधुवन्दनम् १८३ । चैत्यादिपूजापुरःसरं २०८। जनप्रियत्वम् ४४८। जलानलवदनयोः ४१६ । जिनवचनश्रवणादेव १३९ । जिनवचनश्रवणे १८५। जीववीर्योल्लासात् ४६९ । ज्ञानाद्याचारकथनम् ६९। तच्च प्रायो जिनवचनत: १३६ । तच्च सुखपरम्परया ४८३ । तच्च्युतावपि विशिष्टे ४६५।
Jan Education International
For Private & Personal use only
www.jainelibrary.org