________________
सवृत्तिके धर्मबिन्दौ
द्वितीयं परिशिष्टम्
· १७९
तच्छुद्धौ हि तत्साफल्यम् ९९ । ततो विशुद्धं ब्रह्मचर्यम् ३५५ ॥ ततो हि नियमतः ९ ।
तत्कथाश्रवणम् २८३ । तत्कर्तृषु प्रशंसोपचारौ १९० । तत्कल्पस्य च ३७९ । तत्तथास्वभावत्वात् ४७१ । तत्त्वाभिनिवेश: ३१८ | तत्प्रकृतिदेवताधिमुक्ति० ६० । तत्प्रयोजनेषु ३५ । तत्सम्भवपालनाचेष्टोक्ति ० ९४ । तत्साधनानुष्ठान ४३३ | तत्संरक्षणानुष्ठान० ४३४ ।
तत्स्वरूपकथनम् ७८ । तत्र कल्याणशयस्य ३६९ । तत्र च गृहस्थधर्मोऽपि २ ।
तत्र सापेक्षयतिधर्म० २७१ । तत्र सामान्यतो गृहस्थधर्म: ३ ।
lajn Education International
तत्राक्लिष्टमनुत्तरं ४८४ ।
तत्रानन्तरफलमुपप्लवह्रासः ४४६ । तत्र हाचिन्त्यचिन्तामणि० ४०८ । तत्रैवाग्निज्वाला० ४९१ । तत्रोत्तमा रूपसम्पत् ४५१ । तथा तथोपधायोगः २५० । तथारुचिस्वभावत्वात् ३९० । तदनपायित्वेऽपि ७ । तदनादित्वेन ५१४ ।
तदनु तन्नैर्गुण्यभावना २२२ । तदन्यनिरपेक्षत्वाद् ५३३ । तदन्वेव प्रत्याख्यानक्रिया २०९ । तदभावे बाह्यादल्प० ४७४ | तदभावे समग्रक्रियायोगेऽपि ४७८ । तदाज्ञया प्रवृत्तिः ३०६ | तदाज्ञाऽऽराधनाच्च ४११ । तदा तदसत्त्वात् ४२५ । तदुत्तरकार्यचिन्ता २११ ।
For Private & Personal Use Only
तदौचित्याबाधनम् ४० । तद्भक्तिबहुमानता २७३ | तद्भावे निसर्गत एव ४०५ । तद्भावेऽपवर्गः १३२ । तद्भावेऽपि तापाभावे ९८ । तद्वत एव तद्ग्रहः ५१३ ।
तद्वन्तो हि दृष्टापाययोगे ४० ३ ।
तन्त्रावतारः ६७ ।
तपोयोगकारणं २६९ ।
तस्माद्यो यस्य योग्य: [||३३||पृ०१२०] ।
तस्य प्रसन्नगम्भीरत्वाद् ४३१ ।
तस्य यथोचितं विनियोग० ३५ । तस्यापि तथा पारम्पर्य० ४२८ । तस्यैव च गुरुत्वाद् ३७३ ॥ तुल्याश्मकाञ्चनता ३४८ | त्रिधेर्याशुद्धिः २८० ॥ दिव्रतभोगोपभोगमान० १५० । दुर्लभं प्राप्य मानुष्यं [ || ५ ||पृ० २४ ] |
धर्मबिन्दुसूत्राकारादिक्रमः
१७९
www.jainelibrary.org